विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.44.0-wmf.5
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
भारतम्
0
817
490197
490126
2024-12-02T07:28:22Z
2400:1A00:BD11:6F80:701A:72D1:860B:FB6F
490197
wikitext
text/x-wiki
'''{{Distinguish|text=भारतम् इति ग्रन्थविषये [[महाभारतम्]] इत्येतत् पश्यतु।}}भारतमा'''धिकारिकतया '''भारतगणराज्यं''' (''Bhārata Ganarājyam'') दक्षिण एशियायामेको देशोऽस्ति । क्षेत्रफलेन सप्तमो बृहत्तमो देशो विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तो देशश्चास्ति । दक्षिणे भारतीयो महासागरो दक्षिणपश्चिमदिशि सिन्धुसागरो दक्षिणपूर्वदिशि वङ्गोपसागरश्च सन्ति । पश्चिमदिशि पाकिस्थानदेशेन सह स्थलसीमाः सन्ति । उत्तरदिशि चीनो नेपालो भोटान्तश्च पूर्वदिशि वङगदेशो ब्रह्मदेशश्च सन्ति । भारतीये महासागरे भारतस्य समीपे श्रीलङ्का माहिलाद्वीपश्च स्तः । तस्य नारिकेलद्वीपाः श्यामब्रह्मेण्डोनेश्यादेशानां समुद्रीयसीमाम् अङ्गीकुर्वन्ति।
{{देश
|native_name = <center>भारतम्</center>
|conventional_long_name = भारतगणराज्यम्
|common_name = भारतम्
|image_flag = Flag of India.svg
|image_coat = Emblem_of_India.svg
|image_map = India (orthographic projection).svg
|national_motto = [[सत्यमेव जयते]] ([[संस्कृतम्]])
|national song = [[वन्दे मातरम्]] ([[संस्कृतम्]])
|national_anthem = [[जन गण मन]] ([[संस्कृतम्]])<br/>[[चित्रम्:Jana gana mana vocal.ogg|noicon|center]]</center>
|official_languages = [[भारतस्याधिकारिकभाषाः|हिन्दी, आङ्ग्लभाषा]]
|regional_languages={{Collapsible list|title=[[भारतीयसंविधानस्याष्टमानुषूची|अष्टमानुषूची]]
|[[असमियाभाषा|असमिया]]
|[[उर्दू]]
|[[ओडियाभाषा|ओडिया]]
|[[कन्नडभाषा|कन्नडः]]
|[[काश्मीरीभाषा|काश्मीरी]]
|[[कोङ्कणीभाषा|कोङ्कणी]]
|[[गुजरातीभाषा|गुजराती]]
|[[डोगरीभाषा|डोगरी]]
|[[तमिळभाषा|तमिळ्]]
|[[तेलुगुभाषा|तेलुगु]]
|[[नेपालीभाषा|नेपाली]]
|[[पञ्जाबीभाषा|पञ्जाबी]]
|[[बाङ्गलाभाषा|बाङ्गला]]
|[[बोडोभाषा|बोडो]]
|[[मणिपुरीभाषा|मणिपुरी]]
|[[मराठीभाषा|मराठी]]
|[[मलयाळम्]]
|[[मैथिलीभाषा|मैथिली]]
|[[संस्कृतम्]]
|[[सान्तालीभाषा|सान्ताली]]
|[[सिन्धीभाषा|सिन्धी]]
|[[हिन्दी]]
}}
|languages_type = संविधानरीत्या किमपि नास्ति
|capital = [[नवदिल्ली]]
|latd = 28|latm=34|latNS=N|longd=77|longm=12|longEW=E
|largest_city = [[मुम्बै]] (नगरसम्यक्)<br/>[[दिल्ली]] (महानगरीयक्षेत्रम्)
|demonym = [[भारतीय जनाः|भारतीय]]
|government_type= '''[[लोकतान्त्रिक शासनम्]]'''
|leader_title1= [[भारतस्य राष्ट्रपतिः|राष्ट्रपतिः]]
|leader_title2= [[भारतस्य उपराष्ट्रपतिः|उपराष्ट्रपतिः]]
|leader_title3= [[भारतस्य लोकसभाध्यक्षः|लोकसभाध्यक्षः]]
|leader_title4= [[भारतस्य प्रधानमन्त्री|प्रधानमन्त्री]]
|leader_title5=[[भारतस्य मुख्यन्यायाधीशः|मुख्य न्यायाधीशः]] |
|leader_name1= [[द्रौपदी मुर्मू]]
|leader_name2= [[जगदीप धनखड]]
|leader_name3= [[ओम् बिडला]]
|leader_name4= [[नरेन्द्र मोदी]]
|leader_name5= [[उदय उमेश ललितः]]
|legislature=[[भारतीयसंसदः]]
|upper_house= [[राज्यसभा]]
|lower_house= [[लोकसभा]]
|area_rank = सप्तमम्
|area_magnitude = 1 E12
|area_km2= ३२,८७,५९०
|area_sq_mi= १२,२२,५५९
|percent_water = ९.५६
|population_estimate= १,४२,८६,२७,६६३
|population_estimate_rank= प्रथम
|population_estimate_year = २०२३
|population_census_rank = द्वितीय
|population_census = १,२१,०८,५४,९७७{{Sfn|गृहमन्त्रालयः|२०११}}
|population_census_year = २०११
|population_density_km2 = ५१६.९
|population_density_sq_mi = १,०७९.८
|population_density_rank = १९ तमः
|GDP_PPP_year=२०२४ अनुमानम्
|GDP_PPP = $१.६०२० नीलम्{{Sfn|सर्वदेशीयमुद्रानिधिः}}
|GDP_PPP_rank = [[सकलराष्ट्रीयउत्पादानुसारं (पीपीपी) देशाः|तृतीयः]]
|GDP_PPP_per_capita = $११,११२{{Sfn|International Monetary Fund}}
|GDP_PPP_per_capita_rank = [[प्रतिव्यक्ति सकलराष्ट्रीयउत्पादानुसारं (पीपीपी) देशाः|१२८तमः]]
|GDP_nominal_year=२०२४ अनुमानम्
|GDP_nominal = $३८.८९ खर्वम्
|GDP_nominal_rank=[[सकलराष्ट्रीयउत्पादानुसारं (शाब्द) देशाः|पञ्चमः]]
|GDP_nominal_per_capita =$२,६०१{{Sfn|International Monetary Fund}}
|GDP_nominal_per_capita_rank =[[प्रतिव्यक्ति सकलराष्ट्रीयउत्पादानुसारं (शाब्द) देशाः|१४१तमः]]
|Gini=३२.८
|Gini_rank=[[आयसाम्यानुसारेण देशाः|९८तमी]]
|Gini_year=२०२१
|HDI_year = २०२२
|HDI = {{Increase}}०.६४४
|HDI_rank = [[मानवविकाससूचकाङ्कानुसारं देशाः|१३१तमी]]
|HDI_category = <font color="#ffcc00">मध्यमा</font>
|sovereignty_type = [[स्वतन्त्रता]]
|sovereignty_note = [[संयुक्ताधिराज्यम्|संयुक्ताधिराज्यतः]]
|established_event1 = दिनम्
|established_date1 = [[१५ अगस्त]], [[१९४७]]
|established_event2 = महाराज्यम्
|established_date2 = [[२६ जनवरी]], [[१९५०]]
|established_event3 =
|established_date3 =
|currency=[[भारतीयरूप्यकम्]] ({{INR}})
|currency_code=INR
|time_zone=[[भारतीयमानकसमयः]]
|utc_offset=+०५:३०
|cctld=[[.in]]{{Collapsible list|title=इतर TLD|
[[.ভারত]]<br/>
[[.ભારત]]<br/>
[[.भारत]]<br/>
[[.ଭାରତ]]<br/>
[[.ਭਾਰਤ]]<br/>
[[.இந்தியா]]<br/>
[[.భారత్]]<br/>
[[بھارت.]]}}
|calling_code=[[भारतस्य दूरभाषसङ्ख्यानि|९१]]
|drives_on= वामतः
}}
[[File:Rigveda MS2097.jpg|thumb|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
'''भारतम्''', आधिकारिकरूपेण '''भारतमहाराज्यम्''', [[दक्षिणजम्बुद्वीपः|दक्षिणजम्बुद्वीपे]] स्थितं महाराज्यं वर्तते । जनसङ्ख्यादृष्ट्या एषः देशः विश्वे प्रथमः स्थाने विद्यते । विश्वे प्रसिद्धो जनतन्त्रयुतः देशः एषः ।
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । [[हिन्दुधर्मः]],[[बौद्धधर्मः]],[[जैनधर्मः]], [[सिखमतम्|सिखधर्मः]] इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, [[क्रैस्तमतम्]], [[इस्लाम]] च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण [[ईस्टीण्डियाकम्पनी]]द्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । <br>
भारतस्य अर्थव्यवस्था विश्वे पञ्चमे स्थाने प्राप्नोति । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
{{मुख्यलेखः|भारतस्य विविधनामानि}}
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधाः पारम्पर्यकथाः प्रचलिताः वर्तन्ते । ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च ॥
'''उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । '''
'''वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥'''
''' जय श्री राम ।'''
==इतिहासः==
{{मुख्यलेखः|भारतस्य इतिहासः}}
===प्राचीनतं भारतम्===
भारतस्य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुसंस्कृत्याः सभ्यथा जगति एव अत्यन्तं पुरातनसंस्कृतिः ।
ख्रिस्तपूर्व २०००-५०० अवधौ,वेदाः लिखितस्वरूपे अवलब्धाः। एतद् कालखंड "वैदिक युग" नाम्ना जाता ।
ख्रिस्तपूर्व ५०० अवधौ,१६ महाजनपदाः उभयताः ।
==भौगोलिकता==
भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे [[पाकिस्थानम्|पाकिस्थानेन]], ईशान्ये [[चीनः|चीन]]-[[नेपालदेशः|नेपाल]]-[[भूटान|भूटानदेशैः]] परिवृता, [[बर्मा|ब्रह्मा (म्यान्मार्)]] [[बाङ्गलादेशः|बाङ्गला]] देशौ पूर्वदिशायां स्तः । [[श्रीलङ्का]], [[मालाद्वीपः]] च [[हिन्दुमहासागरः|हिन्दुमहासागरे]] भारतस्य समीपवर्तिनौ । <br>
== परितः विद्यमानाः देशाः ==
[[File:India topo big.jpg|thumb|left]]
हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति ।
हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः [[भारतस्य पर्वताः|पर्वतश्रेण्यः]] सन्ति ।
[[File:Mahabharata BharatVarsh.jpg|thumb|'''महाभारतकालस्य भारतदेशस्य मानचित्रम्''']]
[[File:KedarRange.jpg|thumb|right]]
==राजनीतिः==
{{मुख्यलेखः|भारतस्य राजनीति:}}
==अर्थव्यवस्था==
मुद्रास्थानांतरमानस्य भारतीयार्थव्यवस्था विश्वे षष्ठमे स्थाने एवं क्रयशक्त्यनुसारं तृतीये स्थाने अस्ति | भारतीयार्थव्यवस्था कृषिप्रधाना वर्तते।
==सर्वकारः==
{{मुख्यलेखः|भारतसर्वकारः}}
भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति।
सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते।
नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।
{{Table
|type=border="4" cellspacing="1" align="left" style="margin-right: 3em;"
|title='''राष्ट्रियसङ्केताः'''{{Sfn|National Informatics Centre|2005}}
|row1= ध्वजः{{!!}}[[भारतस्य राष्ट्रध्वजः|त्रिवर्णः]]
|row2= चिह्नम्{{!!}}[[अशोकस्य चतुर्मुखसिंहस्तम्भः]]
|row3= ध्येयवाक्यम्{{!!}}[[सत्यमेव जयते]]
|row4= गीतम् {{!!}}[[जन गण मन]]
|row5= गानम्{{!!}}[[वन्दे मातरम्]]
|row6= भाषा{{!!}}[[भारतस्य आधिकारिकभाषाः|द्वाविंशतिः भाषायाः]]
|row7= कविः{{!!}}[[रवीन्द्रनाथ ठाकुर]]
|row8= वाद्ययन्त्रम्{{!!}}वीणा
|row9= मुद्रा{{!!}}[[रूप्यकम्|भारतीयरूप्यकम्]]
|row10= दिनदर्शिका{{!!}}[[भारतस्य राष्ट्रियपञ्चाङ्गम्|शक]]
|row11= क्रीडा{{!!}}[[यष्टिकन्दुकक्रीडा]]
|row12= पुष्पम्{{!!}}[[कमलम्]]
|row13= फलम्{{!!}}[[आम्रम्]]
|row14= वृक्षः{{!!}}[[वटवृक्षः]]
|row15= पक्षी{{!!}}[[मयूरः]]
|row16= पशुः{{!!}}[[व्याघ्रः]]
|row17= सरीसृपः{{!!}}[[काळिङ्गसर्पः]]
|row18= जलचरः{{!!}}[[गङ्गानद्याः डोल्फिन]]
|row19= नदी{{!!}}[[भागीरथी|गङ्गा]]
}}
* [[भारतीय-सूची]]
* [[भारत-जन-सूची]]
* [[सनातनधर्म:]]
* [[वास्तुशास्त्रम्|वास्तु]]
* [[योगः]]
* [[वेदान्तः|वेदान्त:]]
* [[हिन्दु-मन्दिरम्]]
* [[धर्म-संशोधनम्]]
* [[भारतस्य प्रधानमन्त्रिणः]]
* [[भारतस्य राष्ट्रपतयः]]
* [[भारतस्य नद्यः]]
*[[भारतीयक्रीडा]]
*[[भारतस्य सूर्यमन्दिराणि]]
*[[भारतस्य मण्डलानि]]
== स्वातन्त्र्यम्, महाराज्यत्वम् ==
सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातन्त्र्यम् अलभत ।
जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् ।
संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौममहाराज्यत्वेन उद्घोषितम् । राजेन्द्रप्रसादमहोदयः अस्य महाराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः ।
== संविधानम् ==
{{मुख्यलेखः|भारतस्य संविधानम्}}
[[File:Barack Obama at Parliament of India in New Delhi addressing Joint session of both houses 2010.jpg|thumb|left]]
भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्द्रे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः ।
भारतदेशस्य राजधानी देहलीनगरम् । भारतस्य राष्ट्रध्वजः त्रिवर्णाङ्कितः तत्रोर्ध्वं केसरवर्णः, मध्ये श्वेतः, अधश्च हरितः । श्वेतवर्णभागे नीलम् अशोकचक्रं राजते । सिंहशीर्षमुद्रा राष्ट्र्चिह्नम् । तत्र 'सत्यमेव जयते’ इति ध्येयवाक्यम् उत्कीर्णम् । 'जनगणमन’इति गीतं राष्ट्रगीतम् । राष्ट्रप्राणी व्याघ्रः । राष्ट्रपक्षी च मयूरः ।
== नद्यः क्षेत्राणि प्रमुखजनाश्च ==
भारते [[गङ्गानदी|गङगा]], [[यमुनानदी|यमुना]], [[सिन्धूनदी|सिन्धू]], [[नर्मदानदी|नर्मदा]], [[गोदावरीनदी|गोदावरी]],कपिला, गजकर्णिका, [[ब्रह्मपुत्रानदी|ब्रह्मपुत्रा]], [[कावेरीनदी|कावेरी]] इत्यादयः नद्यः प्रवहन्ति । एताः सर्वाः अपि नद्यः जलेन भूमिं सिञ्चन्ति । अतः सुजला, सुफला, सस्यश्यामला च भारतभूमिः । एतस्मिन् देशे दिलीपः, दशरथः, युधिष्ठिरः इत्यादयः धर्मपरिपालकाः पौराणिकाः राजानः आसन् । अशोकादयः प्रजाहितचिन्तकाः राजानः च अभवन् । एतेषां कीर्तिः अद्यापि जगति समुल्लसति ।
अस्मिन् देशे ऋषयः मुनयश्च आसन् । ऋषयः मन्त्रद्रष्टारः । ते परमज्ञानं प्राप्तवन्तः । वेदेषु तत् ज्ञानं निबद्धम् । अतः अस्माकं देशः वेदभूमिः इति विख्यातः । वाल्मीकिव्यासादयश्च मुनयः इतिहासपुराणादीन् ग्रन्थान् रचितवन्तः ।
[[File:Bigtemple.jpg|thumb|क्रि. श. १०१०तमे वर्षे चोळैः तमिलुनाडुराज्यस्य तञ्जावूरुप्रदेशे निर्मितः बृहदेश्वरदेवालयः।]]
भारतं पुण्यभूमिः । अत्र राम-कृष्णादयः अवतारपुरुषाः, शङ्कर-रामानुज-बसवेश्वर-मध्वादयः धर्मोपदेशकाः आचार्याः समभवन् । बुद्ध-महावीरादयः अत्रैव अहिंसातत्त्वम् उपादिशन् । राष्ट्रपिता महात्मागान्धी अहिंसामार्गेणैव स्वातन्त्र्यं प्रापयत । भारते अनेकानि [[भारतस्य तीर्थक्षेत्राणि|पुण्यक्षेत्राणि]] विद्यन्ते । तेषु [[काशी]]<nowiki/>-[[गोकर्णम्]]<nowiki/>-[[उडुपी|उडुपि]]<nowiki/>-[[तिरुपतिः|तिरुपति]] -[[शृङ्गेरी|श्रृङ्गेरी]] प्रभृतीनि च प्रसिद्धानि ।
== राष्ट्रगीतम् ==
१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९तमे वर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
[[File:LotusFlower.jpeg|thumb|left|'''राष्ट्रपुष्पम्''']]
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं [[जवाहरलाल नेह्रू]] यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
== शताब्दोत्सवः ==
[[चित्रम्:New Delhi Temple.jpg|thumb|'''अक्षरधाम''']]
[[सञ्चिका:Peacock Plumage.jpg|चित्रपाठ्यम्=राष्ट्रपक्षी मयूरः|लघुचित्रम्|राष्ट्रपक्षी [[मयूरः]]]]
[[चित्रम्:Bengal Tiger Karnataka.jpg|thumb|'''राष्ट्रपशुः''']]
१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९तमे वर्षे कविः एषः बेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तानन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः बहुगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवहरलालनेहरु यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
