विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.44.0-wmf.2 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् ए पि जे अब्दुल् कलाम् 0 1205 489856 481928 2024-11-10T22:53:10Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489856 wikitext text/x-wiki {{Infobox Officeholder |name = ए.पी.जे.अब्दुल् कलाम |image =A. P. J. Abdul Kalam in 2008.jpg |caption = १२ तमे वार्टन्-भारतीय-आर्थिकसविशिष्टगणे (२००८) अब्दुल् कलामः |office = [[भारतस्य राष्ट्रपतिः|११ भारतस्य राष्ट्रपतिः]] |primeminister = [[अटल बिहारी वाजपेयी]]<br>[[मनमोहनसिंह]] |vicepresident = [[बैरोन् सिंह शेखावत्]] |term_start = 25 July 2002 |term_end = 25 July 2007 |predecessor = [[कोचेरिल् रामन् नारायणन्]] |successor = [[प्रतिभा पाटील|प्रतिभा देवीसिंह पाटील]] |birth_date = {{birth date and age|1931|10|15|df=y}} |birth_name = अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः |birth_place = [[रामेश्वरम्]], [[मद्रास् प्रेसिडेन्सि]], [[ब्रिटिष् राज्|ब्रिटिष् इन्डिया]]<br/>(इदानीम् [[तमिळनाडु]], भारतम्) |death_date = {{death date and age|2015|07|27|1931|10|15|df=y}} |website = {{URL|www.abdulkalam.com|abdulkalam.com}} |party = |alma_mater = [[सेन्ट् जोसेफ् महाविध्यालयः, तिरुचिरापल्लि]]<br />[[मद्र्रास् इन्स्टिट्युट् आफ् टेक्नोलजी]] |profession = प्राघ्यापकः, लेखकः, वैज्ञानिकः, राष्ट्रपतिः <br>[[एयरोस्पेस् तान्त्रिकता|एयरोस्पेस् तन्त्रज्ञः]] }} '''अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः''' ({{lang-ta|அவுல் பகீர் ஜைனுலாப்தீன் அப்துல் கலாம்;}} ({{IPAc-en|audio=En-us-A.p.j. Abdul Kalam from India pronunciation (Voice of America).ogg|ˈ|æ|b|d|ʊ|l|_|k|ə|ˈ|l|ɑː|m}}; १५ अक्टोबर् १९३१ – २७ जुलै २०१५) अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने [[तमिळ्नाडु|तमिळळ्नाडुराज्यस्य]] [[रामेश्वरम्]] इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् ।<ref>{{cite web | url=http://www.highbeam.com/doc/1P3-2567111001.html | title=जन्म | publisher=Daily News (Colombo, Sri Lanka) | date=जनवरि २३, २०१२ | accessdate=7 मार्च् 2014 | archive-date=2013-05-18 | archive-url=https://web.archive.org/web/20130518223333/http://www.highbeam.com/doc/1P3-2567111001.html | deadurl=yes }}</ref> लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् । == बाल्यं शिक्षा च == अस्य जन्म मध्यमवर्गस्य [[इस्लाम्-मतम्|मुस्लिम्]] कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छति स्म । अविभक्ते कुटुम्बे अब्दुल कलामः पालितः । अस्य पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः अस्ति । सः सम्पूर्णतया शिक्षितः नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः अभवन् । == विद्यार्थिजीवनम् == पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालयां प्रविष्टः । प्रारम्भिकशिक्षां अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां वितरणद्वारा करोति स्म ।<ref>{{cite book | url=http://books.google.co.in/books?id=TkGyzKt-l6cC&pg=PA13&redir_esc=y#v=onepage&q&f=false | title=प्रईदड् आफ़् द नेशन् : ड ए पि जे अब्दुल् कलाम् | publisher=Diamond Pocket Books (P) Ltd. | author=Sharma, Mahesh; Das, P.K.; Bhalla, P. | location=p 12 | isbn=ISBN 978-81-288-0806-7.}}</ref> क्रि.श. १९५८तमे वर्षे कलामः मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीम् प्राप्तवान् । पश्चात् हावरक्राफ्ट् इति परियोजनायाम् उद्योतं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्तवान् । क्रि.श. १९६२तमवर्षतः तस्यां संस्थायाम् उपग्रहप्रक्षेपणस्य विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन [[भारतम्|भारतस्य]]एस्.एल्.वि.३ इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । क्रि.श. १९८०तमवर्षे रोहिणीति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् । == वृत्तिजीवनम् == क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. १९८०तमवर्षस्य जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः कक्षस्य निकटे एव स्थापितवान् <ref>{{cite web | url=http://www.nti.org/media/pdfs/india_missile.pdf?_=1316466791 | title="Missile Chronology, 1971–1979" (PDF). | accessdate=7 मार्च् 2014}}</ref>। अनेन [[भारतम्|भारताय]] अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः व्योमवाहनसंप्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः स्वदेशीयलक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वीति क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. १९९२तमवर्षस्य जुलैमासतः क्रि.श. १९९९ डिसेम्बर् पर्यन्तं [[भारतम्|भारतस्य]] रक्षणामन्त्रिणः विज्ञानमार्गदर्शकः सुरक्षाशोधविकासविभागस्य सचिवः चाभवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् आग्नेयास्त्रस्य रूपेण कृतवान् । अनेन कारणेन [[भारतम्|भारतदेशः]] परमाण्वस्त्राणाम् उत्पादनस्य क्षमताप्रापणे सफलः अभवत् । डा.कलामः क्रि.श. २०२०तमवर्षपर्यन्तं [[भारतम्|भारतं]] वैज्ञानिकक्षेत्रे अत्यधुनिकं कर्तुं विशिष्टां योजनां निरूप्य सर्वकाराय समर्पितवान् । तदानीम् एषः [[भारतसर्वकारः|भारतसर्वकारस्य]] प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. १९८२तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.श. १९९२तमवर्षे भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. १९८८तमे वर्षे पोखराण इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् <ref>{{cite book | url=http://books.google.co.in/books?id=SZRk_z3dhtYC&pg=PA106&redir_esc=y#v=onepage&q&f=false | title=Indo-Russian military and nuclear cooperation: lessons and options for U.S. policy in South A | publisher=Lexington Books. | pages=p. 106. | isbn=ISBN 978-0-7391-0217-6}}</ref>। अनया घटनया भारतं परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् । == राजनैतिकजीवनम् == डा. अब्दुल् कालामः [[भारतम्|भारतस्य]] एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । [[भारतीयजनतापक्षः|भारतीयजनतापक्षेण]] समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन्<ref>{{cite web | url=http://articles.economictimes.indiatimes.com/2002-06-11/news/27348497_1_nda-alliance-nda-today-president-kalam | title="NDA’s smart missile: President Kalam" | publisher=The Economic Times. | date=Jun 11, 2002, | accessdate=10 मार्च् 2014 | archive-date=2013-11-25 | archive-url=https://archive.today/20131125034912/http://articles.economictimes.indiatimes.com/2002-06-11/news/27348497_1_nda-alliance-nda-today-president-kalam | deadurl=yes }}</ref> । क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन [[भारतम्|भारतस्य]] राष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य २५तमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य प्रमाणशपथम् बोधितम् <ref>{{cite web | url=http://hindu.com/2002/07/19/stories/2002071905340100.htm | title=Abdul Kalam elected President | publisher=The Hindu. | date=Jul 19, 2002 | accessdate=10 मार्च् 2014 | archive-date=November 13, 2013 | archive-url=https://web.archive.org/web/20131113191656/http://hindu.com/2002/07/19/stories/2002071905340100.htm | deadurl=yes }}</ref>। अस्मिन् संक्षिप्ते समारोहे [[अटलबिहारीवाजपेयी]] तस्य मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य कार्यकालः क्रि.श. २००७तमवर्षस्य जुलै २५तमे दिने समाप्तः अभवत् । डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः अस्ति । अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः अस्ति । अस्य विङ्ग्स् आफ् फायर् इति आत्मकथनग्रन्थे भारतीययूनां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स् आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन [[तमिऴ्|तमिळुभाषा]]या अनेकानि पद्यानि विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अमिताः सन्ति । एषः राष्ट्रपतिः भूत्वा [[भारतदेशः|भारतदेशस्य]] अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । इण्डिया २०२० इत्याख्ये स्वरचिते पुस्तक्ते एषः [[भारतम्|भारतस्य]] अभिवृद्धिविषये स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन दृष्टुम् इच्छति । एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः सन्ति । पर्माण्वस्त्रस्य क्षेत्रे एष [[भारतम्|भारतं]] परमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । अस्माकं शक्तेः अभावादेव गतेषु २०००वर्षेषु ६००वर्षणि वयम् अन्यैः प्रशासिताः इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति । == प्रशस्तिपुरस्काराः == ''' अवुल पकीर जैनुलबीदीन अब्दुल कलामाय [[भारतसर्वकारः|भारतसर्कारस्य]] क्रि.श. १९८१तमे वर्षे प्रशासकीयसेवाक्षेत्रस्य पद्मभूषणप्रशस्तिः प्रदत्ता । अपि च डा.कलामः भारतसर्कारस्य सर्वोच्चेन नागरिकसम्माननेन [[भारतरत्नम्|भारतरत्नेन]] अलङ्कृतः । == वैयक्तिकजीवनम् == डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः [[कुरान्|कुरान्ग्रन्थं]] तथा [[भगवद्गीता|भगवद्गीतां]] च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् [[भारतम्|भारतस्य]] अपि भूमिपा अन्ताराष्ट्रियस्तरे विस्तृता भवेत् इति । [[भारतम्|भारतदेशः]] महाशक्तिः जगद्गुरुः च भवितुं तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति । अस्यां दिशायां प्रेरणां जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः अतीव प्रयः अस्ति । अधुना एषः भारतीयान्तरिक्षविज्ञानम् तथा प्रौद्योगिकसंस्थानम् इत्यस्य कुलपतिः अस्ति । == कृतयः == डा. कलामः साहित्यिकरूपेणापि स्वशोधसारं चतृषु ग्रन्थेषु आनीतवान् । विंग्स् ऑफ़ फैर्', 'इण्डिया २०२०- ए विषन् फ़ॉर दि न्यू मिलेनियम्', 'माई जर्नी' तथा 'इग्नाटिड् माइण्ड्स्- अनसैसिङ्ग् दि पवर् विदिन् इण्डिया । एतानि पुस्तकानि भारतीयभाषाभिः विदेशीयभाषाभिः च अनूदितानि । एषः कश्चित् विशिष्टः वैज्ञानिकः यस्मै ३०विश्वविद्यालयाः गौरवपूर्वकं डाक्टरेट् उपधिं दत्तवन्तः । * इग्नाइटेड मैण्ड्स् एनलिषिङ्ग् दि पावर विदीन इण्डिया (प्रकाशनम् - पेंग्विन बुक्स, २००३)<ref>{{cite book | url=http://books.google.co.in/books?id=kypuAAAAMAAJ&q=ignited+minds&dq=ignited+minds&source=bl&ots=ez0QmBHU9X&sig=0TzcmzgctsyVAkxqJ4Ykxzkgvho&hl=en&sa=X&ei=azn2T4fVAYWe8gSQ_pntBg&redir_esc=y | title=Ignited Minds: Unleashing the Power Within India | publisher=Viking. | author=Avul Pakir Jainulabdeen Abdul Kalam | year=01-Jan-2002 | pages=205 pages}}</ref> * इण्डिया मै ड्रीम् (प्रकाशनम् - एक्सेल बुक्स्, २००४) * एनविजनिंग अन एम्पावर्ड् नेशन् टेक्नालजी फार् सोसायटल् ट्रांसफारमेशन् (टाटा मैकग्राहिल् पब्लिशिङ्ग् कम्पनी लिमिटेड्, २००४) * आत्मकथा - विग्स् आळ् फैर् एन् आटोबायोग्राफी आफ ए.पी.जे. अब्दुल् कलामः (ओरियण्ट् लाङ्गमैन्, १९९९)<ref>{{cite book | url=http://books.google.co.in/books?id=c3qmIZtWUjAC&redir_esc=y | title=Wings of Fire: An Autobiography | publisher=Universities Press. | author=Avul Pakir Jainulabdeen Abdul Kalam, Arun Tiwari | isbn=ISBN 978-81-7371-146-6.}}</ref> * आत्मकथा - सैण्टिस्त् टू प्रेसिडेंट् (ज्ञान पब्लिशिङ्ग हौस् २००३) * इटरनल् क्वेस्ट् अब्दुल् कलामस्य जीवनकालः लेखकः - एस्. चन्द्रः (पेंटागन पब्लिशर्स्, २००२)<ref>{{cite web | url=http://www.nytimes.com/2002/07/19/world/nuclear-scientist-70-a-folk-hero-is-elected-india-s-president.html | title="Nuclear Scientist, 70, a Folk Hero, Is Elected India's President" | publisher=The NewYork Times | date=July 19, 2002 | accessdate=10 मार्च् 2014 | author=Rohde, David}}</ref> * प्रेसिडेंट एपीजे अब्दुल् कलामः आर्. के. पूर्ति रचितः (अनमोल पब्लिकेशन्स,२००२) I * ए. पी. जे. अब्दुल् कलामः दि विषनरी आळ् इण्डिया - के. भूषण तथा जी. कात्यालः रचनम् (एपीएच पब्लिशिङ्ग् कार्पोरेशन्, २००२)<ref>{{cite book | url=http://books.google.co.in/books?id=W3K3wQsM9PUC&redir_esc=y | title=A.P.J. Abdul Kalam: The Visionary of India | publisher=APH Publishing. | author=Bhushan, K.; Katyal, G. | year=1 January 2002 | isbn=ISBN 978-81-7648-380-3.}}</ref> ==परलोकगमनम्== २०१५ वर्षस्य जुलै मासस्य २७ तमे दिनाङ्के डॉ. अब्दुल् कलाम्-महोदयस्य [[हृदयाघातः|हृदयाघातेन]] निधनम् अभवत् । तस्मिन् दिने सायं काले भारतीय-प्रबन्ध-संस्थानस्य (Indian Institute of Management Shillong) एकस्यां व्याख्यानसभायां व्याख्यारते सन् हृत्पीडया पीडितः जातः आसीत्<ref>{{cite web|url=http://indianexpress.com/article/india/india-others/former-president-abdul-kalam-passed-away-following-sudden-illness/|title=Abdul Kalam, former president of India, passes away at 84|date=27 July 2015|work=The Indian Express|accessdate=27 July 2015}}</ref> । {{भारतस्य राष्ट्रपतिक्रमः|शीर्षकम्=[[भारतस्य राष्ट्रपतयः]] |पूर्वतनः=[[के आर् नारायणन्]] |अग्रिमः=[[प्रतिभा पाटिल]]}} ==आकराः== {{Reflist|2}} == बाह्यानुबन्धाः == * [http://books.google.co.in/books?id=4lkjP54x5_MC&printsec=frontcover#v=onepage&q&f=false कर्मयोगी कलामः] (गूगल् पुस्तकम् ; लेखकः - लक्षमप्रसादः, शाण्डिल्यः) * [http://presidentofindia.nic.in/scripts/presidentprofile.jsp आधिकारिकजालस्थाने अस्य जीवनगाथा (आङ्ग्लभाषया)] * [http://presidentofindia.nic.in/ भारतस्य राष्ट्रपतीनाम् आधिकारिकं जालस्थानम्] * [http://www.myfriendabdulkalam.blogspot.com अब्दुल् कलामः] *[http://www.achhikhabar.com/2011/06/18/apj-abdul-kalam-quotes-in-hindi/ ए. पी. जे. अब्दुल् कलामस्य अमूल्यचिन्तनानि ([[हिन्दीभाषा]]याम्)] {{भारतस्य राष्ट्रपतयः}} {{भारतरत्नपुरस्कारभाजः}} " [[वर्गः:भारतीयविज्ञानिनः]] [[वर्गः:भारतस्य राष्ट्रपतयः|11]] [[वर्गः:विषयः वर्धनीयः]] [[वर्गः:भारतरत्नपुरस्कारभाजः]] [[वर्गः:१९३१ जननम्]] [[वर्गः:२०१५ मरणम्]] 1pysagx7fwg37xlnicc1j2212ddj407 अनन्तनाग 0 1327 489853 387509 2024-11-10T20:57:01Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489853 wikitext text/x-wiki {{Infobox settlement | name = Anantnag | other_name = {{nq|اننت ناگ}} | settlement_type = City | image_skyline = Anantnag_J%26K.jpg | image_caption = Wide View of Anantnag City | image_alt = | pushpin_map = India Jammu and Kashmir | pushpin_label_position = right | pushpin_map_alt = | pushpin_map_caption = Location in Jammu and Kashmir, India | latd = 33.73 | longd = 75.15 | coordinates_display = inlin | subdivision_type = Country | subdivision_name = {{flag|India}} | subdivision_type1 = [[States and territories of India|State]] | subdivision_name1 = {{flag|Jammu and Kashmir}} | subdivision_type2 = [[List of districts of India|District]] | subdivision_name2 = [[Anantnag district|Anantnag]] | established_title = Settled | established_date = 5000 BCE | founder = | named_for = | government_type = | governing_body = | unit_pref = Metric | area_footnotes = | area_rank = | area_total_km2 = 2917 | elevation_footnotes = | elevation_m = 1601 | population_total = 108505 | population_as_of = 2011 | population_rank = | population_density_km2 = auto | population_demonym = | population_footnotes = | demographics_type1 = Languages | demographics1_title1 = Official | demographics1_info1 = [[Urdu]]<ref name="Ethnologue">{{cite web|url = http://www.ethnologue.com/show_language.asp?code=kas|title = Kashmiri: A language of India |publisher = Ethnologue |accessdate = 2008-05-14}}</ref> | demographics1_title2 = Regional | demographics1_info2 = [[Kashmiri language|Kashmiri]] | timezone1 = [[Indian Standard Time|IST]] | utc_offset1 = +5:30 | postal_code_type = [[Postal Index Number|PIN]] | postal_code = [http://www.citypincode.in/PinCodeOf.jsp?area=Anantnag%20&district=Ananthnag 192101] | area_code_type = Telephone code | area_code = 01932 | registration_plate = JK 03 | blank1_name_sec1 = [[Human sex ratio|Sex ratio]] | blank1_info_sec1 = 1000 [[male|♂]]/927[[female|♀]] | blank2_name_sec1 = Literacy | blank2_info_sec1 = 62.69% | website = {{URL|http://anantnag.nic.in}} | footnotes = }} [[भारतम्|भारतस्य]] किञ्चन राज्यम् अस्ति [[जम्मूकाश्मीरराज्यम्]] । अस्मिन् राज्ये किञ्चन मण्डलम् अस्ति [[अनन्तनागमण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति अनन्तनागनगरम् । == External links == {{Commons category|Anantnag}} {{Wikiquote}} *{{Wikivoyage-inline}} *[http://articles.economictimes.indiatimes.com/keyword/anantnag Articles about Anantnag] {{Webarchive|url=https://archive.today/20130103205019/http://articles.economictimes.indiatimes.com/keyword/anantnag |date=2013-01-03 }} in ''The Economic Times'' [[वर्गः:जम्मूकाश्मीरराज्यस्य प्रमुखनगराणि]] [[वर्गः:जम्मू-काश्मीरराज्यसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:अन्यभाषायां सारमञ्जूषा]] 0nvmp0ur4cfynn9jadrrbpj4f8pnsz3 शिलाङ्ग 0 4475 489851 466782 2024-11-10T18:22:00Z 2402:3A80:45F6:EFD0:BD33:F73:FF39:2215 489851 wikitext text/x-wiki '''शिलाङ्ग''' [[मेघालय]]प्रदेशस्‍य राजधानीनगरम् अस्ति । [[वर्गः:भारतस्य राज्यानां राजधान्यः]] ==बाह्यसम्पर्कतन्तु== {{मेघालयराज्यम्}} [[वर्गः:मेघालयराज्यसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:चित्रं योजनीयम्]] [[वर्गः:सारमञ्जूषा योजनीया]] 8qm7p2wnmnk3sdnsexvka92wi5gmfp7 तलत महमूद 0 5586 489865 480416 2024-11-11T08:58:59Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489865 wikitext text/x-wiki [[सञ्चिका:Talat Mahmood 2016 postcard of India crop.jpg|लघुचित्रम्|तलत महमूद]] '''तलत् महमूदः''' (क्रि.श.१९२४तमवर्षस्य फेब्रुवरी मासस्य २४तः क्रि.श.१९९८तमवर्षस्य मे मासस्य ९ पर्यन्तम्) कश्चित् ख्यातः भारतीयः गायकः अपि च अभिनेता । स्वस्य विविधविधैः कण्ठस्वरैः प्रसिद्धस्य अस्य गज़ल् प्रपञ्चस्य राजा इति सङ्गीतरसिकाः सम्बोधयन्ति स्म । == बाल्यं शिक्षा च == तलत् महमूदस्य जन्म क्रि.श. १९२४तमे वर्षे फेब्रुवरी मासस्य २४तमे दिनाङ्के [[भारतम्|भारतदेशस्य]] [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] राजधान्यां लखनौ नगरे अभवत् । अस्य पिता स्वस्य कण्ठः अल्लस्य दानम् अस्ति अतः तं केवलम् अल्लाय एव समर्पयामि इति वदन् 'नातें 'इति कथ्यमानस्य मुसल्मानमतस्य गीतानि एव गायति स्म । बाल्ये महमूदः पितुः अनुकर्णं कर्तुं प्रयत्नं करोति स्म किन्तु गृहसदस्यः तस्य प्रोत्साहनं न अकुर्वन् । तेषु काचित् पितृभगी अस्य इच्छां ज्ञात्मा प्रोत्साहयति स्म । अतः सा किशोरं महमूदं सङ्गीतशिक्षार्थं मारिशस् महाविद्यालये प्रवेशं कारितवती । अस्य सप्तदशमे वयसि तत्कालप्रसिद्धस्य कलमदसगुप्तस्य "सब् दिन् एक् समान् नही " इति गीतं गातुम् अवकाशं प्राप्तवान् । आकाशवाण्या अस्य गानस्य प्रसरणानन्तरं लखनौप्रदेशे गीतं बहुप्रसिद्धम् अभवत् । प्रायः एकवर्षस्य समनन्तरं एच्.एम्.वि. इति नाम्नः प्रसिद्धः सङ्गीतवाणिज्यस्य समवायः [[कोलकोता]]तः लखनौ आगत्य अस्य गीतद्वयस्य ध्वनिमुद्रणम् अकरोत् । तदनन्तरं चत्वरि गीतानि गीत्वा ध्वनिमुद्रणम् अभवत् । येषु " तस्वीर् तेरी दिल् मेरा बदला न सकेगी " इति गज़ल् अपि आसीत् । सङ्गीतरसिकाः स्वरप्रस्तारकाः च एतत् गीतम् अधिकम् इष्टवन्तः अपि च एतत् गीतं कस्मिंश्चित् चलच्चित्रे योजितम् । == उपलब्धयः == द्वितीयमहायुद्धस्य दिनेषु नेपथ्यगायकानां विशेषा अभ्यर्थना आसीत् । ततः पूर्वम् अभिनेतारः स्वयं गायन्ति स्म । कुन्दन लाल सहगल् इत्यस्य लोकप्रियतया उत्साहितः तलत् महमूदः गायकः अभिनेता च भवितुं क्रि.श.१९४४तमे वर्षे मे मासे [[कोलकता]]नगरम् अगच्छत् यत्र तदा एतादृशप्रक्रियायाः प्रचलन्ति स्म । तस्मिन् एव काले कुन्दनलाल सहगलः कोलकतानगरं त्यक्त्वा [[मुमै]]नगरम् अगच्छत् । कोलकत्तानगरे सङ्घर्षेण सह बङ्गालीभाषायाः गीतगानेन अस्य गानवृत्तेः आरम्भः अभवत् । ध्वनिमुद्रणस्य समवायः गायकस्य रूपेण अस्य नाम "तपन कुमारः" इति अकरोत् । क्रमेण शतशः अस्य गीतानि ध्वनिमुद्रितानि । न्यू थियेटर्स् इति समवायः क्रि.श. १९४५तमे वर्षे स्वनिर्मिते "राजलक्ष्मी" इति चलचित्रे महमूदं नयकगायकरूपेण न्ययोजयत् । सङ्गीतनिदेशकस्य राबिन् चटर्जीवर्यस्य निदेशने अनेन गीतं "जागो मुसाफिर् जागो" इति गानं जनप्रियम् अभवत् । एतेन उल्लसितः भूत्वा [[मुम्बै]]नगरं गत्वा तत्र अनिल् विश्वासः इति प्रसिद्धसङ्गीतविद्वासं मिलितवान् । किन्तु अनिल् विश्वासः अभिनेता भवितुम् कृशकायस्य अस्य अर्हता नास्ति इति एतं निवारितवन् । शरीरेण पुष्टः भूत्वा अगमिष्यामि इति निश्चित्य महमूदः पुनः कोलकोतानगरम् अगच्छत् । तत्र अनेन क्रि.श.१९४९तमे वर्षे " तुम् और् वो ", " समाप्ति " इति चलच्चित्रद्वये गानस्य अवसरः प्राप्तः । [[कोलकता]]नगरे कार्यस्य विरलतां वीक्ष्य पुनः [[मुम्बै]] नगरम् अगच्छत् । क्रि.श. १९५०तमे अस्मिन् काले अनिल् विश्वासः स्वस्य "फिल्मिस्थान्" इति चित्रशालायाः " आरज़ू " इति चलच्चित्रे अस्मै नेपथ्यगानस्य अवसरं प्रदत्तवान् । दीपककुरामस्य अभिनयस्य गीतं " ये दिल् मुझे ऐसी जगह ले चल " जनप्रियम् अभवत् । अनेन अस्य कम्पनयुक्तः स्वरः सङ्गीतज्ञानां मनसि संलग्नम् । अस्मिन् एव समये ख्यातः सङ्गीतकारः [[नौशादः]] स्वस्य सङ्गीतार्थं नूतनकण्ठस्य अन्वेषणरतः आसीत् । शङ्कर जैकिशन् इति सङ्गीज्ञस्य चलच्चित्रं " बरसात् " जनप्रियम् अभवत् इति श्रुत्वा नौशादाः शङ्करजैकिशनं स्वस्य प्रतिस्पर्धी, मुकेशः तस्य शिष्यः इति चिन्तयति स्म । अपि च [[महम्मद् रफी]], [[मन्ना डे]] तावति काले ख्यातिं नाप्तवन्तौ अतः तलत् महमूदाय अवसरं दत्तवान् । क्रि.श.१९५०तमे वर्षे " बाबुल् " इति चलच्चित्रे दिलीपकुमारार्थं गातुम् अवकाशः लब्धः । तदनन्तरं नौशादस्य अस्य एव चित्रस्य "मिलते ही आङ्खे दिल् हुवा दीवान किसी का " इति गीतं बहुजनप्रियः अभवत् । अस्य कण्ठमाधुर्यम् अनेन सह गीतवत्याः शमशाद् बेगम्मायाः कण्ठं जनाः इष्टवन्तः । तस्मिन् एव वर्षे विविधसङ्गीतकाराणां स्वरप्रस्तारस्य १६गीतानि गीतवान् । अस्य लोकप्रियता संवर्धमाना एव आसीत् । अस्मिन् एव कालखण्डे [[मुखेशः|मुकेशस्य]] ख्यातिः रजकपूरस्य चलच्चित्रस्य गानैः अभवत् । [[महम्मद् रफी]]वर्यः क्रि.श. १९४८तः१९५२काले "शाहीद् ", "दुलारी ", " मेला ", "बैजू बावरा " इत्यादिभिः चलच्चित्रगीतैः लोकप्रियः भवति स्म । चित्रशालायां धूमपास्य कारणेन [[नौशादः]] तलत् महमूदस्य अवगणनं कर्तुम् आरब्धवान् । किन्तु अन्यप्रसिद्धसङ्गीतसंयोजकाः अनेन यत्किमपि गाययन्तः आसन् । अनेन क्रि.श.१९५०तमे अवधौ अस्य कण्ठः सर्वत्र गूञ्जन् एव आसीत् । == अभिनयस्य अभिलाशा == गानक्षेत्रस्य यशस्विन्याः यात्रायाः विषये तलत् महमूदस्य तृत्पिः नासीत् यतः अभिनयक्षेत्रे प्रबुद्धाभिनेतुः रूपेण आत्मानं स्थापयितुम् इच्छति स्म । किन्तु एषः यावान् उत्तमः गायकः तावान् कलायुतः अभिनेता नासीत् । अस्य कण्ठस्य माधुर्येण अस्मै अभिनयस्य अवकाशः अपि दत्तः । "आराम् " इति चलच्चित्रे "शुक्रिया यह् प्यार् तेरा" इत्येकं गज़ल् गायन् शुक्लयवनिकायाम् उदेति । एतस्य अन्तन्तरं मिनर्वस्य " वारिस् " इति चलच्चित्रे यथा [[सुरैया]] इति गायकस्य द्वितीयनायिकया सह नायकम् अकरोत् तथा सोहराब् मोदि इति उद्यमी तलत् महमूदस्य द्वितीयनयकस्य अवकाशं दत्तवान् । एवमेव "चान्द उस्मानि ", " डाक् बाबू ", " एक गांव् की कहानी " इत्यादिषु १७चलच्चित्रेषु अभिनेता गायकः च भूत्वा कार्यं कृतवान् । एवं गानार्थं विशेषश्रद्धां न यच्छन् गानक्षेत्रे ख्यातिः क्षीणप्राया अभवत् । अस्य अनवधानतायाः कारणेण अस्य स्थानं क्रमेण [[महम्मद् रफी]] प्राप्तवान् । अभिनये अधिकं किमपि न साधितं साध्यम् अपि न इति विश्वासः क्रि.श.१९५८तमे वर्षे निर्मितस्य " सोने की चिडिया " इति चलच्चित्रस्य कारणेन आगतः । उर्द्दू भाषायाः प्रसिद्धलेखिकायाः इस्मत् चुगतायी इत्यस्याः कथायां तत्कालीनयाः ख्याताभिनेत्र्याः नर्गिस् इत्यस्याः जीवनचरिम् आसीत् । अस्याः प्रियकरः शहीद् लतीफ् निर्मापकः निदेशकः भूत्वा नूतना इत्याख्यां नायिकां कृत्वा, बालराजसहानीं, तलत् महमूदं च नायकौ कृत्वा, ओ.पि.नैयरस्य सङ्गीतं योजयित्वा एतत् " सोने की चिडिया " इति चलच्चित्रं लोकार्पितम् । मध्ये चलच्चित्रं स्थगयामि इति यदा निर्मात अवदत् तदा तलत् महमूदः गानं गीतवान् । अस्मिन् एव काले बिमल रायस्य मधुमती चलचित्रं नीर्मीयते स्म यस्मिन् सङ्गीतसंयोजकः ललिल चौदरी, दिलीपकुमारस्य अभिनेतुः गानं तलत महमूदेन गीतव्यमासीत् । किन्तु तस्मिन् समये [[मुकेशः]] अन्यकार्येषु व्यस्तः आसीत् । महमूदः सङ्गीतज्ञं सलिलचौदरिमहोदयम् उक्तवान् मुकेशेन गापयतु इति । तदनुगुणं मुकेशः मधुमति चलच्चित्रे दिलीपकुमारस्य कृते गीतवान् । एतदेव अस्य अन्तिमं गीतम् अभवत् । चलच्चित्रक्षेत्रे तज्ञाः वदन्ति स्म यत् तलत् महमूदः गानकलायाः अद्भुतप्रतिभावन् अस्ति । किन्तु अभिनस्य व्यसनेन प्रसिद्धः सङ्गीतज्ञः नाभवत् इति । == चलच्चित्रेतरवृत्तिः == क्रि.श.१९६०तमदशकस्य आरम्भपर्यन्तं चलच्चित्रेषु अस्य गानानि अति न्यूनानि आसन् । सुजाता इति चलच्चित्रय्स "जलते हैं जिसके लिए " तस्य कालस्य स्मरणियं गीतम् अभवत् । क्रि.श.१९६६तमे वर्षे तेन गीतं "जहां आरा " इति चलच्चित्रस्य गानम् एव अस्य अन्तिमं चित्रगीतम् अभवत् । अस्य सङ्गीतसंयोजकः मदन मोहनः आसीत् । अग्रेमे कालखण्डे चलच्चित्रस्य सङ्गीतस्य रूपम् एव परिवर्तितं यस्मिन् तलतस्य स्वरः शैली वा मेलः न भवति स्म । किन्तु अस्य चलच्चित्रेरगानेषु सर्वदा अवकाशः आसीत् एव । अस्य बहूनि नूतनानि गीतगुच्छानि लोकार्पितानि अभवन् । अस्य रवः तु भगवता गज़ल् गातुम् एव दत्तः इव आसीत् । तलत महमूदः क्रि.श. १९५६तमे वर्षे वेदिकाकर्यक्रमार्थं दक्षिणाफ्रिकातः आमन्त्रणं प्राप्तवान् । एतादृशकार्यक्रमेषु भागवहनं चलच्चित्रगायकस्य अपूर्वः अवकाशः आसीत् । अस्य गानकर्यक्रमः अपूर्वं यशः अवाप्नोत् । अनेन कारणेन तलतमहूदेन तस्मिन् देशे अन्येषु नगरेषु अपि गातुम् अवरसरः प्राप्तः । दक्षिणाफ्रिकादेशे आहत्य २२कार्यक्रमान् प्रदर्शितवान् । तस्मात् कालात् एव विदेशेषु भारतीयचच्चित्रसङ्गीतस्य कार्यकर्मस्य परम्परा आरब्धा । बहुकालं यावत् एतादृशकार्यक्रमेषु तलतः व्यस्तः अभवत् । देशविदेशेषु 'तलत् महमूद् नैट्स् ' इति नाम्ना अस्य सङ्गीतगोष्ट्यः समभवन् । अस्य आयस्य कारणेन तस्य आर्थिकी स्थितिः अपि उत्कर्षताम् अगच्छत् । कलान्तरेण एषः पक्षवातेन पीडितः गातुम् अशक्तः अभवत् । तथापि अनेन पूर्वगीगानां श्रवलोलुपानां सङ्ख्या न्याना नाभवत् । दिशतचलच्चित्रेषु अस्य उपपञ्चशतानि, चलच्चित्रेरराणि १५०गानानि सन्ति । क्रि.श.१९६२तमे वर्षे एषः " चिराग् जल्ता रहा " इति पाकिस्तानी चलच्चित्रार्थं निहाल मोहम्मदस्य स्वरसंयोजने गानद्वयं गीतवान् । पार्श्वघातेन बाधितः सन् तलत महमूदः क्रि.श.१९९८तमवर्षस्य मे मासस्य नवमे दिने अयं लोकं त्यक्त्वान् । == विशेषावलोकनम् == * [[प्रसिद्धभारतीयानाम् आवली]] == बाह्नानुबन्धाः == * http://www.abhivyakti-hindi.org/sansmaran/2006/talat_mahmood.htm * http://mail.sarai.net/pipermail/deewan/2006-March/000166.html {{Webarchive|url=https://web.archive.org/web/20070213071655/http://mail.sarai.net/pipermail/deewan/2006-March/000166.html |date=2007-02-13 }} * [http://www.nagarnews.com/freehindimusic/Talat%20Mahmood%20Hits/index.htm {{Webarchive|url=https://web.archive.org/web/20080415221653/http://www.nagarnews.com/freehindimusic/Talat%20Mahmood%20Hits/index.htm |date=2008-04-15 }} {{भारतस्य नेपथ्यगायकाः}} [[वर्गः:चलच्चित्रगायकाः]] [[वर्गः:चित्रं योजनीयम्]] [[वर्गः:सारमञ्जूषा योजनीया]] 6n7v91219zcy68g3ts7n7m76d4xv4bw चमोलीमण्डलम् 0 10577 489862 460935 2024-11-11T07:30:09Z InternetArchiveBot 31833 Rescuing 0 sources and tagging 1 as dead.) #IABot (v2.0.9.5 489862 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox settlement | name = चमोलीमण्डलम् | native_name = Chamoli District | other_name = land of forts | settlement_type = चमोली जिला | image_skyline = Badarinath nehal.jpg | image_alt = चमोलीमण्डलम् | image_caption = '''चमोलीमण्डले स्थितं बदरीविशालमन्दिरम्''' | image_map = | pushpin_map = India Uttarakhand | pushpin_label_position = | pushpin_map_alt = | pushpin_map_caption = [[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] चमोलीमण्डलस्यावस्थितिः | latd = 30.42 | latm = | lats = | latNS = N | longd = 79.33 | longm = | longs = | longEW = E | coordinates_display = | established_title = <!-- Established --> | subdivision_type = देशः | subdivision_name = {{flag|India}} | subdivision_type1 = राज्यम् | subdivision_name1 = [[उत्तराखण्डः]] | subdivision_type2 = उपमण्डलानि | subdivision_name2 = [[चमोली]], पोखरी, कर्णप्रयाग, थराली, गैरसैंण | subdivision_type3 = विस्तारः | subdivision_name3 = ७,६१३ च.कि.मी. | subdivision_type4 = जनसङ्ख्या(२०११) | subdivision_name4 = ३,९१,६०५ | timezone1 = भारतीयमानसमयः(IST) | utc_offset1 = +५:३० | blank_name_sec2 = लिङ्गानुपातः | blank_info_sec2 = पु.-५०%, स्त्री.-४९% | blank2_name = साक्षरता | blank2_info = ८२.