भारतं मतनिरपेक्षं राष्ट्रम् । अत्र अनेकानि मतानि, अनेकाश्च भाषाः सन्ति । मतभेदेन आचारभेदश्च वर्तते । तथापि वयं सर्वे भारतीयाः । अतः सौहार्देन वसामः ।
भारतम् अनेकभाषाणां देशः । अष्टशताधिकाः भाषाः अत्र सन्ति । तत्र संस्कृतभाषा प्राचीनतमा । सा बहुभाषाणां जननी, कासाञ्चन भाषाणां पोषयित्री च अस्ति । संस्कृतवाङ्मये विविधानिं शास्त्राणि, रम्याणि काव्यानि अपूर्वाश्च विज्ञानविषयाः सन्ति । गौतमः, जैमिनिः, पाणिनिः इत्यादयः संस्कृतकवयः प्रसिद्धाः । विज्ञानेऽपि कणादः चरकः वराहमिहिरः, आर्यभटः इत्या प्रख्याताः ।
पुण्यतमा, सर्वसम्पत्समृद्धा भारतभूमिः अस्माकं जन्मभूमिः । '''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी''' इत्यतः सा वन्दनीया । जयतात् भारतमाता।
भारतम् [[एशिया]]महाद्वीपे दक्षिणे एकः स्वतन्त्रः समाजवादी पन्थनिरपेक्षः लोकतन्त्रगणतन्त्रदेशः अस्ति । एतद् विश्वस्य विशालं [[प्रजातन्त्रम्|लोकतन्त्रम्]] । अस्य [[जनसङ्ख्या]] १२० कोटिमिता, भाषाः शताधिकाः । भारतवर्षस्य उत्तरदिशि पर्वतराजः [[हिमालयः]] अस्ति, दक्षिणे [[हिन्दुमहासागरः]] अस्ति । भारतस्य उत्तरे [[नेपालदेशः|नेपाल]] [[चीनः|चीनः (तिब्बत्)]] च देशा: सन्ति । पश्चिमे [[पाकिस्थानम्]] [[अफगानिस्थानम्|अफगानिस्थानं]] देशौ स्तः । पूर्वे [[बर्मा|ब्रह्मादेशः (म्यान्मार्)]], दक्षिणे [[श्रीलङ्का]] [[मालाद्वीपः]] देशौ सन्ति । [[कुष्णद्वीपाः|कुष्णद्वीप]]-[[निकोबारद्वीपाः|निकोबारद्वीपयोः]] निकटे [[इण्डोनेशिया]] [[थाईलेण्ड्]] च देशौ स्तः ।
भारतस्य राजधानी [[नवदेहली]] अस्ति । अन्यमुख्यनगराणि [[मुम्बई]], [[कोलकाता]], [[बेङ्गलुरु]], [[चेन्नै]], [[पुणे]] च सन्ति । भारते अष्टाविंशतिः राज्यानि सन्ति ।
==भारतीयसंस्कृतिः==
{{मुख्यलेखः|भारतीयसंस्कृतिः}}
[[File:Kalash pujan.jpg|thumb|left|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
[[सञ्चिका:Jama Masjid, Delhi, morning view.jpg|चित्रपाठ्यम्=जामिया मस्जिदः भारतस्य बृहत्तमः मस्जिदः अस्ति ।|वामतः|लघुचित्रम्|जामिया मस्जिदः भारतस्य बृहत्तमः मस्जिदः अस्ति ।]]
पुरातनः [[भारतस्य इतिहासः|इतिहासः]], अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, [[धर्मः|धर्माः]], विभिन्नाः सम्प्रदायाः, अनेके [[उत्सवाः]], नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् ।भारतं धार्मिकविविधतायाः कारणेन उल्लेखनीयम् अस्ति, हिन्दुधर्मः, बौद्धधर्मः, सिखधर्मः, इस्लामधर्मः, ईसाईधर्मः, जैनधर्मः च राष्ट्रस्य प्रमुखधर्मेषु अन्यतमाः सन्ति । [[सिन्धुखातसंस्कृतिः|सिन्धुखाततः]] आरब्धा भारतीया संस्कृतिः [[वेदकालः|वेदकाले]] महता प्रमाणेन विकसिता अभवत् । [[बौद्धधर्मः|बौद्धधर्मस्य]] उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, [[भाषा|भाषाः]], पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।
भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति।
== राज्यानि केन्द्रशासितप्रदेशाः च ==
भारते २८ राज्यानि ८ केन्द्रशासिताप्रदेशा: च सन्ति । अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति ।
{| class="wikitable sortable" style="float: centre;"
|-
|+'''राज्यानि'''
!स॰!!राज्यानि !! राजधान्यः!!भाषाः
|-
|१||[[हिमाचलप्रदेशः]]||[[शिमला]]|| [[पहाडीभाषा|पहाडी]], [[संस्कृतम्]], [[हिन्दी]]
|-
|२||[[पञ्जाबराज्यम्|पञ्जाब]]<br /> ||[[चण्डीगढ]]<br />||[[पञ्जाबी]]
|-
|३||[[उत्तराखण्डः]]||[[देहरादून]]|| [[कुमाऊँनीभाषा|कुमाऊँनी]], [[गढवळिभाषा|गढवळि]], [[संस्कृतम्]], [[हिन्दी]]
|-
|४||[[हरियाणा]]||[[चण्डीगढ]]|| [[पञ्जाबी]], [[हिन्दी]]
|-
|५||[[राजस्थानम्]]||[[जयपुरम्]]|| [[राजस्थानीभाषा|राजस्थानी]], [[हिन्दी]]
|-
|६||[[उत्तरप्रदेश:]]||[[लखनौ]]||[[अवधीभाषा|अवधी]], [[उर्दू]], [[ब्रजभाषा]] [[बुन्देलीभाषा|बुन्देली]], [[भोजपुरीभाषा|भोजपुरी]], [[हिन्दी]]
|-
|७||[[बिहार]]||[[पटना]]|| [[भोजपुरीभाषा|भोजपुरी]], [[मगहीभाषा|मगधी]], [[मैथिलीभाषा|मैथिली]], [[हिन्दी]]
|-
|८||[[सिक्किम]]||[[गङ्गटोक्]]|| [[नेपालीभाषा|नेपाली]]
|-
|९||[[अरुणाचलप्रदेशः]]||[[इटानगरम्]]|| [[आङ्ग्लभाषा|आङ्गल]], [[हिन्दी]]
|-
|१०||[[असम]]||[[दिसपुरम्]]||[[असमियाभाषा|असमिया]], [[बाङ्गलाभाषा|बाङ्गला]], [[बोडोभाषा|बोडो]]
|-
|११||[[नागालैण्ड]]||[[कोहिमा]]|| [[आङ्ग्लभाषा|आङ्ग्लम्]]
|-
|१२||[[मेघालयः]]||[[शिलाङ्ग]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[खासीभाषा|खासी]], [[गारोभाषा|गारो]]
|-
|१३||[[मणिपुरम्]]||[[इम्फाल|इम्फल]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[मणिपुरीभाषा|मणिपुरी]]
|-
|१४||[[त्रिपुरा]]||[[अगरतला]]|| [[त्रिपुरीभाषा|त्रिपुरी]], [[बाङ्गलाभाषा|बाङ्गला]]
|-
|१५||[[मिजोरामराज्यम्|मिजोराम्]]||[[ऐजोल]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[मिजोभाषा|मिजो]], [[हिन्दी]]
|-
|१६||[[गुजरात]]<br />||[[गान्धीनगरम्]]<br />||[[गुजराती]]
|-
|१७||[[मध्यप्रदेशः]]||[[भोपाल]]||[[हिन्दी]]
|-
|१८||[[झारखण्डः]]||[[राँची]]||[[सान्तालीभाषा|सान्ताली]], [[हिन्दी]]
|-
|१९||[[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गः]]<br />||[[कोलकाता]]<br />||[[नेपाली भाषा|नेपाली]], [[बाङ्गलाभाषा|बाङ्गला]]
|-
|२०||[[महाराष्ट्रम्]]||[[मुम्बई]], [[नागपुरम्]]||[[मराठी]]
|-
|२१||[[छत्तीसगढ]]||[[रायपुरम्]]|| [[छत्तीसगढीभाषा|छत्तीसगढी]], [[हिन्दी]]
|-
|२२||[[ओडिशा]]<br />||[[भुवनेश्वरम्]]<br />||[[ओडियाभाषा|ओडिया]]
|-
|२३||[[तेलङ्गाणाराज्यम्|तेलङ्गाणा]]<br />||[[हैदराबाद्]]<br />||[[तेलुगु]]
|-
|२४||[[गोवा]]<br />||[[पणजी]]||[[कोङ्कणी]], [[मराठीभाषा|मराठी]]
|-
|२५||[[कर्णाटकराज्यम्|कर्णाटकम्]]<br />||[[बेङ्गळूरु]]<br />||[[कन्नड]], [[तुळुभाषा|तुळु]]
|-
|२६||[[आन्ध्रप्रदेशः]]<br />||[[अमरावती, आन्ध्रप्रदेशः|अमरावती]]<br />|| [[उर्दू]], [[तेलुगुभाषा|तेलुगु]]
|-
|२७||[[केरळम्]]<br />||[[तिरुवनन्तपुरम्]]<br />||[[मलयाळम्]]
|-
|२८||[[तमिळनाडुराज्यम्|तमिळ्नाडु]]<br />||[[चेन्नै]]<br />||[[तमिळभाषा|तमिळ्]]
|}
{| class="wikitable sortable" style="float: centre;"
|-
|+'''केन्द्रशासितप्रदेशा:'''
!स॰!!प्रदेशः!! राजधानी !!भाषाः
|-
|१||[[लदाख]] || [[कार्गिलनगरम्|कार्गिल्]], [[लेह]] || [[लद्दाखीभाषा|लदाखी]], [[हिन्दी]]
|-
|२||[[जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)|जम्मूकाश्मीरम्]] || [[जम्मू]], [[श्रीनगरम्]] || [[काश्मीरीभाषा|काश्मीरी]], [[डोगरीभाषा|डोगरी]]
|-
|३||[[चण्डीगढ]]||[[चण्डीगढ]]||[[पञ्जाबीभाषा|पञ्जाबी]], [[हिन्दी]]
|-
|४||[[देहली]]||[[नवदेहली]]|| [[हिन्दी]]
|-
|५||[[दादरा नगरहवेली च दीव दमण च]] ||[[दमण]] ||[[गुजरातीभाषा|गुजराती]], [[मराठीभाषा|मराठी]], [[हिन्दी]]
|-
|६||[[लक्षद्वीपाः]]||[[कवरत्ती]] || [[मलयाळम्]]
|-
|७||[[पुदुच्चेरी]]||[[पाण्डीचेरीनगरम्|पुदुच्चेरी]] || [[तमिळभाषा|तमिळ्]], [[तेलुगुभाषा|तेलुगु]], [[मलयाळम्]]
|-
|८||[[अण्डमाननिकोबारद्वीपसमूहः]]||[[पोर्ट् ब्लेयर्]] || [[बाङ्गलाभाषा|बाङ्गला]], [[हिन्दी]]
|}
== राष्ट्रियम् ==
भारतस्य राष्ट्रियगीतम् [[जन गण मन]] गुरुदेव [[रवीन्द्रनाथ ठाकुर]]वर्येण लिखितम् । भारतस्य राष्ट्रियं गीतं [[वन्दे मातरम्]] [[बङ्किमचन्द्र चट्टोपाध्याय|बङ्किमचंद्र- चटर्जीवर्येन]] लिखितम् |
==चित्रशाला==
<gallery widths="216px" heights="162px" perrow="4">
सञ्चिका:Varanasiganga.jpg|गङ्गानदी
</gallery>
== आधारग्रन्था: ==
* [http://www.batado.com/भारतम्.html भारतम् ]
*[http://dmoz.org/World/Hindi/%e0%a4%95%e0%a5%8d%e0%a4%b7%e0%a5%87%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%af/%e0%a4%8f%e0%a4%b6%e0%a4%bf%e0%a4%af%e0%a4%be/%e0%a4%ad%e0%a4%be%e0%a4%b0%e0%a4%a4/ भारतसमाचार ग्रन्थि:] {{Webarchive|url=https://web.archive.org/web/20051127100159/http://dmoz.org/World/Hindi/%e0%a4%95%e0%a5%8d%e0%a4%b7%e0%a5%87%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%af/%e0%a4%8f%e0%a4%b6%e0%a4%bf%e0%a4%af%e0%a4%be/%e0%a4%ad%e0%a4%be%e0%a4%b0%e0%a4%a4/ |date=2005-11-27 }}
* [http://parliamentofindia.nic.in/janganman.htm राष्ट्रिय ग़ीत ]
==उल्लेखाः==
{{reflist}}{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}{{एशियाखण्डस्य देशाः}}
[[वर्गः:सार्क् राष्ट्राणि]]
[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]
[[वर्गः:परिशीलनीयानि]]
[[वर्गः:भारतम्]]
rascnbt3i5e19om38nq5gfh9fra6vnn
490198
490197
2024-12-02T07:36:31Z
2400:1A00:BD11:6F80:701A:72D1:860B:FB6F
490198
wikitext
text/x-wiki
'''{{Distinguish|text=भारतम् इति ग्रन्थविषये [[महाभारतम्]] इत्येतत् पश्यतु।}}भारतमा'''धिकारिकतया '''भारतगणराज्यं''' (''Bhārata Ganarājyam'') दक्षिण एशियायामेको देशोऽस्ति । क्षेत्रफलेन सप्तमो बृहत्तमो देशो विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तो देशश्चास्ति । दक्षिणे भारतीयो महासागरो दक्षिणपश्चिमदिशि सिन्धुसागरो दक्षिणपूर्वदिशि वङ्गोपसागरश्च सन्ति । पश्चिमदिशि पाकिस्थानदेशेन सह स्थलसीमाः सन्ति । उत्तरदिशि चीनो नेपालो भोटान्तश्च पूर्वदिशि वङगदेशो ब्रह्मदेशश्च सन्ति । भारतीये महासागरे भारतस्य समीपे श्रीलङ्का माहिलाद्वीपश्च स्तः । तस्य नारिकेलद्वीपाः श्यामब्रह्मेण्डोनेश्यादेशानां समुद्रीयसीमाम् अङ्गीकुर्वन्ति।
{{देश
|native_name = <center>भारतम्</center>
|conventional_long_name = भारतगणराज्यम्
|common_name = भारतम्
|image_flag = Flag of India.svg
|image_coat = Emblem_of_India.svg
|image_map = India (orthographic projection).svg
|national_motto = [[सत्यमेव जयते]] ([[संस्कृतम्]])
|national song = [[वन्दे मातरम्]] ([[संस्कृतम्]])
|national_anthem = [[जन गण मन]] ([[संस्कृतम्]])<br/>[[चित्रम्:Jana gana mana vocal.ogg|noicon|center]]</center>
|official_languages = [[भारतस्याधिकारिकभाषाः|हिन्दी, आङ्ग्लभाषा]]
|regional_languages={{Collapsible list|title=[[भारतीयसंविधानस्याष्टमानुषूची|अष्टमानुषूची]]
|[[असमियाभाषा|असमिया]]
|[[उर्दू]]
|[[ओडियाभाषा|ओडिया]]
|[[कन्नडभाषा|कन्नडः]]
|[[काश्मीरीभाषा|काश्मीरी]]
|[[कोङ्कणीभाषा|कोङ्कणी]]
|[[गुजरातीभाषा|गुजराती]]
|[[डोगरीभाषा|डोगरी]]
|[[तमिळभाषा|तमिळ्]]
|[[तेलुगुभाषा|तेलुगु]]
|[[नेपालीभाषा|नेपाली]]
|[[पञ्जाबीभाषा|पञ्जाबी]]
|[[बाङ्गलाभाषा|बाङ्गला]]
|[[बोडोभाषा|बोडो]]
|[[मणिपुरीभाषा|मणिपुरी]]
|[[मराठीभाषा|मराठी]]
|[[मलयाळम्]]
|[[मैथिलीभाषा|मैथिली]]
|[[संस्कृतम्]]
|[[सान्तालीभाषा|सान्ताली]]
|[[सिन्धीभाषा|सिन्धी]]
|[[हिन्दी]]
}}
|languages_type = संविधानरीत्या किमपि नास्ति
|capital = [[नवदिल्ली]]
|latd = 28|latm=34|latNS=N|longd=77|longm=12|longEW=E
|largest_city = [[मुम्बै]] (नगरसम्यक्)<br/>[[दिल्ली]] (महानगरीयक्षेत्रम्)
|demonym = [[भारतीय जनाः|भारतीय]]
|government_type= '''[[लोकतान्त्रिक शासनम्]]'''
|leader_title1= [[भारतस्य राष्ट्रपतिः|राष्ट्रपतिः]]
|leader_title2= [[भारतस्य उपराष्ट्रपतिः|उपराष्ट्रपतिः]]
|leader_title3= [[भारतस्य लोकसभाध्यक्षः|लोकसभाध्यक्षः]]
|leader_title4= [[भारतस्य प्रधानमन्त्री|प्रधानमन्त्री]]
|leader_title5=[[भारतस्य मुख्यन्यायाधीशः|मुख्य न्यायाधीशः]] |
|leader_name1= [[द्रौपदी मुर्मू]]
|leader_name2= [[जगदीप धनखड]]
|leader_name3= [[ओम् बिडला]]
|leader_name4= [[नरेन्द्र मोदी]]
|leader_name5= [[उदय उमेश ललितः]]
|legislature=[[भारतीयसंसदः]]
|upper_house= [[राज्यसभा]]
|lower_house= [[लोकसभा]]
|area_rank = सप्तमम्
|area_magnitude = 1 E12
|area_km2= ३२,८७,५९०
|area_sq_mi= १२,२२,५५९
|percent_water = ९.५६
|population_estimate= १,४२,८६,२७,६६३
|population_estimate_rank= प्रथम
|population_estimate_year = २०२३
|population_census_rank = द्वितीय
|population_census = १,२१,०८,५४,९७७{{Sfn|गृहमन्त्रालयः|२०११}}
|population_census_year = २०११
|population_density_km2 = ५१६.९
|population_density_sq_mi = १,०७९.८
|population_density_rank = १९ तमः
|GDP_PPP_year=२०२४ अनुमानम्
|GDP_PPP = $१.६०२० नीलम्{{Sfn|सर्वदेशीयमुद्रानिधिः}}
|GDP_PPP_rank = [[सकलराष्ट्रीयउत्पादानुसारं (पीपीपी) देशाः|तृतीयः]]
|GDP_PPP_per_capita = $११,११२{{Sfn|International Monetary Fund}}
|GDP_PPP_per_capita_rank = [[प्रतिव्यक्ति सकलराष्ट्रीयउत्पादानुसारं (पीपीपी) देशाः|१२८तमः]]
|GDP_nominal_year=२०२४ अनुमानम्
|GDP_nominal = $३८.८९ खर्वम्
|GDP_nominal_rank=[[सकलराष्ट्रीयउत्पादानुसारं (शाब्द) देशाः|पञ्चमः]]
|GDP_nominal_per_capita =$२,६०१{{Sfn|International Monetary Fund}}
|GDP_nominal_per_capita_rank =[[प्रतिव्यक्ति सकलराष्ट्रीयउत्पादानुसारं (शाब्द) देशाः|१४१तमः]]
|Gini=३२.८
|Gini_rank=[[आयसाम्यानुसारेण देशाः|९८तमी]]
|Gini_year=२०२१
|HDI_year = २०२२
|HDI = {{Increase}}०.६४४
|HDI_rank = [[मानवविकाससूचकाङ्कानुसारं देशाः|१३१तमी]]
|HDI_category = <font color="#ffcc00">मध्यमा</font>
|sovereignty_type = [[स्वतन्त्रता]]
|sovereignty_note = [[संयुक्ताधिराज्यम्|संयुक्ताधिराज्यतः]]
|established_event1 = दिनम्
|established_date1 = [[१५ अगस्त]], [[१९४७]]
|established_event2 = महाराज्यम्
|established_date2 = [[२६ जनवरी]], [[१९५०]]
|established_event3 =
|established_date3 =
|currency=[[भारतीयरूप्यकम्]] ({{INR}})
|currency_code=INR