६५% | blank3_name = भाषाः | blank3_info = गढवाली, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च | website = http://chamoli.nic.in/ | footnotes = }} '''चमोलीमण्डलम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|t|ʃ|ə|m|oː|l|ɪ|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|चमोली जिला}}, {{lang-en|Chamoli District}}) [[उत्तराखण्ड]]राज्यस्य [[गढवालविभागः|गढवालविभागे]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गोपेश्वर इति नगरम् । चमोलीमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । अस्य land of forts इति नामान्तरमस्ति । == भौगोलिकम् == चमोलीमण्डलस्य विस्तारः ७,६१३ च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य मध्यभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलं]], [[चीनदेशः]] च, दक्षिणदिशि [[बागेश्वरमण्डलम्]], [[अल्मोडामण्डलम्|अल्मोडामण्डलं]] च, पूर्वदिशि [[पिथौरागढमण्डलम्|पिथौरागढमण्डलं]], पश्चिमदिशि [[रुद्रप्रयागमण्डलम्]] अस्ति । == जनसङ्ख्या == [[चित्रम्:Chamoli chart.png|left|250px]] चमोलीमण्डलस्य जनसङ्ख्या(२०११) ३,९१,६०५ अस्ति । अत्र १,९३,९९१ पुरुषाः, १,९७,६१४ स्त्रियः, ५२,१६१ बालकाः (२७,६०९ बालकाः, २४,५५२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.७४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१९ अस्ति । अत्र साक्षरता ८२.६५% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति । == उपमण्डलानि == अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ [[चमोली]] २ पोखरी ३ कर्णप्रयाग ४ थराली ५ गैरसैंण । == वीक्षणीयस्थलानि == === बदरीनाथः === भारतस्य प्रसिद्धेषु चतुर्धामसु अन्यतमः बदरीनाथः चमोलीमण्डले राराजते । नर-नारयणयोः सङ्गमस्थलमेतत् प्रतिवर्षं लक्षशः भक्तान् आकर्षयति । धर्मशास्त्रानुसारम् अस्य प्रदेशस्य नाम विशालपुरी इत्यपि अस्ति । अतः अस्य नामान्तरं बदरीविशालः इति । बदरीनाथमन्दिरं स्थापत्यकलायाः अद्भुतोदाहरणमस्ति । मन्दिरस्य मुख्यद्वारस्य नाम सिंहद्वारम् इति । पौराणिककथानुसारमस्य मन्दिरस्य स्थापना सत्ययुगे अभूत् । अत एव अस्य धाम्नः उल्लेखः बहुषु प्रमुखेषु धर्मग्रन्थेषु प्राप्यते । मन्दिरे चतुर्भुजस्य [[विष्णु|विष्णोः]] कृष्णवर्णीया लघ्वी मूर्तिरस्ति । भगवतः [[विष्णु|विष्णोः]] पूजा भवति अत्र । अत्र भगवान् बदरीविशालः पद्मासनस्थः अस्ति । भगवतः मूर्तेः सुवर्णमुकुटः वज्रेण शोशुभ्यते (be very splendid) । अत्र अन्यानां देवी-देवतानामपि मूर्तयः सन्ति । नारायणः, उद्धवः, कुबेरः, नारदः, लक्ष्मीः चात्र विराजन्ते । === 'हेमकुण्ड साहिब' गुरुद्वारम् === [[सिक्ख]]सम्प्रदायस्य पवित्रं हेमकुण्डसाहिब-गुरुद्वारं हिमालयस्य उन्नते पर्वते स्थितमस्ति । दुष्प्राप्यं हेमकुण्डगुरुद्वारं १५,००० पादः उद्यते शिखरे स्थितमस्ति । ग्रीष्मकाले तत्र लक्षशः भक्ताः गच्छन्ति । === भविष्यबदरी === सुबैन-पत्तनात् सप्तदश (१७) कि.मी. दूरे जोषीमठे स्थितमस्ति भविष्यबदरीमन्दिरम् । [[धौलीगङ्गा]]नद्याः तीरे स्थितमस्त्येतन्मन्दिरम् । [[धौलीगङ्गा]] इति नाम तु गङ्गायाः शुभ्रजलत्वादस्ति । धौली अर्थात् श्वेतः, अत्र गङ्गां श्वेतगङ्गा इत्यपि कथयन्ति जनाः । === गोपीनाथमन्दिरम् === गोपेश्वर-नगरात् दश (१०) कि.मी. दूरे स्थितमस्ति गोपीनाथमन्दिरम् । मन्दिरस्योपरि बृहत् स्तूपः (dome) अस्ति । मन्दिरस्य चतुर्विंशतिः (२४) द्वाराणि सन्ति । द्वादशेऽब्देऽस्य मन्दिरस्य स्थापनाभूदिति इतिहासे उल्लेखः प्राप्यते । === रूद्रनाथ: === सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । गोपेश्वर-नगरात् एकविंशतिः (२१) कि.मी. दूरे स्थितमस्ति रूद्रनाथमन्दिरम् । भगवतः [[शिवः]] पूजा भवति अत्र । अत्र भगवान् रुद्रावताररूपेण पद्मासनस्थः अस्ति । अस्मिन् मण्डले अन्यानि वीक्षणीयानि स्थलानि सन्ति । यथा – औली, त्रिसुल गिरी, नंदा: देवी राष्ट्रियोद्यानम्, नीलकंठ:।{{Geographic location |Centre = चमोलीमण्डलम् |North = [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलं]], [[चीनदेशः]] |South = [[बागेश्वरमण्डलम्]], [[अल्मोडामण्डलम्]] |East = [[पिथौरागढमण्डलम्]] |West = [[रुद्रप्रयागमण्डलम्]] }} <br /> == सम्बद्धाः लेखाः == [[चमोली गोपेश्वरम्]] == बाह्यानुबन्धः == http://chamoli.nic.in/ http://www.euttaranchal.com/uttaranchal/chamoli.php{{Dead link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }} http://www.euttaranchal.com/tourism/chamoli.php http://www.okuttarakhand.com/chamoli-district/ http://timesofindia.indiatimes.com/topic/Chamoli-District {{उत्तराखण्डस्य मण्डलानि}} {{शिखरं गच्छतु}} [[वर्गः:उत्तराखण्डस्य मण्डलानि]] 0kuy1me48xhzjvkjayi0tvhvwoqk5ht चम्पावतमण्डलम् 0 10578 489863 481544 2024-11-11T07:43:23Z InternetArchiveBot 31833 Rescuing 0 sources and tagging 1 as dead.) #IABot (v2.0.9.5 489863 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox settlement | name = चम्पावतमण्डलम् | native_name = Champawat District | other_name = | settlement_type = चम्पावत जिला | image_skyline = Baleshwarmahadev.jpg | image_alt = चम्पावतमण्डलम् | image_caption = '''चम्पावतमण्डलस्य बालेश्वरशिवमन्दिरम्''' | image_map = | pushpin_map = India Uttarakhand | pushpin_label_position = | pushpin_map_alt = | pushpin_map_caption = [[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] चम्पावतमण्डलस्यावस्थितिः | latd = 29.32 | latm = | lats = | latNS = N | longd = 80 | longm = | longs = | longEW = E | coordinates_display = | established_title = <!-- Established --> | subdivision_type = देशः | subdivision_name = {{flag|India}} | subdivision_type1 = राज्यम् | subdivision_name1 = [[उत्तराखण्डः]] | subdivision_type2 = उपमण्डलानि | subdivision_name2 = चम्पावत, बाराकोट, लोहाघाट, पाटी, पूर्णागिरि | subdivision_type3 = विस्तारः | subdivision_name3 = १,७८१ च.कि.मी. | subdivision_type4 = जनसङ्ख्या(२०११) | subdivision_name4 = २,५९,६४८ | timezone1 = भारतीयमानसमयः(IST) | utc_offset1 = +५:३० | blank_name_sec2 = लिङ्गानुपातः | blank_info_sec2 = पु.-५०%, स्त्री.-४९% | blank2_name = साक्षरता | blank2_info = ७९.८३% | blank3_name = भाषाः | blank3_info = कुमाँउनी, गढवाली, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च | website = http://champawat.nic.in/ | footnotes = }} '''चम्पावतमण्डलम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|t|ʃ|h|ə|m|p|aː|v|ə|t|ə|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|चम्पावत जिला}}, {{lang-en|Champawat District}}) [[उत्तराखण्ड]]राज्यस्य [[कुमाऊं]]विभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[चम्पावत]] इति नगरम् । चम्पावतमण्डलम् आकर्षकमन्दिर-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । चान्दवंशीयराजानां दुर्गाः अपि वीक्षणीयाः सन्ति अत्र । == भौगोलिकम् == चम्पावतमण्डलस्य विस्तारः १,७८१ च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[उत्तराखण्ड]]राज्यस्य द्वे मण्डले स्तः । ते क्रमेण [[अल्मोडामण्डलम्|अल्मोडा]]-[[पिथौरागढमण्डलम्|पिथौरागढ]]मण्डले । अस्य दक्षिणदिशि [[उधमसिंहनगरमण्डलम्|उधमसिंहनगरमण्डलं]], पश्चिमदिशि [[नैनितालमण्डलम्|नैनितालमण्डलं]], पूर्वदिशि [[नेपालदेशः]] अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - [[लधिया]], [[कालीनदी|काली]], [[लोहावती]], [[लोदिया]], [[रतिया]], [[पुनार]], [[कुटाकर]] । == जनसङ्ख्या == [[चित्रम्:Chanpawat.png|left|250px]] चम्पावतमण्डलस्य जनसङ्ख्या(२०११) २,५९,६४८ अस्ति । अत्र १,३१,१२५ पुरुषाः, १,२८,५२३ स्त्रियः, ३७,०२८ बालकाः (१९,७६६ बालकाः, १७,२६२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८० अस्ति । अत्र साक्षरता ७९.६३% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति । == उपमण्डलानि == अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ [[चम्पावत]] २ बाराकोट ३ लोहाघाट ४ पाटी ५ पूर्णागिरि । == वीक्षणीयस्थलानि == बालेश्वरमन्दिर-शनिमन्दिर-नागनाथमन्दिर-मीठारीठासाहिब-'श्यामातल पञ्चेश्वर'-देवीधुरा-लोहाघाट-'अब्बोट माउण्ट्'-पूर्णागिरिमन्दिरेत्यादीनि स्थानानि वीक्षणीयानि सन्ति । === बालेश्वरमन्दिम् === अस्य मन्दिरस्य स्थापना दशमे, द्वादशे वा अब्दे अभूत् । चान्दवंशीयराजानां शासनकोलेऽस्य निर्माणमभूत् इति इतिहासे उल्लेखोऽस्ति । स्थापत्यकलायाः उत्तमोदाहरणमेतन्मन्दिरं भगवतः [[शिव]]स्य अद्भुतमन्दिरमस्ति । === [[शनि]]मन्दिरम् === चम्पावतमण्डलस्य मौराडीग्रामे स्थितमस्त्येतन्मन्दिरम् । अस्य नामान्तरमस्ति मनोकामनामन्दिरम् इति । भक्तानां मतमस्ति यत्, तस्मिन् मन्दिरे स्थितस्य [[शनि]]देवस्य दर्शनमात्रेण भक्तानां मनोकामनाः सिध्यन्त्येव इति । अतिरमणीयमेतन्मन्दिरं प्राकृतिकसौन्दर्यायापि प्रसिद्धमस्ति । === नागनाथमन्दिरम् === [[उत्तराखण्ड]]स्य [[कुमाऊं]]विभागस्य पुरातनतमेषु मन्दिरेषु अस्य मन्दिरस्य गणना भवति । अस्य मन्दिरस्य वास्तुकला बहु पुरातना अस्ति । भक्ताः, वास्तुकलासंशोधकाः, पर्यटकाः च मन्दिरं गच्छन्ति । === मीठा-रीठा साहिब === [[सिक्ख]]जनानां मुख्यधार्मिकस्थलेषु अन्यतममस्ति एतत् । [[चम्पावत]]-नगरात् द्विसप्ततिः (७२) कि.मी. दूरे स्थितमस्ति एतत् गुरुद्वारम् । अत्र [[लोदिया]]-[[रतिया]]नद्योः सङ्गमः अस्ति । गुरुद्वारं परितः ‘रीठा’-नामकवृक्षाः रोपिताः सन्ति । ‘रीठा’-वृक्षस्य स्वादः तिक्तः (Bitter) भवति । किंवदन्ती अस्ति यत्, [[सिक्ख]]सम्प्रदायस्य प्रथमगुरुः [[गुरुनानकः|नानक]] अत्र आगतवान् आसीत् । [[गुरुनानकः|सिक्खाद्यगुरुः]] यदा ‘रीठा’-वृक्षम् अस्पृशत्, तदा तस्य स्वादः मधुरः अभूत् । ततः सर्वे एतत् गुरुद्वारं मीठा-रीठा साहिब इति कथयन्ति । अस्य गुरुद्वारस्य समीपे धीरनाथमन्दिरमस्ति । [[वैशाखमास]]स्य [[पूर्णिमा]]दिने तत्र उत्सवस्यायोजनं भवति । === पूर्णागिरिमन्दिरम् === पूर्णागिरौ स्थितमस्ति, अतः अस्य नाम पूर्णागिरिमन्दिरमिति । [[कालीनदी|कालीनद्याः]] तीरे स्थितमेतत् देवीमन्दिरं [[चम्पावत]]-नगरात् द्विनवतिः (९२) कि.मी. दूरेऽस्ति । [[नवरात्रम्|नवरात्र]]स्य समये अत्र विशेषपूजा भवति । === श्यामातल === अत्र श्यामातलनामकः तडागः अस्ति । [[चम्पावत]]-नगरात् षड्पञ्चाशत् (५६) कि.मी. दूरे स्थितः अस्ति एषः तडागः । एतत् स्थानं [[स्वामिविवेकानन्द]]स्य आश्रमत्वादपि प्रख्यातमस्ति । तडागस्य प्राकृतिकसौन्दरं यथा मनमोहकमस्ति, तथैव आश्रमस्य वातावरणं मनमोहकं, शान्तिदायकं चास्ति । === पञ्चेश्वरमन्दिरम् === [[कालीनदी|काली]]-[[सरयू (उत्तराखण्डः)|सरयू]]नद्योः सङ्गमस्थले स्थितमस्ति एतत् [[शिव]]मन्दिरम् । [[महाशिवरात्रि]]समये तत्र लक्षशः भक्ताः दर्शनाय गच्छन्ति । {{Geographic location |Centre = चम्पावतमण्डलम् |North = [[अल्मोडामण्डलम्]], [[पिथौरागढमण्डलम्]] |East = [[नेपालदेशः]] |South = [[उधमसिंहनगरमण्डलम्]] |West = [[नैनितालमण्डलम्]] }} == बाह्यानुबन्धः == http://champawat.nic.in/ http://www.mapsofindia.com/maps/uttaranchal/districts/champawat.htm http://www.euttaranchal.com/uttaranchal/champawat.php{{Dead link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }} http://dcchp.uk.gov.in/ {{Webarchive|url=https://web.archive.org/web/20140208001301/http://dcchp.uk.gov.in/ |date=2014-02-08 }} {{उत्तराखण्डस्य मण्डलानि}} {{शिखरं गच्छतु}} [[वर्गः:उत्तराखण्डस्य मण्डलानि]] jojylquzwb6cnlxai39lergmci5qodz नैनितालमण्डलम् 0 10584 489867 481639 2024-11-11T10:42:34Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489867 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox settlement | name = नैनितालमण्डलम् | native_name = Nainital District | other_name = नैनिताल जिला | settlement_type = '''Lake district of India''' | image_skyline = Nainital_lake_nehal.jpg ‎ | image_alt = नैनितालमण्डलम् | image_caption = '''नैनितालतडागस्य मनोरञ्जकं दृश्यम्''' | image_map = | pushpin_map = India Uttarakhand | pushpin_label_position = | pushpin_map_alt = | pushpin_map_caption = [[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] चम्पावतमण्डलस्यावस्थितिः | latd = 29.38 | latm = | lats = | latNS = N | longd = 79.48 | longm = | longs = | longEW = E | coordinates_display = | established_title = <!-- Established --> | subdivision_type = देशः | subdivision_name = {{flag|India}} | subdivision_type1 = राज्यम् | subdivision_name1 = [[उत्तराखण्डः]] | subdivision_type2 = उपमण्डलानि | subdivision_name2 = [[नैनिताल]], रामनगर, कलधौगी, हल्डवानी, धारी, लालकौन, कोस्य कुतौली, बेटलघाट | subdivision_type3 = विस्तारः | subdivision_name3 = ३,८६० च.कि.मी. | subdivision_type4 = जनसङ्ख्या(२०११) | subdivision_name4 = ९,५४,६०५ | timezone1 = भारतीयमानसमयः(IST) | utc_offset1 = +५:३० | blank_name_sec2 = लिङ्गानुपातः | blank_info_sec2 = पु.-५०%, स्त्री.-४९% | blank2_name = साक्षरता | blank2_info = ८३.८८% | blank3_name = भाषाः | blank3_info = कुमाँउनी, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च | website = http://nainital.nic.in/ | footnotes = }} '''नैनितालमण्डलम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|n|ɛ|ɪ|n|ɪ|t|aː|l|ə|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|नैनिताल जिला}}, {{lang-en|Nainital District}}) [[उत्तराखण्ड]]राज्यस्य [[कुमाऊं]]विभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[नैनिताल]] इति नगरम् । नैनितालमण्डलं मन्दिर-पर्यटन-तडाग-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । आङ्ग्लकालीनप्रासादाः अपि वीक्षणीयाः सन्ति अत्र । == भौगोलिकम् == नैनितालमण्डलस्य विस्तारः ३,८६० च.कि.मी.-मितः । [[उत्तराखण्ड]]राज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], पूर्वदिशि [[चम्पावतमण्डलम्|चम्पावतमण्डलं]], दक्षिणदिशि [[उधमसिॆहनगरमण्डलम्|उधमसिॆहनगरमण्डलं]], पश्चिमदिशि [[पौरीगढवालमण्डलम्]] अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - [[कोसी]], [[गोमती (उत्तराखण्डः)|गोमती]], [[रामगङ्गा]], [[सवन्नाह]], [[सोनानदी]], [[मण्डल]], [[पलैन]] । == जनसङ्ख्या == [[चित्रम्:Nainital nehal.png|left|250px]] नैनितालमण्डलस्य जनसङ्ख्या(२०११) ९,५४,६०५ अस्ति । अत्र ४,९३,६६६ पुरुषाः, ४,६०८,९३९ स्त्रियः, १,२४,२७२ बालकाः (६५,३३७ बालकाः, ५८,९३५ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.१३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८३.८८% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८३.८८% स्त्री - ७८.३६% अस्ति । == उपमण्डलानि == अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ [[नैनिताल]] २ रामनगर ३ कलधौगी ४ हल्डवानी ५ धारी ६ लालकौन ७ कोस्य कुतौली ८ बेटलघाट । == वीक्षणीयस्थलानि == === भीमताल === [[नैनिताल]]-नगरात् द्वाविंशतिः (२२) कि.मी. दूरे स्थितः एषः नैनितालमण्डलस्य बृहत्तमः तडागः अस्ति । [[महाभारत]]स्य प्रख्यातपात्रस्य [[भीम]]सेनस्य नाम्ना अस्य तडागस्य नाम भीमताल इति । तडागस्य केन्द्रे लघुद्वीपः अस्ति । तं द्वीपं प्राप्तुं नावा गन्तव्यं भवति । तत्र सुन्दरं मत्स्यगृहमस्ति । नैनितालतडागवत् भीमतालतडागे सम्मर्दः (Crowd) तु न भवति, परन्तु तडागस्थाः हंसाः अतिथीनां मनोरञ्जनं सम्यक् कुर्वन्ति । जनाः कथयन्ति यत्, सम्मर्दस्य (crowd) अभावादेव तडागस्य सौन्दर्यं, स्वच्छता च संरक्षितास्ति । भीमेश्वरनामकं [[शिव]]मन्दिरमपि स्थितमस्ति भीमतालतडागस्य तीरे । === सातताल (सप्ततडागः) === सप्तानां तडागानां समूहः अस्ति अस्मिन् स्थले, अतः अस्य नाम 'सातताल' इति । निसर्गः तु सर्वदा पवित्रः, निर्दोषः एव भवति । मनुष्यः स्वस्वार्थपूर्त्यर्थं निसर्गस्य कार्ये विघ्नम् उत्पादयति । अतः निसर्गः मनुष्यरूपिणः स्वबालकान् बोधयति यत्, “मम रक्षणं करोतु, भवतः रक्षणं स्वयमेव भविष्यती”ति । अस्य स्थलस्य रमणीयता सतः मनुष्यस्य मनसि एतादृशान् भावान् एव उत्पादयति । अत्रस्थानां सप्तानां तडागानां नामानि – पन्नाताल, नलदमयन्तीताल, पूर्णताल, रामताल, सीताताल, लक्षमणताल, सुखताल । {{Geographic location |Centre = नैनितालमण्डलम् |North = [[अल्मोडामण्डलम्]] |East = [[चम्पावतमण्डलम्]] |South = [[उधमसिङ्गनगरमण्डलम्]] |West = [[पौरीगढवालमण्डलम्]] }} == बाह्यानुबन्धः == http://nainital.nic.in/ http://www.euttaranchal.com/uttaranchal/nainital.php {{Webarchive|url=https://web.archive.org/web/20140528152154/http://www.euttaranchal.com/uttaranchal/nainital.php |date=2014-05-28 }} http://dcnai.uk.gov.in/ {{Webarchive|url=https://web.archive.org/web/20140113181247/http://dcnai.uk.gov.in/ |date=2014-01-13 }} {{उत्तराखण्डस्य मण्डलानि}} {{शिखरं गच्छतु}} [[वर्गः:उत्तराखण्डस्य मण्डलानि]] t408b296d4htxxpsverpo62e28mhf3v पिथौरागढमण्डलम् 0 10586 489868 481651 2024-11-11T11:14:54Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489868 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox settlement | name = पिथौरागढमण्डलम् | native_name = District | other_name = पिथौरागढ जिला | settlement_type = '''Lake district of India''' | image_skyline = GoriValley.jpg ‎ | image_alt = पिथौरागढमण्डलम् | image_caption = '''पिथौरागढमण्डलस्य मनोरञ्जकं दृश्यम्''' | pushpin_map = India Uttarakhand | pushpin_label_position = | pushpin_map_alt = | pushpin_map_caption =[[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] पिथौरागढमण्डलस्यावस्थितिः | latd = 29.58 | latm = | lats = | latNS = N | longd = 80.21 | longm = | longs = | longEW = E | coordinates_display = | established_title = <!-- Established --> | subdivision_type = देशः | subdivision_name = {{flag|India}} | subdivision_type1 = राज्यम् | subdivision_name1 = [[उत्तराखण्डः]] | subdivision_type2 = उपमण्डलानि | subdivision_name2 = | subdivision_type3 = विस्तारः | subdivision_name3 = ७,११० च.कि.मी. | subdivision_type4 = जनसङ्ख्या(२०११) | subdivision_name4 = ४,८३,४३९ | timezone1 = भारतीयमानसमयः(IST) | utc_offset1 = +५:३० | blank_name_sec2 = लिङ्गानुपातः | blank_info_sec2 = पु.-५०%, स्त्री.-४९% | blank2_name = साक्षरता | blank2_info = ८२.२५% | blank3_name = भाषाः | blank3_info = कुमाँउनी, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च | website = http://pithoragarh.nic.in/ | footnotes = }} '''पिथौरागढमण्डलम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|p|ɪ|t|h|ɔː|r|aː|g|ə|d|h|ə|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|पिथौरागढ जिला}}, {{lang-en|Pithoragad District}}) [[उत्तराखण्ड]]राज्यस्य [[कुमाऊंविभागः|कुमाऊंविभागे]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पिथौरागढ]] इति नगरम् । पिथौरागढमण्डलं जलपात-नदी-तडाग-उपत्यकादि(valley)-प्राकृतिकदृश्येभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले ऐतिहासिकानि मन्दिराणि तथा चान्दवंशीयराजानां दुर्गाः सन्ति । == भौगोलिकम् == पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । [[उत्तराखण्ड]]राज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[चीनदेशः]], दक्षिणदिशि [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलं]] च, पूर्वदिशि [[बागेश्वरमण्डलम्|बागेश्वरमण्डलं]], [[चमोलीमण्डलम्|चमोलीमण्डलं]] च, पश्चिमदिशि [[नेपालदेशः]] अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - [[नन्दादेवी]], [[मात्रोल]], [[रामगङ्गा]], [[शीपु]], [[गर्ब्यङ्ग]], [[गोरीगङ्गा]], [[कालीनदी]] । == जनसङ्ख्या == [[चित्रम्:Pithorah nehal.png|left|250px]] पिथौरागढमण्डलस्य जनसङ्ख्या(२०११) ४,८३,४३९ अस्ति । अत्र ४,६२,२८९ पुरुषाः, २,२७,६१५ स्त्रियः, ६३,२९३ बालकाः (३४,८५३ बालकाः, २८,४४० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.२५% अस्ति । == उपमण्डलानि == अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुनसैरी २ धर्चुला ३ बेरीनङ्ग ४ गङ्गोलीहट ५ [[पिथौरागढ]] ६ दीदीहट । == वीक्षणीयस्थलानि == #महाकालीमन्दिरम् #भुवनेश्वरमन्दिरम् #नागमन्दिरम् #सीरकोटमन्दिरम् #गुंसेरादेवीमन्दिरम् #थालकेदारमन्दिरम् #नकुलेश्वरमन्दिरम् #उल्कादेवीमन्दिरम् #जयन्तीमन्दिरम् #अर्जुनेश्वरमन्दिरम् #कोटगरीदेवीमन्दिरम् {{Geographic location |Centre = पिथौरागढमण्डलम् |North = [[चीनदेशः]] |South = [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलं]] |East = [[नेपालदेशः]] |West = [[बागेश्वरमण्डलम्|बागेश्वरमण्डलं]], [[चमोलीमण्डलम्|चमोलीमण्डलं]] }} == बाह्यानुबन्धः == http://pithoragarh.nic.in/ http://www.mapsofindia.com/maps/uttaranchal/districts/pithoragarh.htm http://www.euttaranchal.com/uttaranchal/pithoragarh.php {{Webarchive|url=https://web.archive.org/web/20140701195633/http://www.euttaranchal.com/uttaranchal/pithoragarh.php |date=2014-07-01 }} http://dcpit.uk.gov.in/ {{Webarchive|url=https://web.archive.org/web/20140208001315/http://dcpit.uk.gov.in/ |date=2014-02-08 }} {{उत्तराखण्डस्य मण्डलानि}} {{शिखरं गच्छतु}} [[वर्गः:उत्तराखण्डस्य मण्डलानि]] 1ai899hqa1c6q0ycx6jfktm60vzk555 दत्तोपन्त ठेङ्गड़ी 0 15429 489866 487343 2024-11-11T09:52:06Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489866 wikitext text/x-wiki {{नेता |name= दत्तोपन्त बापुराव ठेङ्गड़ी |image= Thengadijee.jpg |caption= स्वदेशी-आन्दोलनस्य प्रखरणेता,(जोधपुरे) दत्तोपन्तजीः। |birth_date= २० मार्गशीर्षपूर्वार्धम्, १९२० |birth_place= आर्वी, [[महाराष्ट्रम्]], [[भारतम्]] |birth_name= |death_date= १४ कार्त्तिकपूर्वार्धम्, २००४ |death_place= [[भारतम्]] |birth_state= महाराष्ट्रम् |ideology= हिन्दुत्वम् |party= |religion= [[हिन्दुधर्मः]] |quote= देशप्रेम की साकार अभिव्यक्ति है स्वदेशी।<br/><small>'''अनुवादः देशप्रेम्णः साकाराभिव्यक्तिः स्वदेशी अस्ति।'''</small> }} '''दत्तोपन्त बापुराव ठेङ्गड़ी''' हिन्दुत्वनिष्ठः, श्रमिकसङ्घस्य विश्वमान्यनेता च आसीत्। सः स्वदेशीजागरणमञ्चस्य, भारतीयमजदूरसङ्घस्य, किसानसङ्घस्य च संस्थापकनेता आसीत्। तस्य जन्म कार्तिकमासकम्, १९२० [[दीपावलिः|दीपावल्याः]] शुभदिवसे अभवत्। सः [[महाराष्ट्रम्|महाराष्ट्रस्य]] वर्धाजिलायाः आर्वीग्रामे अजायत । श्री दत्तोपन्तवर्यः राष्ट्रीयस्वयंसेवकसङ्घस्य प्रचारकः आसीत् आजीवनम् । सः [[भारतम्|भारतस्य]] सामाजिक-आर्थिकजीवनयोः अभूतपूर्वप्रभावम् अजनयत्। =इतिहासः= राष्ट्र ऋषिस्वरूपाणां स्वनामधन्यानां परम श्रद्धेय दत्तोपन्तठेंगड़ामहोदयानां जन्म १०-११-१९२० तमेवर्षे दीपावली महोत्सवे महाराष्ट्रस्य वर्धाजनपदस्य आर्वी नामके ग्रामे सञ्जातम्।दत्तोपंतमहोदयानां पिताश्री बापूराव दाजीबा ठेंगड़ी तत्कालीन: सुप्रसिद्धोऽधिवक्ता आसीत्। माता श्रीमति जानकी देवी सघनाध्यात्मिकाभिरूचिसंवलिता ललिता करूणावरूणालया आसीत् । सा च निष्ठया मनोयोगेन च भगवतो दत्तात्रेयस्य भक्तिमार्गे साक्षात् स्फुरन्ती भक्तिरिवं दत्तचित्ता आसीत् । श्रद्धेय दत्तोपंतमहोदयानां एकादश (११)कक्षापर्यन्तं शिक्षा आर्वी म्युनिशिपल हाईस्कूल नामके विद्यालये सम्पन्ना । बाल्यात प्रभृतिरेव एतेषां मेधावित्वस्य प्रतिभापुञ्जस्य नेतृत्वक्षमतायाश्च सर्वत्र चर्चा प्रसृता आसीत् । पञ्चदशवर्षीयो(१५) सन्नपि भवान् आर्वी क्षेत्रस्थ ‘वानरसेनाया:’ अध्यक्ष: सञ्जात: । आगमिनि वर्षे ‘म्युनिसिपल हाईस्कूल ‘छात्रसंघस्य अध्यक्षरूपेण चित: । १९३६तमे वर्षे नागपुरस्य ‘मोरिस कोलेज’ नामके महाविद्यालये प्रवेशं प्राप्य स्नातकपदवीं प्राप्तवान् तदनन्तरं नागपुरस्य ‘लॉ कोलेजत:’ एल.एल.बी. इति विध्युपाधिं प्रापतवान् । मोरिस कोलेज नामके महाविद्यालयऽध्ययनसमये भवान् सन्१९३६ त:१९३८ पर्यन्तं ‘हिनदुस्तान सोशलिस्ट रिपब्लिकन एसोसियेशन’ नामकेन क्रान्तिकारि-संगठनेन सम्बद्धोऽभवत् । श्रद्धेयो दत्तोपन्तठेंगड़ी महोदय: बाल्यकालादेव संघशाखायां समायात: किन्तु नासीत पूर्वं नियमित: स्वयंसेवक: । एवं सत्यपि सहपाठिन: मुख्यशिक्षक: श्रीमोरोपन्तपिङ्गलमहोदयस्य सान्निध्ये दत्तोपन्तमहानुभावेन राष्ट्रीय स्वयंसेवक संघ शिक्षावर्गाणां तृतीयवर्षं यावत् शिक्षणक्रमं पूरितवान् । १९३६ त: नागपुरे अध्ययनार्थं निवसाद् माननीयमोरोपन्तमहोदयानां सान्निध्याच्च दत्तोपन्त: प्राप्तवान् । समृद्धं सौभाग्यं पूजनीयडाक्टरप्रवराणां परमपूजनीयानां आद्यसरसंघचालकानाञ्च दर्शनस्य श्रवणस्य च अनन्तरञ्चावाप्तं पूजनीयगुरूजीमहोदयानामगाधस्नेहाभिसिक्त सततं सन्मार्गदर्शन सौभाग्यम् । अक्तुबर मासस्य १४ दिनांके २००४ तमे वर्षे (अमावस्याम तिथौ) पुनानगरे श्रद्धेयो दत्तोपंत ठेंगड़ी महोदयो महानिर्वाणं लेभे । भारतीय ज्ञान विज्ञान संवलितं सर्वदा सर्वथा च राष्ट्रोन्नतिकारकं भवदीयं विचार दर्शनं सहस्रवर्षाणि यावदपि देशभक्तानां मार्गदर्शनं करिष्यति नात्र लेशमात्रपि संशयस्यावकाश: । भवल्लिखितानि प्राय:२०० पुस्तकरत्नानि सहस्रालेखाश्च पत्र पत्रिकासु प्रकाशितानि सन्ति । सत्ताधिकानि प्रतिवेदनानि प्रकाशितानि सन्ति । == राष्ट्रीय स्वयंसेवक संघस्य प्रचारकः == २५-३-१९४२ दिनाङ्के संघप्रचारकस्य दायित्व स्वीकृत्य भवान् केरलप्रान्तेसंघविस्ताराय कालीकटं प्राप्तवान् । १९४२ त: १९४५ पर्यन्तं राष्ट्रीय स्वयंसेवकसंघस्य प्रचारक रूपेण यशस्विकार्यं जातं प्रपूर्य१९४५ त: १९४७ पर्यन्त कलकतानगरे संघ प्रचारकस्य दायित्वं सफलतया पूरितम । १९४८ त:१९४९ पर्यन्तं बंगाल – असम – प्रान्तयो: प्रचारकदायित्वं सम्पादितम् । समयेऽस्मिन् राष्ट्रीयपरिदृश्ये भारतविभाजनं पूज्यमहात्मागान्धिन:हत्ययोत्पन्नपरिस्थितिव्याघेन संघे आरोपित प्रतिबन्धविरूध:, देशभक्ते अन्यायकारि-प्रतिबन्धविरूद्ध देशव्यापी सत्याग्रह: सञ्जात: । अस्मिन्नेवान्तराले जूनमासे सर्वकारेण सह वार्तालापस्य घटनाक्रम: तीव्रतया संघटित: । श्रीवेंकटरामशास्त्रिण मध्यस्थतायां सर्वकारेण संघे समारोपितप्रतिबन्ध: प्रत्यावर्तित: । एतादृशीसंघर्षपूर्णे समये श्रद्धेयदत्तोपन्त ठेंगड़ी महोदयो बंगालप्रान्तादाइत: तथा ९-७-१०४९ दिनाङ्के अखिलभारतीय विद्यार्थी परिषद: स्थापनाया: औपचारिक घोषणा सञ्जाता दत्तोपन्त महोदयाय विद्यार्थीपरिषद: संस्थापकसदस्यरूपेण नागपुरविदर्भप्रदेशाध्यक्षरूपेण दायित्वं प्रदतम् । श्री दत्ता जी डिडोलकरमहोदयाय महामन्त्री दायित्वं तथा च श्री बबनरावपाठक महोदयाय सङ्गठनमन्त्रिदायित्वं प्रदतम् । =सङ्घटनाः= सः भारतीयमजदूरसङ्घम्'''(१९५५)''', किसानसङ्घम्'''(१९७९)''', स्वदेशीजागरणमञ्चम्'''(१९९१)''', सामाजिक समरसता मञ्चं, पर्यावरण मञ्चं, अखिल भारतीय विद्यार्थिपरिषदं, अखिल भारतीय अधिवक्ता परिषदं, अखिल भारतीय ग्राहक पञ्चायतं भारतीय विचार केन्द्रञ्च समस्थापयत् । === भारतीय मजदूर संघस्य संस्थापकः === १९४९ तमे वर्षे परम पूजनीयश्रीगुरूजी महोदयेन दत्तोपन्तमहोदय: श्रमिकक्षेत्रविषयाध्ययनार्थं प्रेरित: । इत्थं दत्तोपन्तस्य जीवने निश्चप्रचं नूतनाध्यायस्य प्रारम्भ इव सञ्जात: । इत्थं प्रतीयते यत् ‘श्रमिकान्दोलनं” दत्तोपन्तार्थमीश्वर प्रदत्तम् । विद्यार्थीपरिषदो जनजागरण कार्यक्रमेषु कांग्रेस-सम्बन्धितस्य “इण्डियन-नेशनलट्रेड यूनियन कांग्रेस (इंटक) इंटक प्रवेशं प्राप्तवान् । एतेषां प्रतिभाप्रकर्षेण संगठनकौशलेन च स्वल्पकाले एव इंटकसम्बद्धेर्नवसंख्याकसंगठनै: श्रद्धेय: ठेंगड़ी महोदय: निजपदाधिकारित्वेन स्वीकारित्वेन स्वीकृत: । १९५० तमे वर्षे अक्टूबर मासे श्री दत्तोपन्त महोदय: इंटकस्थ (संस्थाया:) राष्ट्रीयपरिषद: सदस्योऽभवत् एतेन सहैव मध्यप्रदेशीयइंटकसंगठनस्य प्रदेश मन्त्रित्वेन चित: । श्रद्धेय दत्तोपन्तमहोदयोऽवादीत् पूजनीय: गुरूजीमहोदयानामाग्रहोऽमासीत् यत् केवलम् इंटकस्य कार्यपद्धतिज्ञान न पर्याप्तम् कम्यूनिष्ट-सोशलिस्ट संगठनयो: कार्यपद्धतिज्ञानमपि परमावश्यकम् । श्रद्धेयो दत्तोपन्तमहोदयोऽस्यां दिशि प्रयत्नं प्रारब्धवान् । १९५२ त: १९५५ कालखण्डे श्री दत्तोपन्तमहोदय: कम्युनिष्ट प्रभावित आल इंण्डिया बैंक एम्पलाईज एसोशियेशन (ए.आई.बी.ई.ए.) नामकश्रमिकसंघस्य प्रान्तीय संगठनमंत्री सञ्जात: । १९५४ त: १९५५ तमे वर्षे आर.एम.एस. एम्पलाइज नामक पोस्टल मजदूर संगठनस्य केंद्रीयवृतस्य (सेन्ट्रल सर्किल) अद्येतनीय (मध्यप्रदेश – विदर्भ – राजस्थान प्रदेशानाम्) अध्यक्षोऽभवत । अस्मिन्नेव कालखण्डे १९४९ त: १९५१ पर्यन्तं श्री ठेंगड़ीमहोदय: कम्युनिज्माध्ययनं गहनतयाऽकरोत् । कम्युनिज्मतत्त्वज्ञान कार्यपद्धति विषये रात्रोस: पूज्य श्री गुरुवर्यै:(श्री गुरूजी) सहानेकहोरापर्यन्तं विस्तृतरूपेण परिचर्चाम् व्यधात् । लोकमान्यतिलक महोदयानाम् शताब्दी जयन्तिप्रसङ्गे देशस्य विभिन्न प्रान्तात समागतानां पञ्चत्रिशत् (३५) प्रतिनिधिनाम् उपस्थितौ २३ दिनाङ्के जुलाईमासे १९५५ तमे वर्षे भोपालनगरे भारतीयमजदूरसंघस्य एकम अखिलभारतीयकामगारसंगठनरूपेण स्थापनाऽभवत् । सनातनधर्मस्य वैचारिकाधिष्ठानेन अलौकिकसंगठनकौशलेन परिश्रमपराकाष्ठया अचलध्येयनिष्ठया विजयिता विश्वासेन तथा च पूज्यश्रीगुरूजीमहोदयानामनवरतं सन्मार्ग दर्शनबलेन श्रद्धेय: दत्तोपंतमहोदय: केवलं दशकत्रये तत्कालीनं कांग्रेस सम्बद्धम् मजदूर संगठनम् ‘इण्डियन नेशनल ट्रेड यूनियन कांग्रेस पश्चात कृतवान् । ख्रष्टाब्दे भारतीय मजदूर संघस्य सदस्यानाम् संख्या एकत्रिशतम लक्षपरिमितासीत् । एषा संख्या कम्युनिष्ट दलसम्बद्धयो: एटक तथा सीटू इत्येतयो: संकलितसंख्यातौऽधिका आसीत् । सन् २००० तमे वर्षे भारतीय मजदूरसंघस्य सदस्यता एकाशीति लक्षपरिमिता सञ्जाता ।