|time_zone=[[भारतीयमानकसमयः|भा॰मा॰स]]
|utc_offset=+०५:३०
|cctld=[[.in]]{{Collapsible list|title=इतर TLD|
[[.ভারত]]<br/>
[[.ભારત]]<br/>
[[.भारत]]<br/>
[[.ଭାରତ]]<br/>
[[.ਭਾਰਤ]]<br/>
[[.இந்தியா]]<br/>
[[.భారత్]]<br/>
[[بھارت.]]}}
|calling_code=[[भारतस्य दूरभाषसङ्ख्यानि|९१]]
|drives_on= वामतः
}}
[[File:Rigveda MS2097.jpg|thumb|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
'''भारतम्''', आधिकारिकरूपेण '''भारतमहाराज्यम्''', [[दक्षिणजम्बुद्वीपः|दक्षिणजम्बुद्वीपे]] स्थितं महाराज्यं वर्तते । जनसङ्ख्यादृष्ट्या एषः देशः विश्वे प्रथमः स्थाने विद्यते । विश्वे प्रसिद्धो जनतन्त्रयुतः देशः एषः ।
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । [[हिन्दुधर्मः]],[[बौद्धधर्मः]],[[जैनधर्मः]], [[सिखमतम्|सिखधर्मः]] इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, [[क्रैस्तमतम्]], [[इस्लाम]] च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण [[ईस्टीण्डियाकम्पनी]]द्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । <br>
भारतस्य अर्थव्यवस्था विश्वे पञ्चमे स्थाने प्राप्नोति । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
{{मुख्यलेखः|भारतस्य विविधनामानि}}
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधाः पारम्पर्यकथाः प्रचलिताः वर्तन्ते । ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च ॥
'''उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । '''
'''वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥'''
''' जय श्री राम ।'''
==इतिहासः==
{{मुख्यलेखः|भारतस्य इतिहासः}}
===प्राचीनतं भारतम्===
भारतस्य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुसंस्कृत्याः सभ्यथा जगति एव अत्यन्तं पुरातनसंस्कृतिः ।
ख्रिस्तपूर्व २०००-५०० अवधौ,वेदाः लिखितस्वरूपे अवलब्धाः। एतद् कालखंड "वैदिक युग" नाम्ना जाता ।
ख्रिस्तपूर्व ५०० अवधौ,१६ महाजनपदाः उभयताः ।
==भौगोलिकता==
भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे [[पाकिस्थानम्|पाकिस्थानेन]], ईशान्ये [[चीनः|चीन]]-[[नेपालदेशः|नेपाल]]-[[भूटान|भूटानदेशैः]] परिवृता, [[बर्मा|ब्रह्मा (म्यान्मार्)]] [[बाङ्गलादेशः|बाङ्गला]] देशौ पूर्वदिशायां स्तः । [[श्रीलङ्का]], [[मालाद्वीपः]] च [[हिन्दुमहासागरः|हिन्दुमहासागरे]] भारतस्य समीपवर्तिनौ । <br>
== परितः विद्यमानाः देशाः ==
[[File:India topo big.jpg|thumb|left]]
हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति ।
हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः [[भारतस्य पर्वताः|पर्वतश्रेण्यः]] सन्ति ।
[[File:Mahabharata BharatVarsh.jpg|thumb|'''महाभारतकालस्य भारतदेशस्य मानचित्रम्''']]
[[File:KedarRange.jpg|thumb|right]]
==राजनीतिः==
{{मुख्यलेखः|भारतस्य राजनीति:}}
==अर्थव्यवस्था==
मुद्रास्थानांतरमानस्य भारतीयार्थव्यवस्था विश्वे षष्ठमे स्थाने एवं क्रयशक्त्यनुसारं तृतीये स्थाने अस्ति | भारतीयार्थव्यवस्था कृषिप्रधाना वर्तते।
==सर्वकारः==
{{मुख्यलेखः|भारतसर्वकारः}}
भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति।
सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते।
नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।
{{Table
|type=border="4" cellspacing="1" align="left" style="margin-right: 3em;"
|title='''राष्ट्रियसङ्केताः'''{{Sfn|National Informatics Centre|2005}}
|row1= ध्वजः{{!!}}[[भारतस्य राष्ट्रध्वजः|त्रिवर्णः]]
|row2= चिह्नम्{{!!}}[[अशोकस्य चतुर्मुखसिंहस्तम्भः]]
|row3= ध्येयवाक्यम्{{!!}}[[सत्यमेव जयते]]
|row4= गीतम् {{!!}}[[जन गण मन]]
|row5= गानम्{{!!}}[[वन्दे मातरम्]]
|row6= भाषा{{!!}}[[भारतस्य आधिकारिकभाषाः|द्वाविंशतिः भाषायाः]]
|row7= कविः{{!!}}[[रवीन्द्रनाथ ठाकुर]]
|row8= वाद्ययन्त्रम्{{!!}}वीणा
|row9= मुद्रा{{!!}}[[रूप्यकम्|भारतीयरूप्यकम्]]
|row10= दिनदर्शिका{{!!}}[[भारतस्य राष्ट्रियपञ्चाङ्गम्|शक]]
|row11= क्रीडा{{!!}}[[यष्टिकन्दुकक्रीडा]]
|row12= पुष्पम्{{!!}}[[कमलम्]]
|row13= फलम्{{!!}}[[आम्रम्]]
|row14= वृक्षः{{!!}}[[वटवृक्षः]]
|row15= पक्षी{{!!}}[[मयूरः]]
|row16= पशुः{{!!}}[[व्याघ्रः]]
|row17= सरीसृपः{{!!}}[[काळिङ्गसर्पः]]
|row18= जलचरः{{!!}}[[गङ्गानद्याः डोल्फिन]]
|row19= नदी{{!!}}[[भागीरथी|गङ्गा]]
}}
* [[भारतीय-सूची]]
* [[भारत-जन-सूची]]
* [[सनातनधर्म:]]
* [[वास्तुशास्त्रम्|वास्तु]]
* [[योगः]]
* [[वेदान्तः|वेदान्त:]]
* [[हिन्दु-मन्दिरम्]]
* [[धर्म-संशोधनम्]]
* [[भारतस्य प्रधानमन्त्रिणः]]
* [[भारतस्य राष्ट्रपतयः]]
* [[भारतस्य नद्यः]]
*[[भारतीयक्रीडा]]
*[[भारतस्य सूर्यमन्दिराणि]]
*[[भारतस्य मण्डलानि]]
== स्वातन्त्र्यम्, महाराज्यत्वम् ==
सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातन्त्र्यम् अलभत ।
जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् ।
संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौममहाराज्यत्वेन उद्घोषितम् । राजेन्द्रप्रसादमहोदयः अस्य महाराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः ।
== संविधानम् ==
{{मुख्यलेखः|भारतस्य संविधानम्}}
[[File:Barack Obama at Parliament of India in New Delhi addressing Joint session of both houses 2010.jpg|thumb|left]]
भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्द्रे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः ।
भारतदेशस्य राजधानी देहलीनगरम् । भारतस्य राष्ट्रध्वजः त्रिवर्णाङ्कितः तत्रोर्ध्वं केसरवर्णः, मध्ये श्वेतः, अधश्च हरितः । श्वेतवर्णभागे नीलम् अशोकचक्रं राजते । सिंहशीर्षमुद्रा राष्ट्र्चिह्नम् । तत्र 'सत्यमेव जयते’ इति ध्येयवाक्यम् उत्कीर्णम् । 'जनगणमन’इति गीतं राष्ट्रगीतम् । राष्ट्रप्राणी व्याघ्रः । राष्ट्रपक्षी च मयूरः ।
== नद्यः क्षेत्राणि प्रमुखजनाश्च ==
भारते [[गङ्गानदी|गङगा]], [[यमुनानदी|यमुना]], [[सिन्धूनदी|सिन्धू]], [[नर्मदानदी|नर्मदा]], [[गोदावरीनदी|गोदावरी]],कपिला, गजकर्णिका, [[ब्रह्मपुत्रानदी|ब्रह्मपुत्रा]], [[कावेरीनदी|कावेरी]] इत्यादयः नद्यः प्रवहन्ति । एताः सर्वाः अपि नद्यः जलेन भूमिं सिञ्चन्ति । अतः सुजला, सुफला, सस्यश्यामला च भारतभूमिः । एतस्मिन् देशे दिलीपः, दशरथः, युधिष्ठिरः इत्यादयः धर्मपरिपालकाः पौराणिकाः राजानः आसन् । अशोकादयः प्रजाहितचिन्तकाः राजानः च अभवन् । एतेषां कीर्तिः अद्यापि जगति समुल्लसति ।
अस्मिन् देशे ऋषयः मुनयश्च आसन् । ऋषयः मन्त्रद्रष्टारः । ते परमज्ञानं प्राप्तवन्तः । वेदेषु तत् ज्ञानं निबद्धम् । अतः अस्माकं देशः वेदभूमिः इति विख्यातः । वाल्मीकिव्यासादयश्च मुनयः इतिहासपुराणादीन् ग्रन्थान् रचितवन्तः ।
[[File:Bigtemple.jpg|thumb|क्रि. श. १०१०तमे वर्षे चोळैः तमिलुनाडुराज्यस्य तञ्जावूरुप्रदेशे निर्मितः बृहदेश्वरदेवालयः।]]
भारतं पुण्यभूमिः । अत्र राम-कृष्णादयः अवतारपुरुषाः, शङ्कर-रामानुज-बसवेश्वर-मध्वादयः धर्मोपदेशकाः आचार्याः समभवन् । बुद्ध-महावीरादयः अत्रैव अहिंसातत्त्वम् उपादिशन् । राष्ट्रपिता महात्मागान्धी अहिंसामार्गेणैव स्वातन्त्र्यं प्रापयत । भारते अनेकानि [[भारतस्य तीर्थक्षेत्राणि|पुण्यक्षेत्राणि]] विद्यन्ते । तेषु [[काशी]]<nowiki/>-[[गोकर्णम्]]<nowiki/>-[[उडुपी|उडुपि]]<nowiki/>-[[तिरुपतिः|तिरुपति]] -[[शृङ्गेरी|श्रृङ्गेरी]] प्रभृतीनि च प्रसिद्धानि ।
== राष्ट्रगीतम् ==
१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९तमे वर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
[[File:LotusFlower.jpeg|thumb|left|'''राष्ट्रपुष्पम्''']]
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं [[जवाहरलाल नेह्रू]] यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
== शताब्दोत्सवः ==
[[चित्रम्:New Delhi Temple.jpg|thumb|'''अक्षरधाम''']]
[[सञ्चिका:Peacock Plumage.jpg|चित्रपाठ्यम्=राष्ट्रपक्षी मयूरः|लघुचित्रम्|राष्ट्रपक्षी [[मयूरः]]]]
[[चित्रम्:Bengal Tiger Karnataka.jpg|thumb|'''राष्ट्रपशुः''']]
१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९तमे वर्षे कविः एषः बेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तानन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः बहुगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवहरलालनेहरु यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
भारतं मतनिरपेक्षं राष्ट्रम् । अत्र अनेकानि मतानि, अनेकाश्च भाषाः सन्ति । मतभेदेन आचारभेदश्च वर्तते । तथापि वयं सर्वे भारतीयाः । अतः सौहार्देन वसामः ।
भारतम् अनेकभाषाणां देशः । अष्टशताधिकाः भाषाः अत्र सन्ति । तत्र संस्कृतभाषा प्राचीनतमा । सा बहुभाषाणां जननी, कासाञ्चन भाषाणां पोषयित्री च अस्ति । संस्कृतवाङ्मये विविधानिं शास्त्राणि, रम्याणि काव्यानि अपूर्वाश्च विज्ञानविषयाः सन्ति । गौतमः, जैमिनिः, पाणिनिः इत्यादयः संस्कृतकवयः प्रसिद्धाः । विज्ञानेऽपि कणादः चरकः वराहमिहिरः, आर्यभटः इत्या प्रख्याताः ।
पुण्यतमा, सर्वसम्पत्समृद्धा भारतभूमिः अस्माकं जन्मभूमिः । '''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी''' इत्यतः सा वन्दनीया । जयतात् भारतमाता।
भारतम् [[एशिया]]महाद्वीपे दक्षिणे एकः स्वतन्त्रः समाजवादी पन्थनिरपेक्षः लोकतन्त्रगणतन्त्रदेशः अस्ति । एतद् विश्वस्य विशालं [[प्रजातन्त्रम्|लोकतन्त्रम्]] । अस्य [[जनसङ्ख्या]] १२० कोटिमिता, भाषाः शताधिकाः । भारतवर्षस्य उत्तरदिशि पर्वतराजः [[हिमालयः]] अस्ति, दक्षिणे [[हिन्दुमहासागरः]] अस्ति । भारतस्य उत्तरे [[नेपालदेशः|नेपाल]] [[चीनः|चीनः (तिब्बत्)]] च देशा: सन्ति । पश्चिमे [[पाकिस्थानम्]] [[अफगानिस्थानम्|अफगानिस्थानं]] देशौ स्तः । पूर्वे [[बर्मा|ब्रह्मादेशः (म्यान्मार्)]], दक्षिणे [[श्रीलङ्का]] [[मालाद्वीपः]] देशौ सन्ति । [[कुष्णद्वीपाः|कुष्णद्वीप]]-[[निकोबारद्वीपाः|निकोबारद्वीपयोः]] निकटे [[इण्डोनेशिया]] [[थाईलेण्ड्]] च देशौ स्तः ।
भारतस्य राजधानी [[नवदेहली]] अस्ति । अन्यमुख्यनगराणि [[मुम्बई]], [[कोलकाता]], [[बेङ्गलुरु]], [[चेन्नै]], [[पुणे]] च सन्ति । भारते अष्टाविंशतिः राज्यानि सन्ति ।
==भारतीयसंस्कृतिः==
{{मुख्यलेखः|भारतीयसंस्कृतिः}}
[[File:Kalash pujan.jpg|thumb|left|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
[[सञ्चिका:Jama Masjid, Delhi, morning view.jpg|चित्रपाठ्यम्=जामिया मस्जिदः भारतस्य बृहत्तमः मस्जिदः अस्ति ।|वामतः|लघुचित्रम्|जामिया मस्जिदः भारतस्य बृहत्तमः मस्जिदः अस्ति ।]]
पुरातनः [[भारतस्य इतिहासः|इतिहासः]], अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, [[धर्मः|धर्माः]], विभिन्नाः सम्प्रदायाः, अनेके [[उत्सवाः]], नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् ।भारतं धार्मिकविविधतायाः कारणेन उल्लेखनीयम् अस्ति, हिन्दुधर्मः, बौद्धधर्मः, सिखधर्मः, इस्लामधर्मः, ईसाईधर्मः, जैनधर्मः च राष्ट्रस्य प्रमुखधर्मेषु अन्यतमाः सन्ति । [[सिन्धुखातसंस्कृतिः|सिन्धुखाततः]] आरब्धा भारतीया संस्कृतिः [[वेदकालः|वेदकाले]] महता प्रमाणेन विकसिता अभवत् । [[बौद्धधर्मः|बौद्धधर्मस्य]] उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, [[भाषा|भाषाः]], पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।
भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति।
== राज्यानि केन्द्रशासितप्रदेशाः च ==
भारते २८ राज्यानि ८ केन्द्रशासिताप्रदेशा: च सन्ति । अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति ।
{| class="wikitable sortable" style="float: centre;"
|-
|+'''राज्यानि'''
!स॰!!राज्यानि !! राजधान्यः!!भाषाः
|-
|१||[[हिमाचलप्रदेशः]]||[[शिमला]]|| [[पहाडीभाषा|पहाडी]], [[संस्कृतम्]], [[हिन्दी]]
|-
|२||[[पञ्जाबराज्यम्|पञ्जाब]]<br /> ||[[चण्डीगढ]]<br />||[[पञ्जाबी]]
|-
|३||[[उत्तराखण्डः]]||[[देहरादून]]|| [[कुमाऊँनीभाषा|कुमाऊँनी]], [[गढवळिभाषा|गढवळि]], [[संस्कृतम्]], [[हिन्दी]]
|-
|४||[[हरियाणा]]||[[चण्डीगढ]]|| [[पञ्जाबी]], [[हिन्दी]]
|-
|५||[[राजस्थानम्]]||[[जयपुरम्]]|| [[राजस्थानीभाषा|राजस्थानी]], [[हिन्दी]]
|-
|६||[[उत्तरप्रदेश:]]||[[लखनौ]]||[[अवधीभाषा|अवधी]], [[उर्दू]], [[ब्रजभाषा]] [[बुन्देलीभाषा|बुन्देली]], [[भोजपुरीभाषा|भोजपुरी]], [[हिन्दी]]
|-
|७||[[बिहार]]||[[पटना]]|| [[भोजपुरीभाषा|भोजपुरी]], [[मगहीभाषा|मगधी]], [[मैथिलीभाषा|मैथिली]], [[हिन्दी]]
|-
|८||[[सिक्किम]]||[[गङ्गटोक्]]|| [[नेपालीभाषा|नेपाली]]
|-
|९||[[अरुणाचलप्रदेशः]]||[[इटानगरम्]]|| [[आङ्ग्लभाषा|आङ्गल]], [[हिन्दी]]
|-
|१०||[[असम]]||[[दिसपुरम्]]||[[असमियाभाषा|असमिया]], [[बाङ्गलाभाषा|बाङ्गला]], [[बोडोभाषा|बोडो]]
|-
|११||[[नागालैण्ड]]||[[कोहिमा]]|| [[आङ्ग्लभाषा|आङ्ग्लम्]]
|-
|१२||[[मेघालयः]]||[[शिलाङ्ग]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[खासीभाषा|खासी]], [[गारोभाषा|गारो]]
|-
|१३||[[मणिपुरम्]]||[[इम्फाल|इम्फल]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[मणिपुरीभाषा|मणिपुरी]]
|-
|१४||[[त्रिपुरा]]||[[अगरतला]]|| [[त्रिपुरीभाषा|त्रिपुरी]], [[बाङ्गलाभाषा|बाङ्गला]]
|-
|१५||[[मिजोरामराज्यम्|मिजोराम्]]||[[ऐजोल]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[मिजोभाषा|मिजो]], [[हिन्दी]]
|-
|१६||[[गुजरात]]<br />||[[गान्धीनगरम्]]<br />||[[गुजराती]]
|-
|१७||[[मध्यप्रदेशः]]||[[भोपाल]]||[[हिन्दी]]
|-
|१८||[[झारखण्डः]]||[[राँची]]||[[सान्तालीभाषा|सान्ताली]], [[हिन्दी]]
|-
|१९||[[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गः]]<br />||[[कोलकाता]]<br />||[[नेपाली भाषा|नेपाली]], [[बाङ्गलाभाषा|बाङ्गला]]
|-
|२०||[[महाराष्ट्रम्]]||[[मुम्बई]], [[नागपुरम्]]||[[मराठी]]
|-
|२१||[[छत्तीसगढ]]||[[रायपुरम्]]|| [[छत्तीसगढीभाषा|छत्तीसगढी]], [[हिन्दी]]
|-
|२२||[[ओडिशा]]<br />||[[भुवनेश्वरम्]]<br />||[[ओडियाभाषा|ओडिया]]
|-
|२३||[[तेलङ्गाणाराज्यम्|तेलङ्गाणा]]<br />||[[हैदराबाद्]]<br />||[[तेलुगु]]
|-
|२४||[[गोवा]]<br />||[[पणजी]]||[[कोङ्कणी]], [[मराठीभाषा|मराठी]]
|-
|२५||[[कर्णाटकराज्यम्|कर्णाटकम्]]<br />||[[बेङ्गळूरु]]<br />||[[कन्नड]], [[तुळुभाषा|तुळु]]
|-
|२६||[[आन्ध्रप्रदेशः]]<br />||[[अमरावती, आन्ध्रप्रदेशः|अमरावती]]<br />|| [[उर्दू]], [[तेलुगुभाषा|तेलुगु]]
|-
|२७||[[केरळम्]]<br />||[[तिरुवनन्तपुरम्]]<br />||[[मलयाळम्]]
|-
|२८||[[तमिळनाडुराज्यम्|तमिळ्नाडु]]<br />||[[चेन्नै]]<br />||[[तमिळभाषा|तमिळ्]]
|}
{| class="wikitable sortable" style="float: centre;"
|-
|+'''केन्द्रशासितप्रदेशा:'''
!स॰!!प्रदेशः!! राजधानी !!भाषाः
|-
|१||[[लदाख]] || [[कार्गिलनगरम्|कार्गिल्]], [[लेह]] || [[लद्दाखीभाषा|लदाखी]], [[हिन्दी]]
|-
|२||[[जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)|जम्मूकाश्मीरम्]] || [[जम्मू]], [[श्रीनगरम्]] || [[काश्मीरीभाषा|काश्मीरी]], [[डोगरीभाषा|डोगरी]]
|-
|३||[[चण्डीगढ]]||[[चण्डीगढ]]||[[पञ्जाबीभाषा|पञ्जाबी]], [[हिन्दी]]
|-
|४||[[देहली]]||[[नवदेहली]]|| [[हिन्दी]]
|-
|५||[[दादरा नगरहवेली च दीव दमण च]] ||[[दमण]] ||[[गुजरातीभाषा|गुजराती]], [[मराठीभाषा|मराठी]], [[हिन्दी]]
|-
|६||[[लक्षद्वीपाः]]||[[कवरत्ती]] || [[मलयाळम्]]
|-
|७||[[पुदुच्चेरी]]||[[पाण्डीचेरीनगरम्|पुदुच्चेरी]] || [[तमिळभाषा|तमिळ्]], [[तेलुगुभाषा|तेलुगु]], [[मलयाळम्]]
|-
|८||[[अण्डमाननिकोबारद्वीपसमूहः]]||[[पोर्ट् ब्लेयर्]] || [[बाङ्गलाभाषा|बाङ्गला]], [[हिन्दी]]
|}
== राष्ट्रियम् ==
भारतस्य राष्ट्रियगीतम् [[जन गण मन]] गुरुदेव [[रवीन्द्रनाथ ठाकुर]]वर्येण लिखितम् । भारतस्य राष्ट्रियं गीतं [[वन्दे मातरम्]] [[बङ्किमचन्द्र चट्टोपाध्याय|बङ्किमचंद्र- चटर्जीवर्येन]] लिखितम् |
==चित्रशाला==
<gallery widths="216px" heights="162px" perrow="4">
सञ्चिका:Varanasiganga.jpg|गङ्गानदी
</gallery>
== आधारग्रन्था: ==
* [http://www.batado.com/भारतम्.html भारतम् ]
*[http://dmoz.org/World/Hindi/%e0%a4%95%e0%a5%8d%e0%a4%b7%e0%a5%87%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%af/%e0%a4%8f%e0%a4%b6%e0%a4%bf%e0%a4%af%e0%a4%be/%e0%a4%ad%e0%a4%be%e0%a4%b0%e0%a4%a4/ भारतसमाचार ग्रन्थि:] {{Webarchive|url=https://web.archive.org/web/20051127100159/http://dmoz.org/World/Hindi/%e0%a4%95%e0%a5%8d%e0%a4%b7%e0%a5%87%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%af/%e0%a4%8f%e0%a4%b6%e0%a4%bf%e0%a4%af%e0%a4%be/%e0%a4%ad%e0%a4%be%e0%a4%b0%e0%a4%a4/ |date=2005-11-27 }}
* [http://parliamentofindia.nic.in/janganman.htm राष्ट्रिय ग़ीत ]
==उल्लेखाः==
{{reflist}}{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}{{एशियाखण्डस्य देशाः}}
[[वर्गः:सार्क् राष्ट्राणि]]
[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]
[[वर्गः:परिशीलनीयानि]]
[[वर्गः:भारतम्]]
2m6wl381q52htjq1zli8mkzz21h5e7n
490199
490198
2024-12-02T07:43:56Z
2400:1A00:BD11:6F80:701A:72D1:860B:FB6F
490199
wikitext
text/x-wiki
'''{{Distinguish|text=भारतम् इति ग्रन्थविषये [[महाभारतम्]] इत्येतत् पश्यतु।}}भारतम् '''आधिकारिकतया '''भारतगणराज्यम्''' (''Bhārata Ganarājyam'') दक्षिण एशियायामेको देशोऽस्ति । क्षेत्रफलेन सप्तमो बृहत्तमो देशो विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तो देशश्चास्ति । दक्षिणे भारतीयो महासागरो दक्षिणपश्चिमदिशि सिन्धुसागरो दक्षिणपूर्वदिशि वङ्गोपसागरश्च सन्ति । पश्चिमदिशि पाकिस्थानदेशेन सह स्थलसीमाः सन्ति । उत्तरदिशि चीनो नेपालो भोटान्तश्च पूर्वदिशि वङगदेशो ब्रह्मदेशश्च सन्ति । भारतीये महासागरे भारतस्य समीपे श्रीलङ्का माहिलाद्वीपश्च स्तः । तस्य नारिकेलद्वीपाः श्यामब्रह्मेण्डोनेश्यादेशानां समुद्रीयसीमाम् अङ्गीकुर्वन्ति।
{{देश
|native_name = <center>भारतम्</center>
|conventional_long_name = भारतगणराज्यम्
|common_name = भारतम्
|image_flag = Flag of India.svg
|image_coat = Emblem_of_India.svg
|image_map = India (orthographic projection).svg
|national_motto = [[सत्यमेव जयते]] ([[संस्कृतम्]])
|national song = [[वन्दे मातरम्]] ([[संस्कृतम्]])
|national_anthem = [[जन गण मन]] ([[संस्कृतम्]])<br/>[[चित्रम्:Jana gana mana vocal.ogg|noicon|center]]</center>
|official_languages = [[भारतस्याधिकारिकभाषाः|हिन्दी, आङ्ग्लभाषा]]
|regional_languages={{Collapsible list|title=[[भारतीयसंविधानस्याष्टमानुषूची|अष्टमानुषूची]]
|[[असमियाभाषा|असमिया]]
|[[उर्दू]]
|[[ओडियाभाषा|ओडिया]]
|[[कन्नडभाषा|कन्नडः]]
|[[काश्मीरीभाषा|काश्मीरी]]
|[[कोङ्कणीभाषा|कोङ्कणी]]
|[[गुजरातीभाषा|गुजराती]]
|[[डोगरीभाषा|डोगरी]]
|[[तमिळभाषा|तमिळ्]]
|[[तेलुगुभाषा|तेलुगु]]
|[[नेपालीभाषा|नेपाली]]
|[[पञ्जाबीभाषा|पञ्जाबी]]
|[[बाङ्गलाभाषा|बाङ्गला]]
|[[बोडोभाषा|बोडो]]
|[[मणिपुरीभाषा|मणिपुरी]]
|[[मराठीभाषा|मराठी]]
|[[मलयाळम्]]
|[[मैथिलीभाषा|मैथिली]]
|[[संस्कृतम्]]
|[[सान्तालीभाषा|सान्ताली]]
|[[सिन्धीभाषा|सिन्धी]]
|[[हिन्दी]]
}}
|languages_type = संविधानरीत्या किमपि नास्ति
|capital = [[नवदिल्ली]]
|latd = 28|latm=34|latNS=N|longd=77|longm=12|longEW=E
|largest_city = [[मुम्बै]] (नगरसम्यक्)<br/>[[दिल्ली]] (महानगरीयक्षेत्रम्)
|demonym = [[भारतीय जनाः|भारतीय]]
|government_type= '''[[लोकतान्त्रिक शासनम्]]'''
|leader_title1= [[भारतस्य राष्ट्रपतिः|राष्ट्रपतिः]]
|leader_title2= [[भारतस्य उपराष्ट्रपतिः|उपराष्ट्रपतिः]]
|leader_title3= [[भारतस्य लोकसभाध्यक्षः|लोकसभाध्यक्षः]]
|leader_title4= [[भारतस्य प्रधानमन्त्री|प्रधानमन्त्री]]
|leader_title5=[[भारतस्य मुख्यन्यायाधीशः|मुख्य न्यायाधीशः]] |
|leader_name1= [[द्रौपदी मुर्मू]]
|leader_name2= [[जगदीप धनखड]]
|leader_name3= [[ओम् बिडला]]
|leader_name4= [[नरेन्द्र मोदी]]
|leader_name5= [[उदय उमेश ललितः]]
|legislature=[[भारतीयसंसदः]]
|upper_house= [[राज्यसभा]]
|lower_house= [[लोकसभा]]
|area_rank = सप्तमम्
|area_magnitude = 1 E12
|area_km2= ३२,८७,५९०
|area_sq_mi= १२,२२,५५९
|percent_water = ९.५६
|population_estimate= १,४२,८६,२७,६६३
|population_estimate_rank= प्रथम
|population_estimate_year = २०२३
|population_census_rank = द्वितीय
|population_census = १,२१,०८,५४,९७७{{Sfn|गृहमन्त्रालयः|२०११}}
|population_census_year = २०११
|population_density_km2 = ५१६.९
|population_density_sq_mi = १,०७९.८
|population_density_rank = १९ तमः
|GDP_PPP_year=२०२४ अनुमानम्
|GDP_PPP = $१.६०२० नीलम्{{Sfn|सर्वदेशीयमुद्रानिधिः}}
|GDP_PPP_rank = [[सकलराष्ट्रीयउत्पादानुसारं (पीपीपी) देशाः|तृतीयः]]
|GDP_PPP_per_capita = $११,११२{{Sfn|International Monetary Fund}}
|GDP_PPP_per_capita_rank = [[प्रतिव्यक्ति सकलराष्ट्रीयउत्पादानुसारं (पीपीपी) देशाः|१२८तमः]]
|GDP_nominal_year=२०२४ अनुमानम्
|GDP_nominal = $३८.८९ खर्वम्
|GDP_nominal_rank=[[सकलराष्ट्रीयउत्पादानुसारं (शाब्द) देशाः|पञ्चमः]]
|GDP_nominal_per_capita =$२,६०१{{Sfn|International Monetary Fund}}
|GDP_nominal_per_capita_rank =[[प्रतिव्यक्ति सकलराष्ट्रीयउत्पादानुसारं (शाब्द) देशाः|१४१तमः]]
|Gini=३२.८
|Gini_rank=[[आयसाम्यानुसारेण देशाः|९८तमी]]
|Gini_year=२०२१
|HDI_year = २०२२
|HDI = {{Increase}}०.६४४
|HDI_rank = [[मानवविकाससूचकाङ्कानुसारं देशाः|१३१तमी]]
|HDI_category = <font color="#ffcc00">मध्यमा</font>
|sovereignty_type = [[स्वतन्त्रता]]
|sovereignty_note = [[संयुक्ताधिराज्यम्|संयुक्ताधिराज्यतः]]
|established_event1 = दिनम्
|established_date1 = [[१५ अगस्त]], [[१९४७]]
|established_event2 = महाराज्यम्
|established_date2 = [[२६ जनवरी]], [[१९५०]]
|established_event3 =
|established_date3 =
|currency=[[भारतीयरूप्यकम्]] ({{INR}})
|currency_code=INR
|time_zone=[[भारतीयमानकसमयः|भा॰मा॰स]]
|utc_offset=+०५:३०
|cctld=[[.in]]{{Collapsible list|title=इतर TLD|
[[.ভারত]]<br/>
[[.ભારત]]<br/>
[[.भारत]]<br/>
[[.ଭାରତ]]<br/>
[[.ਭਾਰਤ]]<br/>
[[.இந்தியா]]<br/>
[[.భారత్]]<br/>
[[بھارت.]]}}
|calling_code=[[भारतस्य दूरभाषसङ्ख्यानि|९१]]
|drives_on= वामतः
}}
[[File:Rigveda MS2097.jpg|thumb|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
'''भारतम्''', आधिकारिकरूपेण '''भारतमहाराज्यम्''', [[दक्षिणजम्बुद्वीपः|दक्षिणजम्बुद्वीपे]] स्थितं महाराज्यं वर्तते । जनसङ्ख्यादृष्ट्या एषः देशः विश्वे प्रथमः स्थाने विद्यते । विश्वे प्रसिद्धो जनतन्त्रयुतः देशः एषः ।
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । [[हिन्दुधर्मः]],[[बौद्धधर्मः]],[[जैनधर्मः]], [[सिखमतम्|सिखधर्मः]] इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, [[क्रैस्तमतम्]], [[इस्लाम]] च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण [[ईस्टीण्डियाकम्पनी]]द्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । <br>
भारतस्य अर्थव्यवस्था विश्वे पञ्चमे स्थाने प्राप्नोति । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
{{मुख्यलेखः|भारतस्य विविधनामानि}}
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधाः पारम्पर्यकथाः प्रचलिताः वर्तन्ते । ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च ॥
'''उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । '''
'''वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥'''
''' जय श्री राम ।'''
==इतिहासः==
{{मुख्यलेखः|भारतस्य इतिहासः}}
===प्राचीनतं भारतम्===
भारतस्य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुसंस्कृत्याः सभ्यथा जगति एव अत्यन्तं पुरातनसंस्कृतिः ।
ख्रिस्तपूर्व २०००-५०० अवधौ,वेदाः लिखितस्वरूपे अवलब्धाः। एतद् कालखंड "वैदिक युग" नाम्ना जाता ।
ख्रिस्तपूर्व ५०० अवधौ,१६ महाजनपदाः उभयताः ।
==भौगोलिकता==
भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे [[पाकिस्थानम्|पाकिस्थानेन]], ईशान्ये [[चीनः|चीन]]-[[नेपालदेशः|नेपाल]]-[[भूटान|भूटानदेशैः]] परिवृता, [[बर्मा|ब्रह्मा (म्यान्मार्)]] [[बाङ्गलादेशः|बाङ्गला]] देशौ पूर्वदिशायां स्तः । [[श्रीलङ्का]], [[मालाद्वीपः]] च [[हिन्दुमहासागरः|हिन्दुमहासागरे]] भारतस्य समीपवर्तिनौ । <br>
== परितः विद्यमानाः देशाः ==
[[File:India topo big.jpg|thumb|left]]
हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति ।
हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः [[भारतस्य पर्वताः|पर्वतश्रेण्यः]] सन्ति ।
[[File:Mahabharata BharatVarsh.jpg|thumb|'''महाभारतकालस्य भारतदेशस्य मानचित्रम्''']]
[[File:KedarRange.jpg|thumb|right]]
==राजनीतिः==
{{मुख्यलेखः|भारतस्य राजनीति:}}
==अर्थव्यवस्था==
मुद्रास्थानांतरमानस्य भारतीयार्थव्यवस्था विश्वे षष्ठमे स्थाने एवं क्रयशक्त्यनुसारं तृतीये स्थाने अस्ति | भारतीयार्थव्यवस्था कृषिप्रधाना वर्तते।
==सर्वकारः==
{{मुख्यलेखः|भारतसर्वकारः}}
भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति।
सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते।
नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।
{{Table
|type=border="4" cellspacing="1" align="left" style="margin-right: 3em;"
|title='''राष्ट्रियसङ्केताः'''{{Sfn|National Informatics Centre|2005}}
|row1= ध्वजः{{!!}}[[भारतस्य राष्ट्रध्वजः|त्रिवर्णः]]
|row2= चिह्नम्{{!!}}[[अशोकस्य चतुर्मुखसिंहस्तम्भः]]
|row3= ध्येयवाक्यम्{{!!}}[[सत्यमेव जयते]]
|row4= गीतम् {{!!}}[[जन गण मन]]
|row5= गानम्{{!!}}[[वन्दे मातरम्]]
|row6= भाषा{{!!}}[[भारतस्य आधिकारिकभाषाः|द्वाविंशतिः भाषायाः]]
|row7= कविः{{!!}}[[रवीन्द्रनाथ ठाकुर]]
|row8= वाद्ययन्त्रम्{{!!}}वीणा
|row9= मुद्रा{{!!}}[[रूप्यकम्|भारतीयरूप्यकम्]]
|row10= दिनदर्शिका{{!!}}[[भारतस्य राष्ट्रियपञ्चाङ्गम्|शक]]
|row11= क्रीडा{{!!}}[[यष्टिकन्दुकक्रीडा]]
|row12= पुष्पम्{{!!}}[[कमलम्]]
|row13= फलम्{{!!}}[[आम्रम्]]
|row14= वृक्षः{{!!}}[[वटवृक्षः]]
|row15= पक्षी{{!!}}[[मयूरः]]
|row16= पशुः{{!!}}[[व्याघ्रः]]
|row17= सरीसृपः{{!!}}[[काळिङ्गसर्पः]]
|row18= जलचरः{{!!}}[[गङ्गानद्याः डोल्फिन]]
|row19= नदी{{!!}}[[भागीरथी|गङ्गा]]
}}
* [[भारतीय-सूची]]
* [[भारत-जन-सूची]]
* [[सनातनधर्म:]]
* [[वास्तुशास्त्रम्|वास्तु]]
* [[योगः]]
* [[वेदान्तः|वेदान्त:]]
* [[हिन्दु-मन्दिरम्]]
* [[धर्म-संशोधनम्]]
* [[भारतस्य प्रधानमन्त्रिणः]]
* [[भारतस्य राष्ट्रपतयः]]
* [[भारतस्य नद्यः]]
*[[भारतीयक्रीडा]]
*[[भारतस्य सूर्यमन्दिराणि]]
*[[भारतस्य मण्डलानि]]
== स्वातन्त्र्यम्, महाराज्यत्वम् ==
सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातन्त्र्यम् अलभत ।
जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् ।
संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौममहाराज्यत्वेन उद्घोषितम् । राजेन्द्रप्रसादमहोदयः अस्य महाराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः ।