एतेन भारतीयमजदूरसंघ: भारतवर्षस्य विशालतम: श्रमसंगठनम् सञ्जातम् । देशस्यान्यान्येन केन्द्रीयश्रमसंगठनेन सदस्यतासंख्यातोऽधिकम सदस्यसंख्या । हिन्दूजीवन मूल्याधारे प्रकृत्या राजनीतिरहितं वैचारिकदृष्टया प्रखर राष्ट्रवादनिरतं स्वायतं स्वयंशासि भारतीय मजदूर नामकं संगठनं स्थापितं भारतीयवसुन्धरायाम् । पूज्य श्री गुरूजी महोदय: प्रोकत्वान १.११.१९७२ तमे वर्षे ठाणे क्षेत्र गोष्ठयाम् “यदा राष्ट्रीय स्वयंसेवक संघस्य कार्यकर्त्तृभि: चिंतितं यत मजदूरसंघक्षेत्रे भारतीयमजदूरसंघ स्वतंत्ररूपेण कार्य करोतु तथा वे संगठनमिदम् दत्तोपंत: करोतु,तदिदं कार्यं दत्तोपन्ताय प्रदत्तम् । स खलु महता परिश्रमेण स्वकीयकार्यकर्त्तृसहानुभूत्या यत्किञ्चित् साहाय्येनापि एकाकिना दत्तोपंत: विशालकार्यजातं सम्पादितवान । आंग्लभाषायां एतादृक् कार्यसम्पादनं ‘सिंगल हैंडिड’ इत्युच्यते । अधुना भारतीयमजदूरसंघस्य समवेतस्वर: सर्वत्र गुञ्जति । श्रमिकक्षेत्रसंघोऽयं विशिष्ट शक्तिपेण विराजते । सततं प्रवर्धमानो दृश्यते चाश्य प्रभावप्रसर: । सम्प्रति स्थितिरयं दृश्यते यत् श्रमिकक्षेत्रसन्दर्भे ये अन्यान्य संगठनवर्गा: सन्ति तत्र प्राभाविक विचार प्रदायकानां विशिष्ट नेतृजनानामभाव: परिलक्ष्यते । केवलं ते आंदोलनं विधाय वृथा कोलाहलं कृत्वा लोकप्रियतायै प्रयत्नरता: सन्ति । श्रमिकक्षेत्रार्थं आधारभूतानां सुदृढानां सुयोग्यविचाराणा प्रदायिकाशक्तिस्तु साम्प्रत ‘भारतीयमजदूरसंघे’ वयमाधिकमात्रायां पश्याम: । पूज्य श्रीगुरूजी-दत्तोपंतयो: सम्बन्धा:कीदृशा: आसत् ? इति सम्यगरूपेण विज्ञातुमहं माननीयनां पी. परमेश्वरन् महोदयानां साहित्यकभाषाया उपयोगं कुर्त्तुम इच्छामि । श्रीपरमेश्वरमहोदयो लिखति यत –“ श्री दत्तोपंतठेगड़ी, तेषु अङ्गलिगणितेषु विशिष्टजनेषु आसत् ये परमपूज्यगुरूजी महोदयानां मनोरचना विज्ञातुं समर्था: आसत् । मन्ये परम पूज्यश्रीगुरूजीमहोदय: सनातनधर्मस्य हिमालयात् नि:सरन्ति गंगोत्री वा सन् तदा दत्तोपंत: तस्या:पावनजलेऽवगाहनस्य पवित्रावसरं प्राप्तवान् । भारतीयमजदूरसंघस्य स्थापनाया: कालखण्डेऽपि श्रद्धेय: दत्तोपंतमहोदय: राष्ट्रीयस्वयंसेवकसंघक्षेत्रस्य अनेकानां समानान्तरदायित्वाना सहैव निर्वहनमकरोत् । अस्मिनेव काल खण्डे १९४५ तमे वर्षे अखिलभारतीयविद्यार्थीपरिषदस्य संस्थापकसदस्य: हिन्दुस्थानसमाचारस्य संगठनमन्त्री(१९५१ त:१९५३ पर्यन्तम्) भारतीयजनसंघस्य मध्यप्रदेशे संगठनमंत्री (१९५६ त: १९५७ पर्यन्तम्) तथा च दक्षिणाञ्वलेऽपि भारतीयजनसंघस्य संगठनमंत्री सञ्जात: । दत्तोपंतमहोदयानां व्यक्तित्वं चित्रयन् भानुप्रतापशुक्लो लिखति-आवास-भोजनपरिवेषादौ सरलता,अध्ययने व्यापकता,चिन्तनेगहनताया: सातत्यम् कार्यसफलताया: सुदृढोविश्वासश्च श्री ठेंगड़ीमहोदया: व्यक्तित्वं रूपायितुं कुर्वन्ति । === भारतीय किसान संघस्य संस्थापकः === महापुरूषाणां संकल्पा: सदैव भवन्ति सत्संकल्परूपा: निश्चप्रचत्वेन भगवान् पूरयति तान् । सनातन हिन्दुधर्माधिष्ठाने पूर्णतो राजनितिविहिनं प्रकटराष्ट्रवादात प्रेरितं सर्वोत्कृष्टं विशालतमं सक्षमं जनसङ्गठनं प्रतिष्ठितम भवत् । सामुहिक चर्चाया: सामुहिक निर्णयस्य सामुहिकनिर्णस्य सामुहिकनेतृत्वस्य सिद्धान्तस्य व्यवहारस्य च सफलतया स्थापना सञ्जाता । अद्य भारतीय किसान संघ: कृषकाणां राष्ट्रहितानां सबल: जागृतिमय: प्रहरीव समेषां दृष्टिपथमायाति । === सामाजिक समरसता मंचस्य संस्थापकः === बाबासाहब अम्बेडकर जन्मशताब्दी प्रसङ्गे पुनानगरे अप्रेलमासस्य चतुर्दश (१४) दिनाङ्के१९८३ तमे ख्रीताब्दे सामाजिक समरसतामञ्चस्य स्थापनाऽभवत् । अत्र सुखदोऽयम संयोगो यत्रस्मिनेव दिवसे परमपूज्य डाक्टरमहोदयस्य जन्मदिनं वर्षप्रतिपदारूपेणासीत् । सामाजिकसमरसतां विना सामाजिकसमता असम्भवास्ति । अस्य ध्येयवाक्यस्योद् घोषं विधाय, श्रद्धेय दत्तोपन्तमहोदया: हिन्दूसमाजस्य अत्यन्त पीडादायकव्याधेरूपचार मार्गं प्रशस्तवान् ।श्रद्धेय ठेंगड़ी महोदया: अम्बेडकर महोदयस्य सान्निध्यं निकटत: प्राप्पनुवन्त:। पूज्य बाबा साहबमहोदस्य हार्दिकपीडायां ज्ञातुं महानवसरं प्राप्तमभवत् । सर्व समावेशसमृद्धस्य सनातनहिन्दुधर्मस्याऽधिष्ठाने हिन्दुसमाजस्यैकात्मकताया महत कार्यं सम्पादयितुं सामाजिक समरसतामञ्चमाध्येन प्रारब्धम् मार्गदर्शनम् । अस्यामेव श्रंखलायाम १६ अप्रेलमासस्य १९९१ तमे वर्षे सर्वपन्थ समादर मञ्चस्य स्थापनाम करोत् । === स्वदेशी जागरण मंचस्य संस्थापकः === १९८० तमे वर्षे श्रद्धेय: दत्तोपन्त ठेंगड़ी महोदय:आङ्गलदेशानां साम्राज्यवादिभि: षडयंत्रै: सचेतं कृतवान् राष्ट्रम् । स्वकीय सार्वजनिकभाषणानां कार्यकर्तृगोष्ठीनां अर्थशास्त्रज्ञगोष्ठीनां व्यक्तिगत: परिचर्चानां विविधै: प्रसङ्गै: स्पष्टरूपेण सङ्केतितवान्। आसन्नराष्ट्रसंकटसम्भावनाम् । श्री ठेंगड़ीमहोदय:सावधानं कृतवान् यत् विश्वमुद्रागार(विश्वबैंक)अन्तराष्ट्रीय मुद्रा कोष – बहुराष्ट्रीयकम्पनीश्च पश्चिमाङ्गलदेशवासिनां नूतना: शोषणोपाया: सन्ति तेषामुपयोगेन साम दाम दण्ड भेदानामुपयोगं विधाय विकसनशील देशानामविकसितानां च देशानां शोषणं कुर्वन्ति । जनरल एग्रीमेन्टआन टेरिफ एन्ड ट्रेड (गेट) इत्यस्य स्थापना जनवरी मासस्य प्रथम दिनांके १९४८ तमे ख्रीस्टाब्दे विहिता । तत्रेक एव विषय आसीद्वस्तुनामन्ताराष्ट्रीय व्यापार: । १९८६ तमे ख्रीस्ताब्दे संजातवार्तायां कुख्यातानां डंकेलप्रस्तावानां विवरणं समक्षे समागतम् । एतावत कालपर्यन्तं केवलं सीमाशुल्कं न्यूनीकर्तृमेव वार्तालाप आसीत् किन्तु १९८६ तमे ख्रीस्टाब्दे आर्थर डंकेल गेट इत्यस्य सीमावर्धनं कुर्वन् वस्तुनां व्यापारेण सह सेवानां व्यापारमपि प्रस्तावरूपेण सम्मेलितं प्रस्तावितवान् । तत्र नूतन विषय त्र्यमुत्पीटे समागतम् । # बौधिक सम्पदाधिकाराणां व्यापार: # निवेशसम्बन्धिनामुपक्रमाणां व्यापार: # कृषि: डंकेलप्रस्तावानां व्यापकमध्ययनानन्तरं श्रद्धेयदत्तोपंतो देशं प्रत्यबोधयत् डंकेल प्रताव:पारतन्पत्रावलिखे । सोऽकथयत् यद् भारतसर्वकार: डंकेलप्रस्तावं न स्वीकुर्यात् । यतोहि डंकेल प्रस्ताव: आर्थिकसाम्राज्यवादमानेतुं प्रयतते । अनेन राष्ट्रस्य सम्प्रभुता सङ्कटाकीर्णा स्यात् । स केवलं सर्वकारमेव न प्रत्यबोधयदपितु डंकेल प्रस्तावविरोधे व्यापकजनान्दोलनार्थं जनजागरणं कृत्वा राष्ट्रव्यापि आन्दोलनस्याह्वानं कृतवान् । स एवं स्वतन्त्रताया द्वितीयं संग्राममथयत् । द्वितीयमिमं स्वतंत्रतासंग्रामम् सञ्चालयितुं नवम्बर मासस्य २२ दिनाङ्के १९९१ तमे ख्रीष्टाब्दे नागपुरे स्वदेशी जागरण मञ्चस्य स्थापनामकरोत । तत्र गोष्ठयाम् अखिलभारतीयनां पञ्चसंस्थानां प्रमुखपदाधिकारिण उपस्थिता: आसन् ।तेषु अखिलभारतीय विद्यार्थी परिषद् भारतीय किसान संघ: तथा भारतीय मजदूरसंघादय: समवेता आसन् । नागपुर गोष्ठयां स्वदेशी जागरण मञ्चस्य संयोजकत्वेन डा मा.गो बोकरे दायित्वस्य निरवहणं कृतवान् । डा बोकरे नागपुरविश्वविद्यालयस्योपकुलपतिस्तथा च तत्कालीनोऽर्थशास्त्री आसीत् । पूर्वं स वज्रमार्क्सवादी साम्यवादी विचारक: आसीत किन्तु कालान्तरेण तस्य विचार परिवर्तनमभवत् । स विख्यात पुस्तकं ‘हिन्दु अर्थशास्त्रम’ नाम्ना लिखितवान् । अनेन सार्धमेव मा.मदनदासो राष्ट्रीयो सह-संयोजक: सञ्जात:। स्वदेशीजागरणमञ्चस्य भारतीयमजदूरसंघस्य भारतीयकृषकसंघस्य तथा चानेनदेशभक्तिभावितसंगठनानां सत्यपि विश्ववयापारसंगठनाग्रह: स्वीकृत: । श्रद्धेय दत्तोपन्तमहोदयेन जनजागरणार्थं स्वदेशीजागरणमञ्चेन साथाने स्थाने आन्दोलनप्रदर्शनं कृतम् । सभा संगोष्ठी संघर्षयात्राभि: देशे जनजागरणाभियानं कृतम् । अनेकदेशभक्त संगठनै: स्वप्रकारेण शोधात्मकाध्यनानि,समाचारपत्रेषु डा. बी.के. केला महोदयोऽग्रपंक्तौ आसीत् , य: खलु पेटेंटविषयक विधिनियमानां दुष्परिणामस्य व्यापकमध्ययनं प्रस्तुतवान् । श्रद्धेय दत्तोपन्त ठेंगड़ीमहोदयानां स्पष्टरूपेण कालविजयी मार्गदर्शनेन स्वदेशीयान्दोलनं स्वल्पे समये चैव राष्ट्रव्यापकमान्दोलनरूपं प्राप्तम् । विश्वव्यापार संघस्य द्विवार्षिक मंत्रीस्तरीयसङ्गोष्ठीषु स्वकीय प्रभावात् जनजागरणामञ्चेन सफलताऽवापता । प्रथमा सफलता तावत ‘सियेटले’ प्राप्ता । सियेटले आयोजितायां विश्ववयापारसंगठनस्य मंत्रीस्तरीयवार्तायां भारतस्य वाणिज्यमंतरी श्रीमंत मुरोसली मारन महोदया: साहस पूर्वकंभारतीयजनताया: पक्षं विधिवत् स्थापितवान् स स्वदेशीजागरणमंचस्य लोकप्रिये वाक्ये सुस्थिरासीद् –‘नो न्यु निगोशियेशन , बट रीनिगोशियेशन ‘ परिणामत: वार्ताऽग्रेनासरत् । सर्वेदेशभक्तार: तस्य महोदयस्य प्रशंसां कृतवंत: । अग्रीमा विश्ववयापारसंघस्य मंत्रीस्तरीया ‘दोहा’ मध्ये समायोजिता । तत्राऽपि किमपि साफ्लयं न जातम् । तदनन्तरं कानकुन वार्तात: पूरवमेव देशे सर्वत्र विश्ववयापारसंगठन इत्यस्य विरोधे व्यापकं प्रदर्शनमभूत् । देहल्यामेकलक्षजना:विशालम प्रदर्शनं कृतवन्त: ।अस्य प्रभावसर्वकारोपरि सञ्जात् । अत: कानकुन सम्मेलने भारतस्य वाणिज्य मंत्री श्रीअरूण जेतलीमहोदयेन भारतस्य पक्षं व्यापक दृशा संस्थापितवान् तत्र सम्मेलने ‘अफ्रीका- कैरेबियन देशेरपि भारतीय पक्षे सहयोग:कृत: । इत्थं कानकुन सम्मेलनं असफलं सञ्जातम् । श्रद्धेयदत्तोपन्त महोदयो विश्वव्यापारसंगठनप्रस्ताव सन्दर्भे स्पस्टं मार्गदर्शनं प्रदत्तवान ‘वर्ल्ड ट्रेड ओर्गेनाइझेशन इज ए मिसनोमर, इट इज ए वेस्टर्न वर्ल्ड ट्रेड ओर्गेनाइझेशन’ एतावदेव कथनेन सर्व: खलुविषयोऽवगतो भवति स्म । विश्ववयापारसंगठन विरोधे स समुद् घोषं कृतवान ‘ त्रोट्यताम् त्याज्यताम् मोट्यतां वा। वस्तुत: स्वदेशीयान्दोलनमाध्यमेन श्रद्धेय दत्तोपन्त महोदय: वैश्विकान्दोलनसन्दर्भे सफलं नेतृत्वमकरोत् । सम्पूर्ण जीवने स सनातनहिन्दू विचाराणां प्रासङ्गितां स्थापयितुं महतकार्यं सम्पादितवान् । १९४८ त: ४९ समये यदासाम्यवादस्य सर्वत्र विश्वपटले प्रभाव आसीत तदा स परमपूज्यगुरूदेवस्य मार्गदर्शनेन श्रमिकक्षेत्रे भारतीयमजदूरसंघ: संस्थाप्य, सनातन हिन्दुदर्शनाधारेण देशस्य विशालतमं श्रमिकसंगठनं साम्यवादिजनान् तेषामेव क्षेत्रे परास्तान् कृतवान् । साम्यवादपूंजीवाद् विचारान् भौतिकवादस्य दर्शन कथयित्वा स हिन्दूविचारदर्शनाधारेण तृतीय: पन्था प्रवर्तितवान् । हिन्दू जीवनस्य मूल्याधारे विश्वव्यवस्थाया: प्रवर्त्तने भारते पाश्चात्यलोकतंत्रप्रणाल्या अनेकेषा: महापुरूषाणां यथा लोकमान्यतिलक – महात्मा गान्धी – श्री चक्रवर्ती राजगोपालचारी – श्री मानवेन्द्रनाथराय – पूज्य श्री गुरूजी – पण्डित दीनदयालदृशानां विचारदर्शनां विचार दर्शनं प्रस्थाप्य पाश्चात्यलोकतंत्र प्रणाली भारतीयजनजीवनार्थमनुपयुक्तां प्रत्यपाद्यत् । दत्तोपंतमहोदयो भारतीयपरम्पराया: मण्डन कुर्वन् । कथयति स्म यद्- यदि देशभक्ति प्रेरितानि स्वायत्त स्वयं शासितजनसंगठनानि राजसत्ताया उपरि धर्मदण्ड इव सफलतां भूमिकां निवर्क्ष्यन्ति तदैव राजसत्ता राजधर्मस्य विधिवत् पालनं करिष्यति । स १९९५ तमे ख्रीटाब्दे डंकेल प्रस्तावसन्दर्भे तदन्तरं निर्मिते विश्वव्यापारसंगठनविषये राष्ट्रोपरि समागतासन्नार्थिक साम्राज्यवादे वैदेशिकपारतंत्रसंदर्भे स प्राचीनभारतीयार्थव्यवस्थासूत्राणां श्रेष्ठतां स्थापयितुं व्यापकजनान्दोलनेन नूतनसूत्रपात्मकरोत् । स्पष्टमुदघोषणामकरोत् देशभक्तै: साकाराभिव्यक्तिरस्ति स्वदेशीसूत्रम्। स १९९५ तमे ख्रीष्टाब्दे महतिमावश्यकतां प्रासङ्गिकतां पर्यालोच्य भोपालनगरे पर्यावरणमञ्चस्य स्थापनामकरोत् । साम्प्रतमेतद् बी.एम.एस. इत्येस्यान्तर्गतं कार्यरतमस्ति । परमपूज्य श्रीगुरूजी – पंडित दीनदयालोपाध्यायपरम्परायां श्रद्धेय दत्तोपंत महोदय सनातनधर्माधिष्ठाने राष्ट्रवादिविचारान् सुपरिभाषितान् विधाय महतकार्यं सम्पादितवान् । समकालीनविभाजनकारिराजनीति संशोधक – वैकल्पिक राजनितिप्रक्रियां वैचारिक – व्यवहारिक आधारे प्रतिष्ठाप्य महत् कार्यकलापमकरोत् । श्रद्धेय: ठेंगड़ी महोदयो भारतीय मजदूर संघ – भारतीय किसान संघ – स्वदेशीजागरणमञ्चादीनां राष्ट्रवादीसंगठनानां निर्माणं केवलं परिवर्तनवाहकरूपे नैवापितु संगठनप्रहरीरूपे कृतवान् ।आधुनिक राजनीतिसंशोधकत्वेन प्राचीनभारतीयवैचारिकाधारेण सशक्ताभिव्यक्तिरूपेण चैतानि संगठनप्रहरीरूपे कृतवान आधुनिक राजनीतिसंशोधकत्वेन प्राचीन भारतीयवैचारिकादारेण सशक्ताभिव्यक्तिरूपेण चैतानि संगठनानि प्रतिपदं कार्यं सम्पादयितुं प्रयतन्ते। कृतज्ञ देश: श्रद्धेयं दत्तोपंतठेंगड़ी महोदयं राष्ट्रऋषिं इति नाम्ना प्रोचिवान् । =संसदि= सः द्विवारं राज्यसभायाः सदस्यः'''(१९६४-७६)''' आसीत्। सः राज्यसभायाः उपाध्यक्षः'''(१९६८-७०)''' अपि आसीत्। १९६४ त:१९७६ पर्यन्तमेते उत्तरप्रदेशतो राज्यसभार्थं चिता: । राज्यसभां गन्तुं निर्णयावसरे दत्तोपन्त:प्रोवाच-“यन्मया परमपूज्यगुरूजीमहोदय: पृष्ट: किमर्थं राज्यसभायां प्रेष्यतेऽतयं जन: ? श्री गुरुजी महोदयेन विनोदभावेनोतरित्तम् गम्यताम् दीयतां भाषणं क्रियतां विश्राम: एतावता बहुधा परिश्रम: कृत । क्षणान्तरे गंभीरस्वरेण श्री गुरूणा प्रोक्तम-एकमन्यत् कार्यमपि भवितुमर्हति राज्यसभायामनेकदलानाम् अनेकविचाधारापारङ्गता: वरिष्ठा: जना आगछन्ति । तै: सह व्यक्तिगत चर्चायां व्यक्तिगतसम्बन्धस्य मित्रतास्थापनावसर: अपि विद्यते । य: खलु अग्रे गत्वा निजकार्योपयोगी भवितमर्हति । परमपूज्यश्रीगुरूजी महोदयौ: कियन्त: अग्रे सोचिन: दूरदर्शिन: आसन् । एषा वार्ता आपातकाल विरोधर्थं संचालिते देशव्यापके चान्दोलनसमये सार्थकतां प्रपेदे । राज्य सभाया: कार्यकाले दत्तोपन्त महोदया: सकलै: प्रमुखै: राजनैतिकनायकै: सम्पर्कं कृतवन्त: । समाजवादित: साम्यवादिपर्यन्तं सहज- सरल सम्बन्धत्वाद दत्तोपन्त: सर्वत्र विश्वासं सम्पादितवान । १९६४ त: १०७६ पर्यन्तं राज्यसभासदस्यो भुत्वा राज्यसभाया अनेकमहत्वपुर्णदायित्वानां निर्वहनम् अकरोत ।१९६८ त: ७० पर्यन्तं भवान् राज्य सभाया: उपाध्यक्षमण्डलस्य माननीय: सदस्योऽभवत ।१९६५ त: ६६पर्यन्तं हाउस कमेटी सदस्योऽजायत् । १९६८ त: ७० पर्यन्तं सार्वजनिकोद्योगसमिते: सदस्यो जात: । १९६८ तमे ख्रष्टाब्दे लोकसभाध्यक्षस्य श्री नीलमरेडीसंजीवमहोदयस्य अध्यक्षतायां तथा राज्य सभाया: सेक्रेट्री जनरल श्री बी के बनर्जी महोदयस्य मन्त्रीत्व भारतीय शिष्टमण्डलस्य सोवियत रूसदेशंगन्तुं कार्यक्रम: सुनिश्चितोऽभवत् । तस्मिन समये श्री वी.वी.गिरी: राष्ट्रपति: आसीत श्रीवी.वी.गिरीणा संसदीयप्रतिनिधीमण्डले श्रद्धेय दत्तोपन्तमहोदयस्य नाम प्रस्तावितम् । श्री वी.वी.गिरी महोदय:, य: खलुस्वयं श्रमिकक्षेत्रे सम्बन्ध: आसीत् । तस्याभीप्सा आसीद् यत् सोवियतरूसदेशे औद्योगिकसम्बन्धानां किं रूपमिति सफलताविज्ञातुम् ? एतस्य महानतया निरपेक्षभावेन अध्ययनं कृत्वा सम्यग्-रूपेण अवगति: सम्प्राप्ता भवेत् यतोहि कतिपय समयान्तरमेव राश्ट्रपते: श्री वी.वी.गिरे: रूसगमनमं प्रस्तवितमासीत् । शोडषदिवसानां सोवियतरूसयात्रायां तेनसार्धं कम्युनिष्टदलस्य वरिष्ठनेता श्री हीरेन मुखर्जी तथा च फारवर्ड ब्लाक दलस्य श्री शीलभद्रयाजी प्रमुख आसीत् । अनेन प्रतिनिधिमण्डलेन सह १६ दिवसान् यावत् सोवियतरूस-हंगरीदेशयोर्यात्रा कृता । रूस यात्रा, श्रद्धेय दत्तोपन्तार्थं साम्यवादस्य वास्तविक स्वरूपस्य सूक्ष्मतया सघनाध्ययनस्यापूर्वोऽवसर रूपेण सम्वृता । साम्यवादिविचारधाराया: तिलयिञ्जत्वं सारहीनत्वम् अन्तर्विरोधानाञ्च प्रत्यक्षानुभवं विधाय श्रद्धेयोदत्तोपन्तमहोदय: पूर्णात्मविश्वासपूर्वकं भारत राष्ट्रं प्रति प्रोवाच “ साम्यवाद: स्वकीयन्तर्विरोधै: स्वतएव समाप्तिं प्रापतुकाम:, साम्यवादं समापयितुं प्रयत्नान्तरस्य अपेक्षा नास्ति । तस्मिन समये विश्वयार्धभाग: ललितध्वजैराच्छादित: आसीत् । कोऽपि विचारक: श्रद्धेय दत्तोपन्तमहोदयानां साम्यवादविषयकमिमं विचारं विश्वसितुं किं चिन्तयितुमपि प्रभव: नास्ति । अद्य परिणामो: प्रत्यक्षा: सन्ति । येन सटीक विश्लेषकानां दत्तोपन्तमहोदयानां दूरंदेशविचार विश्लेषणसामर्थ्यं स्वतेव स्फुटिभवति । साम्यवादस्य परिणाम: सर्वेषा: पुरतो विलसति । ३एप्रिलत: १९ एप्रिल पर्यन्त १९८५ तमे ख्रब्दे ‘आल चायना फेडरेशन आफ ट्रेड यूनियन’ निमंत्रणे श्रद्धेय दत्तोपन्तठेंगड़ी महोदस्य नेतृत्वे भारतीयमजदूरसंघस्य प्रतिनिधिमण्डल: चीनयात्राम् अकरोत । अस्मिन् प्रतिनिधिमण्डले श्री मनहरभाई महता श्री रामबिहारी मैत्र: श्री वेनुगोपालन: तथा च श्री ओमप्रकाश: अघ्घी सम्मलिता: आसन् । सप्तदश दिवसीय चीनयात्राकाले दत्तोपन्तमहोदय: चीनस्य सामाजिकजीवनस्य श्रमिकसंघनां राष्ट्रव्यवस्थायाश्च अत्यन्तसूक्ष्मरीत्या सम्यग् अनुशीलनंकृतवान । यात्रा समये चीनराष्ट्रस्य श्रमिकनेतृभि: प्रशासनिकाधिकारिभि: तथा च कम्युनिष्टदलनेतृभिश्च विस्तारपूर्वकं शोषित पीडितासङ्गठित जनसमुदाये चास्मविश्वासजागृतिं कुर्वन् सोऽवदद् यत प्रत्येक: कृकोऽस्माकम् नेता अस्ति । वयं देशस्य भण्डारान् पूरयिष्याम: किन्तु मूल्यमपि पूर्णरूपेण ग्रहीष्याम: । =भाषणम्= ==चलचित्रम्== # [http://www.youtube.com/watch?v=r0oppGNY4d0 पूज्यः दत्तोपन्त ठेङ्गड़ीः, स्वदेशीजागनणमंचस्य, षष्ठं राष्ट्रीयाधिवेशनम्, कड़ीं, गुजरातम्- भागः- १] # [http://www.youtube.com/watch?v=jN1JYunwHbI पूज्यः दत्तोपन्त ठेङ्गड़ीः, स्वदेशीजागनणमंचस्य, षष्ठं राष्ट्रीयाधिवेशनम्, कड़ीं, गुजरातम्- भागः-२] ==बाह्यसम्पर्कतन्तुः== # [https://web.archive.org/web/20110814110759/http://dbthengadi.webs.com/BookListThengadijee.htm दत्तोपन्तवर्यस्य पुस्तकानां सूची] # [http://www.sanghparivar.org/wiki/dattopant-thengdi दत्तोपन्तवर्यस्य संघपरिवारस्य पृष्ठः] # [http://swadeshionline.in/ स्वदेशीजागरणमंचम्] {{Webarchive|url=https://web.archive.org/web/20111101183220/http://www.swadeshionline.in/ |date=2011-11-01 }} # [http://bharatiyakisansangh.org/ किसानसङ्घम्] {{Webarchive|url=https://web.archive.org/web/20111011174031/http://bharatiyakisansangh.org/ |date=2011-10-11 }} # [http://bms.org.in/ भारतीयमजदूरसङ्घम्] # [http://dbthengadi.in De Facto Official Website- Dattopant Thengadi] # [http://gurumurthy.net Shri S.Gurumurthy] [[वर्गः:भारतीयदेशभक्ताः]] [[वर्गः:महाराष्ट्रस्य राजनीतिज्ञाः]] [[वर्गः:राज्यसभासदस्याः]] [[वर्गः:राष्ट्रीयस्वयंसेवकसङ्घस्य सदस्याः]] [[वर्गः:विषयः वर्धनीयः]] [[वर्गः:सारमञ्जूषा योजनीया‎]] 8m3mfrehdhusvvx2ix35gahmeusnah0 आकाशवाणी(AIR) 0 16826 489854 481429 2024-11-10T21:59:24Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489854 wikitext text/x-wiki {{Cleanup-rewrite||सम्पूर्णलेखः}} {{Infobox broadcasting network |name = All India Radio<br />आकाशवाणी |logo = |type = Government Organisation |branding = |airdate = |country = [[India]] |available = National |founded = |founder = [[Government of India]] |slogan = |motto = Bahujan Hitaya Bahujan Sukhaya<ref>{{cite web|url=http://allindiaradio.gov.in/Profile/Mission |title=Mission Of AIR}}</ref> |market_share = |license_area = |broadcast_area = |area = |erp = |owner = [[Prasar Bharati]] |key_people = |foundation = |launch_date = 1930 |dissolved = |former_names = |digital = |analog = |servicename1 = |service1 = |servicename2 = |service2 = |servicename3 = |service3 = |servicename4 = |service4 = |callsigns = |callsign_meaning = |former_callsigns = |affiliation = |affiliates = |groups = |former_affiliations = | headquarters = [[Sansad Marg]], [[New Delhi]] - 110001, [[India]], |website = [http://www.allindiaradio.org/ www.allindiaradio.org], [http://www.newsonair.nic.in/ www.newsonair.nic.in] |footnotes = }} [[File:Akashvani (All India Radio)- Kolkata Center.jpg|thumb|250px|आकाशवाणी कार्यालयः, कोल्काता]] AIR इति अस्याः संक्षेपनाम अधिकृतरूपेण आकशवाणी इति जनाः कथयन्ति । एषा भारतस्य रेडियोप्रसारस्य माध्यमम् अस्ति । एषा प्रसारभारत्याः अङ्गम् अस्ति । एषा १९६३ तमे वर्षे आरब्धा । अद्य एषा राष्ट्रियदूरदर्शनप्रसारस्य सहयोगिनी भूत्वा कार्यं करोति । विश्वस्य बृहत् रेडियोसम्पर्केषु एषा अपि अन्यतमा । एतस्याः प्रधानः कार्यालयः [[नवदेहली|नवदेहल्यां]] आकाशवाणीभवने अस्ति । आकशावाणीभवने नाटकविभागः, FM विभागः राष्ट्रियसेवा च कार्यं कुर्वन्ति । दूरदर्शनकेन्द्रं (देहल्याः) आकाशवाणीभवनस्य षष्ठे अट्टे अस्ति । ==इतिहासः== १९२३ तमे वर्षे ब्रिटिश-इण्डिया-प्रसारभारती आरब्धा । तया प्रसारितान् कार्यक्रमान् बाम्बे-रेडियो-कूटेन, अन्यैः रेडियोकूटैः सह प्रसार्यते स्म । १९२६तमवर्षस्य सन्ध्यनुगणं भारतीयप्रसारकेन्द्रं (स्वायत्त-इण्डियन् ब्राड् कास्टिङ्ग् कम्पनी) आरब्धम् । रेडियोकेन्द्रद्वयं चालयितुम् अनुमतिं प्राप्तवत् । बाम्बेकेन्द्रं तावत् १९२७ तमे वर्षे जुलै मासे २३तमे दिनाङ्के प्रारब्धम् । [[कोलकता]]केन्द्रं १९२७ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के आरब्धम् । १९३० तमवर्षस्य मार्चप्रथमे दिनाङ्के पिहितम् । भारते इण्डियन् स्टेट् ब्राड्कास्ट्सेवा (भारतीयराज्यप्रसारसेवाकेन्द्रम् ) (ISBN) आरब्धा १९३२ तमे वर्षे मेमासे ।१९३६ तमे वर्षे जून् मासे अष्टमे दिनाङ्के '''आल् इण्डिया रेडियो''' (AIR: १९५६ तः आकाशवाणी इति अपि निर्दिशन्ति ) इति नामान्तरं प्राप्तम् । १९३९ तमवर्षस्य अक्टोबर् प्रथमे दिनाङ्के बाह्यसेवा अपि आरब्धा । (पुष्टुभाषया अपि समकाले सेवा आरब्धा) एतत् [[जर्मनी]]देशतः पुनःप्रसारः इति कथ्यते स्म । एतत् आफ्गानीस्थानम् इरान्, अरबराष्ट्राणां कृते निर्देशितम् । १९४७ तमे वर्षे यदा भारतं स्वतन्त्रं अभवत् तदा केवलं षट् केन्द्राणि आसन् । तानि [[देहली]]-[[बाम्बे]]-[[कोल्कत्ता]]-[[मद्रास्]]-[[लख्नो]]-[[तिरुचि]]केन्द्राणि । तदा आहत्य २७५,००० रेडियो यन्त्राणि आसन् । १९५७ तमे वर्षे अक्टोबर् मासे तृतीये दिनाङ्के विविधभारती-केन्द्रं '''रेडियोसिलोन्''' अनेन सह योजितम् । दूरदर्शनप्रसारः अपि १९५९ तमे वर्षे आकशवाण्याः अङ्गत्वेन आरब्धः । परन्तु १९७६ तमे वर्षे एप्रिल् प्रथमे दिनाङ्के आकाशवाणीतः दूरदर्शनं पृथक्कृतम् । FM प्रसारः मद्रास्नगरे (इदानीन्तनचन्नैनगरे) १९७७ तमे वर्षे जुलैमासस्य २३ तमे दिने आरब्धः ।१९९० तमे वर्षे इतोऽपि विस्तृतः । ==विविधाः सेवाः== आकाशवाणी अनेकविभागैः युक्ता अस्ति । भारतेषु सर्वत्र विविधप्रदेशेषु/भाषाणां कृते विभागाः सन्ति । अस्याः जनप्रियविभागः तावत् विविधभारतीप्रसारकेन्द्रम् । विविधभारत्याः सुवर्णमहोत्सवः २००७ तमे वर्षे आचरितः । केवलं विविधभारतीविभागः दत्तांशाधारितगीतयुक्तः अस्ति । हिन्दीचलनचित्रसङ्गीतस्य '''सुवर्णयुगम्''' इति कथ्यमानस्य कालघट्टस्य गीताभिः युक्तः (स्थूलरूपेण १९४० तः १९८० पर्यन्तं यानि गीतानि सन्ति तानि सुवर्णयुगस्य गीतानि) । एषः विभागः अन्यविभागस्य अपेक्षया धनम् आनाययति । एष विभागः मुम्बै तथा अन्यनगरेषु जनप्रियः । एष विभागः चलनचित्रगीतं, हास्यकार्यक्रमाः, इत्यादिभिः युक्तः बहुविधकार्यक्रमाणां कृते अवसरं प्रकल्पितवान् । विविधभारतीकेन्द्रम् अधः प्रदत्तेषु नगरेषु विभिन्न MW (आवर्तनसमूहः) यच्छद् अस्ति । विविधभारत्यां प्रसार्यमाणाः केचन कार्यक्रमाः। :'''हवा-महल्''' कादम्बरीः नाटकानि च आधारीकृत्य लिखितानि रेडियोनटकानि । :'''स्याण्टोजिन् के महफिल्'''-हास्यकणिकाः विनोदानि च ==अन्यविभागाः== :प्रधानवाहिनी ( प्रादेशिकाः – ११५ केन्द्राणि ) :स्थानीयानि आकाशवाणी केन्द्राणि( ८३ केन्द्राणि ) :राष्ट्रियवाहिनी ( रात्रौ : १९८८ वर्षे मेमासस्य १८ तमे दिनाङ्के आरब्धा) नागपुरतः प्रधानावर्तनतः (१५६६&nbsp;kHz)कार्यं करोति । :स्थानीयवार्ताविभागः (एतेन सह newsonair.com अपि) ==२७ भाषासु बाह्यसेवाः== नाटकस्य केन्द्रघटकः (CDU) एषः अखिलभारत-आकाशवाण्याः प्रधानः निर्माणघटकः अस्ति । गुणयुक्तकार्यक्रमाणां निर्माणदायित्वं स्वीकृतवान् । एष घटकः क्रीडायाः सरणिक्रीडायाः कार्यक्रमाणां प्रसारणं करोति । चिरञ्जीत्, सत्येन्दर् शरत्, निर्मल अगर्वाल्, ड्यनिष् इक्बाल् इत्यादयः ख्याताः नाटककाराः निर्मापकाः च एतेन घटकेन सह सम्बद्धाः । एतेन घटकेन निर्मितानि नाटकानि पुनः प्रादेशिकभाषासु अनूद्य प्रसार्यन्ते । १९६० तः अधुना यावत् १५०० तः अधिकानि नाटकानि निर्मितानि । अधुना अस्मिन् घटके पुरातनमूलकृतयः (कथावस्तु) तथा निर्मितनाटकानाम् अमूल्यः भण्डारम् अस्ति । :FM वाहिन्यः ( FM रेन्बो -१२ केन्द्राणि , FM गोल्ड् -४ केन्द्राणि, FM –शास्त्रीयसङ्गीतम्/अमृतवर्षिणी- एकं केन्द्रम्) :आकाशवाण्याः विभागानां भागशः पट्टिका अत्र प्रदत्ता । पूर्वप्रादेशिकसेवाविभागः कोल्काता-आकाशवाणी-केन्द्रम् पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} er.html :#भागल्पुर् :#कटक् :#दर्भाङ्ग् :#जेम्शेड्पुर् :#कोल्कत्त :#पाटना :#राञ्ची AIR FM कोल्कत्तामध्ये केन्द्रद्वयम् अस्ति १०७ FM रेबो तथा १००.२ FM गोल्ड् उत्तरप्रादेशिकसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} nr.html ईशान्यप्रादेशिकसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} ner.html अगर्तला गोहाति शिलाङ्ग् पश्चिमसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} wr.html अहमदाबाद् औरङ्गाबाद् भोपाल् चिन्दावर चातर्पुर् ग्वालियर् इन्दोर् जल्गान् मुम्बै मुम्बै नागपुर् पणजि पूणे राज्कोट् रत्नगिरि शोल्लपुर् साङ्ग्ली दक्षिणप्रादेशिकसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} sr.html अदिलाबाद् बेङ्गलूरु चन्नै कोयम्बत्तूरु गुल्बर्ग हैद्राबाद हैद्राबाद कोळिकोड् मदुरै नगर्कोयिल् उदकमण्डलम् पाण्डिचेरि पोर्ट्ब्लेर् तिरुवनन्तपुरम् अनन्तपुरि तिरुचिरापल्लि तिरुनेल्वेली विजयवाड विशाखपट्ट्णम् गौतम् बाह्यसेवाः भारतात् बहिः अपि २८ भाषासु आक्शवाणी प्रसारसेवां ददाति ।बाह्यसेवाविभागः प्रतिवेशिदेशेषु प्रसारणाय मध्यमगात्रत्रङ्गस्य उपओगः भवति । प्रधानतया अधिकसामर्थ्ययुतालघुतरङ्गप्रसारः अपि भवति । भाषाभिः सह निर्दिष्टराष्ट्रानां कृते प्रसारसेवां यच्छन्ति , तेन सागरोत्तरसेवा अपि प्रकल्पिता अस्ति ।एतस्यां सेवायां प्रतिदिनं ८ १/४(सपादाष्टवादनस्य) वादनं याव्त् आङ्लभाषया कार्यक्रमान प्रसारयति ।अन्ताराष्ट्रियश्रोतॄन् मनसि निधाय एषा सेवा प्रकल्पिता अस्ति । युववाणी- आकाशावाण्याः युववाणी सेवा १९६९ तमे वर्षे जुलै मासे २१ दिने आरब्धा । युवजनाः अधिकतया भागं वहेयुः इति कारणतः, तान् प्रेरयितुं विविधकथावस्तुभिः प्रयोगद्वारा उत्तमस्तरस्य तथा श्रेष्ट-आकाशवाणी अनुभवं उत्पादितः। एष १०१७&nbsp;kHz मध्ये प्रसारितः भवति । एतं विहाय २९४.९ मीटर् अस्य अनुरूपम् । प्रतिदिन सायं अस्य प्रसारः भवति ।परन्तु दशकत्रयात् अनिरीक्षितकार्यक्रमाणां कारणतःसञ्चारेध्वनिवर्धकस्य कारणतः एषः कार्यक्रमः न प्रसार्यते ।तथापि युववाणी कार्यक्रमः तस्य एव शाश्वतं स्थानं प्राप्तः । भारतस्य समूहमाध्यमे केचन ख्यातनामानः युववाण्यां स्ववृत्तिजीवनस्य मार्गक्रमणम् आरब्धवन्तः।प्रख्यातः साक्ष्यचित्रनिर्माता प्रफुल् थक्कर् वदति –“ युववाणी कार्यक्रमः अस्माकं महाविद्यालयस्य दिनेषु दायित्वपाठनेन सह नववायुमण्डलं निर्माणम् अकरोत् । तथा एव आकाशवाणी नाम न केवलम् अविवेकस्य व्यक्तिगतहास्यकणिकानां वा उल्लेखनं इति अवगतम् । युववाण्यां अनेके प्रख्यातनामानः प्रदर्शननेतारः तेषु रोशन् अब्बास्, वि.जे गौरव् कपूर्, एम्मिक्षितिज् शर्मा, डि .जे. प्रथम् इत्यादयः सन्ति । दूरवाणीद्वारा वार्ताप्रसारसेवा- अखिलभारतीय-आकाशवाणी तावत् दूरवाणीद्वारा स्वसेवां नवदेहल्यां १९९८ वर्षे फेब्रवरि २५ दिनाङ्के प्रारब्धा । एषा सेवा STD, ISD. तथा स्थानीयदूरवाणीद्वारा अपि प्राप्यते । एषा सेवा नवनगरेभ्यः प्रसारिता भवति । तानि नगराणि अहमदाबाद्, भोपाल्, गौहाति,ग्वालियार्, जबल्पुर्,जयपुर्,कोल्कत्त, लख्नो,राञ्ची, शिम्ला तिरुवनन्तपुरं च । आङ्लभाषातः हिन्दीभाषातः अपि प्रतिघण्टं वार्तासङ्ग्रहः साक्षात् http://www.newsonair.com {{Webarchive|url=https://web.archive.org/web/20120621204711/http://www.newsonair.com/ |date=2012-06-21 }} जाल्तः श्रोतुं शक्यते । जालतः MP2 क्रमव्यवस्थायां वार्तां साक्षात् श्रोतुं शक्यते http://www.newsonair.com/BulletinsInd..html{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} द्वारा पठितुं शक्यते । ।http://www..newsonair.com/index_regional.htm{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} जालपुटतः आकाशवाणीवार्तासङ्ग्रहः नवप्रादेशिकभाषासु उपलभ्यते । (तमिलु, कन्नड, गुजराति,बेङ्गाली, मराठी, इशान्या, पञ्जाबी, तेलुगु, उर्दू च ) ==बाह्यसम्पर्कतन्तुः== * [http://allindiaradio.gov.in/ All India Radio Official web-site] * [http://www.listenradios.com/vividh-bharati-online/ All India Radio Commercial Broadcasting Service Vividh Bharati On Line] {{Webarchive|url=https://web.archive.org/web/20111031004449/http://www.listenradios.com/vividh-bharati-online/ |date=2011-10-31 }} * [http://www.voicevibes.net/ All India Radio Commercial Broadcasting Service Vividh Bharati On Line] {{Webarchive|url=https://web.archive.org/web/20141022060755/http://www.voicevibes.net/ |date=2014-10-22 }} * [http://webcast.gov.in/Vividhbharti/ All India Radio General Overseas Service / External Services Division 1-4 On Line] * [http://india.gov.in/knowindia/radio.php Know India: Radio] * [http://onlinetps.com/resources/AIR_radio_frequency_list.htm All India Radio (AIR) Station Frequencies (National/International)] {{Webarchive|url=https://web.archive.org/web/20140605120519/http://onlinetps.com/resources/AIR_radio_frequency_list.htm |date=2014-06-05 }} * [http://childrensection.tripod.com/ Children's wing of All India Radio] [[वर्गः:सामाजिकमाध्यमानि]] [[वर्गः:विद्युच्चालितोपकरणानि]] 3107yqte614w74n5k2e1o1982wpct68 डी वी सदानन्द गौड 0 17878 489864 482035 2024-11-11T08:46:30Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489864 wikitext text/x-wiki {{Infobox Indian politician | name = '''देवरगुण्ड वेङ्कप्प सदानन्द गौडः''' | image = | caption = | birth_date ={{Birth date and age|1953|3|19|df=y}}{{cite web|url=http://vaasthuastro.com/2011/09/future-of-karnataka%E2%80%99s-new-cm|title=Future of Karnataka’s New CM|accessdate=2012-03-01|archive-date=2012-07-24|archive-url=https://web.archive.org/web/20120724154326/http://vaasthuastro.com/2011/09/future-of-karnataka%E2%80%99s-new-cm/|deadurl=yes}} | birth_place = सुळ्य, [[दक्षिणकन्नडमण्डलम्]], [[कर्णाटकराज्यम्]]। | residence = पुत्तूरु,[[दक्षिणकन्नडमण्डलम्]], [[कर्णाटकराज्यम्]] । | death_date = | death_place = | order = २६तमः | office = कर्णाटाकस्य मुख्यमन्त्री । | constituency = [[उडुपीमण्डलम्|उडुपी]] - [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरु]]। | term_start = ४ अगस्त २०११ | term_end = १२ जुलाई २०१२ | predecessor = [[बि.