== संविधानम् ==
{{मुख्यलेखः|भारतस्य संविधानम्}}
[[File:Barack Obama at Parliament of India in New Delhi addressing Joint session of both houses 2010.jpg|thumb|left]]
भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्द्रे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः ।
भारतदेशस्य राजधानी देहलीनगरम् । भारतस्य राष्ट्रध्वजः त्रिवर्णाङ्कितः तत्रोर्ध्वं केसरवर्णः, मध्ये श्वेतः, अधश्च हरितः । श्वेतवर्णभागे नीलम् अशोकचक्रं राजते । सिंहशीर्षमुद्रा राष्ट्र्चिह्नम् । तत्र 'सत्यमेव जयते’ इति ध्येयवाक्यम् उत्कीर्णम् । 'जनगणमन’इति गीतं राष्ट्रगीतम् । राष्ट्रप्राणी व्याघ्रः । राष्ट्रपक्षी च मयूरः ।
== नद्यः क्षेत्राणि प्रमुखजनाश्च ==
भारते [[गङ्गानदी|गङगा]], [[यमुनानदी|यमुना]], [[सिन्धूनदी|सिन्धू]], [[नर्मदानदी|नर्मदा]], [[गोदावरीनदी|गोदावरी]],कपिला, गजकर्णिका, [[ब्रह्मपुत्रानदी|ब्रह्मपुत्रा]], [[कावेरीनदी|कावेरी]] इत्यादयः नद्यः प्रवहन्ति । एताः सर्वाः अपि नद्यः जलेन भूमिं सिञ्चन्ति । अतः सुजला, सुफला, सस्यश्यामला च भारतभूमिः । एतस्मिन् देशे दिलीपः, दशरथः, युधिष्ठिरः इत्यादयः धर्मपरिपालकाः पौराणिकाः राजानः आसन् । अशोकादयः प्रजाहितचिन्तकाः राजानः च अभवन् । एतेषां कीर्तिः अद्यापि जगति समुल्लसति ।
अस्मिन् देशे ऋषयः मुनयश्च आसन् । ऋषयः मन्त्रद्रष्टारः । ते परमज्ञानं प्राप्तवन्तः । वेदेषु तत् ज्ञानं निबद्धम् । अतः अस्माकं देशः वेदभूमिः इति विख्यातः । वाल्मीकिव्यासादयश्च मुनयः इतिहासपुराणादीन् ग्रन्थान् रचितवन्तः ।
[[File:Bigtemple.jpg|thumb|क्रि. श. १०१०तमे वर्षे चोळैः तमिलुनाडुराज्यस्य तञ्जावूरुप्रदेशे निर्मितः बृहदेश्वरदेवालयः।]]
भारतं पुण्यभूमिः । अत्र राम-कृष्णादयः अवतारपुरुषाः, शङ्कर-रामानुज-बसवेश्वर-मध्वादयः धर्मोपदेशकाः आचार्याः समभवन् । बुद्ध-महावीरादयः अत्रैव अहिंसातत्त्वम् उपादिशन् । राष्ट्रपिता महात्मागान्धी अहिंसामार्गेणैव स्वातन्त्र्यं प्रापयत । भारते अनेकानि [[भारतस्य तीर्थक्षेत्राणि|पुण्यक्षेत्राणि]] विद्यन्ते । तेषु [[काशी]]<nowiki/>-[[गोकर्णम्]]<nowiki/>-[[उडुपी|उडुपि]]<nowiki/>-[[तिरुपतिः|तिरुपति]] -[[शृङ्गेरी|श्रृङ्गेरी]] प्रभृतीनि च प्रसिद्धानि ।
== राष्ट्रगीतम् ==
१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९तमे वर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
[[File:LotusFlower.jpeg|thumb|left|'''राष्ट्रपुष्पम्''']]
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं [[जवाहरलाल नेह्रू]] यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
== शताब्दोत्सवः ==
[[चित्रम्:New Delhi Temple.jpg|thumb|'''अक्षरधाम''']]
[[सञ्चिका:Peacock Plumage.jpg|चित्रपाठ्यम्=राष्ट्रपक्षी मयूरः|लघुचित्रम्|राष्ट्रपक्षी [[मयूरः]]]]
[[चित्रम्:Bengal Tiger Karnataka.jpg|thumb|'''राष्ट्रपशुः''']]
१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९तमे वर्षे कविः एषः बेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तानन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः बहुगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवहरलालनेहरु यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
भारतं मतनिरपेक्षं राष्ट्रम् । अत्र अनेकानि मतानि, अनेकाश्च भाषाः सन्ति । मतभेदेन आचारभेदश्च वर्तते । तथापि वयं सर्वे भारतीयाः । अतः सौहार्देन वसामः ।
भारतम् अनेकभाषाणां देशः । अष्टशताधिकाः भाषाः अत्र सन्ति । तत्र संस्कृतभाषा प्राचीनतमा । सा बहुभाषाणां जननी, कासाञ्चन भाषाणां पोषयित्री च अस्ति । संस्कृतवाङ्मये विविधानिं शास्त्राणि, रम्याणि काव्यानि अपूर्वाश्च विज्ञानविषयाः सन्ति । गौतमः, जैमिनिः, पाणिनिः इत्यादयः संस्कृतकवयः प्रसिद्धाः । विज्ञानेऽपि कणादः चरकः वराहमिहिरः, आर्यभटः इत्या प्रख्याताः ।
पुण्यतमा, सर्वसम्पत्समृद्धा भारतभूमिः अस्माकं जन्मभूमिः । '''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी''' इत्यतः सा वन्दनीया । जयतात् भारतमाता।
भारतम् [[एशिया]]महाद्वीपे दक्षिणे एकः स्वतन्त्रः समाजवादी पन्थनिरपेक्षः लोकतन्त्रगणतन्त्रदेशः अस्ति । एतद् विश्वस्य विशालं [[प्रजातन्त्रम्|लोकतन्त्रम्]] । अस्य [[जनसङ्ख्या]] १२० कोटिमिता, भाषाः शताधिकाः । भारतवर्षस्य उत्तरदिशि पर्वतराजः [[हिमालयः]] अस्ति, दक्षिणे [[हिन्दुमहासागरः]] अस्ति । भारतस्य उत्तरे [[नेपालदेशः|नेपाल]] [[चीनः|चीनः (तिब्बत्)]] च देशा: सन्ति । पश्चिमे [[पाकिस्थानम्]] [[अफगानिस्थानम्|अफगानिस्थानं]] देशौ स्तः । पूर्वे [[बर्मा|ब्रह्मादेशः (म्यान्मार्)]], दक्षिणे [[श्रीलङ्का]] [[मालाद्वीपः]] देशौ सन्ति । [[कुष्णद्वीपाः|कुष्णद्वीप]]-[[निकोबारद्वीपाः|निकोबारद्वीपयोः]] निकटे [[इण्डोनेशिया]] [[थाईलेण्ड्]] च देशौ स्तः ।
भारतस्य राजधानी [[नवदेहली]] अस्ति । अन्यमुख्यनगराणि [[मुम्बई]], [[कोलकाता]], [[बेङ्गलुरु]], [[चेन्नै]], [[पुणे]] च सन्ति । भारते अष्टाविंशतिः राज्यानि सन्ति ।
==भारतीयसंस्कृतिः==
{{मुख्यलेखः|भारतीयसंस्कृतिः}}
[[File:Kalash pujan.jpg|thumb|left|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
[[सञ्चिका:Jama Masjid, Delhi, morning view.jpg|चित्रपाठ्यम्=जामिया मस्जिदः भारतस्य बृहत्तमः मस्जिदः अस्ति ।|वामतः|लघुचित्रम्|जामिया मस्जिदः भारतस्य बृहत्तमः मस्जिदः अस्ति ।]]
पुरातनः [[भारतस्य इतिहासः|इतिहासः]], अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, [[धर्मः|धर्माः]], विभिन्नाः सम्प्रदायाः, अनेके [[उत्सवाः]], नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् ।भारतं धार्मिकविविधतायाः कारणेन उल्लेखनीयम् अस्ति, हिन्दुधर्मः, बौद्धधर्मः, सिखधर्मः, इस्लामधर्मः, ईसाईधर्मः, जैनधर्मः च राष्ट्रस्य प्रमुखधर्मेषु अन्यतमाः सन्ति । [[सिन्धुखातसंस्कृतिः|सिन्धुखाततः]] आरब्धा भारतीया संस्कृतिः [[वेदकालः|वेदकाले]] महता प्रमाणेन विकसिता अभवत् । [[बौद्धधर्मः|बौद्धधर्मस्य]] उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, [[भाषा|भाषाः]], पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।
भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति।
== राज्यानि केन्द्रशासितप्रदेशाः च ==
भारते २८ राज्यानि ८ केन्द्रशासिताप्रदेशा: च सन्ति । अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति ।
{| class="wikitable sortable" style="float: centre;"
|-
|+'''राज्यानि'''
!स॰!!राज्यानि !! राजधान्यः!!भाषाः
|-
|१||[[हिमाचलप्रदेशः]]||[[शिमला]]|| [[पहाडीभाषा|पहाडी]], [[संस्कृतम्]], [[हिन्दी]]
|-
|२||[[पञ्जाबराज्यम्|पञ्जाब]]<br /> ||[[चण्डीगढ]]<br />||[[पञ्जाबी]]
|-
|३||[[उत्तराखण्डः]]||[[देहरादून]]|| [[कुमाऊँनीभाषा|कुमाऊँनी]], [[गढवळिभाषा|गढवळि]], [[संस्कृतम्]], [[हिन्दी]]
|-
|४||[[हरियाणा]]||[[चण्डीगढ]]|| [[पञ्जाबी]], [[हिन्दी]]
|-
|५||[[राजस्थानम्]]||[[जयपुरम्]]|| [[राजस्थानीभाषा|राजस्थानी]], [[हिन्दी]]
|-
|६||[[उत्तरप्रदेश:]]||[[लखनौ]]||[[अवधीभाषा|अवधी]], [[उर्दू]], [[ब्रजभाषा]] [[बुन्देलीभाषा|बुन्देली]], [[भोजपुरीभाषा|भोजपुरी]], [[हिन्दी]]
|-
|७||[[बिहार]]||[[पटना]]|| [[भोजपुरीभाषा|भोजपुरी]], [[मगहीभाषा|मगधी]], [[मैथिलीभाषा|मैथिली]], [[हिन्दी]]
|-
|८||[[सिक्किम]]||[[गङ्गटोक्]]|| [[नेपालीभाषा|नेपाली]]
|-
|९||[[अरुणाचलप्रदेशः]]||[[इटानगरम्]]|| [[आङ्ग्लभाषा|आङ्गल]], [[हिन्दी]]
|-
|१०||[[असम]]||[[दिसपुरम्]]||[[असमियाभाषा|असमिया]], [[बाङ्गलाभाषा|बाङ्गला]], [[बोडोभाषा|बोडो]]
|-
|११||[[नागालैण्ड]]||[[कोहिमा]]|| [[आङ्ग्लभाषा|आङ्ग्लम्]]
|-
|१२||[[मेघालयः]]||[[शिलाङ्ग]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[खासीभाषा|खासी]], [[गारोभाषा|गारो]]
|-
|१३||[[मणिपुरम्]]||[[इम्फाल|इम्फल]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[मणिपुरीभाषा|मणिपुरी]]
|-
|१४||[[त्रिपुरा]]||[[अगरतला]]|| [[त्रिपुरीभाषा|त्रिपुरी]], [[बाङ्गलाभाषा|बाङ्गला]]
|-
|१५||[[मिजोरामराज्यम्|मिजोराम्]]||[[ऐजोल]]|| [[आङ्ग्लभाषा|आङ्ग्ल]], [[मिजोभाषा|मिजो]], [[हिन्दी]]
|-
|१६||[[गुजरात]]<br />||[[गान्धीनगरम्]]<br />||[[गुजराती]]
|-
|१७||[[मध्यप्रदेशः]]||[[भोपाल]]||[[हिन्दी]]
|-
|१८||[[झारखण्डः]]||[[राँची]]||[[सान्तालीभाषा|सान्ताली]], [[हिन्दी]]
|-
|१९||[[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गः]]<br />||[[कोलकाता]]<br />||[[नेपाली भाषा|नेपाली]], [[बाङ्गलाभाषा|बाङ्गला]]
|-
|२०||[[महाराष्ट्रम्]]||[[मुम्बई]], [[नागपुरम्]]||[[मराठी]]
|-
|२१||[[छत्तीसगढ]]||[[रायपुरम्]]|| [[छत्तीसगढीभाषा|छत्तीसगढी]], [[हिन्दी]]
|-
|२२||[[ओडिशा]]<br />||[[भुवनेश्वरम्]]<br />||[[ओडियाभाषा|ओडिया]]
|-
|२३||[[तेलङ्गाणाराज्यम्|तेलङ्गाणा]]<br />||[[हैदराबाद्]]<br />||[[तेलुगु]]
|-
|२४||[[गोवा]]<br />||[[पणजी]]||[[कोङ्कणी]], [[मराठीभाषा|मराठी]]
|-
|२५||[[कर्णाटकराज्यम्|कर्णाटकम्]]<br />||[[बेङ्गळूरु]]<br />||[[कन्नड]], [[तुळुभाषा|तुळु]]
|-
|२६||[[आन्ध्रप्रदेशः]]<br />||[[अमरावती, आन्ध्रप्रदेशः|अमरावती]]<br />|| [[उर्दू]], [[तेलुगुभाषा|तेलुगु]]
|-
|२७||[[केरळम्]]<br />||[[तिरुवनन्तपुरम्]]<br />||[[मलयाळम्]]
|-
|२८||[[तमिळनाडुराज्यम्|तमिळ्नाडु]]<br />||[[चेन्नै]]<br />||[[तमिळभाषा|तमिळ्]]
|}
{| class="wikitable sortable" style="float: centre;"
|-
|+'''केन्द्रशासितप्रदेशा:'''
!स॰!!प्रदेशः!! राजधानी !!भाषाः
|-
|१||[[लदाख]] || [[कार्गिलनगरम्|कार्गिल्]], [[लेह]] || [[लद्दाखीभाषा|लदाखी]], [[हिन्दी]]
|-
|२||[[जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)|जम्मूकाश्मीरम्]] || [[जम्मू]], [[श्रीनगरम्]] || [[काश्मीरीभाषा|काश्मीरी]], [[डोगरीभाषा|डोगरी]]
|-
|३||[[चण्डीगढ]]||[[चण्डीगढ]]||[[पञ्जाबीभाषा|पञ्जाबी]], [[हिन्दी]]
|-
|४||[[देहली]]||[[नवदेहली]]|| [[हिन्दी]]
|-
|५||[[दादरा नगरहवेली च दीव दमण च]] ||[[दमण]] ||[[गुजरातीभाषा|गुजराती]], [[मराठीभाषा|मराठी]], [[हिन्दी]]
|-
|६||[[लक्षद्वीपाः]]||[[कवरत्ती]] || [[मलयाळम्]]
|-
|७||[[पुदुच्चेरी]]||[[पाण्डीचेरीनगरम्|पुदुच्चेरी]] || [[तमिळभाषा|तमिळ्]], [[तेलुगुभाषा|तेलुगु]], [[मलयाळम्]]
|-
|८||[[अण्डमाननिकोबारद्वीपसमूहः]]||[[पोर्ट् ब्लेयर्]] || [[बाङ्गलाभाषा|बाङ्गला]], [[हिन्दी]]
|}
== राष्ट्रियम् ==
भारतस्य राष्ट्रियगीतम् [[जन गण मन]] गुरुदेव [[रवीन्द्रनाथ ठाकुर]]वर्येण लिखितम् । भारतस्य राष्ट्रियं गीतं [[वन्दे मातरम्]] [[बङ्किमचन्द्र चट्टोपाध्याय|बङ्किमचंद्र- चटर्जीवर्येन]] लिखितम् |
==चित्रशाला==
<gallery widths="216px" heights="162px" perrow="4">
सञ्चिका:Varanasiganga.jpg|गङ्गानदी
</gallery>
== आधारग्रन्था: ==
* [http://www.batado.com/भारतम्.html भारतम् ]
*[http://dmoz.org/World/Hindi/%e0%a4%95%e0%a5%8d%e0%a4%b7%e0%a5%87%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%af/%e0%a4%8f%e0%a4%b6%e0%a4%bf%e0%a4%af%e0%a4%be/%e0%a4%ad%e0%a4%be%e0%a4%b0%e0%a4%a4/ भारतसमाचार ग्रन्थि:] {{Webarchive|url=https://web.archive.org/web/20051127100159/http://dmoz.org/World/Hindi/%e0%a4%95%e0%a5%8d%e0%a4%b7%e0%a5%87%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%af/%e0%a4%8f%e0%a4%b6%e0%a4%bf%e0%a4%af%e0%a4%be/%e0%a4%ad%e0%a4%be%e0%a4%b0%e0%a4%a4/ |date=2005-11-27 }}
* [http://parliamentofindia.nic.in/janganman.htm राष्ट्रिय ग़ीत ]
==उल्लेखाः==
{{reflist}}{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}{{एशियाखण्डस्य देशाः}}
[[वर्गः:सार्क् राष्ट्राणि]]
[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]
[[वर्गः:परिशीलनीयानि]]
[[वर्गः:भारतम्]]
hyateyr9wew8eizne6tg49oha2xqmo6
संस्कृतम्
0
834
490174
488856
2024-12-02T03:31:50Z
AchyuthaVM
39857
/* स्वराः */
490174
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐ̃skr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ताः, ६. नासिका, ७. ओष्ठौ, ५. तालुः।
तद्यथा –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|-
!वर्णस्य उत्पत्तिस्थानम्
!वर्णानां संज्ञा
!स्वराः
!व्यञ्जनानि
!अयोगवाहौ
|-
!कण्ठ
!कण्ठ्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">अ आ</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">क् ख् ग् घ् ङ् ह्</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
|-
!तालुः
!तालव्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">इ ई</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">च् छ् ज् झ् ञ् य् श्</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|-
!मूर्धा
!मूर्धन्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">ऋ ॠ</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">ट् ठ् ड् ढ् ण् र् ष् ळ्</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|-
!दन्ताः
!दन्त्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">ऌ ॡ</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">त् थ् द् ध् न् ल् स्</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|-
!ओष्ठौ
!ओष्ठ्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">उ ऊ</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">प् फ् ब् भ् म्</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|-
!कण्ठतालु