एस्.यडियूरप्पः]] | successor = | party = [[भारतीयजनतापक्षः]] । | religion = [[हिन्दुधर्मः]] | spouse = डाटी सदनन्दः | children = एकः पुत्रः | website = http://sadanandagowda.com | footnotes = | date = सप्टेम्बर् मासस्य २३| | year = २०११ | | source = http://164.100.24.208/ls/lsmember/biodata.asp?mpsno=3979 }} '''देवरगुण्ड वेङ्कप्प सदानन्द गौड''' अथवा डी.वी.सदानन्द गौडः (जननं क्रि.श.१९५२तमवर्षस्य मार्चमासस्य १८दिनाङ्कः) [[भारतीयजनतापक्षः|भारतीयजनतापक्षस्य]] कश्चित् राजनीतिज्ञः अपि च [[कर्णाटकराज्यम्|कर्णाटकस्य]] मुख्यमन्त्री । नाम [[कर्णाटकसर्वकारः|कर्णाटकसर्वकारस्य]] परमाधिकारि भवति । एषः पञ्चदशे लोकसभानिर्वाचने [[उडुपिमण्डलम्|उडुपि]]चक्कमगळूरुमण्डलम्|चिक्कमगळूरु]]विधानसभाक्षेत्रस्य प्रतिनिधिभूत्वा जयशाली अभवत् । दक्षिणभारते सर्वप्रथमतया भा.ज.पक्षस्य अधिकारग्रहणे अस्य योगदानम् अशिकम् अस्ति । सक्रियः सङ्घटकः [[कन्नडभाषा]]प्रेमी च । ==बाल्यं शिक्षा वृतिजीवनं च== सदानन्द गौडः कोडगुप्रन्तस्य देवरगुण्ड गौडपरिवारस्य, सुळ्य उपमण्डस्य मुण्डेकोलु ग्रामे निवसतोः वेङ्कप्प गौड कमला दम्पत्योः पुत्रः । अस्य प्रथमिकशिक्षा पुत्तूरु जनपदस्य केय्यूरु सुळ्यप्रदेशे च अभवत् । सुळ्यपत्तनस्य फिलोमिना महाविद्यालये विज्ञानपदवीम् आप्नोत् । तदनन्तरं वैकुण्ठबाळिगा अधुनिकन्यायशास्त्र पदवीं प्राप्तवान् । न्यायसंहितायाः अध्ययनावसरे विद्यार्थिसङ्गस्य कार्यदर्शी च अभवत् । मण्डलस्य [[अखिलभारतविद्यार्थिपरिषत्|विद्यार्थिपरिषदः]] मुख्यकार्यदर्शी भूत्वा प्रसिद्धः अभवत् । अनन्तरं [[उत्तरकन्नडमण्डलम्|उत्तरकन्नडमण्डलस्य]] शिरसिपत्तने कञ्चित्कालं सार्वजनिकन्यायवानः वृत्ति समाश्रितवान् । [[क्रि.श.१९८१]]तमे वर्षे डाटी इति कोडवकन्यां परिणीतवान् । सुखदाम्पत्यस्य फलरूपेण कौशिकः, कार्त्तिक, पुत्रौ अभवताम् । कर्तिक गौडः अभियन्तृपदवीं प्राप्तवान् । ज्येष्टः पुत्रः कौशिकः वैद्यकीयविद्यार्थी आसीत् । क्रि.श.२००३तमे वर्षे पुत्तूरुसमीपमार्गे सम्भूते वाहनापघाते अकाले दिवङ्गतः । <ref>{{cite web|url=http://www.hindu.com/2006/03/18/stories/2006031814400400.htm|title=Sadananda Gowda to head State BJP|accessdate=2012-03-08|archive-date=2007-12-07|archive-url=https://web.archive.org/web/20071207175440/http://www.hindu.com/2006/03/18/stories/2006031814400400.htm|deadurl=yes}}</ref>. == राजनीतिजीवनम्== सदानन्द गौडः तदानीन्तकालस्य जनसङ्घस्य सदस्यत्वेन स्वस्य राजकीयजीवनम् आरब्धवान् । कालक्रमेण सुळ्य विधानसभाक्षेत्रस्य [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलस्य]] पक्षाध्यक्षः अभवत् । क्रमेण जनासङ्घस्य रूपान्तरस्य [[भारतीयजनतापक्ष|भारतीयजनतापक्षस्य]] युवविभाध्यक्षः अभवत् । तदनन्तरं क्रमशः दक्षिणकन्नडस्य भा.ज.पक्षस्य उपध्यक्षः, कर्णाटकराज्यस्य युवविभागाध्यक्षः, युवविभागस्य कार्यदर्शी (क्रि.श.१९८२ - ८८) भा.ज.प.राज्यकार्यदर्शी (क्रि.श.२००२ - ०४), पक्षस्य राष्ट्रीयकार्यदर्शी (क्रि.श.२००४), राज्याध्यक्षः (क्रि.श.२०१०) च भूत्वा पक्षस्य च राज्यस्य सेवाम् अकरोत् । क्रि.श. १९४४तमे वर्षे अपि च क्रि.श.१९९९तमे वर्षे दक्षिणकन्नडमण्डलस्य पुत्तूरुविधासभाक्षेत्रे चिर्वाचने स्पर्थयित्वा विजयी अभवत् । स्वस्य द्वितीयावधौ रज्यस्य प्रतिपक्षस्य उपनायकः अभवत् । क्रि.श.२००४तमे वर्षे मङ्गळूरुलोकसभाक्षेत्रे वीरप्प मोय्लिं जित्वा चतुर्दशलोकसभायाः सांसदः अभवत् । <ref>{{cite web|url=http://www.hindu.com/2004/05/14/stories/2004051403620300.htm|title=Moily loses to Sadananda Gowda|accessdate=2012-03-08|archive-date=2004-06-27|archive-url=https://web.archive.org/web/20040627013042/http://www.hindu.com/2004/05/14/stories/2004051403620300.htm|deadurl=yes}}</ref>.क्रि.श.२००९तमे वर्षे पक्षेण एषः उडुपिचिक्कमगळूरुक्षेत्रस्य प्रतिनिधिः इति परिवर्तितः<ref>{{cite web |url=http://www.dnaindia.com/bangalore/report_dv-sadananda-the-dark-horse-from-the-coast_1570614|title=DV Sadananda: The dark horse from the coast}}</ref>. चतुर्दशे लोकसभायां वाणिज्यसमित्याः सदस्यः अनन्तरं संसत्सदनस्य विज्ञानतन्त्रज्ञास्य समितेः सदस्यः च अभवत् । ==जनसङ्घमज्दूरसङ्गयोः सेवायाम्== सदानन्द गौडः जनसङ्घस्य सक्रियराजकीये भागी असीत् । भारतीयमज्दूर् सङ्घस्य (बि.एम्.एस्.) सेवापरकार्येषु अपि अग्रेसरः आसीत् । सुळ्यजानपदस्य आटोरिचालकनां यजनानां च सङ्घे अपि सेवाम् अकरोत् । ==आसक्तिः स्वभावः च== सदानन्द गौडः विद्यार्जनकाले खो खो क्रीडायाम् अतीव आसक्तः आसीत् । राज्यस्तरीयस्पर्धायां [[मैसूरुविश्वविद्यालयः|मैसूरुविश्वविद्यालयस्य]] प्रतिनिधित्वेन क्रीडितवान् । ब्याड्मिण्टेन्, टेन्निस्, इत्यादिषु क्रीडासु अपि परिणतः आसीत् । अस्य [[कर्णाटकराज्यम्|कर्णाटकराज्यस्य]] तीरप्रदेशस्य विशिष्टशास्त्रीयकलायां यक्षगाने अपि अतीव आसक्तिः अस्ति । प्रप्ते समये अवश्यं यक्षगानप्रदर्शन अवलोकते । ==मुख्यमन्त्रिपदम्== [[भारतीयजनतापक्षः|भारतीयजनतापक्षस्य]] मुख्यमन्त्रिणः [[बि.एस्.यडियूरप्पः|यडियूरप्पस्य]] मन्त्रिपदस्य लोपानन्तरं पक्षस्य राष्ट्रवरिष्टाः सदानन्द गौडमहोदयं राज्यस्य मुख्यमन्त्रिपदे नियोजितवन्तः । मुख्यमन्त्रिपदं सम्यक् निर्वहन् प्रतिपक्षस्य विरोधमपि सम्यक् अभिमुखं कुर्वन् राज्यस्य समर्थः नायकः भूत्वा अल्पेनैव कालेन प्रसिद्धः साञ्जातः । प्रभुत्वस्य अवशिष्टावधिं यथायोग्यं सम्पूरयति इति प्रजानां विश्वासः अस्ति । ==अलङ्कृतानि उन्नतपदानि== * 1994-2004 Member, Karnataka Legislative Assembly (two terms) * 1995-1996 Member, Cell for preparing Draft Bill on Prohibiting atrocities on Women, Government of Karnataka * 2001-2002 Member, Committee for Energy, Fuel & Power, Karnataka Legislative * 2002-2003 Member, Public Undertaking Committee, Karnataka Legislative Assembly * 2003-2004 President, Public Accounts Committee, Karnataka Legislative Assembly * 1999-2004 Deputy Leader of Opposition, Karnataka Legislative Assembly * Member, Committee on Commerce * National Secretary, BJP * 1983-1988 State Secretary, BJP Yuva Morcha, Karnataka * 2004-2006 Elected to 14th Lok Sabha * 2006-Present State President, BJP, Karnataka * 5 August 2006-onwards Member, Committee on Commerece * 18 January 2006-onwards Member, Sub-committee of the Department Related ==pArlimeMTari== * Standing Committee on Commerce for Special Economic Zones * 5 Aug. 2007 onwards Member, Committee on Commerce * 2009 Elected to 15th Lok Sabha * Chief Ministerial candidate * Voted the new Chief minister of Karnataka.He was supported by former chief Minister BS Yediyurappa. * D V Sadananda Gowda 26th Chief Minister of Karnataka State ==बाह्यानुबन्धाः== * http://timesofindia.indiatimes.com/city/mangalore/I-will-strive-for-development-of-Tulu-Gowda/articleshow/4698440.cms * http://www.jstor.org/pss/598584 * ^ http://articles.economictimes.indiatimes.com/2011-07-29/news/29829329_1_bs-yeddyurappa-legislature-party-bjp-leaders {{Webarchive|url=https://archive.today/20120713031518/http://articles.economictimes.indiatimes.com/2011-07-29/news/29829329_1_bs-yeddyurappa-legislature-party-bjp-leaders |date=2012-07-13 }} * ^ http://timesofindia.indiatimes.com/city/mangalore/I-will-strive-for-development-of-Tulu-Gowda/articleshow/4698440.cms * ^ http://www.jstor.org/pss/598584 * ^ http://www.daijiworld.com/news/news_disp.asp?n_id=110610 * ^ http://sadanandagowda.com/about/ * ^ http://india.gov.in/govt/loksabhampbiodata.php?mpcode=3979 * ^ http://www.hindu.com/2004/05/14/stories/2004051403620300.htm {{Webarchive|url=https://web.archive.org/web/20040627013042/http://www.hindu.com/2004/05/14/stories/2004051403620300.htm |date=2004-06-27 }} * ^ http://www.dnaindia.com/bangalore/report_dv-sadananda-the-dark-horse-from-the-coast_1570614 * ^ http://www.hindu.com/2006/03/18/stories/2006031814400400.htm {{Webarchive|url=https://web.archive.org/web/20071207175440/http://www.hindu.com/2006/03/18/stories/2006031814400400.htm |date=2007-12-07 }} ==उल्लेखाः== {{reflist}} {{कर्णाटकस्य मुख्यमन्त्रिणः}} [[वर्गः:कर्णाटकराज्यस्य मुख्यमन्त्रिणः]] [[वर्गः:भारतीयजनतापक्षस्य नेतारः‎]] [[वर्गः:चित्रं योजनीयम्]] [[वर्गः:जीवतव्यक्तयः]] [[वर्गः:१९५३ जननम्]] n6cl3ajgw2gcwavlug65jnn9u6mmz6p गोबीमरुस्थलम् 0 22638 489860 483874 2024-11-11T05:27:54Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489860 wikitext text/x-wiki {{Infobox software | name = गूगल् अर्त् | logo = | screenshot = | caption = View of the earth (2D and 3D) with Google earth. | collapsible = | author = [[Google, Inc.]] | developer = [[Google]] | released = June 28, 2005<br />(as Google Earth)<br />June 11, 2001<br />(as Earthviewer) | frequently updated = yes <!-- Release version update? Don't edit this page, just click on the version number! --> | programming language = | operating system = [[Android (operating system)|Android]], [[Microsoft Windows|Windows]] [[Windows 2000|2000]], [[Windows XP|XP]], [[Windows Vista|Vista]], [[Windows 7|7]], [[Mac OS X]], [[Blackberry Storm]], [[iOS (Apple)|iOS]] and [[Linux]] | size = Windows - 12.5&nbsp;[[MiB]]<br />iOS - 8.9&nbsp;MiB<br />Android - 5.72&nbsp;MiB<br />Linux - 24&nbsp;MiB<br />Mac OS X - 35&nbsp;MiB | language = 45 languages | genre = [[Virtual globe]] | license = [[Freeware]]/[[Proprietary software|Proprietary]] | website = [http://earth.google.com/ earth.google.com] }} '''गोबीमरुस्थलम्''' [[एशियाखण्डः|एशियाभूखण्डस्य]] बृहत् मरुस्थलेषु अन्यतमम् । [[चीना]]देशस्य उत्तरभागं तथा वायव्यभागं, [[मङ्गोलिया]]देशस्य दक्षिणभागान् च व्याप्य तिष्ठति गोबीमरुस्थलम् । गोबीमरुस्थलस्य उत्तरे अक्टायपर्वताः, मङ्गोलियादेशस्य विरलाः शाद्वलाः च सन्ति । नैरृत्ये [[टिबेत् प्रस्थभूमिः]] , डेविस कारिडार् (यन्त्रोद्यमपथः) च स्तः। आग्नेयदिशि उत्तरचीनासानुप्रदेशः अस्ति । जगतितले अत्यन्तविशालमरुस्थलेषु गोबीमरुस्थलं पञ्चमम् । [[हिमालयः|हिमालयपर्वताः]] वर्षामेघान् निबध्नाति इत्यतः गोबीमरुस्थले बर्षा अल्पीयसी । मङ्गोलसाम्राज्ये संमिश्रितं गोबीमरुस्थलम् प्राचीनकौशेयमार्गस्य प्रदेशोऽपि । गोबीमरुस्थलस्य व्याप्तिः नैरृत्यात् ईशान्यपर्यन्तम् १६००कि.मी. यावत् उत्तरात् दक्षिणदिशि ८०० कि.मी. यावत् गोबीमरुभूमेः वैशिष्ट्यं नाम अत्रत्याः अधिकाः प्रदेशाः सिकतायुक्ताः न ,अपि तु शिलायुक्ताः । गोबीमरुस्थलम् एकं शीतल्ं मरुस्थलम् । अत्र तदा तदा हिमपातोऽपि भवति । गोबीमरुस्थलस्य अधिकः भागः समुद्रसमतलात् ऊर्ध्वं ५ सहस्रपादपरिमितः वर्तते । अतः वातावरणं सामान्यतः शीतलं भवति । वार्षिकवर्षाप्रमाणं तावत् १९४ मि.मी । शीतकाले [[सैबिरिया]]प्रान्ततः ये शीतमारुतः आगच्छन्ति ते तैः साकं हिमम् आनयन्ति । अनेन तस्मिन् तापमानम् -४०० पर्यन्तम् अधः भवति। उष्णकाले तापमानं ४०० पर्यन्तम् । गोबीमरुस्थलं यद्यपि शुष्कप्रदेशः तथापि जीववैविद्ध्यं भजते । कृष्णपुच्छवान् ग्याझेल्नामकः प्राणी, ब्याक्ट्रियन् उष्ट्रः, हिमचित्रकः, कपिशभल्लूकाः वृकाः च अत्र दृश्यन्ते । न केवलं तावत् मरुस्थलस्य वातावरणानुगुणं विवीधशाद्वलाः, निम्नाकारकानि गुल्मानि, वृक्षाः च व्यापकरूपेण सन्ति । गोबीमरुस्थले तथा समीपस्थशाद्वले पशुपालनम् एव मुख्यजीवनोपायः । अतः पशूनां आधिक्येन चलनवलनात् ते प्रदेशाः अपि क्रमेण मरुस्थलानि सञ्जातानि सन्ति । ==चित्राणि== <center><gallery perrow=5> Image:Gobi.png|नासातः प्राप्तं गोबीमरुस्थलस्य चित्रम् Image:Gobi Desert.jpg|स्वतन्त्र[[चीना]]देशस्य भागे सिकतावप्राः Image:GobiFlood.JPG|ग्रीष्ममारुतकारणेन जातः महाप्रवाहः (२००५) Image:KhongorynElsCamels.jpg|ब्याक्ट्रियन् उष्ट्राः([[मङ्गोलिया]]) Image:Khongoryn Els sand dunes.jpg|सिकतवप्राः([[मङ्गोलिया]]) </gallery></center> ==बाह्यसम्पर्कतन्तुः== ===Official and related sites=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * {{Official website|http://earth.google.com/}} * [http://google-latlong.blogspot.com Google LatLong] - News and notes by the Google Earth and Maps team ===Unofficial guides and tips=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * [http://www.gearthblog.com/ Google Earth Blog]: Google Earth news, tips, and updates * [http://googlesightseeing.com/ Google Sightseeing] - Guide to interesting and unusual sights * [http://www.ogleearth.com/ Ogle Earth] - Google Earth news site charting innovative uses and political implications of Google Earth * [http://www.jogtheweb.com/play/vWtFwfVndYCs Google Earth in Education] - A guided tour by a teacher for teachers, students and all. * [http://googleearth2mapsource.wikispaces.com/ Google Earth 2 Mapsource] {{Webarchive|url=https://web.archive.org/web/20100803204421/http://googleearth2mapsource.wikispaces.com/ |date=2010-08-03 }} Edit GPS tracks in Mapsource and Google Earth. * [http://www.globezoom.info/wbb2/hmportal.php/ Google Earth Germany] {{Webarchive|url=https://web.archive.org/web/20141219195500/http://www.globezoom.info/wbb2/hmportal.php |date=2014-12-19 }}: Germany's Google Earth Portal ===Placemarks and overlays=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * [http://www.nkeconwatch.com/north-korea-uncovered-google-earth/ North Korea Uncovered] - An extensive mapping of North Korea's economic, cultural, political, and military infrastructures, [http://online.wsj.com/article/SB124295017403345489.html/ featured in the Wall Street Journal]. * [http://www.gearthhacks.com/ Google Earth Hacks] - A collection of over 25,000 files for use with Google Earth * [http://www.kcl.ac.uk/geodata King's College London's Collection of KML databases] * [http://hubblesite.org/explore_astronomy/gsky/ STScI's community contributions to Sky website] * [http://www.googleearthanomalies.com Google Earth Anomalies]- Satellite imagery of documented, scientific anomaly sites including mound sites and unexplained circular features via Google Earth ===Tools=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * [http://docs.codehaus.org/display/GEOSDOC/Google+Earth GeoServer] {{Webarchive|url=https://web.archive.org/web/20080302205855/http://docs.codehaus.org/display/GEOSDOC/Google+Earth |date=2008-03-02 }} - Server to generate KML from Shapefiles, ArcSDE, Oracle, PostGIS, MySQL, GeoTiff, ArcGrid, with support for Network links, superoverlays, time and custom pop-ups. * [http://www.gpsvisualizer.com/map?form=googleearth GPSVisualizer] - Will convert GPS data for use in Google Earth. * [http://googleearthtoolbox.googlecode.com GoogleEarthToolbox]{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }} - Matlab & Octave functions that output KML. * [http://placesurf.com PlaceSurf] - Dynamic KML file generator {{Google Inc.|corporate=no}} [[वर्गः:चीनदेशः]] [[वर्गः:चीनदेशसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] f6e1ejsemnpfzb4op6leunrrekv90l7 गूगल् अर्त् 0 22655 489859 483873 2024-11-11T05:24:14Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489859 wikitext text/x-wiki {{Infobox software | name = Google Earth | logo = [[File:Google Earth wordmark.png|200px]] | screenshot = | caption = View of the earth (2D and 3D) with Google earth. | collapsible = | author = [[Google, Inc.]] | developer = [[Google]] | released = 28 June 2005<br />(as Google Earth)<br />11 June 2001<br />(as Earthviewer) | frequently updated = yes <!-- Release version update? Don't edit this page, just click on the version number! --> | programming language = | operating system = [[Android (operating system)|Android]], [[Microsoft Windows|Windows]] [[Windows 2000|2000]], [[Windows XP|XP]], [[Windows Vista|Vista]], [[Windows 7|7]], [[Mac OS X]], [[Blackberry Storm]], [[iOS (Apple)|iOS]] and [[Linux]] | size = Windows - 12.5&nbsp;[[MiB]]<br />iOS - 8.9&nbsp;MiB<br />Android - 5.72&nbsp;MiB<br />Linux - 24&nbsp;MiB<br />Mac OS X - 35&nbsp;MiB | language = 45 languages | genre = [[Virtual globe]] | license = [[Freeware]]/[[Proprietary software|Proprietary]] | website = [http://earth.google.com/ earth.google.com] }} '''गूगल् अर्त्''' ({{lang-en|Google Earth}}) इत्युक्तौ भूमेः समग्रनक्षाप्रदर्शकः कश्चन तन्त्रांशः । पूर्वं भूमि वीक्षकः इति अभिधीयते स्म । एतं तत्न्त्राशं Keyhole, Inc, इति द्वे संस्थे निर्मितवत्यौ । २००४ वर्षे गूगल्संसंस्था एतं तन्त्रांशं क्रीतवती । अत्र च भूमेः उपग्रहचित्रणं प्राप्तुं शक्नुमः । अनेन जगति विद्यमानानां नगराणां, गृहाणां सर्वेषाम् अपि चित्रणं प्राप्तुं शक्नुमः । अनेन तन्त्रांशेन गृहीयवीळासः अपि अन्वेष्टुं शक्नुमः । ==बाह्यसम्पर्कतन्तुः== ===औद्योगिकजालतन्तवः=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * {{Official website|http://earth.google.com/}} * [http://google-latlong.blogspot.com Google LatLong] - News and notes by the Google Earth and Maps team ===अनधिकृतसूच्यः=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * [http://www.gearthblog.com/ Google Earth Blog]: Google Earth news, tips, and updates * [http://googlesightseeing.com/ Google Sightseeing] - Guide to interesting and unusual sights * [http://www.ogleearth.com/ Ogle Earth] - Google Earth news site charting innovative uses and political implications of Google Earth * [http://www.jogtheweb.com/play/vWtFwfVndYCs Google Earth in Education] - A guided tour by a teacher for teachers, students and all. * [http://googleearth2mapsource.wikispaces.com/ Google Earth 2 Mapsource] {{Webarchive|url=https://web.archive.org/web/20100803204421/http://googleearth2mapsource.wikispaces.com/ |date=2010-08-03 }} Edit GPS tracks in Mapsource and Google Earth. * [http://www.globezoom.info/wbb2/hmportal.php/ Google Earth Germany] {{Webarchive|url=https://web.archive.org/web/20141219195500/http://www.globezoom.info/wbb2/hmportal.php |date=2014-12-19 }}: Germany's Google Earth Portal ===Placemarks and overlays=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * [http://www.nkeconwatch.com/north-korea-uncovered-google-earth/ North Korea Uncovered] - An extensive mapping of North Korea's economic, cultural, political, and military infrastructures, [http://online.wsj.com/article/SB124295017403345489.html/ featured in the Wall Street Journal]. * [http://www.gearthhacks.com/ Google Earth Hacks] - A collection of over 25,000 files for use with Google Earth * [http://www.kcl.ac.uk/geodata King's College London's Collection of KML databases] * [http://hubblesite.org/explore_astronomy/gsky/ STScI's community contributions to Sky website] * [http://www.googleearthanomalies.com Google Earth Anomalies]- Satellite imagery of documented, scientific anomaly sites including mound sites and unexplained circular features via Google Earth ===Tools=== <!-- Do not add commercial sites, social sites, discussion sites, community sites, games, or weblogs. Also, do not add links to other wikis that are not very large and stable. --> * [http://docs.codehaus.org/display/GEOSDOC/Google+Earth GeoServer] {{Webarchive|url=https://web.archive.org/web/20080302205855/http://docs.codehaus.org/display/GEOSDOC/Google+Earth |date=2008-03-02 }} - Server to generate KML from Shapefiles, ArcSDE, Oracle, PostGIS, MySQL, GeoTiff, ArcGrid, with support for Network links, superoverlays, time and custom pop-ups. * [http://www.gpsvisualizer.com/map?form=googleearth GPSVisualizer] - Will convert GPS data for use in Google Earth. * [http://googleearthtoolbox.googlecode.com GoogleEarthToolbox]{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }} - Matlab & Octave functions that output KML. * [http://placesurf.com PlaceSurf] - Dynamic KML file generator [[वर्गः:तन्त्रांशाः]] [[वर्गः:विज्ञानसम्बद्धाः स्टब्स्]] [[वर्गः:सर्वे अपूर्णलेखाः]] f2uh0viilbctjd8nxydptmedmyebrd8 पौडीगढवालमण्डलम् 0 25428 489869 481661 2024-11-11T11:31:08Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489869 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox settlement | name = पौडीगढवालमण्डलम् | native_name = Paurigadwal District | other_name = | settlement_type = पौडीगढवाल जिला | image_skyline = Pauri4.jpg | image_alt = पौडीगढवालमण्डलम् | image_caption = '''पौडीगढवालमण्डलस्य नयनाभिरामदृश्यम्''' | image_map = | pushpin_map = India Uttarakhand | pushpin_label_position = | pushpin_map_alt = | pushpin_map_caption = [[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] पौडीगढवालमण्डलस्यावस्थितिः | latd = 29.80 | latm = | lats = | latNS = N | longd = 78.74 | longm = | longs = | longEW = E | coordinates_display = | established_title = <!-- Established --> | subdivision_type = देशः | subdivision_name = {{flag|India}} | subdivision_type1 = राज्यम् | subdivision_name1 = [[उत्तराखण्डः]] | subdivision_type2 = उपमण्डलानि | subdivision_name2 = [[पौडी]], श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार | subdivision_type3 = विस्तारः | subdivision_name3 = ५,३९९ च.कि.मी. | subdivision_type4 = जनसङ्ख्या(२०११) | subdivision_name4 = ६,८७,२७१ | timezone1 = भारतीयमानसमयः(IST) | utc_offset1 = +५:३० | blank_name_sec2 = लिङ्गानुपातः | blank_info_sec2 = पु.-५०%, स्त्री.-४९% | blank2_name = साक्षरता | blank2_info = ८२.०२% | blank3_name = भाषाः | blank3_info = कुमाँउनी, गढवाली, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च | website = http://pauri.nic.in/ | footnotes = }} '''पौडीगढवालमण्डलम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|p|ɔː|d|ɪ|g|ə|d|h|ə|v|aː|l|ə|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|पौडीगढवाल जिला}}, {{lang-en|Pauri Gadwal District}}) [[उत्तराखण्ड]]राज्यस्य [[गढवालविभागः|गढवालविभागे]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पौरी]] इति नगरम् । पौडीगढवालमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति । == भौगोलिकम् == पौडीगढवालमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[टिहरीगढवालमण्डलम्|टिहरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]] च, दक्षिणदिशि [[नैनितालमण्डलम्]], [[उत्तरप्रदेश]]राज्यं च, पूर्वदिशि [[चमोलीमण्डलम्]], [[अल्मोडामण्डलम्|अल्मोडामण्डलं]] च, पश्चिमदिशि [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[देहरादूनमण्डलम्|देहरादूनमण्डलं]] च अस्ति । == जनसङ्ख्या == [[चित्रम्:Paurichart.png|left|250px]] पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६८६ ५२७<ref name=districtcensus>{{cite web | url = http://www.census2011.co.in/district.php | title = District Census 2011 | accessdate = 2011-09-30 | year = 2011 | publisher = Census2011.co.in}}</ref> अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति {{citation needed}}। अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति । == उपमण्डलानि == अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- [[पौरी]], श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार == वीक्षणीयस्थलानि == === खिर्सु === खिर्सु-पर्वतः सर्वदा हिमाच्छादितः । [[हिमालयः|हिमालय]]स्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । [[पौरी]]-नगरात् एकोनविंशतिः (१९) कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादिवसनस्य सुविधाः सन्ति । === दूधतोरी === चलचित्रेषु हिमाच्छादिते मार्गे यदा नायकः स्रंसते, तदा जनाः स्वं तादृशे स्थले अनुमीयन्ते । परन्तु तदनुमानं दूधतोरी इतीदमं स्थलं सम्प्राप्य पूर्णं भवति । ३१,००० पादं यावति शिखरे स्थितः अस्ति दूधतोरी । [[पौरी]]-नगरात् शतम् (१००) कि.मी. दूरे स्थितं थालीसैन् इतीदं स्थलं बस-यानेन गत्वा ततः चतुर्विंशतिः (२४) कि.मी. चलित्वा गन्तव्यं भवति । === कण्वाश्रमः === मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं [[विश्वामित्र]]र्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः [[इन्द्रः]] [[विश्वामित्र]]स्य घोरतपसा भितो जातः । [[विश्वामित्र]]र्षेः तपः भग्नाय [[इन्द्रः]] मेनकानामिकां अप्सरसं प्रैषयत् । [[विश्वामित्र]]र्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति [[इन्द्रः]] शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या [[शकुन्‍तला]] नाम्ना विख्यातास्ति । सा [[शकुन्‍तला]] हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः [[भरतमुनिः|भरतः]] जातः । तस्य [[भरतमुनिः|भरतस्य]] नाम्नैवास्माकं देशस्य नाम [[भारत]]वर्षमिति । {{Geographic location |Center = पौरीगढवालमण्डलम् |North = [[टिहरीगढवालमण्डलम्|टिहरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्]] |South = [[नैनितालमण्डलम्]], [[उत्तरप्रदेश]]राज्यम् |East = [[चमोलीमण्डलम्]], [[अल्मोडामण्डलम्]] |West = [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[देहरादूनमण्डलम्]] }} ==टिप्पणी== {{reflist}} == बाह्यानुबन्धः == http://dcteh.uk.gov.in/ {{Webarchive|url=https://web.archive.org/web/20140208001258/http://dcteh.uk.gov.in/ |date=2014-02-08 }} http://tehri.nic.in/ http://www.euttaranchal.com/uttaranchal/pauri.php {{Webarchive|url=https://web.archive.org/web/20130923042436/http://www.euttaranchal.com/uttaranchal/pauri.php |date=2013-09-23 }} http://villagemap.in/uttarakhand/tehri-garhwal.html http://www.census2011.co.in/census/district/579-pauri-garhwal.html {{उत्तराखण्डस्य मण्डलानि}} {{शिखरं गच्छतु}} [[वर्गः:उत्तराखण्डस्य मण्डलानि]] fmsrqtkzm3ve0r3bn9oy2plyuk8ms1y कैटरीना कैफ 0 37148 489857 486623 2024-11-11T02:13:56Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489857 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox person |name = कैटरीना कैफ <br> Katrina Kaif |image = Katrina Kaif with the New York's contest winners.jpg |imagesize = 300 |caption = '''कमनीयतमा कैटरीना कैफ''' |birthname = कैटरीना तुरकोट्टे |birth_place = ब्रितानी हाङ्गकाङ्ग |birth_date = {{birth date and age|df=y|1984|7|16}} |nationality = ब्रितानी |ethnicity = [[काश्मीरप्रदेशीयाः|काश्मीरप्रदेशीया]], आङ्ग्ल |occupation = अभिनेत्री, मॉडल् |yearsactive = २००३ तः सामप्रतम् |relatives = इसाबेल कैफ (भगिनी) }} '''कैटरीना कैफ''' ({{IPA audio link|कैटरीना कैफ.ogg}} {{IPAc-en|ˈ|k|ɛ|ɪ|t|ə|r|iː|n|aː|_|k|ɛ|ɪ|p|h}}) ({{lang-hi|कैटरीना कैफ }}, {{lang-en|Katrina Kaif}}) इतीयं ब्रिटन्-देशीया [[अभिनेत्री]], प्रतिरूपिणी (Model) च अस्ति । सा मुख्यतः [[भारतीयचलच्चित्र]]<nowiki/>क्षेत्रे अभिनयति । अनया [[तेलुगूचलच्चित्रम्|तेलुगू]]-चलच्चित्रक्षेत्रे, [[मलयालमचलच्चित्रम्|मलयालम]]-चलच्चित्रक्षेत्रे च अभिनीतम् । [[भारतम्|भारत]]देशे याः अभिनेत्र्यः अधिकं पारिश्रमिकं प्राप्नुवन्ति, तासु अभिनेत्रीषु इयम् अन्यतमा । [[गूगल]]<nowiki/>-अन्वेषणगवेषिकायां सर्वाधिकान्विष्टेषु भारतीयेषु कैटरीना इत्यस्याः चतुर्थं स्थानं वर्तते ।<ref name="turquotte">{{cite news |title=सर्वाधिकान्विष्टेषु स्थानं |language=आङ्ग्ल|url= http://indianexpress.com/article/technology/social/year-in-search-modi-most-sought-after-but-india-still-searching-for-sunny-on-google/|accessdate=07/02/2015 |newspaper=indianexpress.com|date=22/02/2015}}</ref> । सा प्रतिरूपण-वृत्त्याः (Model) अनन्तरं २००३ तमे वर्षे बूम-इत्याख्ये भारतीयचलच्चित्रे अभिनयम् अकरोत् । परन्तु तत् चलच्चित्रम् असफलम् अभवत् । हिन्दीचलच्चित्रे असफलतायां सत्यां सा तेलुगू-चलच्चित्रे कार्यं प्रारभत । तेलुगू-चलच्चित्रे 'मल्लीस्वारी'-इत्याख्ये चलच्चित्रे अनया सफलता प्राप्ता । तस्मिन् चलच्चित्रे तया कृतः अभिनयः सर्वैः प्रोत्साहितः तथा च तत् चलच्चित्रम् अपि सफलम् अभवत् । ततः तया पुनः हिन्दीचलच्चित्रे पदार्पणं कृतम् । 