!कण्ठतालव्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">ऐ ए ऐ</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठम्
!कण्ठोष्ठ्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">ओ ओ औ</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|-
!दन्तोष्ठम्
!दन्तोष्ठ्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">व</span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|-
!नासिका
!नासिक्यः
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;"> </span>
|align="center" style="background-color:#FFFFFF;height:50px;"|<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>|<span style="font-size: 130%;">अँ<br />(चन्द्रविन्दुः)</span>
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
r3ith4xqzmci30g2gh666hzxx6uj0lm
490178
490174
2024-12-02T05:55:36Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */ अहं अक्षरान् सुतराम् अतिष्ठिपम्।
490178
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐ̃skr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ताः, ६. नासिका, ७. ओष्ठौ, ५. तालुः।
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीय)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठम्
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
55t3f0wvb4l486kg7jtk9j577afhmwk
490179
490178
2024-12-02T05:58:23Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490179
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐ̃skr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा, ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीय)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठम्
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
mx10jk8t4pl1nywuuth9dni9aujpi8r
490180
490179
2024-12-02T05:58:52Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490180
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐ̃skr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीय)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठम्
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
frjq1qbi8yjxjxdr6muitq661s1cx7z
490181
490180
2024-12-02T05:59:52Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490181
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐ̃skr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीय)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठम्
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
0t1k0oywthmha8btv0c8r2jr7hnbzff
490182
490181
2024-12-02T06:00:15Z
AchyuthaVM
39857
/* संस्कृतभाषाप्रभावः */
490182
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐ̃skr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीय)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठम्
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
06t625x1cy9fuccpfs1yhgwyr5119pu
490184
490182
2024-12-02T06:02:38Z
AchyuthaVM
39857
490184
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीय)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठम्
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
3lmpvc268crlezgsru63l0bnfn3k8n1
490185
490184
2024-12-02T06:06:02Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490185
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीय)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
q5a6rl2ns3n8cxrsvbjc8lmmox3ev90
490186
490185
2024-12-02T06:06:58Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490186
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानम्
! rowspan="3" |वर्णानां संज्ञा
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वास
! colspan="2" |नाद
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वास
! rowspan="2" |नाद
|-
!ह्रस्व
!दीर्घ
!अल्पप्राण
!महाप्राण
!अल्पप्राण
!महाप्राण
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
r4i4gctzdvnvrria137zc88oqew1rgp
490187
490186
2024-12-02T06:09:39Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490187
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="3" |वर्णानां संज्ञाः
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वासाः
! colspan="2" |नादाः
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वासाः
! rowspan="2" |नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उपद</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
p23gnoqf1dj10picuvznwnjx0ef98ct
490188
490187
2024-12-02T06:10:25Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490188
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="3" |वर्णानां संज्ञाः
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वासाः
! colspan="2" |नादाः
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वासाः
! rowspan="2" |नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्गः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उप</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
5t5iv79tvkatuqky9wt42sqdg9ay1qr
490189
490188
2024-12-02T06:11:27Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490189
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="3" |वर्णानां संज्ञाः
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वासाः
! colspan="2" |नादाः
! rowspan="2" |अनुनासिकाः
! rowspan="2" |श्वासाः
! rowspan="2" |नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्जनीयः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उप</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
e25r0ooq1p889lyx01bijgzha33xqtx
490190
490189
2024-12-02T06:14:31Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490190
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="3" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="3" |वर्णानां संज्ञाः
! colspan="2" rowspan="2" |स्वराः
! colspan="5" |व्यञ्जनानि
! rowspan="3" |अन्तःस्थानि
! colspan="2" |ऊष्माणः
|-
! colspan="2" |श्वासाः
! colspan="2" |नादाः
! rowspan="2" |अनुनासिकाः
!श्वासाः
!नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
! colspan="2" |महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्जनीयः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उप</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
8hnjpo6hif08fmh9894yxhaqutc2ysr
490193
490190
2024-12-02T06:34:07Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490193
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदा : कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
यथोक्तं पाणिनीयशिक्षायाम् –
<poem>
::आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
::मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
::मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
::अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
::जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥
</poem>
एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. कण्ठः, २. जिह्वमूलं, ३. तालुः ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. तालुः, ८. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="6" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="6" |वर्णानां संज्ञाः
! colspan="2" rowspan="5" |स्वराः
! colspan="4" rowspan="2" |व्यञ्जनानि
!अनुनासिकाः
!अन्तःस्थानि
! colspan="2" rowspan="2" |ऊष्माणः
|-
! colspan="2" |द्रवाः
|-
! colspan="4" rowspan="2" |स्पृष्टाः
!स्पृष्टाः
! colspan="3" |ईषत्स्पृष्टाः
|-
! colspan="4" |अव्याहताः
|-
! colspan="2" |श्वासाः
! colspan="4" |नादाः
!श्वासाः
!नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
! colspan="2" |अल्पप्राणाः
! colspan="2" |महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्जनीयः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उप</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
f8js2e3bqfd5mld1676ektma7l3nama
490194
490193
2024-12-02T06:39:11Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490194
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदाः, कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति। वर्णानाम् सप्त उच्चारणस्थानानि सन्ति –
१. कण्ठः, २. जिह्वमूलं, ३. तालु ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="6" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="6" |वर्णानां संज्ञाः
! colspan="2" rowspan="5" |स्वराः
! colspan="4" rowspan="2" |व्यञ्जनानि
!अनुनासिकाः
!अन्तःस्थानि
! colspan="2" rowspan="2" |ऊष्माणः
|-
! colspan="2" |द्रवाः
|-
! colspan="4" rowspan="2" |स्पृष्टाः
!स्पृष्टाः
! colspan="3" |ईषत्स्पृष्टाः
|-
! colspan="4" |अव्याहताः
|-
! colspan="2" |श्वासाः
! colspan="4" |नादाः
!श्वासाः
!नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
! colspan="2" |अल्पप्राणाः
! colspan="2" |महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्जनीयः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उप</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
cfzvol65hp0ffwam846u5l242miwazd
490195
490194
2024-12-02T06:39:40Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490195
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदाः, कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
वर्णानाम् सप्त उच्चारणस्थानानि सन्ति –
१. कण्ठः, २. जिह्वमूलं, ३. तालु ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="6" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="6" |वर्णानां संज्ञाः
! colspan="2" rowspan="5" |स्वराः
! colspan="4" rowspan="2" |व्यञ्जनानि
!अनुनासिकाः
!अन्तःस्थानि
! colspan="2" rowspan="2" |ऊष्माणः
|-
! colspan="2" |द्रवाः
|-
! colspan="4" rowspan="2" |स्पृष्टाः
!स्पृष्टाः
! colspan="3" |ईषत्स्पृष्टाः
|-
! colspan="4" |अव्याहताः
|-
! colspan="2" |श्वासाः
! colspan="4" |नादाः
!श्वासाः
!नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
! colspan="2" |अल्पप्राणाः
! colspan="2" |महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्जनीयः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उप</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्यौ
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
1bwnry8sfxj6c0avar6c8hvp95pol8q
490196
490195
2024-12-02T06:40:21Z
AchyuthaVM
39857
/* उच्चारणशास्त्रम् */
490196
wikitext
text/x-wiki
{{Infobox Language
|name = संस्कृतम् भाषाम्
|pronunciation = {{IPA-sa|ˈsɐmskr̩tɐm||Samskritam.ogg}}
|region = [[भारतम्|भारते]] [[नेपाल|नेपाले]] [[जम्बुद्वीपः|जम्बुद्वीपे]]
|familycolor = Indo-European
| fam1 = [[ हिन्द्-भाषापरिवारः|भारोपीयभाषाः ]]
| fam2 = [[हिन्द्-आर्यभाषापरिवारः|हिन्द्-आर्यभाषाः ]]
|script = देवनागिरी<ref name="banerji">{{Cite book|last = Banerji|first = Suresh|title = A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices|year = 1971|page = 672|url = http://books.google.com/books?id=JkOAEdIsdUs|isbn = 9788120800632}}{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}</ref><br />ब्राह्मी
|nation = ▪[[भारतम्]]
•[[हिमाचलप्रदेशराज्यम्]] •[[उत्तराखण्डराज्यम्]]
|iso1 = sa
|iso2 = san
|iso3 = san
|image = The word संस्कृतम् (Sanskrit) in Sanskrit.svg
|imagesize =
|imagecaption = [[देवनागरी|देवनागर्यां]]''संस्कृतम्''
}}
'''संस्कृतं''' जगत एकतमातिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगतो वा भाषास्वेकतमा प्राचीनतमा। भारती सुरभारत्यमरभारत्यमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृतावाग् दैवीवागित्यादिभिर् नामभिरेषा भाषा प्रसिद्धा।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दा उपयुक्ताः। संस्कृतादेवाधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीया अनेका भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।
पाणिन्याष्टाध्यायीति नाम्नि महर्षिपाणिनेर् विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेष्वन्यतमा व्याकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।
संस्कृतवाङ्मयं विश्ववाङ्मयेऽद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्था वेदाः सन्ति। वेदशास्त्रपुराणेतिहासकाव्यनाटकदर्शनादिभिरनन्तवाङ्मयरूपेण विलसन्त्यस्त्येषा देववाक्। न केवलं धर्मार्थकाममोक्षात्मकाश्चतुर्विधपुरुषार्थहेतुभूता विषया अस्याः साहित्यस्य शोभां वर्धयन्त्यपि तु धार्मिकनैतिकाध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैरपि सुसम्पन्नेयं देववाणी।
== इतिहासः ==