'मैंने प्यार क्यूँ किया', 'नमस्ते लन्दन्' इत्याख्ययोः चलच्चित्रयोः तया अभिनीतम् । ते चलच्चित्रे अतिसफले आस्ताम् । एवं बॉलीवुड्-मध्येऽपि तया व्यावसायिकसफलता अर्जिता । 'नमस्ते लन्दन्'-चलच्चित्राय कैटरिना इत्यस्याः अभिनयस्य अतिप्रशंसा अपि अभवत् । ततः तस्याः कानिचन अन्यानि सफलानि चलच्चित्राणि बॉलीवुड-मध्ये तस्याः स्थानं स्थिरम् अकुर्वन् । यथा - पार्टनर (२००७), वेलकम (२००७), सिंह इझ् किंग इत्यादीनि । २००९ तमे वर्षे 'न्यू यॉर्क'-इत्याख्याय चलच्चित्राय [[फिल्मफेयर]]-पुरस्कारेषु सर्वोतमाऽभिनेत्रीत्वेन तस्याः नामाङ्कनम् अभवत् । ततः तस्याः वृत्तौ विधेयात्मकं परिवर्तनम् अभवत् । राजनीति, जिन्दगी न मिलेगी दोबारा, मेरे ब्रदर की दुल्हन, एक था टाइगर इत्यादिषु चलच्चित्रेषु तया अभिनयं कृतम् । एतानि सर्वाणि चलच्चित्राणि सफलानि अभूवन् । यद्यपि सा धूम-३ चलच्चित्रे अल्पकालं यावत् अभिनयम् अकरोत, तथापि तस्याः अभिनयस्य सर्वैः प्रशंसा कृता । हिन्दीचलच्चित्रजगति सर्वाधिकधनार्जनं कृतवत् तत् चलच्चित्रम् । == प्रारम्भिकं जीवनं, पृष्ठभूमिश्च == [[File:Katrina Kaif with her mother.jpg|left|thumb|300px|एकस्मिन् पुरस्कारसमारम्भे (२०१२) स्वस्याः मात्रा सह स्थिता कैटरीना कैफ ।]] कैटरीना इत्यस्याः जन्म १९८४ तमस्य वर्षस्य जुलाई-मासस्य षोडशे (१६/०७/१९८४)<ref name="१६/०७/१९८४">{{cite news |title=Birth Date|trans_title=जन्मदिनाङ्कः|language=आङ्ग्ल |url=https://www.facebook.com/KatrinaKaifFan/info?tab=page_info|accessdate=०९/०२/२०१५}}</ref> दिनाङ्के चीन-देशस्य [[हॉङ्ग कॉङ्ग]]-महानगरे अभवत् । तस्याः कुलस्य नाम तुरकोट्टे अस्ति <ref name="turquotte"/><ref>{{cite news |last=चतुर्वेदी |first=अंशुल |title=If I'm half Indian, so is Rahul Gandhi: Katrina Kaif|trans_title=यदि अहम् अर्धभारतीया अस्मि, तर्हि राहुल गांधी अपि अस्ति: कैटरीना कैफ |language=आङ्ग्लं|url=http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/If-Im-half-Indian-so-is-Rahul-Gandhi-Katrina-Kaif/articleshow/9270471.cms?referral=PM |accessdate=०९/०२/२०१५ |newspaper=[[द टाइम्स ऑफ इंडिया]] |date=19 जूलाई 2011}}</ref><ref>{{cite web |title=कैटरीना इत्यस्याः विषये विशेषं जानन्तु|url=http://www.patrika.com/news/birthday-special-katrina-kaif/948790|date=16 जुलाई 2013|accessdate=०९/०२/२०१५ |publisher=[[राजस्थान पत्रिका]]}}</ref><ref>{{cite web|title=काम्या अभिनेत्री कैटरीना अत्यस्याः जन्मदिनमद्य|url=http://www.shrinews.com/DetailNews.aspx?nid=17620|date=16 जुलाई 2013|accessdate=०९/०२/२०१५|publisher=झि न्यूज|archive-date=2014-07-14|archive-url=https://web.archive.org/web/20140714222513/http://www.shrinews.com/DetailNews.aspx?nid=17620|deadurl=yes}}</ref><ref name="जन्मदिन">{{cite web|title=अत्यधिकसन्दरतायाः स्वामिनी कैटरीना कैफ अत्यस्याः जन्मदिनमद्य |date=16 जुलाई 2014|accessdate=०९/०२/२०१५ |publisher=राजस्थान पत्रिका|url=http://www.patrika.com/news/birthday-special-katrina-kaif-is-most-favorite-actress-of-bollywood/1018000}}</ref><ref name="त्रिंशत्">{{cite web|title=त्रिंशद्वर्षीया अभवत् कैटरीना कैफ|date=16 जुलाई 2014|accessdate=०९/०२/२०१५ |publisher=डॉयचे वेले|url=http://www.dw.de/तीस-साल-की-हुईं-कैटरीना-कैफ/a-17788446}}</ref> । कैटरीना एकस्मिन् साक्षात्कारे अवदत्, मम पिता मौहम्मद कैफ 'ब्रितानी' व्यापारी आसीत् । तस्य पूर्वजाः [[काश्मीर]]-राज्यात् तत्र स्थानान्तरणम् अकुर्वन् । मम माता सुझेन ब्रिटिश-वाक्कीलत्वेन कार्यं करोति <ref name="बॉलीवुड् अभिनेत्री">{{cite news |title=Tees Maar Khan: A British Bollywood Barbie!|trans_title=तीस मार खान-चलच्चत्रे 'ब्रिटिश' बॉलीवुड अभिनेत्री!|language=आङ्ग्ल |url=http://www.express.co.uk/entertainment/films/224986/Tees-Maar-Khan-A-British-Bollywood-Barbie |accessdate=०९/०२/२०१५|newspaper=डेली एक्सप्रेस |date=23 जनवरी 2011}}</ref><ref name="cream">{{cite news |last=Bamzai |first=Kaveree |title=Kat who stole the cream|trans_title= कैटरीना आत्मसन्तुष्टा अस्ति|language=आङ्ग्लं |url=http://indiatoday.intoday.in/story/the-rise-of-bollywood-beauty-katrina-kaif/1/127282.html |work=[[इण्डिया टुडे]] |accessdate=21 सितम्बर 2013 |date=28 जनवरी 2011}}</ref><ref>{{cite web|title=Snapshot: Katrina Kaif returns to Mumbai with mother Suzanne|trans_title=चित्रम्: कैटरीना कैफ मात्रा सह मुम्बई-माहनगरं प्रत्यगच्छत्|language=आङ्ग्लं|url=http://ibnlive.in.com/news/snapshot-katrina-kaif-returns-to-mumbai-with-mother-suzanne/444846-8-66.html|publisher=[[सीएनएन आईबीएन]]|accessdate=०९/०२/२०१५|date=12 जनवरी 2014|archive-date=2014-01-15|archive-url=https://web.archive.org/web/20140115091838/http://ibnlive.in.com/news/snapshot-katrina-kaif-returns-to-mumbai-with-mother-suzanne/444846-8-66.html|deadurl=yes}}</ref><ref name="Dad">{{cite news |title=Dad’s not in touch: Katrina |trans_title=पित्रा सह अधुना सा चर्चां न करोति:कैटरीना|language=आङ्ग्लं|url=http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Dads-not-in-touch-Katrina/articleshow/4770187.cms?referral=PM |accessdate=०९/०२/२०१५|newspaper=द टाइम्स ऑफ इण्डिया |date=13 जुलाई 2009}}</ref> । कैटरीना इत्यस्याः सप्त सहोदराः सन्ति । तस्याः एकः अग्रजः, तिस्रः आग्रजाः, तिस्रः अनुजाः च सन्ति । अग्रजानां नामानि क्रमेण स्टेफनी, क्रिस्टीन, नताशा च । अनुजानां नामानि क्रमेण मेलिस्सा, सोनिया, इसाबेल च । अग्रजस्य नाम माइकल अस्ति <ref>{{cite web |title=I'm not involved with Salman Khan'|trans_title='अहं सलमान खान इत्याख्येन सम्बद्धिता नास्मि'|language=आङ्ग्लं|publisher=द टाइम्स ऑफ इंडिया|url=http://timesofindia.indiatimes.com/articleshow/40363538.cms|date=16 मार्च 2003|accessdate= ०९/०२/२०१५}}</ref> । कैटरीना यदा शैशवे आसीत्, तदैव तस्याः पित्रोः विवाहविच्छेदः अभवत् <ref name="जन्मदिन" /><ref>{{cite web|title=कैटरीना कैफ : एकं दृष्यम्|url=http://hindi.webdunia.com/कैटरीना-कैफ-एक/कैटरीना-कैफ-एक-नजर-1090714096_1.htm|date=|accessdate=14 जुलाई 2014|publisher=वेबदुनिया}}</ref> । कैटरीना इत्यनया सह तस्याः सहोदराणां पालनं तस्याः माता एव अकरोत् <ref>{{cite web|title=पितुः अभावः पीडयति : कैटरीना कैफ |url=http://hindi.webdunia.com/entertainment/film/gossip/0907/22/1090722063_1.htm|date=|accessdate=०९/०२/२०१५|publisher=वेबदुनिया}}</ref> । यदा कैटरीना अष्टवर्षीया आसीत्, तदा सा फ्रांस-देशे निवसति स्म । कैटरीना इत्यस्याः माता समाजकल्याणस्य कार्ये सँल्लग्ना अस्ति । अतः सा विभिन्नेषु देशेषु निवासं कृतवती <ref name="जन्मदिन" /> । कैटरीना इत्यस्याः जन्मानन्तरं तस्याः परिवारः कानिचन दिनानि [[चीन]]-देशे आसीत् । परन्तु ततः सः परिवारः क्रमेण [[जापान]], [[फ्रांस]], [[स्विट्जरलैंड]], [[पोलैंड]], [[बेल्जियम]] इत्यादिषु देशेषु न्यवसत् <ref>{{cite web|title=बाल्यकालादेतादृशी एव आसीत् कैटरीना|url=http://bollywood.punjabkesari.in/news/article-250839|date=1 जून 2014|accessdate=14 जुलाई 2014|publisher=[[पंजाब केसरी]]}}</ref><ref>{{cite web|title=कैटरीना कैफ |url=http://days.jagranjunction.com/2011/07/16/katrina-kaif-full-profile/|date=16 जुलाई 2014|accessdate=14 जुलाई 2014|publisher=[[दैनिक जागरण]]}}</ref> । ततः सः परिवारः [[भारतम्|भारते]] न्यवसत् <ref name="turquotte" /> । सा व्यापारि-आज्ञापत्रानुसारं भारते कार्यं करोति, सा ब्रिटिश-नागरिकत्वं धरते <ref>{{cite news |last=Hafeez |first=Mateen |title=Working in Bollywood for years, but shy of citizenship?|trans_title= यद्यपि बहुभ्यः वर्षेभ्यः सा बॉलीवुड-क्षेत्रे कार्यं कुर्वन्ति अस्ति, तथापि सा भारतस्य नागरिकत्वं नाङ्ग्यकरोत् । किं सा भारतीयनागरिकतां प्राप्तुं लज्जाम् अनुभवति ?|language=आङ्ग्लं|url=http://timesofindia.indiatimes.com/india/Working-in-Bollywood-for-years-but-shy-of-citizenship/articleshow/6458769.cms?referral=PM |accessdate=०९/०२/२०१५|newspaper=द टाइम्स ऑफ इण्डिया |date=30 अगस्त 2010}}</ref> । == वृत्तिः == === प्रतिरूपणस्य, चलच्चित्रस्य च वृत्तिः === कैटरीना यदा चतुर्दशवर्षीया आसीत्, तदा सा [[हवाई]]-महानगरे सौन्दर्यप्रतियोगितायां विजेत्री आसीत् । तदारभ्य सा प्रतिरूपणं (modelling) करोति स्म <ref name="जन्मदिन" /> । ततः एकस्मिन् आभूषणविक्रतुः सङ्घटने (Company) सा प्रतिरूपणत्वेन वृत्तिम् आरभत । ततः सा व्यवसायत्वेन [[लन्दन]]-महानगरे प्रतिरूपणम् आरब्धवती । तत्र सा विभिन्नैः सङ्घटनैः सह मिलित्वा स्वतन्त्ररूपेण प्रतिरूपणं कृतवती । लन्दन-महानगरे यदा सा प्रतिरूपणत्वेन कार्यं कुर्वती आसीत्, तदा तया एकस्य भारतीयचलच्चित्रनिर्मातुः ध्यानम् आकर्षितम् । सः निर्माता कश्चन कैजाद गुस्ताद आसीत् । सः कैटरीना इत्यनया सह मिलित्वा बूम-इत्याख्यं चलच्चित्रं निर्मितवान् । परन्तु तत् चलच्चित्रम् असफलम् अभवत् <ref name="त्रिंशत्" /> । भारते यदा सा कार्यान्विता आसीत्, तदा अन्येभ्यः चलच्चित्रेभ्यः अपि सा प्रस्तावान् प्राप्तवती । अतः तया भारते एव निवासाय निर्णयः कृतः । सा स्वल्पे काले एव भारतीय-प्रतिरूपण-सङ्घटनेषु प्रसिद्धा अभवत् । सा अनेकेषु विज्ञापनेषु कार्यम् अकरोत् । यथा - कोका कोला, एलजी, फेवीकोल, [[सैमसङ्ग]] <ref>{{cite news|title= हिन्दी-भाषायां सम्भाषणे क्लेशः अस्ति : कैटरीना कैफ|date=|accessdate=०९/०२/२०१५|first=ईशा |last=भाटिया|publisher=डॉयचे वेले|url=http://www.dw.de/मेरी-हिंदी-कमजोर-है-कैटरीना-कैफ/a-15233371}}</ref> । ततः तया [[हिन्दीभाषा]]याः अध्ययनं प्रारब्धम् । शनैः शनैः तया [[हिन्दीभाषा]]याः अवबोधनं कृतम् । <ref>{{cite web|title=ऐसे सीखी हिन्दी|first=जयीता|last=मजूमदार|date=28 मई 2010|accessdate=०९/०२/२०१५|publisher=हिन्दुस्तान|url=http://www.livehindustan.com/news/lifestyle/lifestylenews/article1-story-50-50-119659.html}}</ref> । === आरम्भकाले सफलता (२००४-२००६) === स्वस्य प्रथमचलच्चित्रस्य असफलतायाः अनन्तरं सा मल्लीस्वारी-नामके [[तेलुगू]]-चलच्चित्रे अभिनयं कृतवती । तस्य चलच्चित्रस्य कृते सा {{INR}}७५ लक्षरूप्यकाणि प्राप्तवती । तावता एकयापि [[दक्षिण भारत|दक्षिणभारतीयाभिनेत्रीणा]] एतावत् धनं न प्राप्तम् । चलच्चित्रोद्योगक्षेत्रस्य अभिनेत्रीषु सा अधिकतमं पारिश्रमिकं प्राप्तवती । परन्तु तस्याः अभिनयस्य प्रशंसा तु नैवाभवत् । तस्याः सा सफलता केवलम् आर्थिकसफला आसीत्<ref>{{cite web |title=South India`s new faces|trans_title= दक्षिणभारतस्य नवीनकलाकाराः|language=आङ्ग्लं |url=http://www.sify.com/movies/south-india-s-new-faces-imagegallery-0-events-jdwmCvijjgg.html |publisher=सिफी |accessdate=०९/०२/२०१५}}</ref><ref>{{cite news |last=Pillai |first=Shreedhar |title="Malliswari" mania |trans_title="मल्लीस्वारी" उन्मादः |language=आङ्ग्लं |url=http://www.hindu.com/mp/2004/02/19/stories/2004021900960300.htm |accessdate=०९/०२/२०१५ |newspaper=[[द हिन्दू]] |date=19 फरवरी 2004 |archive-date=2013-09-23 |archive-url=https://web.archive.org/web/20130923013049/http://www.hindu.com/mp/2004/02/19/stories/2004021900960300.htm |deadurl=yes }}</ref> । ततः सा [[राम गोपाल वर्मा|राम गोपाल वर्मा-इत्याख्यस्य]] सरकार-नामके चलच्चित्रे [[अभिषेक बच्चन]] इत्यस्य प्रेमिकायाः अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे तस्याः भूमिका स्वल्पकालीना आसीत् <ref>{{cite web|last=Jha|first=Subhash K.|title=Katrina’s voice dubbed again|trans_title= कैटरीना इत्यस्याः ध्वनिः|language=आङ्ग्लं|url=http://www.sify.com/movies/katrinas-voice-dubbed-again-news-bollywood-kkfv1Lbecbb.html|publisher=सिफी|accessdate=०९/०२/२०१५|date=25 जुलाई 2005}}</ref> । ततः हिन्दीचलच्चित्रक्षेत्रे मुख्याभिनेत्रीत्वेन सा प्रप्रथमे 'मैंने प्यार क्यूँ किया'-नामके चलच्चित्रे कार्यम् अकरोत् । [[डेविड धवन]] इत्याख्येन निर्मितं तत् चलच्चित्रं सफलम् अभवत् । तस्मिन् चलच्चित्रे तया सह [[सलमान खान]], [[सोहेल खान]], [[सुष्मिता सेन]] च प्रमुखभूमिकायाम् आसन् <ref>{{cite web|last=झा|firstसुभाष|title='We need laughter in our lives'|trans_title= 'अस्माकं जीवने हास्यस्य आवश्यकता अस्ति' |language=आङ्ग्लं|url=http://www.rediff.com/movies/2004/jul/29david.htm| date=29 जूलाई 2004|publisher=रीडिफ.कॉम|accessdate=०९/०२/२०१५}}</ref> । चलच्चित्रे सफले सति कैटरीना इत्यस्याः प्रशंसा अभवत् <ref>{{cite web|title=Box office cold to Bipasha's sizzle|trans_title= कामिनी बिपाशा, आकर्षकी कैटरीना |language=आङ्ग्लं|url=http://www.rediff.com/movies/2005/aug/23box.htm|date=23 अगस्त 2005| publisher=रीडिफ.कॉम|accessdate=०९/०२/२०१५}}</ref> । ततः सा एकस्मिन् तेलुगू-चलच्चित्रे कार्यं कृतवती । तस्य चलच्चित्रस्य नाम 'अल्लरी पिदुगू' आसीत् । तस्मिन् चलच्चित्रे तस्याः भूमिका स्वल्पकालीना आसीत् <ref>{{cite news|title=Commercial potboiler|trans_title=वाणिज्यिक विफलता|language=आङ्ग्लं|url=http://www.hindu.com/2005/10/08/stories/2005100806350200.htm|accessdate=21 सितम्बर 2013|newspaper=द हिंदू|date=8 अक्टूबर 2005|archive-date=2013-09-25|archive-url=https://web.archive.org/web/20130925143908/http://www.hindu.com/2005/10/08/stories/2005100806350200.htm|deadurl=yes}}</ref> । २००६ तमे वर्षे [[अक्षय कुमार]] इत्यनेन सह कैटरीना 'हमको दीवाना कर गये'-इत्याख्ये चलच्चित्रे कार्यम् अकरोत् । तयोः बहुप्रशंसा अपि अभवत् । चलच्चित्रस्य स्थितिः मध्यमा आसीत्, परन्तु कैटरीना इत्यस्याः अभिनयस्य सर्वैः प्रशंसा कृता<ref>{{cite web|url=http://www.boxofficeindia.com/showProd.php?itemCat=212&catName=MjAwNg==|title=Box Office 2006|publisher=Box Office India|accessdate=०९/०२/२०१५|archiveurl=https://web.archive.org/web/20131014132118/http://boxofficeindia.com/showProd.php?itemCat=212&catName=MjAwNg==|archivedate=2013-10-14|deadurl=yes}}</ref> । ततः 'बलराम बनाम तारादास'-नामके [[मलयालम]]-चलच्चित्रे सा अभिनयम् अकरोत् । तस्य कृते अपि तस्याः अतिप्रशंसाः अभूवन् <ref>{{cite web|title=Good cinema should excite the minds| language=आङ्ग्लं|url=http://www.sify.com/movies/malayalam/interview.php?id=14196231&cid=2406|publisher=सिफी|accessdate=०९/०२/२०१५}}</ref> । === नमस्ते लन्दन-चलच्चित्रं, व्यावसायिकसफलता च === [[File:Katrina Kaif and Akshay Kumar on the set of Namastey London.jpg|thumb|'''नमस्ते लन्दन-चलच्चित्रे अभिनयकार्ये व्यस्तौ कैटरीना, अक्षयश्च''']] २००७ तमं वर्षं कैटरीना इत्यस्याः कृते शुभवर्षम् आसीत् । तस्याः चत्वारि चलच्चित्राणि प्रकाशितानि, यानि सर्वाणि सफलानि अभूवन् <ref>{{cite news|last=घोष|first=देबस्मिता|title=From Boom to Dhoom: Katrina Kaif's best movies|trans_title=बूम तः धूम पर्यन्तं कैटरीना कैफ इत्यस्याः उत्तमानि चलच्चित्राणि|language=आङ्ग्लं|url=http://www.hindustantimes.com/Entertainment/Bollywood/From-Boom-to-Dhoom-Katrina-Kaif-s-best-movies/Article1-1127029.aspx|accessdate=१०/०२/२०१५|newspaper=[[हिन्दुस्तान टाईम्स]]|date=25 सितम्बर 2013|archive-date=2014-02-21|archive-url=https://web.archive.org/web/20140221125944/http://www.hindustantimes.com/entertainment/bollywood/from-boom-to-dhoom-katrina-kaif-s-best-movies/article1-1127029.aspx|deadurl=yes}}</ref> । २००७ तमे वर्षे प्रप्रथमं विपुल शाह-नामकेन निर्देशकेन निर्मितं 'नमस्ते लंदन' इत्याख्यं चलच्चित्रं चलच्चित्रगृहेषु प्रसिद्धम् अभवत् । तत् चलच्चित्रम् अतिसफलम् अभवत् । तथा च कैटरिना इत्यस्याः अभिनयस्यापि अतिप्रशंसाः अभूवन्<ref>{{cite web|last=वर्मा|first=सुकन्या|title=Namastey London is a fun ride|trans_title= नमस्ते लंदन-चलच्चित्रस्य विनोदपूर्णाः चर्चाः |language=आङ्ग्लं|url=http://www.rediff.com/movies/2007/mar/23nl.htm|date=23 मार्च 2007|publisher=रिडीफ.कॉम|accessdate=22 सितम्बर 2013}}</ref> । तदनन्तरं जनाः कैटरिना इत्येनाम्, अक्षयं च युगलत्वेन पश्यन्ति स्म<ref>{{cite news|last=काज़मी|first=निकहत|title=Namastey London|trans_title= नमस्ते लंदन|language=आङ्ग्लं|url=http://timesofindia.indiatimes.com/entertainment/movie-reviews/hindi/Namastey-London/movie-review/1802925.cms|accessdate=१०/०२/२०१५|newspaper=द टाइम्स ऑफ इंडिया|date=24 मार्च 2007}}</ref> । [[File:Akshay & Katrina on the sets of Welcome.jpg|left|thumb|upright=1.1|'''कैटरीना वैलकम-चलच्चित्रस्य मञ्चे [[अक्षय कुमार]] इत्यनेन सह''']] २००७ तमे वर्षे तस्याः द्वितीयं चलच्चित्रं 'अपने'-इत्याख्यं चलच्चित्रगृहेषु प्रकाशितम् अभवत् । तस्मिन् चलच्चित्रे सा सहायकभूमिकायाम् आसीत् । तस्मिन् चलच्चित्रे तया [[धर्मेन्द्र]], [[सन्नी देओल]], [[बॉबी देओल]], [[किरन खेर]], [[शिल्पा शेट्टी]] इत्यादिभिः सह कार्यं कृतम् । ततः डेविड धवन इत्यनेन निर्देशितं पार्टनर-इत्याख्यं चलच्चित्रं चलच्चित्रगृहेषु प्रकाशितम् अभवत् । तस्मिन् चलच्चित्रे तया सह [[सलमान खान]], [[गोविन्दा]], [[लारा दत्ता]] च आसन्<ref>{{cite news|last=कृष्णा|first=सोनाली|title=Partner may face $30 mn Hitch|trans_title=पार्टनर 3 कोटिः $|language=आङ्ग्लं|url=http://articles.economictimes.indiatimes.com/2007-08-08/news/27673674_1_hitch-indian-films-bollywood|accessdate=१०/०२/२०१५|newspaper=[[दि इकॉनोमिक टाइम्स]]|date=8 अगस्त 2007|archive-date=2013-12-21|archive-url=https://web.archive.org/web/20131221193833/http://articles.economictimes.indiatimes.com/2007-08-08/news/27673674_1_hitch-indian-films-bollywood|deadurl=yes}}</ref> । {{INR}}१०० कोटिः रूप्यकाणि अर्जयित्वा तेन चलच्चित्रेण । एवं तेन चलच्चित्रेण इतिहासः रचितः<ref name="boxoffice2007">{{cite web|url=http://www.boxofficeindia.com/showProd.php?itemCat=214&catName=MjAwNw==|title=Box Office 2007|publisher=Box Office India|accessdate=१०/०२/२०१५|archiveurl=https://web.archive.org/web/20131014132441/http://boxofficeindia.com/showProd.php?itemCat=214&catName=MjAwNw==|archivedate=2013-10-14|deadurl=yes}}</ref><ref name="top">{{cite web|url=http://boxofficeindia.com/arounddetail.php?page=shownews&articleid=3997&nCat=|title=Top All Time Worldwide Grossers Updated 11/5/2012|publisher=Box Office India|accessdate=१०/०२/२०१५|date=11 मई 2012|archiveurl=https://web.archive.org/web/20131105215110/http://www.boxofficeindia.com/arounddetail.php?page=shownews&articleid=4409&nCat=|archivedate=2013-11-05|deadurl=yes}}</ref> । २००७ तमस्य वर्षस्य अन्तिमे बहुचर्चितं चलच्चित्रं वैलकम-चलच्चित्रं चलच्चित्रगृहेषु प्रसिद्धम् अभवत् । तस्मिन् चलच्चित्रे सा अक्षयस्य प्रेमिकायाः भूमकाम् अभजत । तस्मिन् चलच्चित्रे [[नाना पाटेकर]], [[मल्लिका शेरावत]], [[अनिल कपूर]], [[परेश रावल]] इत्येषाम् अपि प्रमुखभूमिका आसीत् । तत् चलच्चित्रम् अपि अतिसफलम् अभवत् <ref name="welcome">{{cite web|last=वर्मा|first=सुकन्या|title=Welcome packs in a lot of masala|trans_title=वैलकम-चलच्चित्रं हास्यकरम् आसीत्|language=आङ्ग्लं|url=http://www.rediff.com/movies/2007/dec/21welcome.htm|date=21 दिसम्बर 2007|publisher=रीडिफ.कॉम|accessdate=१०/०२/२०१५}}<br>{{cite web|last=मसन्द|first=राजीव|title=Review:Welcome the tortuous comedy|trans_title=समीक्षा:वैलकम कपटपूर्ण कॉमेडी|language=आङ्ग्लं|url=http://www.rajeevmasand.com/uncategorized/reviewwelcome-the-tortuous-comedy/|publisher=सीएनएन आईबीएन|accessdate=२१/०२/२०१५|archive-date=2013-10-23|archive-url=https://web.archive.org/web/20131023062013/http://www.rajeevmasand.com/uncategorized/reviewwelcome-the-tortuous-comedy/|deadurl=yes}}</ref> । सततं द्वितीयवारं कैटरिना इत्यनया अभिनीतं चलच्चित्रं अतिसफलम् अभवत् । तेन चलच्चित्रेण आविश्वं {{INR}}११६ कोटिरूप्यकाणि अर्जितानि<ref name="boxoffice2007"/><ref name="top"/> । एतेषु चलच्चित्रेषु उत्तमे प्रदर्शने कृते सत्यपि कैटरीना-द्वारा अभिनीतानि पात्राणि समीक्षकैः अवगणितानि । यतो हि समीक्षकाणां धारणा आसीत् यत्, एतेषु चलच्चित्रेषु "महिलाभ्यः कर्तुं किमपि उत्तमं कार्यं नासीत्" इति । तेषु चलच्चित्रेषु कैटरीना-इत्यनया केवलं सुन्दराणि वस्त्राणि धृतानि, तया किमपि विशेषं कार्यं न कृतम् अस्ति <ref name="welcome"/><ref>{{cite news|last=Mirani|first=Indu|title=Three is a crowd!|trans_title= त्रयाः सम्मर्दे |language=आङ्ग्लं|url=http://www.dnaindia.com/entertainment/report-three-is-a-crowd-1106946|accessdate=१०/०२/२०१५|work=डेली न्यूज़ एण्ड एनालिसिस|date=29 जून 2007}}</ref> इति । २००८ तमे वर्षे तस्याः प्रप्रथमं चलच्चित्रं 'रेस' चलच्चित्रगृहेषु प्रकाशितम् अभवत् । तस्मिन् चलच्चित्रे सैफ अली खान, [[अक्षय खन्ना]], [[बिपाशा बसु]], अनिल कपूर, [[समीरा रेड्डी]] च आसन् । 'रेस'-चलच्चित्रं सफलम् अभवत् <ref name="boxoffice2008">{{cite web|url=http://www.boxofficeindia.com/showProd.php?itemCat=215&catName=MjAwOA==|title=Box Office 2008|publisher=Box Office India|accessdate=१०/०२/२०१५|archiveurl=https://web.archive.org/web/20131014132123/http://boxofficeindia.com/showProd.php?itemCat=215&catName=MjAwOA==|archivedate=2013-10-14|deadurl=yes}}</ref> । यद्यपि तत् तस्याः सततं तृतीयं सफलं चलच्चित्रम् आसीत्, तथापि तस्याः अभिनयस्य विषेय समीक्षकाणां मिश्रितानि मतानि आसन्<ref>{{cite news|last=काजमी|first=निकहत|title=Race Review|trans_title=रेस समीक्षा|language=आङ्ग्लं|url=http://timesofindia.indiatimes.com/entertainment/movie-reviews/hindi/Race/movie-review/2888134.cms|accessdate=१०/०२/२०१५|newspaper=द टाइम्स ऑफ इण्डिया|date=21 मार्च 2008}}</ref> । ततः सिंह इज् किङ्-इत्याख्यं चलच्चित्रं चलच्चित्रगृहेषु प्रकाशितम् । तस्मिन् चलच्चित्रे पुनः तया अक्षय्येन सह अभिनयं कृतम् । आविश्वं {{INR}}125 कोटिरूप्यकाणि अर्जितानि तेन चलच्चित्रेण । चलच्चित्रम् अतिसफलम् अभवत् । एवं कैटरीना इत्यस्याः तत् सततं षष्ठमं सफलं चलच्चित्रम् आसीत् <ref name="top"/><ref name="boxoffice2008"/><ref name="sixhits">{{cite news |title=Katrina on top with six hits in a row: critics |url=http://www.hindustantimes.com/news-feed/archives/katrina-on-top-with-six-hits-in-a-row-critics/article1-335506.aspx |accessdate=27 जून 2014 |work=हिन्दुस्तान टाइम्स |date=3 सितम्बर 2008 |language=आङ्ग्लं |archive-date=2013-10-22 |archive-url=https://web.archive.org/web/20131022163845/http://www.hindustantimes.com/news-feed/archives/katrina-on-top-with-six-hits-in-a-row-critics/article1-335506.aspx |deadurl=yes }}</ref> । २००८ तमस्य वर्षस्य अन्तिमसमये चलच्चित्रगृहेषु प्रकाशितं युवराज-इत्याख्यं चलच्चित्रम् अतिविफलं चलच्चित्रम् आसीत् <ref name="boxoffice2008"/>, तथा च तस्याः अभिनयस्यापि बहुकिमपि प्रशंसा नाभवत्<ref>{{cite web|last=चोपड़ा|first=सोनिया|title=Review: Yuvvraaj a yawn of a moral science lesson |language=आङ्ग्लं|url=http://www.sify.com/movies/review-yuvvraaj-a-yawn-of-a-moral-science-lesson-review-bollywood-14803151.html|publisher=सिफी|accessdate=२१/०२/२०१५}}</ref> । तत् चलच्चित्रम् अधिकं सफलं नाभवत् । केचन प्रशंसां कृतवन्तः केचन निन्दां च कृतवन्तः । यद्यपि जनानां प्रतिस्पन्दः मिश्रितः आसीत्, तथापि पटकथायाः कलात्मकयोग्यतात्वात् तत् चलच्चित्रम् ''अकादमी ऑफ मोशन पिक्चर आर्ट्स एण्ड साइन्सेज'' इत्यस्मिन् पुस्तकालयेन सह योजितम् <ref>{{cite web|last=आदर्शः|first=तरन|title=Yuvvraaj (2008) Movie Review|trans_title=युवराज (2008) चलच्चित्रं समीक्षा|language=आङ्ग्लं |url=http://www.bollywoodhungama.com/moviemicro/criticreview/id/56206|date=21 नवम्बर 2008|publisher=बॉलीवुड हंगामा|accessdate=२१/०२/२०१५}}<br>{{cite news|last=गुहा|first=अनिरुद्धा|title=Yuvvraaj is melodramatic and boring!|trans_title= युवराज-चलच्चित्रम् अतिनाटकीयं अस्ति !|language=आङ्ग्लं|url=http://www.dnaindia.com/entertainment/review-yuvvraaj-is-melodramatic-and-boring-1208440|accessdate=२१/०२/२०१५|work=डेली न्यूज एंड एनालिसिस|date=21 नवम्बर 2008}}</ref><ref>{{cite news|title=Subhash Ghai's Yuvvraaj goes to Oscar library|trans_title=सुभाष घई इत्यस्य युवराज-चलच्चित्रं 'ऑस्कर'-पुस्तकालये अन्तरभवत्|language=आङ्ग्लं|url=http://www.hindustantimes.com/News-Feed/Entertainment/Subhash-Ghai-s-Yuvvraaj-goes-to-Oscar-library/Article1-377914.aspx|accessdate=२१/०२/२०१५|newspaper=हिन्दुस्तान टाईम्स|date=12 फरवरी 2009|archive-date=2013-09-29|archive-url=https://web.archive.org/web/20130929235306/http://www.hindustantimes.com/News-Feed/Entertainment/Subhash-Ghai-s-Yuvvraaj-goes-to-Oscar-library/Article1-377914.aspx|deadurl=yes}}</ref> । उक्तेषु सर्वेषु चलच्चित्रेषु कैटरीना इत्यस्याः स्वरः अन्यमहिलया पूर्तिकरः (Dubbing) भवति स्म । यतो हि सा [[हिन्दी]]-भाषाम्, अन्याः भाषाः च न जानाति स्म <ref>{{cite news|last=अंसारी|first=शबाना|title=Ghost speakers lend voices to Bollywood|trans_title= अदृश्यवक्तारः बॉलीवुड-अभिनेत्र्यै स्वस्वरं यच्छति |language=आङ्ग्लं|url=http://www.dnaindia.com/mumbai/report-ghost-speakers-lend-voices-to-bollywood-1026959|accessdate=२१/०२/२०१५|work=डेली न्यूज एण्ड एनालिसिस|date=30 अप्रैल 2006}}</ref> । बहुषु चलच्चित्रेषु कैटरीना इत्यस्याः मुख्यभूमिकाः आसन्, तथा च अनेकानि चलच्चित्राणि सफलानि अपि आसन् । यद्यपि तस्याः चलच्चित्राणि सफलानि आसन्, तथापि तस्याः अभिनयस्य उत तस्याः उपस्थितेः कृते चलच्चित्रसमीक्षकाणाम् अधिकः ध्यानं नासीत् । समीक्षकाणाम् अनुमानम् आसीत् यत्, यानि चलच्चित्राणि कैटरीना इत्यनया कृतानि, तेषु चलच्चित्रेषु पुरुषाणाम् एव महत्त्वपूर्णभूमिका आसीत् <ref>{{cite news|last=विजयकर|first=र.म|title=Katrina Kaif: I Want Only Strong Roles|trans_title=कैटरीना कैफ : अहं केवलं सशक्तभूमिकाः एव इच्छामि|language=आङ्ग्लं|url=http://www.indiawest.com/news/6224-katrina-kaif-i-want-only-strong-roles.html|accessdate=२१/०२/२०१५|newspaper=इण्डिया-वेस्ट|date=24 अगस्त 2012|archiveurl=https://archive.ph/20130922162651/http://www.indiawest.com/news/6224-katrina-kaif-i-want-only-strong-roles.html|archivedate=2013-09-22|deadurl=yes}}</ref> । एवं तस्याः अभिनयस्य कृते सर्वदा सा नैराश्यवतः अभिप्रायान् एव प्राप्तवती <ref>{{cite news|last=कौल|first=विवेक|title=Deepika is the new Katrina|trans_title= दीपिका कैटरीना-वत् अस्ति language=आङ्ग्लं|url=http://www.dnaindia.com/blogs/post-deepika-is-the-new-katrina-1581434|accessdate=२१/०२/२०१५|work=डेली न्यूज एंड एनालिसिस|date=31 जुलाई 2009}}</ref><ref>{{cite web|title=I look at acting more as motivation than inspiration: Katrina|trans_title= अहं अभिनयम् अभिप्रेरणात्वेन पश्यामि : कैटरीना|language=आङ्ग्लं|url=http://zeenews.india.com/exclusive/i-look-at-acting-more-as-motivation-than-inspiration-katrina_4092.html|publisher=ज़ी न्यूज|accessdate=२१/०२/२०१५}}</ref> । === न्यू यॉर्क-चलच्चित्रम्, अन्यानि चलच्चित्राणि (२००९-२०११) === समीक्षकाणां मतानुसारम् उक्तेषु सर्वेषु चलच्चित्रेषु कैटरीना अभिनेत्रीत्वेन स्वीकृता, यतो हि सा अतिसुन्दरी अस्ति । परन्तु सा अभिनयं जानाति इत्यनेन आधारेण तस्याः चयनं चलच्चित्रेषु न भवति इति । ततः 'न्यू यॉर्क'-नामके चलच्चित्रे तया यः अभिनयः कृतः, तेन अभिनयस्तरेऽपि तस्याः आवश्यकता समुद्भूता <ref>{{cite news|last=हरशिका|first=उदासी|title=Kat’s crown|trans_title=कैट|language=आङ्ग्लं|url=http://www.hindu.com/fr/2009/07/03/stories/2009070350010100.htm|accessdate=23 सितम्बर 2013|newspaper=[[द हिन्दू]]|date=3 जुलाई 2009|archive-date=2013-09-28|archive-url=https://web.archive.org/web/20130928042938/http://www.hindu.com/fr/2009/07/03/stories/2009070350010100.htm|deadurl=yes}}</ref> । तस्मिन् चलच्चित्रे [[जॉन अब्राहम]], [[नील नितिन मुकेश]], इरफान खान च सहाभिनेतृत्वेन आसन् । कैटरीना इत्यस्याः अभिनयस्य, चलच्चित्रस्य च समीक्षकैः भूरिशः प्रशंसा कृता । चलच्चित्रम् अपि व्यावसायिकरूपेण सफलम् अभवत् <ref name="boxoffice2009">{{cite web|url=http://www.boxofficeindia.com/showProd.php?itemCat=288&catName=MjAwOQ==|title=Box Office 2009|publisher=Box Office India|accessdate=२१/०२/२०१५|archiveurl=https://web.archive.org/web/20131014131907/http://boxofficeindia.com/showProd.php?itemCat=288&catName=MjAwOQ==|archivedate=2013-10-14|deadurl=yes}}</ref><ref>{{cite news|last=कुमार|first=अरुण|title=New York gets good press in US|trans_title=न्यू यॉर्क-चलच्चित्रम् अमेरिका-देशे सफलम् अभवत्|language=आङ्ग्लं|url=http://www.hindustantimes.com/News-Feed/Chunk-HT-UI-EntertainmentSectionPage-Bollwood/New-York-gets-good-press-in-US/Article1-428491.aspx|accessdate=२१/०२/२०१५|newspaper=हिन्दुस्तान टाईम्स|date=4 जुलाई 2009|archive-date=2013-10-22|archive-url=https://archive.today/20131022100024/http://www.hindustantimes.com/News-Feed/Chunk-HT-UI-EntertainmentSectionPage-Bollwood/New-York-gets-good-press-in-US/Article1-428491.aspx|deadurl=yes}}</ref><ref>{{cite news|last=झा|first=सुभाष|title='New York', a remarkable effort|trans_title='न्यू यॉर्क', एक उल्लेखनीय प्रयास|language=आङ्ग्लं|url=http://articles.timesofindia.indiatimes.com/2009-06-27/news-interviews/28160851_1_cinema-katrina-manisha-koirala|accessdate=२१/०२/२०१५|newspaper=The Times of India|date=27 जून 2009|archive-date=2013-10-15|archive-url=https://web.archive.org/web/20131015114559/http://articles.timesofindia.indiatimes.com/2009-06-27/news-interviews/28160851_1_cinema-katrina-manisha-koirala|deadurl=yes}}</ref> । 