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रं ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्यापि]] तु विश्वस्य प्राचीनतमा भाषेति मन्यते। इयं भाषा तावती समृद्धास्ति यत् प्रायः सर्वासु भारतीयभाषासु न्यूनाधिकरूपेणास्याः शब्दाः प्रयुज्यन्ते। अतो भाषाविदां मतेनेयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषाऽऽसीत्। जनाः संस्कृतेन वदन्ति स्म।
अस्याः संस्कृतभाषाया इतिहासः कालो वातिप्राचीनः। उच्यते यद् इयं भाषा ब्रह्माण्डस्यादि भाषा। अस्याश्च भाषाया व्याकरणमप्यतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाजो वशिष्ठाय वशिष्ठ ऋषिभ्य इति संस्कृतभाषाया उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।
विश्वस्यादिमो ग्रन्थ[[ऋग्वेदः]] संस्कृतभाषायामेवास्ति। अन्ये च वेदा यथा [[यजुर्वेदः]] [[सामवेदः|सामवेदो]][[अथर्ववेदः|ऽथर्ववेद]]श्च संस्कृतभाषायामेव सन्ति। [[आयुर्वेदः|आयुर्वेद]][[धनुर्वेदः|धनुर्वेद]][[उपवेदः|गन्धर्ववेदा]][[अर्थशास्त्रम्|र्थशास्त्रा]]ख्याश्चत्वार [[उपवेदः|उपवेदा]] अपि संस्कृतेनैव विरचिताः॥
सर्वा [[उपनिषत्|उपनिषदः]] संस्कृतयुपनिबद्धाः । अन्ये ग्रन्थाः [[शिक्षा]] [[कल्पः|कल्पो]] [[निरुक्तम्|निरुक्तं]] [[ज्योतिषम्|ज्योतिषं]] [[छन्दः|छन्दो]] [[व्याकरणम्|व्याकरणं]] [[दर्शनम्]] [[इतिहासः]] [[पुराणम्|पुराणं]] [[काव्यम्|काव्यं]] शास्त्रं चेत्यादयः ॥
[[पाणिनि|महर्षिपाणिनिना]] विरचितो[[अष्टाध्यायी|ऽष्टाध्यायीति]] संस्कृतव्याकरणग्रन्थोऽधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
== लिपिः ==
[[लिपिः|लिपिर्]] वर्णादिनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं [[सरस्वतीलिपिः|सरस्वतीलिप्या]] ऽऽसीत् | कालान्तर एतस्य लेखनं [[ब्राह्मीलिपिः|ब्राह्मीलिप्या]]भवत्। तदनन्तरम् एतस्य लेखनं [[देवनागरी|देवनागर्याम्]] आरब्धम् ।
अन्यरूपान्तराण्यधोनिर्दिष्टानि सन्ति –
[[असमियाभाषा|असमीयालिपिर्]] [[बाङ्गलालिपिः|बाङ्गलालिपिर्]] [[ओडियालिपिः]] [[शारदालिपिः|शारदालिपिस्]] [[तेलुगुलिपिः|तेलुगुलिपिस्]] [[तमिऴलिपिः|तमिऴलिपिर्]] [[ग्रन्थलिपिः|ग्रन्थलिपिर्]] [[यवद्वीप|यावाद्वीपलिपिः]] कम्बोजलिपिः [[कन्नडलिपिः|कन्नडलिपिर्]] [[नेपाललिपिः|नेपाललिपिर्]] [[मलयाळलिपिः|मलयाळलिपिर्]] [[गुजरातीलिपिः|गुजरातीलिपिर्]] इत्यादयः ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तयैव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवमेवासीत्। अत एव प्राचीना हस्तलिखितग्रन्थानेकासु लिप्या लिखिताः सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपिरेव प्राय उपयुज्यते।
== अक्षरमाला ==
अक्षराणां समूहो[[अक्षरमाला|ऽक्षरमालेत्यु]]च्यते।
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणवेव भाषायोपादानकारणं वर्णाः। निरवत्रैकत्वव्यवहारार्हः स्फुटो नादो वर्णेति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरोऽकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
अक्षराणि स्वराः व्यञ्जनानि चेति द्विधा विभक्तानि। स्वराक्षराणाम् उच्चारणसमयेऽन्येषां वर्णानां साहाय्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –
{{अक्षरमाला - संस्कृतम्}}
ऌकारस्य प्रयोगोऽत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोर् उच्चारणं स्वराक्षराणाम् अनन्तरमेव भवति। अनुस्वारविसर्गौ विहायान्यानि स्वराक्षराणि भाषाशास्त्रे '''अच्''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोस् त्व् अचि, व्यञ्जनेषु चान्तर्भावः।
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिर् विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वाद् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।
अविभाज्यैको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वरैकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्णेत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्णैव। केवलैव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
:यथा –
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ॡ = कॣ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपयैकैकचिह्नात्मिकापि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभागोक्तैव।
== स्वराः ==
अच्- स्वयं राजन्ते इति स्वरः।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# आ(३), ई(३), ऊ(३) इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः)।
'''ह्रस्वस्वराः'''
येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ ऌ
'''दीर्घस्वराः'''
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ॡ ए ऐ ओ औ
'''प्लुतस्वराः'''
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::आ३ ई३ ऊ३ ऋृ३ ॡ३ ऐ३ (आ३इ) औ३ (आ३उ)
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
उदाहरणानि:
# आगच्छ कृष्णा३, अत्र गौः चरति।
# भो बाला३ आगच्छन्तु।
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
* एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते –
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
'''अर्ध-"म"कार'''सदृशाध्वनिरनुस्वारः।
अं
'''विसर्गः'''
अः
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-"ह"कार'''सदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
'''चन्द्रविन्दु'''
'''अर्ध-"न"कार'''सदृशः ध्वनिरनुस्वारः।अँ
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
== व्यञ्जनानि ==
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
उदाहरणम्: क् + अ = क
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्माणः
शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।
व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
==संयुक्ताक्षराणि==
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
उदा:
क् + व = क्व
क् + य = क्य
व् + य = व्य
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्
उदाः, कुक्कुरः, तत्त्वम्
== उच्चारणशास्त्रम् ==
वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।
वर्णानाम् सप्त उच्चारणस्थानानि सन्ति –
१. कण्ठः, २. जिह्वमूलं, ३. तालु ४. मूर्धा (शिरः), ५. दन्ताः, ६. ओष्ठौ, ७. नासिका॥
तद्यथा<ref>{{Cite web|url=https://archive.org/details/PaniniyaShiksha/mode/2up|title=पाणिनीयशिक्षा}}</ref><ref>{{Cite web|url=https://archive.org/details/yagyavalkya-shiksha-swami-brahmamuni-vidya-martand|title=यज्ञवल्क्यशिक्षा}}</ref> –
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
! rowspan="6" |वर्णस्य उत्पत्तिस्थानानि
! rowspan="6" |वर्णानां संज्ञाः
! colspan="2" rowspan="5" |स्वराः
! colspan="4" rowspan="2" |व्यञ्जनानि
!अनुनासिकाः
!अन्तःस्थानि
! colspan="2" rowspan="2" |ऊष्माणः
|-
! colspan="2" |द्रवाः
|-
! colspan="4" rowspan="2" |स्पृष्टाः
!स्पृष्टाः
! colspan="3" |ईषत्स्पृष्टाः
|-
! colspan="4" |अव्याहताः
|-
! colspan="2" |श्वासाः
! colspan="4" |नादाः
!श्वासाः
!नादाः
|-
!ह्रस्वाः
!दीर्घाः
!अल्पप्राणाः
!महाप्राणाः
!अल्पप्राणाः
!महाप्राणाः
! colspan="2" |अल्पप्राणाः
! colspan="2" |महाप्राणाः
|-
!कण्ठः
!कण्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">आ</span>
| colspan="5" align="center" style="background-color:#FFFFFF;height:50px;" |
| rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अः<br />(विसर्जनीयः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ह्</span>
|-
!जिह्वमूलम्
!जिह्वामूलीयाः
| colspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">क्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ख्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" | <span style="font-size: 130%;">ग्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">घ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ङ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲक्<br />(जिह्वामूलीयः)</span>
| rowspan="8" align="center" style="background-color:#FFFFFF;height:50px;" |
|-
!तालु
!तालव्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">इ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ई</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">च्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">छ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ज्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">झ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ञ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">य्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">श् </span>
|-
!मूर्धा
!मूर्धन्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऋ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ॠ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ट्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ठ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ड्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ढ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ण्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> र् (ळ्)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ष्</span>
|-
!दन्ताः
!दन्त्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऌ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">(ॡ)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">त्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">थ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">द्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ध्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">न्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ल् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">स् </span>
|-
!ओष्ठौ
!ओष्ठ्याः
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">उ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ऊ</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">प्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">फ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ब्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">भ्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">म्</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">व् </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ᳲप्</span> <span style="font-size: 130%;">(उप</span><span style="font-size: 130%;">ध्मा</span><span style="font-size: 130%;">नीय</span><span style="font-size: 130%;">ः</span><span style="font-size: 130%;">) </span>
|-
!कण्ठतालु
!कण्ठतालव्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ए ऐ</span>
| colspan="7" rowspan="2" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
|-
!कण्ठोष्ठः
!कण्ठोष्ठ्यौ
| align="center" style="background-color:#FFFFFF;height:50px;" |
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">ओ औ</span>
|-
!नासिका
!नासिक्याः
| colspan="6" align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;"> </span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अं<br />(अनुस्वारः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |<span style="font-size: 130%;">अँय्य् अँव्व् अँल्ल्<br />(चन्द्रबिन्दुः)</span>
| align="center" style="background-color:#FFFFFF;height:50px;" |
|-
|}</div>
== उच्चारणभेदाः ==
देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।
== संस्कृतभाषाप्रभावः ==
संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्कृतेनैव क्रियमाणम् अस्ति। अस्यां भाषायां न केवलं भारतस्य अपि तु निखिलस्यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्ताः प्रतिष्ठापिताः सन्ति। इयमेव सा भाषा यत्र ध्वनेः लिपेश्च सर्वत्रैकरूपता वर्तते। [[मलयाळम्]], [[तेलुगु]], [[कन्नड]] इति इमाः दाक्षिणात्यभाषाः संस्कृतेन भृशं प्रभाविताः।
<div align="center">
{| class="wikitable" width="60%" style="border:none;"
|+तत्सम-तद्भव-समान-शब्दाः
|-
!संस्कृतशब्दः
![[हिन्दी]]
![[मराठीभाषा|मराठी]]
![[मलयाळम्]]
![[कन्नड]]
![[तेलुगु]]
![[ग्रीक]]
![[लेतिन]]
![[आङ्गलिक]]
![[जर्मन]]
![[बाङ्गला]]
![[फ़ारसी]]
|-
!मातृ
|align="center"|माता
|माता
|align="center"|माताव्
|align="center"|
|align="center"|माता/मातृ
|align="center"|
|align="center"|मातेर
|align="center"|मोथर्
|align="center"|मुटेर
|align="center"|माता, मातृ
|align="center"|मादिर/मादर
|-
!पितृ
|align="center"|पिता
|पिता
|align="center"|पिताव्
|align="center"|
|align="center"|पिता/पितृ/तन्ड्री
|align="center"|
|align="center"|पातेर
|align="center"|फ़ाथर्
|align="center"|फ़ाटेर
|align="center"|पिता, पितृ
|align="center"|पिदर
|-
!दुहितृ
|align="center"| दोहता
|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|align="center"|दाह्तर्
|align="center"|
|align="center"|दौहित्रो
|
|-
!भ्रातृ
|align="center"|भाई, भ्राता
|भाऊ
|align="center"|भ्राताव्
|align="center"|
|align="center"|भ्राता
|align="center"|
|align="center"|
|align="center"|ब्रदर्
|align="center"|ब्रुडेर
|align="center"|भ्राता, भाई
|align="center"|बिरादर
|-
!पत्तनम्
|align="center"| पट्टन, पटना
|