'न्यू यॉर्क'-चलच्चित्रस्य अभिनयार्थं कैटरीना इत्यस्याः नामाङ्कनं 'फिल्मफेयर'-मध्ये अभवत् <ref name="Filmfare">{{cite news|last=सिन्हा|first=सीमा|title=Please give me a Filmfare Award: Katrina|trans_title=कैटरीना : मह्यम् एक 'फिल्मफेयर'-पुरस्कारं यच्छतु|language=आङ्ग्लं|url=http://articles.timesofindia.indiatimes.com/2010-02-18/news-interviews/28114265_1_filmfare-awards-katrina-kaif-tarun-rai|accessdate=२१/०२/२०१५|newspaper=द टाइम्स ऑफ इंडिया|date=18 फरवरी 2010|archive-date=2013-09-28|archive-url=https://web.archive.org/web/20130928094003/http://articles.timesofindia.indiatimes.com/2010-02-18/news-interviews/28114265_1_filmfare-awards-katrina-kaif-tarun-rai|deadurl=yes}}</ref> । सा 'ब्लू'-नामके चलच्चित्रे 'कैमियो'-त्वेन अभिनयम् अकरोत् <ref>{{cite web|title='ब्लू' में कैटरीना भी|date=|accessdate=२१/०२/२०१५|publisher=वेबदुनिया|url=http://hindi.webdunia.com/bollywood-gossip/ब्लू-में-कैटरीना-भी-108031900073_1.htm}}</ref> । [[राजकुमार सन्तोषी]] इत्यस्य 'अजब प्रेम की गजब कहानी'-चलच्चित्रे सा [[रणबीर कपूर]] इत्यनेन सह अभिनयम् अकरोत् । चलच्चित्रं सफलम् अभवत्, तथा च कैटरीना इत्यस्याः अभिनयस्यापि भूरिशः प्रशंसाः अभूवन् <ref name="boxoffice2009"/><ref>{{cite web|last=आदर्श|first=तरन|title=Ajab Prem Ki Ghazab Kahani (2009) Review|trans_title=अजब प्रेम की गजब कहानी (2009) समीक्षा |language=आङ्ग्लं|url=http://www.bollywoodhungama.com/moviemicro/criticreview/id/510223|publisher=बॉलीवुड हंगामा|accessdate=23 सितम्बर 2013|date=6 नवम्बर 2013}}</ref> । ततः तया [[प्रियदर्शन|प्रियदर्शन-इत्याख्यस्य]] चलच्चित्रनिर्मातुः 'दे दना दन'-चलच्चित्रे कार्यं कृतम् । तस्मिन् चलच्चित्रे [[अक्षय कुमार]], [[सुनील शेट्टी]], [[परेश रावल]], समीरा रेड्डी, नेहा धूपिया इतीमे अभिनेतारः च आसन् <ref>{{cite web|title=दे दना दन |date=|accessdate=२१/०२/२०१५|publisher=आजतक|url=http://aajtak.intoday.in/gallery/de-dana-dan-1-485.html}}</ref> । २०१० तमे वर्षे [[प्रकाश झा]] इत्यनेन निर्मिते 'राजनीति'-नामके चलच्चित्रे कैटरीना इतीयम् अभिनयम् अकरोत् । चलच्चित्रे तया सह [[रणबीर कपूर]], [[अजय देवगन]], [[अर्जुन रामपाल]], [[नाना पाटेकर]], [[मनोज बाजपेयी]] च सहाभिनेतारः आसन् । तस्य चलच्चित्रस्य पटकथा [[महाभारत]]महाकाव्याधारिता आसीत् । चलच्चित्रस्य, कैटरीना इत्यस्याः अभिनयस्य च अतिप्रशंसा अभवत् <ref>{{cite news|last=भिरानी|first=राधिका|title=Raajneeti has coffers ringing with political winner|trans_title=राजनीति-चलच्चित्रम् आर्थिकरीत्या अति सफलम् अभवत्|language=आङ्ग्लं|url=http://www.hindustantimes.com/News-Feed/Entertainment/Raajneeti-has-coffers-ringing-with-political-winner/Article1-555238.aspx|accessdate=२१/०२/२०१५|newspaper=हिन्दुस्तान टाईम्स|date=9 जून 2010|archive-date=2013-10-25|archive-url=https://web.archive.org/web/20131025174724/http://www.hindustantimes.com/News-Feed/Entertainment/Raajneeti-has-coffers-ringing-with-political-winner/Article1-555238.aspx|deadurl=yes}}</ref><ref>{{cite web|last=मसन्द|first=राजीव|trans_title='राजनीति' रोमाञ्चस्य, मनोरञ्जनस्य मिश्रणम्|language=आङ्ग्लं|title='Raajneeti' is thrilling and gripping|url=http://ibnlive.in.com/news/masand-raajneeti-is-thrilling-and-gripping/121986-8-84.html|publisher=सीएनएन आईबीएन|accessdate=13 जनवरी 2014|date=5 जून 2010|archive-date=2014-01-13|archive-url=https://web.archive.org/web/20140113231757/http://ibnlive.in.com/news/masand-raajneeti-is-thrilling-and-gripping/121986-8-84.html|deadurl=yes}}</ref><ref>{{cite news|last=जोशी|first=नम्रता|title=Rajneeti|trans_title=राजनीति|language=आङ्ग्लं|url=http://www.outlookindia.com/article.aspx?265711|accessdate=२१/०२/२०१५|newspaper=आउटलुक|date=4 जून 2010}}</ref> । {{INR}} १४० कोटिरूप्यकाणि अर्जितानि राजनीति-चलच्चित्रेण <ref name="top"/><ref name="boxoffice2010">{{cite web|url=http://www.boxofficeindia.com/showProd.php?itemCat=318&catName=MjAxMA==|title=Box Office 2010|publisher=Box Office India|accessdate=२१/०२/२०१५|archiveurl=https://web.archive.org/web/20131014062657/http://www.boxofficeindia.com/showProd.php?itemCat=318&catName=MjAxMA==|archivedate=2013-10-14|deadurl=yes}}</ref> । कैटरीना [[अक्षय कुमार]] इत्यस्य प्रेमिकात्वेन 'तीसमार खां'-चलच्चित्रे अपि अभिनयम् अकरोत् <ref>{{cite news|last=केबीआर|first=उपल|title=Katrina in an accident on sets of Tees Maar Khan|trans_title=तीसमार खां इत्यस्य निर्माणकाले दुर्घटनायां कैटरीना आहता|language=आङ्ग्लं|url=http://archive.mid-day.com/entertainment/2010/mar/290310-Tees-Maar-Khan-Katrina-Kaif-Askhay-Kumar-accident.htm|accessdate=२१/०२/२०१५|newspaper=मिड डे|date=29 मार्च 2010}}{{Dead link|date=November 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> । चलच्चित्रस्य अतिनिन्दा अभवत् । यद्यपि समीक्षकाणां, पत्रकाराणां च नैराश्यवत्प्रतिस्पन्दः आसीत्, तथापि चलच्चित्रस्य धनलाभः अभवत् <ref name="boxoffice2010"/><ref>{{cite news|title=TMK fails to impress critics|trans_title=TMK अप्रभावितं चलच्चित्रम्|language=आङ्ग्लं|url=http://www.hindustantimes.com/Entertainment/Bollywood/TMK-fails-to-impress-critics/Article1-642276.aspx|accessdate=२१/०२/२०१५|newspaper=हिन्दुस्तान टाईम्स|date=24 दिसम्बर 2010|archive-date=2013-10-25|archive-url=https://web.archive.org/web/20131025174721/http://www.hindustantimes.com/Entertainment/Bollywood/TMK-fails-to-impress-critics/Article1-642276.aspx|deadurl=yes}}</ref><ref name="battle">{{cite web|last=टुटेजा|first=जोगिंदर|title=Deepika, Katrina battle for double hat-trick with Ram Leela, Dhoom 3|trans_title= दीपिका, कैटरीना |language=आङ्ग्लं|url=http://www.bollywoodhungama.com/movies/features/type/view/id/5535|publisher=बॉलीवुड हंगामा|accessdate=२१/०२/२०१५|date=23 सितम्बर 2013}}</ref> । 'तीस मार खाँ' इत्यस्मिन् चलच्चित्रे कैटरीना इत्यस्याः प्रदर्शनस्य प्रशंसा नाभवत्, परन्तु तया एकस्मिन् 'शीला की जवानी'-नामके आइटम्-गीते यः अभिनयः कृतः, तेन तस्याः प्रशंसा अभवत् <ref>{{cite news|last=राव|first=रेनुका|title=Review: Tees Maar Khan is not worth even a free ticket|trans_title= समीक्षा : तीसमार खां विना मूल्यम् अपि न द्रष्टव्यम् |language=आङ्ग्लं|url=http://www.dnaindia.com/entertainment/review-review-tees-maar-khan-is-not-worth-even-a-free-ticket-1485367|accessdate=२१/०२/२०१५|work=डेली न्यूज एंड एनालिसिस|date=3 दिसम्बर 2010}}</ref><ref>{{cite news|title=Sheila gets her jawani to Mirchi|trans_title=शीला की जवानी मिर्ची तक|language=आङ्ग्लं|url=http://articles.timesofindia.indiatimes.com/2010-11-29/news-interviews/28245168_1_mirchi-sheila-ki-jawani-katrina-kaif|accessdate=23 २१/०२/२०१५|newspaper=द टाइम्स ऑफ इंडिया|date=29 नवम्बर 2010|archive-date=2013-09-28|archive-url=https://web.archive.org/web/20130928034249/http://articles.timesofindia.indiatimes.com/2010-11-29/news-interviews/28245168_1_mirchi-sheila-ki-jawani-katrina-kaif|deadurl=yes}}</ref> । २०११ तमे वर्षे सा [[ऋत्विक् रोशन]], [[फरहान अख्तर]], [[अभय देयोल]], कल्की केकलां इत्यादिभिः सह जोया अख्तर इत्यनया निर्मिते 'जिन्दगी न मिलेगी दोबारा'-नामके चलच्चित्रे अभनयम् अकरोत् । चलच्चित्रम् अतिसफलम् अभवत् । तेन चलच्चित्रेण आविश्वं {{INR}} १५३ कोटिरूप्यकाणि अर्जितानि <ref name="top"/><ref>{{cite web|last=मिरानी|first=विनोद|title=Singham declared big hit at box office|trans_title= सिङ्घम् अतिसफलचलच्चित्रम्|language=आङ्ग्लं|url=http://www.rediff.com/movies/report/singham-declared-big-hit-at-box-office/20110801.htm|publisher=Rediff.com|accessdate=२१/०२/२०१५|date=1 अगस्त 2011}}</ref> । समीक्षकैः चलच्चित्रस्य भूरिशः प्रशंसाः कृताः <ref>{{cite web|title='जिंदगी ना मिलेगी दोबारा'|url=http://khabar.ndtv.com/news/filmy/review-znmd-336973|publisher=NDTV इंडिया|accessdate=२१/०२/२०१५|date=15 जुलाई 2011|archive-date=2014-07-14|archive-url=https://web.archive.org/web/20140714150830/http://khabar.ndtv.com/news/filmy/review-znmd-336973|deadurl=yes}}</ref> । कैटरीना इत्यस्याः अभिनयस्य सर्वैः प्रशंसा कृता <ref>{{cite news|last=कुइपर्स|first=रिचर्ड|title=Review: ‘Zindagi na milegi dobara’|trans_title=समीक्षा: 'ज़िंदगी न मिलेगी दोबारा'|language=आङ्ग्लं|url=http://variety.com/2011/film/reviews/zindagi-na-milegi-dobara-1117945686/|accessdate=23 सितम्बर 2013|newspaper=वैराईटी|date=21 जूलाई 2011}}</ref> । 'जिंदगी न मिलेगी दोबारा'-चलच्चित्रं तस्य वर्षस्य सफलतमेषु चलच्चित्रेषु अन्यतमम् आसीत् । प्रमुखैः भारतीयपुरस्कारैः तत् चलच्चित्रं सम्माननं प्रापत् । बहुत्र तु श्रेष्ठचलच्चित्रस्य श्रेण्याम् अपि तस्य चलच्चित्रस्य सम्मानः अभवत् <ref>{{cite web|url=http://www.bollywoodhungama.com/moviemicro/awards/id/535587|title=Zindagi Na Milegi Dobara (2011) &#124; Latest Movie Awards|accessdate=२१/०२/२०१५|publisher=Bollywood Hungama|archiveurl=https://web.archive.org/web/20131103035713/http://www.bollywoodhungama.com/moviemicro/awards/id/535587|archivedate=2013-11-03|deadurl=no}}</ref> । ततः सा 'यश राज फिल्म्स' इत्यस्याः संस्थायाः 'मेरे ब्रदर की दुल्हन'-चलच्चित्रे इमरान खान इत्यनेन सह अभनयम् अकरोत् । तस्मिन् चलच्चित्रे अली जफर-नामकः पाकिस्थानदेशीयः अभिनेता अपि कार्यम् अकरोत् । कैटरीना इत्यस्याः अभिनयस्य, चलच्चित्रस्य च भूरिशः प्रशंसाः अभूवन् <ref>{{cite web|title=इमरान स्वस्य “ब्रदर की दुल्हन” अन्वेष्टुं निर्गतः |url=http://jagranreviews.jagranjunction.com/2011/09/09/mere-brother-ki-dulhan-hindi-movie-review-free-tickets/|publisher=दैनिक जागरण|accessdate=२१/०२/२०१५|date= 9 सितम्बर 2011}}</ref> । कैटरीना तस्मिन् चलच्चित्रे मुख्यनायिकात्वेन अभिनयम् अकरोत् । तस्याः पात्रं परितः एव सम्पूर्णस्य चलच्चित्रस्य पटकथा निर्मिता आसीत् । तस्य चलच्चित्रस्य व्यापारिकसफलतायै, चलच्चित्रस्य सफलतायै च विश्लेषकाः कैटरीना इत्यस्यै श्रेयाः अयच्छन् <ref>{{cite news|last=काना|first=जावेद|title=Heroine-centric roles are back in Bollywood|trans_title=नायिकाकेन्द्रितानि चलच्चित्राणि|language=आङ्ग्लं|url=http://www.the-star.co.ke/news/article-49400/heroine-centric-roles-are-back-bollywood|accessdate=२१/०२/२०१५|newspaper=द स्टार (केन्या)|date=15 सितम्बर 2011|archive-date=2013-09-27|archive-url=https://web.archive.org/web/20130927162002/http://www.the-star.co.ke/news/article-49400/heroine-centric-roles-are-back-bollywood|deadurl=yes}}</ref><ref>{{cite news|last=Kotwani|first=हिरेन|title=Salman magic rubs off on Katrina|trans_title=सलमान|language=आङ्ग्लं|url=http://archive.mid-day.com/entertainment/2011/sep/130911-Salman-magic-rubs-off-on-Katrina.htm|accessdate=२१/०२/२०१५|newspaper=मिड डे|date=13 सितम्बर 2011}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> । स्वाभिनयस्य कृते 'फिल्मफेयर'-पुरस्काराय द्वितीयप्रत्याशिनित्वेन तस्याः नामाङ्कनम् अभवत् <ref>{{cite web|title=Nominations for 57th Idea Filmfare Awards 2011|trans_title=57 तमे आइडिया फिल्मफेयर पुरस्कार 2011 वर्षस्य नामाङ्कनम्|language=आङ्ग्लं|url=http://www.bollywoodhungama.com/celebrities/features/type/view/id/2974/|publisher=बॉलीवुड हंगामा|accessdate=२१/०२/२०१५|date=11 जनवरी 2012}}</ref> । === २०१२ तः २०१५ पर्यन्तम् === [[File:Katrina Kaif at the launch of 'Ek Tha Tiger's first song 'Mashallah' 12.jpg|left|thumb|upright=0.8 |'''एक था टाइगर इत्यस्य चलच्चित्रस्य प्रप्रथमस्य 'माशाल्लाह'-नामकस्य गीतस्य मञ्चनकार्यक्रमे कैटरीना, २०१२''']] २०१२ तमे वर्षे कैटरीना 'अग्निपथ'-नामके चलच्चित्रे अतिलोकप्रिये आइटम-गीते अभिनयम् अकरोत् । तस्य गीतस्य नाम 'चिकनी चमेली' इति । तस्य गीतस्य निर्माणकार्यं दशदिनानि अचलत् । तस्मिन् गीते सा [[महाराष्ट्रियलोकनृत्यम्]] अकरोत् । नृत्यस्य शैली [[लावणी]] आसीत् । तस्य गीतस्य मञ्चनानन्तरं कैटरीना अवदत्, "'चिकनी चमेली'-गीतस्य कृते सर्वे मम प्रशंसां कुर्वन्तः सन्ति । तस्य गीतस्य नृत्यं कर्तुं मह्यं बह्वरोचत् । गीतस्य अभिनये मया बहुः परिश्रमः कृतः । यतो हि अहं पुरा कदापि एतादृशं नृत्यं नाकरवम् । तत् गीतम् अतिशीघ्रगामि आसीत् । परन्तु तदेव मम कृते समाह्वानम् (challenge) आसीत्" इति <ref>{{cite web |title='चिकनी चमेली' समाह्वानम् आसीत् - कटरीना कैफ |url= http://www.bbc.co.uk/hindi/entertainment/2011/12/111226_katrinakaif_chikanichameli_dk.shtml |publisher=बीबीसी हिंदी|accessdate=22 February 2015}}</ref><ref>{{cite news|last=राजे|first=अभिषेक|title=Chikni Chameli gets 3.8 million views within a week!|trans_title=चिकनी चमेली एकस्मिन् सप्ताहे ३८ कोटिवारं जनैः दृष्टम्|language=आङ्ग्लं|url=http://articles.timesofindia.indiatimes.com/2011-12-28/news-interviews/30562001_1_chikni-chameli-agneepath-katrina-kaif|accessdate=२२ फरवरी २०१५|newspaper=द टाइम्स ऑफ इण्डिया|date=28 दिसम्बर 2011|archive-date=2013-10-15|archive-url=https://web.archive.org/web/20131015114513/http://articles.timesofindia.indiatimes.com/2011-12-28/news-interviews/30562001_1_chikni-chameli-agneepath-katrina-kaif|deadurl=yes}}</ref> । ततः, सा कबीर खान इत्यनेन निर्मते गुप्तचरविषयेन सँल्लग्ने 'एक था टाइगर'-नामके चलच्चित्रे कार्यम् अकरोत् । तस्मिन् चलच्चित्रे सा आईएसआई इत्यस्याः संस्थायाः सदस्यत्वेन अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे सा [[रॉ]] इत्यस्याः भारतीयसंस्थायाः सदस्ये स्निह्यति । चलच्चित्रम् अतिसफलम् अभवत् । कैटरीना इत्यस्याः अभिनयस्य, तस्याः युद्धसम्बद्धानां दृश्यानाम् अपि अतिप्रशंसा अभवत् <ref>{{cite web |title= एक था टाइगर : चलच्चित्रस्य समीक्षा |url= http://www.bbc.co.uk/hindi/entertainment/2012/08/120815_ek_tha_tiger_review_pkp.shtml |publisher=बीबीसी हिंदी|accessdate=२२/०२/२०१५}}</ref><ref>{{cite news|last=राजे|first=अभिषेक|title= एक था टाइगर (समीक्षा) |url= http://navbharattimes.indiatimes.com/movie-masti/movie-review/movie-review-ek-tha-tiger/moviereview/15507104.cms |accessdate=२२ फरवरी २०१५| publisher=नवभारत टाइम्स |date=28 दिसम्बर 2011}}</ref>। [[सलमान खान]] इत्ययं कैटरीना इत्यस्याः पूर्वप्रेमी आसीत् । अतः तेन सह तस्याः चलच्चित्राभिनयेन अनेकाः प्रश्नाः, जिज्ञासाः च उत्पन्नाः । तेषां प्रश्नानां, जिज्ञासानां च बलेनैव आविश्वं {{INR}} ३११ कोटिरूप्यकाणि अर्जितानि तेन चलच्चित्रेण । 'एक था टाइगर' इतिचलच्चित्रं वर्षस्य सर्वाधिकं धनार्जनकं चलच्चित्रम् अभवत् <ref>{{cite web|url=http://khabar.ibnlive.in.com/news/72216/6|title='एक था टाइगर'-चलच्चित्रे सलमान, कैटरीना सहाभिनयम् अकुरुताम्|publisher=IBN 7|date=11 मई 2012|accessdate=२२/०२/२०१५|archive-date=2014-07-14|archive-url=https://web.archive.org/web/20140714165815/http://khabar.ibnlive.in.com/news/72216/6|deadurl=yes}}</ref><ref>{{cite web|url=http://www.boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=5979&nCat=|title=Chennai Express Crosses Ek Tha Tiger Worldwide In Ten Days|publisher=भारतीयचलच्चित्रम्|date=19 अगस्त 2013|archiveurl=https://web.archive.org/web/20131105220137/http://boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=5979&nCat=|archivedate=2013-11-05|accessdate=2015-03-02|deadurl=no}}</ref><ref>{{cite news|url=http://www.ibtimes.co.in/articles/415845/20121217/top-10-grossers-2012.htm|title=Top 10 Bollywood Box Office Grossers of 2012; "Ek Tha Tiger" Tops List|date=17 दिसम्बर 2012|work=International Business Times|accessdate=२२/०२/२०१५}}</ref> । [[File:Anushka Sharma, Shahrukh Khan and Katrina Kaif at the premiere of JAB TAK HAI JAAN.jpg|left|thumb|अनुष्का शर्मा, शाहरुख खान, कैटरीना कैफ च एकस्मिन् कार्यक्रमे]] २०१२ तमे वर्षे कैटरीना इत्यनया [[यश चोपडा]] इत्यस्य प्रणयारम्ये (romantic) चलच्चित्रे कार्यं कृतम् । तस्मिन् प्रणयारम्ये (romantic) 'जब तक है जान'-चलच्चित्रे [[शाहरुख खान]], [[अनुष्का शर्मा]] चापि आस्ताम् । चलच्चित्रे कैटरीना इत्यनया मीरा-नामिकायाः महिलायाः अभिनयः कृतः । सा मीरा भगवन्तम् एकदा याचते स्म यत्, यदि तस्याः प्रेमी मूर्छायाः प्रकोपात् मुक्तः भवति, तर्हि सा तस्य जीवनात् सुदूरे गमिष्यति इति । एतत् चलच्चित्रम् प्रशंसावतां समीक्षां प्राप्तत् । राजीव मसन्द-नामकः चलच्चित्रस्य समीक्षकः कुत्रचित् अलिखत्, "यद्यपि तस्य चलच्चित्रस्य पटकथायां बहव्यः क्षतयः सन्ति, तथापि एतत् चलच्चित्रं वीक्षणीयम् अस्ति । एतत् भवत्सु प्रेमपराकाष्टायाः अनुभूतिं जनयिष्यति" इति <ref>{{cite web|title=समीक्षा - प्रेमपराकाष्टयाः अनुभूतिं जनिष्यति ‘जब तक है जान’|url=http://khabar.ibnlive.in.com/news/85635/6/|date=14 नवम्बर 2012|accessdate=२३/०२/२०१५|publisher=IBN 7|archive-date=2014-07-15|archive-url=https://web.archive.org/web/20140715010508/http://khabar.ibnlive.in.com/news/85635/6/|deadurl=yes}}</ref><ref>{{cite web |title=समीक्षा - जब तक है जान|url=http://navbharattimes.indiatimes.com/Movie-Review-Jab-tak-hai-jaan/moviereview/17213852.cms|date=14 नवम्बर 2012|accessdate=२३/०२/२०१५|publisher=नवभारत टाइम्स}}</ref> । चलच्चित्रस्य प्रशंसा तु अभवत्, परन्तु कैटरीना इत्यस्याः प्रदर्शनविषये समीक्षकैः मिश्रितप्रतिस्पन्दः प्रदत्तः । बीबीसी इत्यस्य चलच्चित्रसमीक्षकेण अर्णब बनर्जी इत्यनेन लिखितम्, "कैटरीना इत्यस्याः नृत्यं सौन्दर्यं, कार्यशैली इत्यादीनि बहूत्तमानि सन्ति, परन्तु भावप्राक्ट्यस्य दृश्येषु सा सम्यक् रीत्या कार्यं कर्तुं न पारयति" इति <ref>{{cite web |title=जब तक है जान |publisher=बीबीसी हिंदी|url=http://www.bbc.co.uk/hindi/entertainment/2012/11/121112_film-review_jab_tak-hai_jaan_dk.shtml|date=14 नवम्बर 2012|accessdate=२३/०२/२०१५}}</ref><ref>{{cite web|title=चलच्चित्रस्य समीक्षा : प्रणयारम्यं चलच्चित्रं ‘जब तक है जान’|publisher=IBN 7|url=http://khabar.ibnlive.in.com/latest-news/movies/Movie-Review-Jab-Tak-Hai-Jaan-1535572-0.html?ref=hindi.in.com|date=17 नवम्बर 2012|accessdate=२३/०२/२०१५|archive-date=2014-07-14|archive-url=https://web.archive.org/web/20140714140313/http://khabar.ibnlive.in.com/latest-news/movies/Movie-Review-Jab-Tak-Hai-Jaan-1535572-0.html?ref=hindi.in.com|deadurl=yes}}</ref> । एतत् चलच्चित्रं अतिसफलं चलच्चित्रम् आसीत् । आविश्वं {{INR}} २११ कोटिरूप्यकाणि अर्जितानि तेन चलच्चित्रेण <ref>{{cite news|last=Mehta|first=Ankita|title='Jab Tak Hai Jaan' Box Office Collection: Shahrukh Starrer is a Blockbuster Overseas|url=http://www.ibtimes.co.in/articles/411072/20121204/jab-tak-hai-jaan-box-office-collection.htm|work=International Business Times|accessdate=२३/०२/२०१५|date=4 दिसम्बर 2012}}</ref> । २०१३ तमे वर्षे कैटरीना [[विजय कृष्ण आचार्य|विजय कृष्ण आचार्य-इत्याख्येन]] निर्देशिते 'धूम 3'-नामके चलच्चित्रे कार्यम् अकरोत् । तस्मिन् चलच्चित्रे सा [[आमिर खान]], [[अभिषेक बच्चन]], [[उदय चोपडा]] इत्येतैः सह अभिनयम् अकरोत् । सा क्रीडारङ्गस्य (Circus) नट्याः अभिनयम् अकरोत् । तत् चलच्चित्रं सङ्ग्रामपूर्णं (action), रोमाञ्चकं (thriller) च आसीत् । यद्यपि चलच्चित्रे कैटरीना इत्यस्याः अभिनयकालः अतिस्वल्पः आसीत्, तथापि सा आकर्षणस्य केन्द्रम् अभवत् । तस्याः अभिनयस्य कृते समीक्षकाणां मिश्रितः प्रतिस्पन्दः आसीत् । परन्तु नृत्याय, क्रीडारङ्गस्य क्रीडाभिनयाय च तस्याः प्रशंसा अभवत् <ref>{{cite web|url=http://m.ibnkhabar.com/news/113709/6/|title= समीक्षा : निराशात्मकं चलच्चित्रं ‘धूम-3’|date=21 दिसम्बर 2013|accessdate=२३/०२/२०१५|publisher=IBN}}</ref><ref>{{cite web |url=http://aajtak.intoday.in/story/film-review-dhoom3-aamir-at-its-best-1-750043.html|title=समीक्षा - धूम|date=20 दिसम्बर 2013|accessdate=२३/०२/२०१५|publisher=[[आज तक]]}}</ref> । आविश्वं {{INR}} ५०० कोटिरूप्यकेभ्यः अधिकं धनार्जनम् अभवत् । एवं सर्वाधिकधनार्जनकं चलच्चित्रम् अभवत् <ref>{{cite web |url=http://www.bbc.co.uk/hindi/entertainment/2014/01/140107_dhoom3_500cr_vm.shtml|title=५०० कोटिरूप्यकेभ्यः अधिकं धनार्जनम् 'धूम'!|publisher=बीबीसी हिंदी|date=7 जनवरी 2014|accessdate=२३/०२/२०१५}}</ref><ref>{{cite web|url=http://www.boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=6355&nCat|title=Dhoom 3 ALL TIME Number One Worldwide Grosser: 500 cr Plus Expected|publisher=Box Office India|date=1 जनवरी 2014|archiveurl=https://web.archive.org/web/20140102192306/http://boxofficeindia.com/boxnewsdetail.php?page=shownews&articleid=6355&nCat|archivedate=2014-01-02|accessdate=2015-03-02|deadurl=no}}</ref> । २०१४ तमे वर्षे तया [[सिद्धार्थ आनन्द]] इत्यनेन रचिते 'बैङ्ग बैङ्ग'-नामके चलच्चित्रे अभिनयः कृतः । तत् चलच्चित्रं [[हॉलीवुड]]-संस्थायाः 'नाइट एण्ड् डे'-नामकस्य चलच्चित्रस्य आधारेण निर्मितम् आसीत् <ref>{{cite web|url=http://abpnews.abplive.in/movies/2014/10/03/article412130.ece/Movie-Review-Bang-Bang#.VFSaX58QOaY|title=समीक्षा : रचनात्मकतायाः अभाने निर्मतिं 'बैङ्ग-बैङ्ग'-चलच्चित्रम्|publisher=एबीपी न्यूज|date=3 अक्टूबर 2014|accessdate=२३/०२/२०१५|archive-date=2014-11-01|archive-url=https://web.archive.org/web/20141101170443/http://abpnews.abplive.in/movies/2014/10/03/article412130.ece/Movie-Review-Bang-Bang#.VFSaX58QOaY|deadurl=yes}}</ref> । कैटरीना तस्मिन् चलच्चित्रे कोषागारस्य कर्मचारिण्याः भूमिकाम् अभजत् । सा कर्मचारिणी अपरिचिते पुरुषे (ऋत्विजि) स्निह्यति । ततः तयोः जीवनं विभिन्नाभिः समस्याभिः ग्रस्तं भवति । परन्तु ऋत्विक् सर्वदा कैटरीना इत्यस्याः रक्षणं करोति । चलच्चित्रम् अतिनैराश्यवन्तं प्रतिस्पन्दं प्रापत् । कैटरीना इत्यस्याः अभिनयस्यापि नैराश्यवान् प्रतिस्पन्दः आसीत् <ref>{{cite web|title=बैङ्ग बैङ्ग : चलच्चित्रस्य समीक्षा|first=समय|last=ताम्रकर|date=2 अक्टूबर 2014|accessdate=२३/०२/२०१५|publisher= वेबदुनिया|url=http://hindi.webdunia.com/bollywood-movie-review/bang-bang-hrithik-roshan-katrina-kaif-114100200033_1.html}}</ref><ref>{{cite web|title=समीक्षा : बैङ्ग-बैङ्ग?|first=राजीव|last=मसंद|date=3 अक्टूबर 2014|accessdate=२३/०२/२०१५|publisher=IBN खबर|url=http://khabar.ibnlive.in.com/news/128353/6/36|archive-date=2014-11-01|archive-url=https://web.archive.org/web/20141101111840/http://khabar.ibnlive.in.com/news/128353/6/36|deadurl=yes}}</ref> । तथापि चलच्चित्रं व्यावसायिकदृष्ट्या तु सफलम् एव आसीत् <ref>{{cite web|url=http://www.patrika.com/news/bang-bang-beats-salmans-ek-tha-tiger/1038900|title="बैङ्ग बैङ्ग" ३२३ कोटिरूप्यकाणि|publisher=राजस्थान पत्रिका|date=20 अक्टूबर 2014|accessdate=२३/०२/२०१५}}</ref> । २०१५ तमे वर्षे सा द्वयोः चलच्चित्रयोः अभिनयं कुर्वती अस्ति । कबीर खान इत्यनेन निर्मिते 'फैण्टम'-इत्याख्ये चलच्चित्रे सा सैफ अली खान इत्यनेन सह अभिनयं करोति । तेन चलच्चित्रेण सह [[अनुराग बसु]] इत्यनेन रचिते 'जग्गा जासूस'-इत्याख्ये हास्यचलच्चित्रे [[रणबीर कपूर]] इत्यनेन सह कार्यं करोति <ref name="फैण्टम">{{cite web|url=http://bollywood.punjabkesari.in/news/article-226813#.U7KOkX_4X6Y|title=फैण्टम इत्यस्मिन् सङ्ग्रामं करिष्यति कैटरीना कैफ|publisher=[[पञ्जाब केसरी]]|date=14 मार्च 2014|accessdate=२३/०२/२०१५}}</ref><ref name="जग्गा जासूस">{{cite web|title=जग्गा जासूस इत्यस्मिन् अपि सङ्ग्रामं करिष्यति कैटरीना कैफ|url=http://www.dakshinbharat.com/%E0%A4%9C%E0%A4%97%E0%A5%8D%E0%A4%97%E0%A4%BE-%E0%A4%9C%E0%A4%BE%E0%A4%B8%E0%A5%82%E0%A4%B8-%E0%A4%AE%E0%A5%87%E0%A4%82-%E0%A4%8F%E0%A4%95%E0%A5%8D%E0%A4%B6%E0%A4%A8-%E0%A4%95%E0%A4%B0%E0%A4%A4/|publisher=दक्षिण भारत राष्ट्रमत|date=25 जून 2014|accessdate=२३/०२/२०१५|archive-date=2014-09-12|archive-url=https://web.archive.org/web/20140912164215/http://www.dakshinbharat.com/%e0%a4%9c%e0%a4%97%e0%a5%8d%e0%a4%97%e0%a4%be-%e0%a4%9c%e0%a4%be%e0%a4%b8%e0%a5%82%e0%a4%b8-%e0%a4%ae%e0%a5%87%e0%a4%82-%e0%a4%8f%e0%a4%95%e0%a5%8d%e0%a4%b6%e0%a4%a8-%e0%a4%95%e0%a4%b0%e0%a4%a4/|deadurl=yes}}</ref> । == व्यक्तिगतं जीवनम् == [[File:Ranbir Kapoor and Katrina Kaif at APKGK success party.jpg|left|thumb|upright=1|'''रणबीर कपूर, कैटरीना कैफ च 'अजब प्रेम की गजब कहानी'-चलच्चित्रस्य सफलतायाः उत्सवे ।''']] [[File:Ranbir & Katrina promoting Ajab Prem Ki Ghazab Kahani at Fame Malad.jpg|thumb|२००९ तमे वर्षे रणबीर इत्यनेन सह कैटरीना कैफ]] कैटरीना इत्यस्याः नैजजीवनं पत्रकारैः व्यापकरूपेण चर्चितम् अस्ति । सा स्वस्याः नैजजीवनस्य विषये चर्चां कर्तुम् अनिच्छुका एव भवति । तस्याः कथनम् अस्ति, "अहम् अतिभावुका महिला अस्मि । मम कृते मम सम्बन्धाः अतिनैजाः । अतः अहं तेषां विषये चर्चां कर्तुं नेच्छामि, तथा च मम नैजजीवने अन्येषां विक्षेपम् अपि नेच्छामि । मम नैजसम्बद्धैः संलग्नानां सुखानां दुःखानां च स्पष्टीकरणं मम कृते आवश्यकं नास्ति" इति <ref>{{cite web|title=नैजजीवने "चर्चा मास्तु" : कैटरीना|date=18 जून 2011|accessdate=२३/०२/२०१५|publisher=राजस्थान पत्रिका|url=http://rajasthanpatrika.patrika.com/article/dd/26809.html|archive-date=2016-03-04|archive-url=https://web.archive.org/web/20160304190501/http://rajasthanpatrika.patrika.com/article/dd/26809.html|deadurl=yes}}</ref> । सलमान खान इत्यनेन सह तस्याः सम्बद्धानां चर्चा २००४ तमे वर्षे आसीत् <ref>{{cite web|title=नैजजीवने अहं लज्जायुक्ता अस्ति : कैटरीना कैफ|date=2 मई 2004|accessdate=२३/०२/२०१५|publisher=नवभारत टाइम्स|url=http://navbharattimes.indiatimes.com/-/articleshow/654118.cms}}</ref> । यद्यपि २०१० तमे वर्षे तयोः सम्बद्धविच्छेदः अभवत्, ततः कैटरीना तस्य सम्बन्धस्य विषये किमपि नावदत्, तथापि सा अङ्ग्यकरोत् यत्, सः सम्बन्धः तस्याः जीवनस्य प्रप्रथमः गभीरः सम्बन्धः आसीत् इति <ref>{{cite news|title=Salman was my first serious relationship: Katrina Kaif|trans_title=सलमान इत्यनेन सह मम प्रप्रथमः गभीरः सन्बन्धः आसीत् : कैटरीना कैफ|url=http://www.hindustantimes.com/Entertainment/Tabloid/Salman-was-my-first-serious-relationship-Katrina-Kaif/Article1-778948.aspx|accessdate=२३/०२/२०१५|work=हिंदुस्तान टाइम्स|date=7 दिसम्बर 2011|archive-date=2015-07-07|archive-url=https://web.archive.org/web/20150707215529/http://www.hindustantimes.com/Entertainment/Tabloid/Salman-was-my-first-serious-relationship-Katrina-Kaif/Article1-778948.aspx|deadurl=yes}}</ref> । सम्बन्धविच्छेदे सत्यपि उभयोः मित्रता आसीत् । कैटरीना वदति यत्, "सलमान इत्ययं मयि आत्मविश्वासं जनयति तथा च मम मार्गदर्शनम् अपि करोति <ref>{{cite web|title=सलमान इत्यनेन सह सुसम्बन्धाः : कैटरीना कैफ |date=|accessdate=२३/०२/२०१५|publisher=वेबदुनिया|url=http://hindi.webdunia.com/entertainment-film-gossip/सलमान-से-मेरा-रिश्ता-आज-भी-बेहतर-कैटरीना-कैफ-1140222022_1.htm}}</ref> । "सलमान सर्वदैव मम मार्गदर्शनं कर्तुम् उपस्थितः भवति । यतो हि अहं चलच्चित्रोद्योगस्य विषये किमपि न जानामि । आरम्भकालादेव सलमान वदति स्म यत्, त्वम् एकस्मिन् दिने सफला भविष्यसि इति । तस्य तत् कथनं मम मस्तिष्के पौनःपुन्येन भ्रमति स्म" <ref>{{cite web|title=सलमान इत्यस्य विश्वासः आसीत् यत्, अहं सफलता भविष्यामि : कैटरीना|date=8 मई 2010|accessdate=२३/०२/२०१५|publisher=[[आईबीएन खबर]]|url=http://khabar.ibnlive.in.com/news/32707/6/|archive-date=2014-08-26|archive-url=https://web.archive.org/web/20140826115231/http://khabar.ibnlive.in.com/news/32707/6/|deadurl=yes}}</ref> । [[File:Katrina kaif in cuba.JPG|thumb|200px|न्यू योर्क-स्पर्धाविजेतारैः सह कैटरीना]] पत्रकारैः अनुमितं यत्, सलमान-कैटरीना इत्यनयोः सम्बन्धविच्छेदस्य कारणं रणबीर कपूर आसीत् । कैटरीना यदा 'अजब प्रेम की गजब कहानी'-इत्याख्ये चलच्चित्रे कार्यं करोति स्म, तदा रणबीर कपूर इत्यनेन सह तस्याः नैकट्यम् अवर्धत <ref>{{cite web|title=मम नैजजीवनं ममैवास्ति । : कैटरीना|date=24 अगस्त 2014|accessdate=२३/०२/२०१५|publisher=प्रभात खबर|url=http://www.prabhatkhabar.com/news/102177-ranbir-kapoor-katrina-kaif-affairs-cleaning.html}}</ref> । तयोः नैकट्यविषये कैटरीना, रणबीर च इतीमौ किमपि नावदताम् । परन्तु तयोः सम्बन्धः पत्रकारैः बहुचर्चितः, संशोधितश्च । यतो हि तौ उभौ अन्यव्यक्तेः प्रेमपाशे बद्धौ आस्ताम् <ref>{{cite web|title=कीदृशः एषः सम्बन्धः …|date=20 जुलाई 2013|accessdate=२३/०२/२०१५|publisher=दैनिक ट्रिब्यून|url=http://dainiktribuneonline.com/2013/07/ये-रिश्ता-क्या-कहलाता-है/}}</ref> । २०१३ तमस्य वर्षस्य अगस्त-मासे इबीसा-मध्ये अवकाशदिनेषु प्रेमानन्दं कुर्वन्तौ कैटरिना-रणबीर इत्येतौ एकस्य पत्रकारस्य दृष्टिपथि आगतौ । सः पत्रकारः तयोः अन्तरङ्गचित्राणि अकर्षत् । तस्य पत्रकारस्य नाम स्टारडस्ट् इति आसीत् । तेन तानि चित्राणि एकस्यां मासिकपत्रिकायां प्रकाशितानि । तेन तयोः प्रेमसम्बन्धस्य पुष्टता अभवत् <ref>{{cite web|title=समुद्रस्य तरङ्गेषु कैटरीना, 'बिकनी' रणबीर च|date=26 जुलाई 2013|accessdate=२३/०२/२०१५|publisher=जी न्यूज|url=http://zeenews.india.com/hindi/news/मनोरंजन/समंदर-की-लहरों-के-बीच-कैटरीना-बिकनी-और-रणबीर/175368}}</ref> । तानि चित्राणि यदा सर्वेषां सम्मुखम् आगतानि, तदा कैटरीना प्रकाशसंस्थायै पत्रं प्रैषयत् । तस्मिन् पत्रे लिखितम् आसीत् यत्, तानि चित्राणि प्रकाशनविभागेन प्रकाशितानि अतः अहं रुष्टा अस्मि । यतो हि तानि चित्राणि मम अनुमतिं विना भवतां सम्पादकेन कर्षितानि <ref>{{cite web|title=कैटरीना कैफ अति रुष्टा अभवत्....|date=|accessdate=२३/०२/२०१५|publisher=वेबदुनिया|url=http://hindi.webdunia.com/entertainment-film-gossip/कैटरीना-कैफ-हुईं-नाराज-लिखा-खुला-खत-1130802026_3.htm}}</ref> । == कार्यक्रमेषु कैटरीना == [[File:Katrina Kaif at the GIFA Awards in 2006.jpg|left|thumb|upright=1|२००६ ग्लोबल् इण्डियन् फिल्म्-पुरसकारे प्रदर्शनं कुर्वती कैटरीना कैफ]] [[File:Katrina Kaif at 18th Annual Colors Screen Awards 2012 (14).jpg|right|thumb|upright=1|'''एकस्मिन् पुरस्कारसम्मेलने प्रदर्शनं कुर्वती कैटरीना (चिकनी चमेली) ।''']] चलच्चित्रेषु अभिनयेन सह कैटरीना इत्यनया अनेकेषु रङ्गमञ्चकार्यक्रमेषु अपि भागः ऊढः । २००८ तमे वर्षे 'टेम्पटेशन् रीलोडेड २००८'-इत्याख्ये कार्यक्रमे सा भागम् अवहत् । तस्य कार्यक्रमस्य सङ्गीतश्रङ्खलायां सा विभिन्नेषु देशेषु प्रदर्शनम् अकरोत् । रॉटरडैम्, [[नीदरलैण्ड]] इत्यनयोः देशयोः आयोजितः सः कार्यक्रमः अनेकैः अभिनेतृभिः युक्तः आसीत् । तस्मिन् कार्यक्रमे [[अर्जुन रामपाल]], [[करीना कपूर]], [[शाहरुख खान]], [[गणेश हेगडे]], [[जावेद अली]], [[अनुषा दाण्डेकर]] सदृशाः अभिनेतारः अपि भागम् अवहन् । केचन मासाः सा तस्मिन् कार्यक्रमे व्यस्ता आसीत् । ततः भारतं प्रत्यागत्य सा पुनः शाहरुख-करीना-अर्जुनेत्यादिभिः सह [[दुबई]]-महानगरम् अगच्छत् । तत्र दुबई-महानगरस्य एरीना-स्थले १५,००० दर्शकानाम् उपस्थितौ सा प्रदर्शनं कृतवती <ref>{{cite web |url=http://zeenews.india.com/news/movies-and-theatre/blast-in-dubai-srk-arrives-with-temptation-reloaded_478801.html |title=Blast in Dubai: SRK arrives with ‘Temptation Reloaded’|trans_title=योग्य कार्यक्रमः|language=आङ्ग्लं|accessdate=२३/०२/२०१५|date=25 अक्टूबर 2008 |work=ज़ी न्यूज़}}</ref> । कैटरीना इत्यनया पुरस्कारसम्मेलनेषु, आरक्षकसम्मानकार्यक्रमेषु, सङ्गीतसमारोहेषु च बहुधा प्रदर्शनानि कृतानि । मस्कट-महानगरे आयोजिते 'टेम्पटेशन् रीलोडेड २०१३' इत्यस्मिन् कार्यक्रमे सा [[शाहरुख खान]], अली जफर, [[प्रीति जिण्टा]] इत्यादिभिः सह प्रदर्शनम् अकरोत् । कैटरीना २००९ तमे वर्षे [[जोहानसबर्ग]]-महानगरे वाण्डरर्स क्रिकेट स्टेडियम-मध्ये अन्ताराष्ट्रियकार्यक्रमे भागम् अवत् <ref>{{cite web |url=http://www.sify.com/sports/katrina-akon-bring-curtains-down-on-ipl-2009-imagegallery-cricket-jfzjK9bdhgc.html |title=Katrina-Akon bring curtains down on IPL 2009|trans_title=कैटरीना-एकॉन आईपीएल 2009 इत्यस्य उद्घाटनम् अकरोत्|language=आङ्ग्लं|publisher=सिफ़ी |accessdate=२३/०२/२०१५}}</ref> । ततः २०१३ तमे वर्षे अपि सा 'आई पी एल्'-क्रीडायाः उद्घाटनसमारोहे प्रदर्शनं कृतवती <ref>{{cite web |url=http://www.bbc.co.uk/hindi/sport/2013/04/130402_ipl_opening_pp.shtml |title=शाहरुख-कैट इत्यनयोः प्रदर्शनानन्तरं आईपीएल-6 आरब्धम् |accessdate=२३/०२/२०१५|date=3 अप्रैल 2013 |publisher=बीबीसी हिंदी}}</ref> । कैटरीना स्वाभिनीतानां चलच्चित्राणां गीतेषु विभिन्नेषु पुरस्कारसमारोहेषु प्रदर्शनं करोति । २००६ तमे वर्षे कैटरीना 'ग्लोबल इण्डियन'-पुरस्कारे प्रदर्शनम् अकरोत् । ततः वर्षद्वयानन्तरं २००८ तमे वर्षे 'रेस'-चलच्चित्रस्य गीतेषु नवमे 'अन्ताराष्ट्रिय-भारतीय-चलच्चित्र-अकादमी'-पुरस्कारसमारोहे नृत्यम् अकरोत् <ref>{{cite news|title=Going global|trans_title=वैश्विकम्|url=http://www.telegraphindia.com/1061030/asp/calcutta/story_6933881.asp|accessdate=17 मार्च 2014|work=द टेलिग्राफ|date=30 अक्टूबर 2006}}</ref><ref>{{cite web|title=Akshay, Govinda steal the thunder at IIFA awards|trans_title=अक्षय, गोविंदा |url=http://zeenews.india.com/entertainment/iifa08/article3459.htm-work=Zeenews|publisher=जी न्यूज़|accessdate=२३/०२/२०१५}}</ref> । २००९ तमे वर्षे पञ्चपञ्चाशत्तमे 'फिल्मफेयर'-पुरस्कारसमारोहे तथा च २०१३ तमे वर्षे 'जी सिने'-पुरस्कारसमारोहे च सा प्रदर्शनम् अकरोत् । उभौ समारोहौ [[मुम्बई]]-महानगरे आस्ताम् <ref name="Filmfare" /><ref>{{cite web|date=22 जनवरी 2013|title=Katrina in Sheila mode at Zee Cine Awards|trans_title=जी सिने अवार्ड्स मध्ये शीला|url=http://movies.ndtv.com/videos/katrina-in-sheila-mode-at-zee-cine-awards-262706|publisher=NDTV|accessdate=२३/०२/२०१५|archive-date=2014-10-06|archive-url=https://web.archive.org/web/20141006094914/http://movies.ndtv.com/videos/katrina-in-sheila-mode-at-zee-cine-awards-262706|deadurl=yes}}</ref> । == समाचारेषु कैटरीना == '[[दैनिक जागरण]]'-इत्याख्ये समाचारपत्रे कैटरीना इत्यस्याः विषये एकः लेखः प्रकाशितः अभवत् । तस्मिन् लेखे उल्लिखितम् आसीत् यत्, यद्पि कैटरीना हिन्दीभाषां न जानाति तथा च सा विदेशिमहिला अस्ति, तथापि भारतीयचलच्चित्रजगति सफलतायाः पर्यायत्वेन कैटरीना इत्यस्याः नाम देदीप्यमानम् अस्ति <ref>{{cite web|title=सफलाभिनेत्री कैटरीना कैफ|date=26 सितम्बर 2010|accessdate=२३/०२/२०१५|url=http://entertainment.jagranjunction.com/2010/09/26/katrina-kaif-and-her-biography/|publisher=दैनिक जागरण}}</ref> । कैटरीना कैफ इत्यस्याः समकालीनासु सर्वासु अभिनेत्रीषु सफला अभिनेत्री अस्ति <ref>{{cite web|title=भारतीयचलच्चित्रजगति कैटरीना इत्यस्याः वर्चस्वम् |date=15 जुलाई 2014|accessdate=२३/०२/२०१५|url=http://dainiktribuneonline.com/2014/07/अभिनय-और-अदाओं-के-दम-पर-कर-र/|publisher=दैनिक ट्रिब्यून}}</ref> । अभिनयसम्बद्धाः आलोचनाः कैटरीना-विरुद्धं भवन्ति, तथापि सततं सा सफलतमाऽभिनेत्रीत्वेन भारतीयचलच्चित्रजगति ख्यातिं प्राप्तवती <ref>{{cite web|title=कैटरीना कैफ : प्रप्रथमा अभिनेत्री|date=|accessdate=14 सितम्बर 2014|url=http://hindi.webdunia.com/katrina-kaif-special/कैटरीना-कैफ-नंबर-वन-हीरोइन-109071400099_1.htm|publisher=वेबदुनिया}}</ref> । एकया मासिकपत्रिकया सफलतमायाः अभिनेत्र्याः विषये सर्वेक्षणं कृतम् आसीत् । तस्मिन् सर्वेक्षणे कैटरीना सफलतमाऽभिनेत्री अस्ति इति उद्घोषणा आसीत् <ref name="क्वीन">{{cite web|title= कैटरीना कैफ : बॉलीवुड्-महाराज्ञी|url=http://hindi.webdunia.com/entertainment-film-gossip/कैटरीना-कैफ-बॉलीवुड-की-क्वीन-1130114066_1.htm |date=13 सितम्बर 2011 |publisher=[[वेबदुनिया]]|date=|accessdate=२३/०२/२०१५}}</ref> । कैटरीना इत्यस्याः विषये पत्रकारेषु मान्यता अस्ति यत्, सा स्वकार्यं प्रति समर्पिता व्यक्तिः अस्ति <ref name="सफलता">{{cite web|title=कैटरीना कैफ इत्यस्याः सफलतायाः रहस्यम्|date=|accessdate=२३/०२/२०१५|url=http://hindi.webdunia.com/katrina-kaif-special/कैटरीना-कैफ-की-कामयाबी-का-राज-109071400097_1.htm|publisher=वेबदुनिया}}</ref> । 'अजब प्रेम की गजब कहानी'-चलच्चित्रस्य निर्देशकः [[राजकुमार सन्तोषी]] कैटरीना इत्यस्याः कृते अवदत्, "सा प्रप्रथमक्रमाङ्कस्य अभिनेत्री अस्ति, परन्तु चलच्चित्रनिर्माणकाले सा तादृशं व्यवहारं कदापि न करोति । यद्यपि सा प्रख्याततमा अभिनेत्री अस्ति, तथापि निर्माणस्थले किमपि प्रभावितं न भवति" इति । कैटरीना इत्यनया स्वाभिनयस्य क्षमता वर्धिता, हिन्दीभाषायाः शिक्षणं प्राप्तं च अतः तस्याः प्रशंसा सर्वत्र अभवत् । तेन सह तया 'आइटम'-गीतेषु यः अभिनयः कृतः, तस्य कृते अपि तस्याः प्रशंसा अभवत् <ref>{{cite web|title=सफला कैटरीना कैफ|date=16 जुलाई 2009|accessdate=२३/०२/२०१५|url=http://www.dw.de/कैटरीना-कैफ़ः-क़दम-क़दम-पर-कामयाबी/a-4493371|publisher=डॉयचे वेले}}</ref><ref>{{cite web|title=कैटरीना कैफ : सौन्दर्येण, परिश्रणेण च प्राप्तं शिखरम्|url=http://hindi.webdunia.com/news-career-gogetters/कैटरीना-कैफ-खूबसूरती-और-मेहनत-से-मिली-कामयाबी-1120121251_1.htm |date=13 सितम्बर 2011 |publisher=वेबदुनिया|date=|accessdate=२३/०२/२०१५}}</ref> । [[भारतम्|भारते]] याः अभिनेत्र्यः सन्ति, तासु कैटरीना सर्वाधिकं पारिश्रमिकं प्राप्नोति इति मन्यते । जनानाम् अनुमानम् अस्ति यत्, सा एकस्य चलच्चित्रस्य कृते ५.५ वा ६ कोटिरूप्यकाणि स्वीकरोति । २०१३ तमे वर्षे प्राप्तसर्वाधिकपारिश्रमिकासु भारतीयाभिनेत्रीषु सा द्वितीये क्रमाङ्के आसीत् <ref>{{cite web|title=Top 10 Richest Bollywood Actresses of 2014|trans_title=२०१४ तमस्य वर्षस्य दश धनसम्पन्नाः अभिन्त्र्यः|language=आङ्ग्लं|date=9 नवम्बर 2013|accessdate=२३/०२/२०१५|publisher=स्पोर्ट रिच लिस्ट|url=http://www.sportrichlist.com/top10/highest-paid-bollywood-actresses/|archive-date=2014-06-20|archive-url=https://web.archive.org/web/20140620211805/http://www.sportrichlist.com/top10/highest-paid-bollywood-actresses/|deadurl=yes}}</ref> । फोर्ब्स-पत्रिकायाः अनुमानानुसारं कैटरीना इत्यनया २०१२ तमे वर्षे ६५ कोटिरूप्यकाणि अर्जितानि । तस्य फलस्वरूपं सा द्वादशे क्रमाङ्के आसीत् <ref>{{cite web|title=Katrina Kaif|trans_title=कैटरीना कैफ|date=|accessdate=14 जुलाई 2014|language=आङ्ग्लं|publisher=फोर्ब्स|url=http://forbesindia.com/profile/katrina-kaif/22|archive-date=2014-06-23|archive-url=https://web.archive.org/web/20140623172242/http://forbesindia.com/profile/katrina-kaif/22|deadurl=yes}}</ref> । २०१३ तमस्य वर्षस्य सूच्यां सा दशमे क्रमाङ्के आसीत् । दशजनेषु सा एकाकिनी महिला आसीत् <ref>{{cite web|title=2013 Celebrity 100 List: Biggest Gainers and Losers|trans_title=एका महिला|date=|accessdate=२३/०२/२०१५|language=आङ्ग्लं|publisher=फोर्ब्स|url=http://forbesindia.com/article/2013-celebrity-100/2013-celebrity-100-list-biggest-gainers-and-losers/36685/2|archive-date=2014-07-14|archive-url=https://web.archive.org/web/20140714230716/http://forbesindia.com/article/2013-celebrity-100/2013-celebrity-100-list-biggest-gainers-and-losers/36685/2|deadurl=yes}}</ref> । 'पीपल विथ मनी'-नामिकया पत्रिकया २०१४ तमे वर्षे आविश्वं सर्वाधिकधनार्जनं कृतवतीनां अभिनेत्रीणां नामानि उद्घोषितानि । तस्यां सूच्यां तस्याः प्रप्रथमः क्रमाङ्कः वर्तते <ref>{{cite news|first=कैरल|last=केअर्नी|title=Katrina Kaif highest paid actress in the world|trans_title=आविश्वं कैटरीना कैफ सर्वाधिकपारिश्रमिकं प्राप्तवती अभिनेत्री|language=आङ्ग्लं|date=14 जुलाई 2014|accessdate=२३/०२/२०१५|publisher=मीडियामास|url=http://en.mediamass.net/people/katrina-kaif/highest-paid.html}}</ref> । [[भारतम्|भारत]]देशे याः अभिनेत्र्यः सन्ति, तासु कैटरीना सुन्दरतमा अस्ति इति मान्यता अस्ति । पत्रकारिताक्षेत्रे तस्याः त्वचः, केशानाम्, शरीराकृतेः च बहुधा प्रशंसा भवति <ref>{{cite web |title=Beauty Secrets of Katrina Kaif|trans_title=कैटरीना कैफ इत्यस्याः सौन्दर्यस्य रहस्यम्|language=आङ्ग्लं |url=http://in.lifestyle.yahoo.com/beauty-secrets-of-katrina-kaif-090843212.html |date=12 अगस्त 2013 |publisher=याहू!|accessdate=२४/०२/२०१५}}</ref><ref>{{cite web |url=http://www.thehealthsite.com/hindi/katrina-kaif-ki-khubsurati-ka-raaz-janana-chahenge-aap/ |title=किं त्वं कैटरीना कैफ इत्यस्याः सौन्दर्यस्य रहस्यं ज्ञातुम् इच्छसि ? |date=18 फरवरी 2014 |accessdate=२४/०२/२०१५ |archive-date=2014-07-14 |archive-url=https://web.archive.org/web/20140714140443/http://www.thehealthsite.com/hindi/katrina-kaif-ki-khubsurati-ka-raaz-janana-chahenge-aap/ |deadurl=yes }}</ref> । [[गूगल]]-गवेषणेन एका साङ्ख्यिकी प्रकाशिता अस्ति, तस्याः साङ्ख्यक्याः अनुसारं कैटरीना [[भारतम्|भारत]]देशे सर्वाधिकलोकप्रियेषु बॉलीवुड-अभिनेतॄषु अन्यतमा अस्ति <ref>{{cite web |url=http://www.google.co.in/intl/en/press/zeitgeist2008/#top |title=2008 Year-End Google Zeitgeist|trans_title= २००८ तमे वर्षे गूगल-युगचेतना|language=आङ्ग्लं|accessdate=२४/०२/२०१५|publisher=गूगल}}</ref><ref>{{cite web|url=http://timesofindia.indiatimes.com/india/Rahul-Katrina-Sania-most-searched-in-2009-Google-survey/articleshow/5348199.cms|title=Rahul, Katrina, Sania most searched in 2009: Google survey|trans_title=राहुल, कैटरीना, सानिया सर्वाधिकान्विष्टाः तारकाः २००९ तमे वर्षे : गूगल-गवेक्षणस्य सर्वेक्षणम्|language=आङ्ग्लं|date=17 दिसम्बर 2009|accessdate=२४/०२/२०१५|publisher=द टाइम्स ऑफ इंडिया}}</ref><ref>{{cite web|url=http://archive.indianexpress.com/news/google-zeitgeist-2011-katrina-most-searched-person-in-india/889548/|title=Google Zeitgeist 2011: Katrina most searched person in India|trans_title=गूगल-युगचेतना २०११ : भारते कैटरीना इत्यस्याः अन्वेषणं सर्वाधिकजनैः कृतम् |language=आङ्ग्लं|date=19 दिसम्बर 2011|accessdate=२४/०२/२०१५|publisher=दि इंडियन एक्सप्रेस}}</ref> । 'ऍफ् एच् एम्'-पत्रिका २००८, २००९, २०११, २०१२, २०१३ वर्षेषु "आविश्वं कमनीयतममहिला"-त्वेन (sexiest) उदघोषयत् <ref>{{cite web|url=http://khabar.ibnlive.in.com/image-gallery/Moviemasala/-15042-0-1.html?ref=hindi.in.com|title=कैटरीना आविश्वं कमनीयतमा (sexist) महिला|accessdate=२४/०२/२०१५|publisher=IBN}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><ref>{{cite news|title=FHM: Top 10 sexiest women|trans_title=कमनीयतमासु महिलासु कैटरीना|language=आङ्ग्लं|url=http://indiatoday.intoday.in/gallery/fhm-top-10-sexiest-women/1/4997.html|accessdate=२४/०२/२०१५|work=इंडिया टुडे}}<br>{{cite web |title=Katrina announced as the Sexiest Woman yet again |trans_title=कैटरीना एकवारं पुनः आविश्वं कमनीयतमा (sexist) महिला |language=आङ्ग्लं |url=http://www.bollywoodhungama.com/celebritymicro/features/type/view/id/3458/featureid/3645 |date=3 जुलाई 2012 |publisher=बॉलीवुड हंगामा |accessdate=२४/०२/२०१५ }}<br>{{cite web |title=Katrina Kaif to Priyanka Chopra: Meet FHM India's top 10 sexiest women in the world |trans_title=कमनीयतमासु महिलासु कैटरीना |language=आङ्ग्लं |url=http://ibnlive.in.com/photogallery/14361.html |date=8 सितम्बर 2013 |publisher=सीएनएन आईबीएन |accessdate=२४/०२/२०१५ |archive-date=2014-08-04 |archive-url=https://web.archive.org/web/20140804054339/http://ibnlive.in.com/photogallery/14361.html |deadurl=yes }}</ref> । 'इस्टर्न आई'-इत्याख्या ब्रितानी-पत्रिका २००८ तः २०१२ पर्यन्तं सततं चत्वारि वर्षाणि "आविश्वं कमनीयतमजम्बूद्वीपीयमहिला"-त्वेन कैटरीना इत्यस्याः नाम्नः उद्घोषणाम् अकरोत् <ref>{{cite web |url=http://www.amarujala.com/news/multiplex/bollywood/katrina-world-asian-sexiest-woman/ |title=जम्बूद्वीपे कमनीयतमा कैटरीना |date=5 दिसम्बर 2013 |accessdate=२४/०२/२०१५|publisher=अमर उजाला}}</ref> । सा प्रप्रथमा महिला अस्ति, यस्याः प्रतिकृतित्वेन [[बार्बी|बार्बी-इत्याख्यायाः]] पाञ्चालिकायाः (Doll) निर्माणं जातम् अस्ति <ref>{{cite web|url=http://www.chauthiduniya.com/2011/05/kaitreena-ki-babri-doll.html|title=कैटरीना इत्यस्याः बार्बी-पाञ्चालिका|publisher=चौथी दुनिया|date=|accessdate=२४/०२/२०१५|archive-date=2015-09-23|archive-url=https://web.archive.org/web/20150923202439/http://www.chauthiduniya.com/2011/05/kaitreena-ki-babri-doll.html|deadurl=yes}}</ref> । == चलच्चित्राणां सूची == {| class="wikitable sortable" |+चिह्नम् | style="background:#FFFFCC;"| {{dagger|alt=एतत् चिह्नं दर्शयति यत्, अमुकचलच्चित्रं प्रकाशितं नाभवत् ।}} | एतत् चिह्नं दर्शयति यत्, अमुकचलच्चित्रं प्रकाशितं नाभवत् । |} {| class="wikitable sortable" style="font-size:90%" |- style="text-align:center;" !वर्षम् !चलच्चित्रम् !चरित्रम् !टिप्पणी |- |[[:वर्गः:२००3 तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००३]] || [[बूम (२००३ चलच्चित्रं)|बूम]] || रीना कैफ || |- |[[:वर्गः:२००4तमे वर्षे निर्मतं तेलुगुचलच्चित्रम्|२००४]] || [[मल्लीस्वारी (२००४ चलच्चित्रं)|मल्लीस्वारी]] || राजकुमारी मल्लीस्वारी || तेलुगुचलच्चित्रम् |- |[[:वर्गः:२००५ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००५]] || [[अहंने प्यार क्यूँ किया (२००५ चलच्चित्रं)|मैंने प्यार क्यूँ किया]] || सोनिया || |- |[[:वर्गः:२००५ तमे वर्षे निर्मतं तेलुगुचलच्चित्रम्|२००५]] || [[अल्लरी पिदुगू (२००५ चलच्चित्रं)|अल्लरी पिदुगू]] || श्वेता || तेलुगुचलच्चित्रम् |- |[[:वर्गः:२००५ तमे वर्षे निर्मतं मलयालमचलच्चित्रम्|२००५]] || [[बलराम बनाम तारादास (२००५ चलच्चित्रं)|बलराम बनाम तारादास]] || सुप्रिया || मलयालमचलच्चित्रम् |- |[[:वर्गः:२००५ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००५]] || [[सरकार (२००५ चलच्चित्रं)|सरकार]] || पूजा || |- |[[:वर्गः:२००६ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००६]] || [[हमको दीवाना कर गये (२००६ चलच्चित्रं)|हमको दीवाना कर गये]] || जिया यशवर्धन || |- |[[:वर्गः:२००७ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००७]] || [[नमस्ते लंदन (२००७ चलच्चित्रं)|नमस्ते लंदन]] || जसमीत सिंह || |- |[[:वर्गः:२००७ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००७]] || [[पार्टनर (२००७ चलच्चित्रं)|पार्टनर]] || प्रिया जयसिंह || |- |[[:वर्गः:२००७ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००७]] || [[वैलकम (२००७ चलच्चित्रं)|वैलकम]] || सञ्जना || |- |[[:वर्गः:२००७ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००७]] || [[अपने (२००७ चलच्चित्रं)|अपने]] || नन्दिनी साराभाई || |- |[[:वर्गः:२००८ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००८]] || [[रेस]] || सोफिया || कैमियो |- |[[:वर्गः:२००८ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००८]] || [[सिंह इज किङ्ग]] || सोनिया सिंह || |- |[[:वर्गः:२००८ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००८]] || [[हैलो (२००८ चलच्चित्रं)|हैलो]] || कथावाचक || |- |[[:वर्गः:२००८ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००८]] || [[युवराज (२००८ चलच्चित्रं)|युवराज]] || अनुष्का बेण्टन || |- |[[:वर्गः:२००९ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००९]] || [[न्यू यॉर्क (फिल्म)|न्यू यॉर्क]] || माया शेख || |- |[[:वर्गः:२००९ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००९]] || [[ब्लू]] || निक्की || कैमियो |- |[[:वर्गः:२००९ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००९]] || [[अजब प्रेम की गजब कहानी]] || जेनिफर "जेन्नी" पिण्टो || |- |[[:वर्गः:२००९ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२००९]] || [[दे दना दन]] || अञ्जलि कक्कड || |- |[[:वर्गः:२०१० तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१०]] || [[राजनीति (२०१० चलच्चित्रं)|राजनीति]] || इन्दु सेकसरिया / प्रताप || |- |[[:वर्गः:२०१० तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१०]] || [[तीसमार खां]] || अन्या खान || |- |[[:वर्गः:२०११ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०११]] || [[जिन्दगी न मिलेगी दोबारा]] || लैला || |- |[[:वर्गः:२०११ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०११]] || [[बॉडीगार्ड]] || ख़ुद || गीत "बॉडीगार्ड" इत्यस्मिन् विशेषोपस्थितिः |- |[[:वर्गः:२०११ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०११]] || [[मेरे ब्रदर की दुल्हन]] || डिम्पल दीक्षित || मनोनीत-फिल्मफेयर-पुरस्कारं प्रापत्, सर्वश्रेष्ठाभिनेत्री |- |[[:वर्गः:२०१२ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१२]] || [[अग्निपथ (२०१२ चलच्चित्रं)|अग्निपथ]] || चिकनी चमेली || गीत "[[चिकनी चमेली]]"-गीते विशेषोपस्थितिः |- |[[:वर्गः:२०१२ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१२]] || [[एक था टाइगर]] || जोया || |- |[[:वर्गः:२०१२ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१२]] || [[जब तक है जान]] || मीरा थापर || |- |[[:वर्गः:२०१३ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१३]] || [[मैं कृष्णा हूँ]] || राधा || कैमियो |- |[[:वर्गः:२०१३ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१३]] || [[बॉम्बे टॉकीज (चलच्चित्रं)|बॉम्बे टॉकीज]] || खुद || कैमियो |- |[[:वर्गः:२०१३ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१३]] || [[धूम 3]] || आलिया || |- |[[:वर्गः:२०१४ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१४]] || [[बैङ्ग बैङ्ग]] || हरलीन साहनी || |- |[[:वर्गः:२०१५ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१५]] || !scope="row" style="background:#FFFFCC;"|फैण्टम {{dagger|alt=दर्शाता एतत् चिह्नं दर्शयति यत्, अमुकचलच्चित्रं प्रकाशितं नाभवत् ।}} || घोषणा न जाता || फिल्माङ्कनम् <ref name="फैण्टम" /> |- |[[:वर्गः:२०१५ तमे वर्षे निर्मतं हिन्दीचलच्चित्रम्|२०१५]] || !scope="row" style="background:#FFFFCC;"| जग्गा जासूस {{dagger|alt=एतत् चिह्नं दर्शयति यत्, अमुकचलच्चित्रं प्रकाशितं नाभवत् ।}} || घोषणा न जाता || फिल्माङ्कनम्<ref name="जग्गा जासूस" /> |} == चित्रवीथिका == <center>[[File:Katrina Kaif launching L'Oréal's 6 Oil Nourish-4.jpg|250px|'''सुन्दरतायाः मूर्तिः कैटरीना''']][[File:Katrina Kaif.jpg|200px]][[File:Katrina Kaif- 2006 IIFA Awards.jpg|220px|कैटिरीना सप्ततमे आईफा-पुरस्कारे २००६]][[File:Katrina Kaif at an event for Nakshatra.jpg|250px|नक्षत्र-नामिकायाः आभूषणसंस्थायाः सम्मेलने कैटरीना]][[File:KatrinaKaif.jpg|200px]][[File:Katrina Kaif at Book launch of 'Raajneeti - The Film & Beyond.jpg|225px]][[File:Katrina at Feltham 07.JPG|200px]][[File:Katrina-Kaif.jpg|260px]] [[File:Katrina Kaif at Book launch of 'Raajneeti - The Film & Beyond (1).jpg|220px]] [[File:Katrina Kaif launching L'Oréal's 6 Oil Nourish-2.jpg|220px]] [[File:Katrina Kaif at DHOOM 3 press conference.jpg|225px]]</center> == सम्बद्धाः लेखाः == * [[सलमान खान]] * [[रणबीर कपूर]] * [[अक्षय कुमार]] * [[चिकनी चमेली]] == बाह्यसम्पर्कतन्तुः== * https://www.facebook.com/KatrinaKaifFan * https://twitter.com/katrinakaif_ * http://katrinakaifonline.net/ {{Webarchive|url=https://web.archive.org/web/20150228093529/http://katrinakaifonline.net/ |date=2015-02-28 }} * http://katrinakaifonline.net/gallery/ {{Webarchive|url=https://web.archive.org/web/20150305071308/http://katrinakaifonline.net/gallery/ |date=2015-03-05 }} * http://www.katrinakaifrocks.com/ {{Webarchive|url=https://web.archive.org/web/20150407212637/http://www.katrinakaifrocks.com/ |date=2015-04-07 }} == उद्धरणम् == {{reflist|2}} {{शिखरं गच्छतु}} {{Authority control}} [[वर्गः:हिन्दीचलच्चित्राभिनेत्र्यः]] [[वर्गः:जीवतव्यक्तयः]] [[वर्गः:१९८३ जननम्]] 34jk00ts8didav04xhk5k22twk9j9n3 इन्द्रप्रस्थ सूचना प्रौद्यौगिकी संस्थानम् - दिल्ली 0 37190 489855 479994 2024-11-10T22:24:47Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489855 wikitext text/x-wiki {{Infobox university |name = इन्द्रप्रस्थ-सूचना-प्रौद्योगिकी-संस्थानम्, दिल्ली |image = <big>'''image: http://imgur.com/a/JAMK3/embed#0|1200px'''</big> |caption = |logo=[[Image:Iiitdlogo.jpg|300px]] |established = 2008 |type = राज्यतान्त्रिकविश्वविद्यालयः, स्वपोषितः ,राष्ट्रियगुरुत्वयुक्तं संस्थान |director = पङ्कज जलोटे |undergrad = 600+ |postgrad = 200+ |doctoral = 80+ |faculty = 40 |colours = Turquoise |campus = नगरीय(25 acres) |hostel = 2 |campus area = 25-acre (100,000 m2) |city = [[नवदेहली]] |country = [[भारतम्]] {{flagicon|IND}} |coor = {{Coord|28|32|40|N|77|16|21|E}} |website = [http://www.iiitd.ac.in/ www.iiitd.ac.in] }} '''इन्द्रप्रस्थ सूचना प्रौद्यौगिकी संस्थानम् - दिल्ली''' ({{lang-en|Indraprastha Institute of Information Technology, Delhi}},'''IIIT-D'''; {{lang-hi|इंद्रप्रस्थ सूचना प्रौद्योगिकी संस्थान दिल्ली}}) इत्येषः नवदिल्लीनगरे स्थितः तान्त्रिकमहाविद्यालयः अस्ति।<ref>{{cite news|url=http://economictimes.indiatimes.com/ITeS/Dikshit_launches_IT_institute_in_Delhi/articleshow/3361968.cms |title= Dikshit launches IT institute in Delhi|date=13 Aug 2008 |work=The Economic Times|accessdate=2008-08-14}}</ref> महाविद्यालयः दिल्लीनगरस्य ओखला-III,नव दिल्ली, प्रदेशे स्थितः अस्ति। भारतसर्वकारस्य अखिल-भारतीय-तन्त्रशिक्षण-परिषदा (All India Council for Technical Education) इन्द्रप्रस्थ सूचना प्रौद्यौगिकी संस्थानं ''राष्ट्रियगुरुत्वयुक्तं संस्थान''रूपेण (''institute of national importance'') घोषितम् ।<ref>[http://www.aicte-india.org/iiit.php AICTE, IIIT]</ref> <!--- ==संरचना== It was started at the [[Netaji Subhas Institute of Technology]] ([[NSIT]]) campus at Sector 3, Dwarka, New Delhi. It was founded as a State University<ref>[http://www.ugc.ac.in/inside/pub_notice_satatadd.pdf List of State Universities approved by UGC Page 22]. Department of Expenditure. Ministry of Finance. 10 October. 2007</ref> by an act of Delhi Government (The ''IIIT Delhi Act, 2007'')<ref>{{cite web|url=http://www.iiitd.ac.in/sites/default/files/docs/about/IIIT-Delhi%20Act.pdf |title=The IIIT Delhi Act, 2007}}</ref> in 2008, with seed support from the Government of NCT of Delhi.<ref>{{cite news|url=http://timesofindia.indiatimes.com/New_tech_varsity_in_Delhi_by_2008_/articleshow/2588978.cms |title= New tech varsity in Delhi by 2008 |date=2 Dec 2007 |work=The Times of India|accessdate=2009-08-14}}</ref> It is a research-oriented university with focus on research at undergraduate and postgraduate levels. ==शिक्षणम्== IIIT-D offers three programs,- *an undergraduate [[B.Tech]] - [[Computer Science]] and [[Electronics & Communication Engineering]],<ref>{{cite web|title=B.Tech(CSE & ECE)|url=http://iiitd.ac.in/education/btech| title=B.Tech(CSE & ECE) &#124; IIIT-Delhi |work=iiitd.ac.in |accessdate=21 Aug 2012}}</ref> *a postgraduate [[M.Tech]] - [[computer science]] with specialization in [[Information Security]], Data Engineering and [[Mobile computing|Mobile Computing]] along with an M.Tech in [[Electronics & Communication Engineering]] with specialization in [[Very-large-scale integration|VLSI]] and [[Embedded Systems]],<ref>{{cite web|title=M.Tech(CSE & ECE)|url=http://iiitd.ac.in/education/mtech| title=M.Tech(CSE & ECE) &#124; IIIT-Delhi |work=iiitd.ac.in |accessdate=21 Aug 2012}}</ref> Signal Processing And Communication System *[[Ph.D]] in [[computer science]] and [[Electronics and Communication]]<ref>{{cite web|title=PhD(CSE & ECE)|url=http://iiitd.ac.in/education/phd| title=PhD(CSE & ECE) &#124; IIIT-Delhi |work=iiitd.ac.in |accessdate=21 Aug 2012}}</ref> ==स्तरः== IIIT-Delhi was ranked 9th in India among engineering colleges in a 2014 survey by Aglasem.<ref>[http://admission.aglasem.com/top-engineering-colleges-India-2014 Top Engineering Colleges in India 2014]</ref> ==केन्द्राणि== IIIT Delhi operates from its campus in [[Okhla]] Phase-III, [[New Delhi]], [[India]].<ref>{{cite news|url=http://iiitd.blogspot.in/2012/07/iiit-delhi-moves-into-its-own-campus-in.html |title= IIIT Delhi moves into its own campus|date=28 July 2012 |work=IIIT-D Blog|accessdate=2012-07-28}}</ref> After its establishment in 2008, IIIT Delhi functioned from its transit campus in the library building at NSIT in Dwarka till July 2012. Its permanent campus, which is spread over 25 acres in Okhla, phase-III, became operational in August 2012. The phase-I of the construction of the IIIT-D campus is complete, with 30,000 sq.m. of building space for its functioning, including a Faculty and Research block for 50 faculty members and eight research centres, several lecture halls with a total capacity of 500, a recreation centre, a boys' hostel and a girls' hostel. == विभागाः== • Department of Computer Science & Engineering • Department of Electronics and Communications Engineering • Department of Mathematics • Department of Humanities and Social Sciences • Department of Sciences ===शैक्षणिकविभागः=== The administrative office and finance department offices are within the Academic block, along with the Director's Office, conference rooms, a board room, a formal seating and discussion area and faculty offices. The Faculty and Research wing contains PhD rooms and M-Tech labs. there are seating portion areas to foster discussions and for sharing of thoughts. ===ग्रन्थालयः तथा तथ्यकेन्द्रम्=== The IIIT-D'has a seperet building for a Library and Information Centre, which has a common study area for students and faculty on the ground floor, a state of the art library on the first floor and several labs on the upper floors. The Library and Information Center of the Institute is housed in a separate building in its Campus. It is an hub to fulfill requirements of its users Students, PhD/Research Scholars, Faculty and Staff Members. It helps in the teaching, learning and research activities of the Institute fellows. The Library is automated with the help of RFID Technology with EM Security System.<ref>[http://library.iiitd.edu.in/cgi-bin/koha/opac-about.pl]</ref> ===छात्राणां सौलभ्यानि=== The Dining and Recreation centre of the institute contains a students' mess, which is spread over two floors, a cafeteria and facilities for extra co-curricular activities, such as a music room and a gymnasium. ==प्रावेशिकनियमाः== Since 2013, the Government of NCT of Delhi has conducted common counseling for admission to the B.Tech. programmes at IIIT-D, Delhi Technological University and Indira Gandhi Delhi Technical University. Admission to IIIT-D is based on: (1) A candidate who has secured 80 percent or more marks in aggregate (including Physics, Chemistry and Math) and 80% or more in Mathematics in class XII from CBSE/ICSE/IB board or equivalent is eligible for applying to IIIT-D. <br> (2) total marks obtained in Paper 1 of JEE Main and normalized score in Class 12th as provided by JEE (60% & 40% weightage respectively).<br> (3) bonus marks which are given for achievements in various areas like Olympiads, programming contest, national talent search, sports, culture, chess, etc.<ref>[http://jacdelhi.nic.in/Candidate/Default.aspx JAC Counseling]</ref> ==छात्रावासः== IIIT Delhi provides accommodation to students wishing to reside in the hostels. At present there are two hostels, one for the boys having 372 seats and another for the girls having 164 seats.<ref>[http://iiitd.ac.in/facilities/hostel iiitd.ac.in/facilities/hostel]</ref> ==पूर्णकालिकाः सदस्याः== The Institute is managed and organised as research groups and education programs, and has not only maintained strong department boundaries. However, faculty can be broadly grouped according to their disciplines.<ref>[http://iiitd.ac.in/people/faculty iiitd.ac.in/people/faculty]</ref> ==शोधः== IIIT-Delhi aims to have focused research groups in some areas of IT and some domain areas. The number and nature of research areas will evolve as more faculty and research staff joins. ==विशेषकार्यक्रमाः== *IIIT Delhi held its first inter-college cultural festival 'Odyssey' at its permanent campus on 31 January - 1 February 2014. *IIIT-D won the ''Whodunit? Challenge'' conducted by Microsoft Research India in February 2013. <ref>[http://muc.iiitd.edu.in/whodunit/success The Whodunit? Challenge]</ref> *IIIT Delhi held the 5th IAPR International Conference on Biometrics 2012 during March 29-April 1, 2012 in New Delhi.<ref>{{cite web |url= http://icb12.iiitd.ac.in/ |title=ICB 2012 &#124; IIIT-Delhi |work=iiitd.ac.in |accessdate=27 March 2012}}</ref><ref>{{cite web |url= http://www.iapr.org/conferences/ |title=IAPR Conference Schedule &#124; IIIT-Delhi |work=iapr.org |accessdate=27 March 2012}}</ref> *The institute organized IPTSE Winter School in partnership with [[Carnegie Mellon University]] with sponsorship from [[Microsoft Research]] India, during December 9–23, 2011 in which students from institutes all over India participated.<ref>{{cite web |url= http://iiitd.ac.in/node/172 |title=IPTSE WS 2011 &#124; IIIT-Delhi |work=iiitd.ac.in |accessdate=3 December 2011}}</ref> *IIIT Delhi held its first technical festival 'Esya' at its transit campus on 3–4 September 2011. Esya is now an integral part of IIIT-D's annual event calendar.<ref>{{cite web |url= http://www.iiitd.ac.in/spotlight/esya2011 |title=ESYA &#124; IIIT-Delhi |work=iiitd.ac.in |accessdate=5 Feb 2012}}</ref> *IIIT-D held the Indo-US Teaching Workshop on effective teaching at College/University level in partnership with [[University at Buffalo, The State University of New York]] during February 10–12, 2011.<ref>{{cite web |url= http://sites.iiitd.ac.in/indo-us/index.html |title=Indo-US Workshop |work=iiitd.ac.in |accessdate=13 Feb 2011}}</ref> ==समितयः दलानि च== IIIT Delhi has many clubs including an IE quiz club (Trivialis), web design and development club (WDD Club), dance club (MadToes), robotics club (Robotrix), design club, ethical hacking club, literary club, music club (Audio Bytes), adventure club, community work club, movie-making club, Sightseeing And Delhi Heritage (SADHA) Club, and a sports club.<ref>{{cite web |url= http://www.iiitd.ac.in/life/clubs |title=Clubs &#124; IIIT-Delhi |work=iiitd.ac.in |accessdate=29 May 2011}}</ref>--> ==टीप्पणी== {{reflist}} ==बाह्यसम्पर्काः== [http://articles.economictimes.indiatimes.com/2008-08-13/news/27693621_1_iiit-new-products-life-sciences Dikshit launches IT institute in Delhi] {{Webarchive|url=https://web.archive.org/web/20150217201909/http://articles.economictimes.indiatimes.com/2008-08-13/news/27693621_1_iiit-new-products-life-sciences |date=2015-02-17 }} http://www.aicte-india.org/iiit.php http://www.iiitd.ac.in/sites/default/files/docs/about/IIIT-Delhi%20Act.pdf http://www.iiitd.ac.in/education/btech http://www.iiitd.ac.in/education/mtech http://www.iiitd.ac.in/education/phd http://iiitd.blogspot.in/2012/07/iiit-delhi-moves-into-its-own-campus-in.html http://jacdelhi.nic.in/Candidate/Default.aspx http://www.iiitd.ac.in/facilities/hostel http://library.iiitd.edu.in/cgi-bin/koha/opac-about.pl http://www.iiitd.ac.in/people/faculty http://muc.iiitd.edu.in/whodunit/success http://icb12.iiitd.ac.in/ http://www.iapr.org/conferences/ http://precog.iiitd.edu.in/ws2011/ http://www.iiitd.ac.in/spotlight/esya2011 http://sites.iiitd.ac.in/indo-us/index.html {{Webarchive|url=https://web.archive.org/web/20130427233512/http://sites.iiitd.ac.in/indo-us/index.html |date=2013-04-27 }} http://www.iiitd.ac.in/life/clubs http://library.iiitd.edu.in/cgi-bin/koha/opac-about.pl http://admission.aglasem.com/top-engineering-colleges-India-2014 {{Webarchive|url=https://web.archive.org/web/20150204182445/http://admission.aglasem.com/top-engineering-colleges-India-2014/ |date=2015-02-04 }} [[वर्गः:वैज्ञानिकसंस्थाः]] [[वर्गः:स्टब्स् भारतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] 2wkulue5f22isryhet7kmp1letnb2tp सदस्यसम्भाषणम्:Hex 3 42553 489849 349405 2024-11-10T18:13:52Z DreamRimmer 37396 DreamRimmer इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Scott]] पृष्ठं [[सदस्यसम्भाषणम्:Hex]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Scott|Scott]]" का नाम "[[Special:CentralAuth/Hex|Hex]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ। 349405 wikitext text/x-wiki {{Template:Welcome|realName=|name=Scott}} -- [[User:नूतन-प्रयोक्तृ-सन्देशः|नूतन-प्रयोक्तृ-सन्देशः]] ([[User talk:नूतन-प्रयोक्तृ-सन्देशः|चर्चा]]) ०३:३७, १८ दिसम्बर २०१५ (UTC) 8xfocrgy2ns380l3wnts8q243w13jtt अङ्कीयतालकम् 0 52519 489852 486820 2024-11-10T20:40:00Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489852 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox project | abbreviation = DigiLock | hi = अङ्कीयतालकम् | image = DigiLocker.svg | image_size = 300px | alt = अङ्कीयतालकम् | caption = अङ्कीयभारतान्तर्गततया योजना | country = [[भारतम्]] | primeminister = [[नरेन्द्र मोदी]] | ministry = [[वित्तमन्त्रालयः]] | key_people = [[अरुण जेटली]] | launched = {{Start date and age|2014|08|28|df=y}} | website = {{url|https://digilocker.gov.in/}} | status = Active }} '''अङ्कीयतालकम्''' इत्येषा [[भारतसर्वकार]]<nowiki/>स्य काचित् योजना वर्तते । एषा योजना [[अङ्कीयभारतयोजना]]<nowiki/>याः अन्तर्गततया मुख्यतां वहति । किञ्च [[भारतम्]] अङ्कीयभारतं भूयात्, भारतम् अङ्कीयक्षेत्रे सशक्तसमाजत्वेन उदियाद्, अङ्कीयार्थव्यवस्थायाः ज्ञानं भारतस्य पार्श्वेऽपि स्यात् इत्येतानि उद्देश्यानि भारतसर्वकारस्य सन्ति । एतस्यां योजनायां सार्वजिनके नीरदे (public cloud) भारतीयाः वितरणयोग्यं रिक्तस्थानं प्राप्नुवन्ति । एवं ते स्वप्रलेखान् (documents), प्रमाणपत्राणि च तस्मिन् रिक्तनीरदे स्थापयितुं शक्नुवन्ति । == विचारधारा == एतस्याः योजनायाः महत्त्वाकाङ्क्षां माननीयः [[भारतस्य प्रधानमन्त्री|प्रधानमन्त्री]] [[नरेन्द्र मोदी|नरेन्द्रमोदी]] अकरोत् । अङ्कीयतालकस्य या योजना भारतसर्वकारेण उद्घोषिता, तस्याः पृष्ठे काचित् विचारधारा वर्तते । भारतसर्वकारः इच्छति यद्, भारते कर्गदमुक्तं शासनं स्यादिति । तस्य कृते अङ्कीयतालकम् आधारत्वेन योगदानं करोति । अङ्कीयतालके आधेयत्वेन स्थापितानि प्रमाणपत्रादीनि अङ्कीयपद्धत्या सत्यापितानि, सुरक्षितानि च भवन्ति, येन स्थूलप्रलेखानाम् आवश्यकता एव न भवति । ये भारतीयाः अङ्कीयतालके सदस्यतां प्राप्तवन्तः, तेभ्यः सर्वेभ्यः भारतीयेभ्यः स्वतन्त्रं रिक्तं नीदरस्थानं प्रदीयते । तेषां तद् अङ्कीयतालकम् [[आधारपत्रम्|आधारपत्रे]]<nowiki/>ण (Aadhar card - UIDAI) सह सँल्लग्नं भवति । याः संस्थाः अङ्कीयतालकेन सह संलग्नाः भवन्ति, ताः अपि संस्थासम्बद्धानां नागरिकाणाम् अङ्कीयप्रलेखान् तत्र स्थापयितुं शक्नुवन्ति । भारतीयाः अङ्कीयतालकस्थायां स्वलेखायां स्वानुवंशिकपत्राणि अपि प्रतिबम्बितानि (scanned) कृत्वा उपारोपयितुं शक्नुवन्ति । तानि आनुवंशिकानि पत्राणि वि-हस्ताक्षरेण हस्ताक्षरितानि भवितुम् अर्हन्ति । == लाभाः == * नागरकाः स्वाङ्कीयप्रलेखान् यदा कदापि, यत्र कुत्रापि च अन्तर्जाले वितरितुं शक्नुवन्ति । एतत्कार्यं सरलं, समयरक्षकं च भवति । * अस्याङ्कीयतालकस्य उपयोगेन सर्वकारीयविभागेषु प्रशासनिककार्यभारः न्यूनः भवति । * अङ्कीयतालकस्य कारणेन अधिकृतानां प्रलेखानां प्रामाणीकरणं सरलं भवति । किञ्च ते प्रलेखाः साक्षात् पञ्जीकृतैः प्रदातृभिः प्रस्थापिताः भवन्ति । * स्वेन उपारोपितेषु प्रलेखेषु अङ्कीयहस्ताक्षरं वि-हस्ताक्षरतन्त्रांशस्य साहाय्येनं कर्तुं शक्नुवन्ति । (एतत् हस्ताक्षरं स्वप्रमाणितम् एव परिगण्यते ।) == मुख्यलाभान्विताः == एतस्याः योजनायाः लाभः एवं तु सर्वेभ्यः भारतीयेभ्यः भवति । परन्तु केचन मुख्यलाभान्विताः प्राथमिकताम् आवहन्ति । तेषु लाभान्वितेषु प्रकाशकाः, निवेदकाः, नागरिकाः च इति विभागं कर्तुं शक्नुमः । प्रकाशकाः अर्थात् वित्तविभागः, विश्वविद्यालयकार्यालयः, उच्चमाध्यमिकशाला इत्यादयः । एताः संस्थाः नागरिकेभ्यः यत्किमपि पत्रं दद्यात्, तत् अङ्कीयरूपेण स्यात् । यदि तानि पत्राणि ताः संस्थाः नागरिकेभ्यः यच्छन्ति, तर्हि तानि पत्राणि योग्ये वि-प्रारूपे उपलब्धानि स्युः । निवेदकाः अर्थात् विश्वविद्यालयः, पारपत्रकार्यालयः, (passport office) प्रादेशिकपरिवहननिकायः इत्यादयः । एताः संस्थाः नागरिकस्य प्रपत्राणाम् औचित्यं परीक्षितुं तेभ्यः प्रपत्राणि याचन्ते । ताः संस्थाः साक्षात् सार्वसङ्केतेन (URL) वि-प्रलेखान् द्रष्टुं शक्नुवन्ति । अन्यश्च, नागरिकः यः उभयोः संस्थयोः मध्ये भवति, सः स्वस्य आधारपत्रस्य उपयोगं कृत्वा अङ्कीयतालकस्य उपयोगं कर्तुं प्रभवति । अङ्कीयतालके स्थापिताः प्रलेखाः पूर्णतया सुरक्षिताः भवन्ति । तस्मिन् यत्किमपि परिवर्तनं भवति, तत् परिवर्तकस्य निवेदनानुसारं निवेदनसमये एव भवति । युक्ततया यदि कश्चन स्वस्य अङ्कीयतालकस्य उपयोगं करोति, तर्हि तत् पूर्णतया सुरक्षितं भवति । सर्वेषाम् अङ्कीयतालकस्य उपभोक्तॄणां नागरिकाणां सन्धिः आधारपत्रेण सह भवति । == राज्यानां योगदानम् == प्रधानमन्त्रिणः नरेन्द्रमोदिनः अङ्कीयभारतकार्यक्रमे [[हरियाणाराज्यम्|हरियाणा]]<nowiki/>राज्यस्य योगदानं प्रशंसनीयम् अस्ति । १/७/२०१५ दिनाङ्के आङ्कीयभारतकार्यक्रमस्य प्रप्रथमे सप्ताहे एव हरियाणाराज्ये ३० सहस्रेण नागरिकैः अङ्कीयतालके पञ्जीकरणं कृतम् <ref>{{Cite web |title=संग्रह प्रतिलिपि |url=http://www.digitalindia.indiaincorporated.com/modis-vision-of-digital-india-to-be-fulfilled-first-in-haryana-prof-solanki/ |accessdate=2016-07-28 |archive-date=2016-09-03 |archive-url=https://web.archive.org/web/20160903045952/http://www.digitalindia.indiaincorporated.com/modis-vision-of-digital-india-to-be-fulfilled-first-in-haryana-prof-solanki/ |deadurl=yes }}</ref> <ref> http://dainiktribuneonline.com/2015/07/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%87%E0%A4%B6-%E0%A4%AE%E0%A5%87%E0%A4%82-30-%E0%A4%B9%E0%A4%9C%E0%A4%BE%E0%A4%B0-%E0%A4%9C%E0%A5%81%E0%A4%A1%E0%A4%BC%E0%A5%87-%E0%A4%A1%E0%A4%BF%E0%A4%9C/ </ref> <ref> http://www.bhaskar.com/news-srh/HAR-SONI-MAT-latest-sonipat-news-035027-2212489-NOR.html </ref> <ref> http://www.dailypioneer.com/state-editions/chandigarh/digital-india-a-success-in-haryana.html </ref> । सर्वकारीयाः अधिकारिणः, कर्मचारिणः चापि एतस्मिन् अङ्कीयतालके स्वलेखाम् अरचयन् । सर्वकारस्य अङ्कीयसाक्षरताकार्यक्रमस्य अन्तर्गततया सामान्यसेवाकेन्द्रम्, अङ्कीयतालकाय जीवमितीयं (Biometrics), सङ्केतम् इत्यादीनां योजना अपि क्रियान्वितप्राया अस्ति <ref> http://www.bhaskar.com/news/HAR-BHI-MAT-latest-bhiwani-news-021504-2197690-NOR.html </ref> । [[उत्तरप्रदेश]]<nowiki/>राज्येऽपि शासनस्य निर्देशोत्तरं विविधेषु स्थानेषु अङ्कीयतालकविषये जागरूकतायाः अभियानम् अभवत् । उत्तरप्रदेशे कार्यशालानाम् आयोजनं कृत्वा अङ्कीयतालकस्य लाभः, उपयोगः, पद्धतिः इत्यादिषु विषयेषु प्रशिक्षणम् अभवत् <ref> http://www.jagran.com/uttar-pradesh/shahjahanpur-12568985.html </ref> । [[मध्यप्रदेश]]<nowiki/>राज्ये सर्वकारः अङ्कीयभारतकार्यक्रमाय उत्साहेन कार्यम् अकरोत् । राज्येऽस्मिन् विद्यार्थिषु अङ्कीयभारतकार्यक्रमं प्रति रुचिः दर्यदृश्यत । विविधेषु स्थानेषु कार्यशालां कृत्वा विद्यार्थिनः, नागरिकाः च प्रशिक्ष्यन्ते । मध्यप्रदेशस्य [[बैतूलमण्डलम्|बैतूल]]<nowiki/>-मण्डले एकसप्ताहे एव एकलक्षेण बालकैः अङ्कीयतालकस्य उपयोगः कृतः <ref> http://www.bhaskar.com/news/MP-BETU-MAT-latest-betul-news-020505-2257629-NOR.html </ref> । [[राजस्थान]]<nowiki/>राज्ये, [[छत्तीसगढ]]<nowiki/>राज्ये चापि अङ्कीयभारताभियानस्य कृते कार्यशालामाध्यमेन प्रचारः अभवत् । अङ्कीयभारताभियानस्य प्रथमे सप्ताहे राष्ट्रियसूचनाविज्ञानक्रेन्द-पाली-द्वारा कार्यशालानाम् आयोजनम् अभवत् । तस्यां कार्यशालायाम् अपि अनेके भारतीयाः अङ्कीयतालकस्य उपयोगाय प्रोत्साहिताः, अवगताः च <ref> http://www.bhaskar.com/news-srh/RAJ-PALI-MAT-latest-pali-news-041033-2218313-NOR.html </ref> । छत्तीसगढसर्वकारः अपि विविधेषु स्थानेषु अङ्कीयभारतस्य कृते कार्यशालानाम् आयोजनम् अकारयत् । छत्तीसगढराज्यस्य मुख्यसचिवः श्रीविवेकढांड-महोदयः अङ्कीयतालकस्य उपयोगं प्रोत्साहयितुं सर्वकारिभ्यः अधिकारिभ्यः पत्राणि अलिखत् । राज्यशासनं सर्वेभ्यः विभागेभ्यः, विभागाध्यक्षेभ्यः, मण्डलाधिकारिभ्यश्च परिपत्राणि प्रेषयित्वा अङ्कीयभारतस्य प्रचारं कर्तुमुपयोगं च कर्तुमसूचयत् <ref> http://dprcg.gov.in/1470%3A24/06/2015 </ref> । [[गुजरातराज्य|गुजरातराज्ये]]<nowiki/>ऽपि सर्वकारेण अङ्कीयभारतयोजनायाः अन्तर्गततया अङ्कीयगुजरातम् इति योजना आरब्धा । तस्यै योजनायै नवीनं जालस्थानम् अपि निर्मितम् अस्ति <ref>https://www.digitalgujarat.gov.in/{{Dead link|date=June 2024 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> । एवं तु नरेन्द्रमोदी यदा गुजरातराज्यस्य [[मुख्यमन्त्री]] आसीत्, तदैव अङ्कीयगुजरातम् इत्यस्मिन् क्षेत्रे कार्यम् आरब्धम् आसीत् <ref> http://www.narendramodi.in/ebooks/digital-gujarat </ref> । परन्तु ततः प्रधानमन्त्रिपदं प्राप्तः नरेन्द्रमोदी यदा अङ्कीयभारतम् इति अभियानम् आरब्धवान्, तदा गुजरातराज्ये पूर्वारब्धस्य तस्य कार्यस्य अनुगुणं कार्यशालादिकं गुजरातराज्ये अपि अभवत् । स्वयं गुजरातराज्यस्य मख्यमन्त्री श्रीमती [[आनन्दीबेन पटेल]] अनेकेषु कार्यक्रमेषु अङ्कीयगुजरातविषये जनान् सम्बोधितवती <ref>{{Cite web |title=संग्रह प्रतिलिपि |url=http://anandibenpatel.com/en/tag/digital-india/ |accessdate=2016-07-28 |archive-date=2016-07-04 |archive-url=https://web.archive.org/web/20160704134749/http://anandibenpatel.com/en/tag/digital-india/ |deadurl=yes }}</ref> । == सम्बद्धाः लेखाः == * [[अङ्कीयभारतम्]] * [[भारतसर्वकारः]] * [[नरेन्द्र मोदी]] * [[प्रधानमन्त्रिजनधनयोजना]] == उद्धरणम् == {{Reflist|2}} == बाह्यसम्पर्कन्तुः == * http://www.medianama.com/2015/02/223-indian-government-digital-locker/ * http://articles.economictimes.indiatimes.com/2015-02-12/news/59083595_1_beta-version-digital-india-locker {{Webarchive|url=https://web.archive.org/web/20150510204939/http://articles.economictimes.indiatimes.com/2015-02-12/news/59083595_1_beta-version-digital-india-locker |date=2015-05-10 }} * https://digilocker.gov.in/ * https://india.gov.in/spotlight/digilocker-online-document-storage-facility {{Webarchive|url=https://web.archive.org/web/20160423233826/https://india.gov.in/spotlight/digilocker-online-document-storage-facility |date=2016-04-23 }} * http://www.himbuds.com/2016/05/digilocker-by-govt-of-india-all-you.html {{शिखरं गच्छतु}} [[वर्गः:भारतसर्वकारस्य योजनाः]] [[वर्गः:मोदिशासनम्]] oc03g6mjludaqcdr37w24hraiygkwa5 गरीब दास: 0 86432 489858 488507 2024-11-11T03:09:48Z InternetArchiveBot 31833 Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 489858 wikitext text/x-wiki {{Short description|Saint}} {{Infobox Hindu leader | name = गरीबदास: | image = सतगुरुदेव:.jpg | image_size = 169.px | caption = आचार्य: श्री सतगुरु देव गरीबदासजी महाराज: | religion = [[हिन्दूधर्मः|हिन्दू:]] | birth_date = 1717 AD | birth_place = छुड़ानी, [[हरियाणाराज्यम्|हरियाणा:]],[[भारतम्|भारत]] | death_date = 1778 AD | death_place = छुड़ानी, [[हरियाणाराज्यम्|हरियाणा:]], [[भारतम्|भारत]] | nationality = [[भारतम्|भारतीयम्]] | guru = [[कबीरदासः|कबीर साहेब]] | philosophy = [[भक्तिः|भक्ति:]] | other_names = सतगुरुदेव, बन्दीछोड़: जी, पूर्णब्रह्म:, आचार्य:श्री | founder = गरीबदास:पंथ: | literary_works = ''बाबा: गरीबदास जी महाराज:'' | honorific suffix = जी [[महाराज:]] | honorific prefix = [[धार्मिक संत |संत]] |imagesize=169.px}} [[File:VASTRA.jpg|thumb|श्री सतगुरुदेव गरीबदास जी महाराज:]] '''साधु: गरीबदास: महाराज:''' एक:आध्यात्मिकनेता समाजसुधारकर्ता च आसीत् । सः १७१७ तमे वर्षे [[भारतम्|भारतस्य]] [[हरियाणाराज्यम्|हरियाणा:]] प्रांते: जिला: [[झज्जरमण्डलम्|झज्जरस्य]] छुड़ानी ग्रामे: धनखड़ [[जाट|जाटस्‌]] कुटुम्बे जन्म प्राप्नोत्। सः धनिकः कृषकः आसीत् ।स्वस्य विवरणानुसारं तस्य आध्यात्मिकयात्रा तदा आरब्धा यदा "सर्वशक्तिमान् ईश्वरः" [[कबीरः]] तस्य समीपं गत्वा १० वर्षे दीक्षां दत्तवान् । "सर्वशक्तिमानदेव कबीर" इत्यस्मात् आध्यात्मिकजागरूकतां प्राप्त्वा सः स्वमुखे: अनेकानि वाणानि उच्चारितवान् इति पवित्रपुस्तकं गरीबदास जी ग्रंथरूपेण संगृहीताः सन्ति। गरीबदासपन्थः अपि कबीरपन्थः अस्ति। सन्तगरिबदासः स्ववचनेन अवदत् यत् कबीरसाहेबः सत्लोके परमेश्वरः अस्ति। गरिबदासस्य मृत्युः १७७८ तमे वर्षे अभवत्, तस्य अवशेषाणां उपरि स्मारकं स्थापितं च । == पारिवारिकं प्रारम्भिकजीवनं च == संत गरीबदासजी इत्यस्य जन्म १७१७ ई. तमे वर्षे हरियाणाप्रदेशस्य झज्जारमण्डलस्य छुढानीग्रामे धनखरपरिवारे जाटवर्णे अभवत्।<ref>{{Cite web|title=Biography of Sant Garibdas Ji Maharaj with Salvation Story {{!}} Jagat Guru Rampal Ji|url=https://www.jagatgururampalji.org/en/gyan-ganga-river-of-knowledge/sant-garibdas-ji-maharaj/|website=www.jagatgururampalji.org}}</ref> तस्य पितुः नाम श्री बलरामः मातुः नाम श्रीमती रानीदेवी आसीत्। चूढानी ग्रामः गरीबदासजी महाराजस्य मातृग्रामः अस्ति। तस्य पिता हरियाणाप्रदेशस्य रोहतकमण्डलस्य करोन्थाग्रामस्य धनखरगोत्रस्य आसीत्। पितुः श्री बलरामजी इत्यस्य विवाहः चूडा़नी ग्रामे शिवलालसिंहस्य पुत्री रानीदेवी इत्यनेन सह अभवत्। श्री शिवलालजी इत्यस्य पुत्रः नासीत्। तेन,श्री बलरामजी गृहे एव स्थापितः। विवाहस्य १२ वर्षेभ्यः परं संत गरीब:दास जी महाराज: इत्यस्य जन्म चूडा़नी ग्रामे अभवत् । श्री शिवलालजी इत्यस्य २५०० बीघा (बृहद्बिघा या अद्यतनस्य बीघातः २.७५ गुणाधिका अस्ति तथा च १४०० एकर् भूमिः अस्ति) भूमिः आसीत्। श्री बलरामजी तस्याः सर्वस्य भूमिस्य उत्तराधिकारी आसीत् तदनन्तरं तस्य एकमात्रः पुत्रः संत गरीब दास जी इत्ययं तां सर्वां भूमिं उत्तराधिकारं प्राप्तवान् । गरीबदास जी बाल्यकालात् एव अन्यैः गोपालैः सह गोचरितुं गच्छति स्म। == आध्यात्मिक यात्रा == संतगरिबदासस्य आध्यात्मिकयात्रा तदा आरब्धा यदा कबीरः १० वर्षे एव तस्य साक्षात्कारं कृतवान् इति विश्वासः अस्ति। तस्य विवरणानुसारं ‘कबीरभगवतः’ दीक्षां स्वीकृत्य तेन सह सत्लोकं गतः।<ref>{{Cite web|title=A Brief Introduction of Saint Garibdas Ji|url=https://www.speakingtree.in/blog/a-brief-introduction-of-saint-garibdas-ji|website=www.speakingtree.in}}</ref>मार्गे कबीरः अपि तस्मै स्वर्गं दर्शितवान् । सत्लोकं प्राप्य ते कबीरं सिंहासने उपविष्टं दृष्टवन्तः। गरीबदासः स्तब्धः अभवत् यतः कबीरः अपि तस्य समीपे एव स्थितः आसीत् । किञ्चित्कालानन्तरं द्वयोः रूपयोः एकम् अभवत्, केवलं कबीरः एव सिंहासने उपविष्टः अभवत् । ततः कबीरः तं पुनः पृथिव्यां प्रेषितवान्। पुनः पृथिव्यां आगत्य सः एताः कथाः ग्रामजनेभ्यः 'कथयितुं' आरब्धवान्। 'ईश्वर’ इत्यस्मात् कथितं ज्ञानं गरिबदासस्य जमुन् उद्याने खेजरी (जन्द) वृक्षस्य अधः उपविश्य सप्तमासेषु संकलितं, एवं च 'गरिब्दासस्य ग्रन्थः' (अमरबोध, अमरग्रन्थ) रचितः तस्य अनुयायिनः दावन्ति यत् गरीबदासः ६१ वर्षीयः सन् १७७८ तमे वर्षे 'सतललोक'-नगरं प्रवासं कृतवान्।<ref>{{Cite web|title=गरीब दास - भारतकोश, ज्ञान का हिन्दी महासागर|url=https://amp.bharatdiscovery.org/india/%E0%A4%97%E0%A4%B0%E0%A5%80%E0%A4%AC_%E0%A4%A6%E0%A4%BE%E0%A4%B8|website=amp.bharatdiscovery.org}}</ref> चूडा़नी ग्रामे छत्री साहेब इति स्मारकं निर्मितम्।<ref>{{Cite web|title=गरीबदास जी की Profile {{!}} सूफ़ीनामा|url=https://sufinama.org/poets/ghreebdas-ji/profile?lang=hi|website=Sufinama}}</ref> तस्य नाम्ना छत्रीसाहेब इति स्मारकं अपि निर्मितम् अस्ति । सः पुनः तस्मिन् एव शरीरे प्रादुर्भूतः, उत्तरप्रदेशस्य सहारनपुरे ३५ वर्षाणि यावत् निवसति स्म । सहारनपुरे अपि तस्य नाम्ना स्मारकम् अस्ति। == कबीरपन्थः == संत गरीबदासजी गरीबदासपन्थतः प्रचलति सम्प्रदायः अपि कबीरपन्थः अस्ति।<ref>{{Cite book|last=Keay|first=F. e|url=http://archive.org/details/dli.ernet.285573|title=A History Of Hindi Literature|publisher=Oxford University Press, New York}}</ref> तथा, पवित्र कबीरसागर: अध्याये कबीर:बानी (बोधसागर:) तथा कबीर: चरित्र बोध अध्याये गरीबदास पंथः कबीरपन्थस्य द्वादशसंप्रदायः (पंथः) इति लिखितः अस्ति तथा च द्वादशपंथः "प्रभात" स्यात् इति। पवित्रकबीरसागरे अपि लिखितम् अस्ति यत् द्वादशपन्थात् त्रयोदशपन्थः तदा एव उद्भवति यदा कबीरसाहबः स्वयं द्वादशपन्थे आगमिष्यति स्म। == कार्यम्‌ == तेन उक्ताः बाणीः तस्य अनुयायिभिः '''सत्ग्रन्थसाहबः''' अथवा '''अमरग्रन्थसाहबः''' इति पूजिताः सन्ति, एतत् पवित्रं पुस्तकं यत् केवलं संतगरिबदासजीमहाराजस्य बनीनां संग्रहः अस्ति।<ref>{{Cite web|last=Hussain|first=Sharafat|title=गरीबदास का जीवन परिचय - THEDKZ.COM-RIGHT INFORMATION|url=https://thedkz.com/garibdas-ka-jivan-prichya/|language=en-US|accessdate=2024-08-10|archive-date=2023-12-03|archive-url=https://web.archive.org/web/20231203042802/https://thedkz.com/garibdas-ka-jivan-prichya/|deadurl=yes}}</ref> अस्मिन् प्रायः २४,००० बनिः सन्ति। == दर्शनशास्त्र == गरीबदासस्य पृथिव्यां प्रत्यागमनस्य अनन्तरमेव सः सत्लोकनगरे कबीरं परमदेवः इति घोषयन् असंख्यानि बानीः उच्चारितवान्। कथितं कबीर इव गरीबदासजी इत्यनेन अपि हिन्दुनां मुसलमानानां च आध्यात्मिकनेतृणां आलोचना कृता यत् ते समाजे अज्ञानेन गलतपूजायाः ज्ञानस्य च प्रचारं कुर्वन्ति - यद्यपि कबीरस्य सत्या शिक्षा विद्वान् वादविवादस्य विषये।<ref>{{Cite book|last=Sen Kshitimohan|url=http://archive.org/details/in.ernet.dli.2015.236678|title=Medieval Mysticism Of India (1930)|date=1930}}</ref> 4zrve0rni9gfw4jm7hn9rzk9eohsbt0 सदस्यसम्भाषणम्:Renamed user 4b6c23301b3aaec46f91c6b50ec4cc5c 3 87261 489848 489635 2024-11-10T16:19:34Z AccountVanishRequests 40955 पुनर्निर्देशनम् अत्यक्त्वा AccountVanishRequests इत्यनेन [[सदस्यसम्भाषणम्:SriAkhileshYadav]] तः [[सदस्यसम्भाषणम्:Renamed user 4b6c23301b3aaec46f91c6b50ec4cc5c]] पृष्ठं स्थानान्तरितं: "[[Special:CentralAuth/SriAkhileshYadav|SriAkhileshYadav]]" का नाम "[[Special:CentralAuth/Renamed user 4b6c23301b3aaec46f91c6b50ec4cc5c|Renamed user 4b6c23301b3aaec46f91c6b50ec4cc5c]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ। 489635 wikitext text/x-wiki {{Template:Welcome|realName=|name=SriAkhileshYadav}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०२:३२, २८ अक्टोबर् २०२४ (UTC) 25hjj0kb5fcrie7bjgq2pg8rrlc96w2 सदस्यसम्भाषणम्:Scott 3 87387 489850 2024-11-10T18:13:52Z DreamRimmer 37396 DreamRimmer इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Scott]] पृष्ठं [[सदस्यसम्भाषणम्:Hex]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Scott|Scott]]" का नाम "[[Special:CentralAuth/Hex|Hex]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ। 489850 wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:Hex]] 8unsi3j4bim4qtozmpyvpuw797qwmc1 सदस्यसम्भाषणम्:Rabindrasahuu 3 87388 489861 2024-11-11T05:44:46Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् 489861 wikitext text/x-wiki {{Template:Welcome|realName=|name=Rabindrasahuu}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०५:४४, ११ नवेम्बर् २०२४ (UTC) a07jyx2ymws7xeuc4gxyc7f4q4p9til