|align="center"|पट्टणम्
|align="center"|
|align="center"|पट्टणम्
|align="center"|
|align="center"|
|align="center"|
|align="center"|
|
|
|-
!वैदूर्यम्
|align="center"|लहसुनिया
|
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|वैडूर्यम्
|align="center"|
|align="center"|
|align="center"|
|
|
|
|-
!सप्तन्
|align="center"|सात्
|सात
|सप्तम्
|align="center"|
|align="center"|सप्त
|align="center"|
|align="center"|सेप्तम्
|align="center"|सेव्हेन्
|align="center"|ज़ीबेन
|
|
|-
!अष्टौ
|align="center"|आठ्
|आठ
|align="center"|एट्ट्
|align="center"|
|align="center"|अष्ट
|align="center"|होक्तो
|align="center"|ओक्तो
|align="center"|ऐय्ट्
|align="center"|आख़्ट
|
|
|-
!नवन्
|align="center"|नौ
|नऊ
|align="center"|नवम्
|align="center"|
|align="center"|नवम/नव
|align="center"|हेणेअ
|align="center"|नोवेम्
|align="center"|नायन्
|align="center"|नोएन
|
|
|-
!द्वारम्
|align="center"| द्वार
|दार
|align="center"|द्वारम्
|align="center"|
|align="center"|द्वारम्
|align="center"|
|align="center"|
|align="center"|दोर्
|align="center"|टोर
|
|
|-
!नालिकेरः
|align="center"|नारियल्
|नारळ
|align="center"|नाळिकेरम्
|align="center"|
|align="center"|नारिकेलम
|align="center"|
|align="center"|
|align="center"|
|align="center"|कोकोस्नुस्स
|
|
|-
|}</div>
== वाक्यरचना ==
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येकलकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।
* [[उपसर्गाः]]
* [[समासा:]]
* [[धातुविमर्श:]]
* [[व्याकरणम्]]
* [[संस्कृतवाङ्मयम्]]
अस्याः भाषायाः वैशिष्ट्यं नाम दण्डचिह्नम्। '''न वर्तते अत्र अन्यानि विरामचिह्नानि
केवलं दण्डचिह्नमेव।'<nowiki/>''' एतदेव चिन्हं विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं
च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
==संस्कृतस्य शब्दनिर्माणसामर्थ्यम् ==
कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः <br>
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।<br>
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।<br>
{| class="wikitable sortable" border="1"
|-
|गत
|गतक
|गति
|गतिक
|गत्वन्
|-
|गत्वर
|गन्तव्य
|गन्तृ
|गन्त्रिका
|गम
|-
|गमक
|गमथ
|गमन
|गमनिका
|गमनीय
|-
|गमयितृ
|गमित
|गमिन्
|गमिष्ठ
|गमिष्णु
|-
|गम्य
|गम्यमान
|गामिक
|गामुक
|गामिन्
|-
|अतिगम्
|अतिग
|अधिगम्
|अधिगत
|अधिगन्तृ
|-
|अधिगम
|अधिगमन
|अधिगम्य
|अधिगमनीय
|अनुगम्
|-
|अनुग
|अनुगत
|अनुगति
|अनुगतिक
|अनुगन्तव्य
|-
|अनुगम
|अनुगमन
|अनुगम्य
|अनुगामिन्
|अनुगामुक
|-
|अपगम्
|अपग
|अपगत
|अपगम
|अपगमन
|-
|अपिगम्
|अभिगम्
|अभिगत
|अभिगन्तृ
|अभिगम
|-
|अभिगमन
|अभिगम्य
|अभिगामिन्
|अवगम्
|अवगत
|-
|अवगति
|अवगन्तव्य
|अवगम
|अवगमक
|अवगमयितृ
|-
|अवगम्य
|आगम्
|आगत
|आगति
|आगन्तव्य
|-
|आगन्तु
|आगन्तुक
|आगम
|आगमन
|आगामिन्
|-
|आगमिष्ठ
|आगमिक
|आगमिन्
|आगमुक
|आजिगमिषु
|-
|उद्गम्
|उद्गा
|उद्गति
|उद्गम
|उपगम्
|-
|उपग
|उपगत
|उपगति
|दुर्गम
|निगम
|-
|निगमन
|निर्गम
|निर्गत
|निर्गम्
|निर्गमन
|-
|परागम्
|परागत
|परागन्तृ
|परागम
|परिगम्
|-
|परिग
|परिगत
|परिगन्तव्य
|परिगम
|परिगमन
|-
|परिगमिन्
|परिगम्य
|प्रगम्
|प्रगम
|प्रगत
|-
|प्रगमन
|प्रगमनीय
|प्रगामन
|प्रगामिन्
|प्रगे
|-
|प्रतिगम्
|प्रतिगत
|प्रतिगति
|प्रतिगमन
|विगम्
|-
|विगत
|सङ्गम्
|सङ्ग
|सङ्गत
|सङ्गम
|-
|सङ्गति
|सङ्गथ
|सङ्गमन
|सङ्गमक
|सङ्गमनीय
|-
|सङ्गमिन्
|सङ्गिन्
|सुगम
|
|
|}
== ध्येयवाक्यानि ==
अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।
उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।
* भारतमहाराज्येन “'''सत्यमेव जयते'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
* नेपालप्रशासनेन “'''जननी जन्मभूमिश्च स्वर्गादपि गरीयसी'''” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
* भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “'''यतो धर्मः ततो जयः'''”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
* भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “'''धर्मचक्रप्रवर्तनाय'''” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
* भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “'''सेवा अस्माकं धर्मः'''” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
* भारतीय रैल् विभागस्य वाक्यम् – “'''श्रम एव जयते'''”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
* भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “'''योगक्षेमं वहाम्यहम्'''” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
* “'''नभः स्पृशं दीप्तम्'''” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
* भारतीय नौ सेना “'''शं नो वरुणः'''” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
* आकाशवाणी “'''बहुजनहिताय बहुजनसुखाय'''” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
* दूरदर्शन् “'''सत्यं शिवं सुन्दरम्'''” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
* राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “'''असतो मा सद्गमय'''” इति वर्तते।
* केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “'''तत्त्वं पूषण्णपावृणु'''” इति ईशावास्योपनिषदः मन्त्रः।
* ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “'''प्रज्ञानं ब्रह्म'''” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
* भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “'''हवयामि भर्गः सवितुर्वरेण्यम्'''”।
* भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “'''यशो लभस्व'''” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
* इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “'''सर्वत्र विजयम्'''” इति।
* विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “'''सा विद्या या विमुक्तये'''” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
* न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “'''तन्नो हंसः प्रचोदयात्'''” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
* हरियानाराज्यस्य ध्येयवाक्यं “'''योगः कर्मसु कौशलम्'''” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
* देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “'''निष्ठा धृतिः सत्यम्'''”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
* आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “'''तेजस्विनावधीतमस्तु'''” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
* आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति।
* श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्यं वद धर्मं चर'''” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
* आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “'''सत्ये सर्वं प्रतिष्ठितम् '''” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
* केरळविश्वविद्यालयस्य ध्येयवाक्यं “'''कर्मणि व्यज्यते प्रज्ञा'''” इत्यस्ति।
* केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “'''विद्यया अमृतमश्नुते'''” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।
एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।
== अद्यत्वे संस्कृतभाषाया: स्थितिः ==
अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|
==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम्
१८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।
अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।
एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-
अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।
२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?
वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –
१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।
२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।
३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।
आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।
भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्
एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।
निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।
डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।
यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )
यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।
पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।
अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।
इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।
वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।
ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।
चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।
रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।
अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।
केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६
इति सञ्जयस्य वचनम् अस्ति।<br>
संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।<br>
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।<br>
===ई ऐतिहासिकदृष्ट्या – ===<br>
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।<br>
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्। <br>
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-
===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्- <br>
1 संस्कृतम् उक्तिभाषा आसीत्। <br>
2 शिक्षिता: जना: तया भाषया वदन्ति स्म। <br>
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।<br>
== संस्कृताभ्युद्धारणम् ==
संस्कृतभाषाया: साहित्यमतीव सरसं वर्तते । तथा अस्या: व्याकरणं नितान्तं व्यवस्थितम् अस्ति। संस्कृतसाहित्यं वैदिककालादारभ्य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्यविषयाणां बाहुल्यात् अस्या: भाषाया: शब्दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।
* [[अभिनन्दन-वाक्यानि]]
*
== इमानि अपि पश्यन्तु ==
*[https://www.sanskritexam.com/2020/07/Learn-sanskrit.html संस्कृतभाषायाः वैज्ञानिकत्वम्]
* [https://www.sanskritexam.com/ संस्कृतभाषायाः शिक्षणजालपुटम् (संस्कृत सीखें)]
* [[संस्कृत भारती]]
* [[सारस्वत-निकेतनम्]]
* [[संस्कृतसम्बद्धलेखाः]]
== बाह्यानुबन्धाः ==
*[https://web.archive.org/web/20090727183202/http://www.geocities.com/giirvaani/ गीर्वाणी - उदात्तसंस्कृतसाहित्यम् - परिभाषासहितम्]
* [http://members.tripod.com/~sarasvati/alphabet.html Sanskrit Alphabet in Devanagari Script and Pronunciation Key]
* [http://www.americansanskrit.com/athome/online01/alphabet.html The Sanskrit Alphabet] {{Webarchive|url=https://web.archive.org/web/20060525224136/http://americansanskrit.com/athome/online01/alphabet.html |date=2006-05-25 }}
* [http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html Monier-Williams Dictionary - Searchable] {{Webarchive|url=https://web.archive.org/web/20050613082539/http://www.uni-koeln.de/phil-fak/indologie/tamil/mwd_search.html |date=2005-06-13 }}
* [http://www.ibiblio.org/sripedia/ebooks/mw/0000/ Monier-Williams Dictionary - Printable]
* [http://samskritabharati.org/ संस्कृत-भारती]
* [http://jahnavisanskritejournal.in/ संस्कृत एवं संस्कृति के प्रचार-प्रसार हेतु समर्पित एक ऐसा स्थल है जिसके अन्तर्गत संस्कृत (ब्लाग), जाह्नवी (Sanskrit Online Journal) आदि की अन्विति की गयी है।]
* [http://sanskritam.ning.com/ संस्कृत के प्रमुख श्रोत, गीत आदि]
* संस्कृत ई-जर्नल
* [http://sanskrit.gde.to/all_sa/ संस्कृत के अनेकानेक ग्रन्थ, देवनागरी में] {{Webarchive|url=https://web.archive.org/web/20031209030726/http://sanskrit.gde.to/all_sa/ |date=2003-12-09 }}
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Sanskrit सहस्रों संस्कृत ग्रन्थ, अनेक स्रोतों से, अनेक इनकोडिंग में]
* [http://titus.uni-frankfurt.de/indexe.htm?/texte/texte2.htm#ind TITUS Indica] - Indic Texts
== आधाराः ==
<references/>
[[वर्गः:भारतीयभाषाः|संस्कृतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतभाषा]]
3qbycn4kdb75s9kgx8l9mniqces20gu
यवनदेशः
0
915
490201
490128
2024-12-02T08:38:20Z
27.34.68.183
490201
wikitext
text/x-wiki
{{short description|दक्षिणपूर्वयुरोपस्य देशः}}{{Redirect|ग्रीसदेशः}}
{{Wikify|date=सप्तम्बर् २०११}}
{{देश
| conventional_long_name = हेलेनिक गणराज्यम्
| common_name = यवनदेशः
| native_name = Ελληνική Δημοκρατία<br>{{transl|sa|''एल्लिनिकी दिमोक्रातीया''}}
| image_flag = Flag of Greece.svg
| image_coat = Coat of arms of Greece.svg
| image_map = EU-Greece.svg
| national_motto = {{lang|el|[[स्वातन्त्र्यं वा मृत्युः|Ελευθερία ή Θάνατος]]}} <small>([[यवनभाषा]])</small> <br/>"स्वातन्त्र्यं वा मृत्युः"
| national_anthem = {{lang|el|[[स्वातन्त्र्यस्य सूत्रम्|Ύμνος εις την Ελευθερίαν]]}} <small>([[यवनभाषा]])</small> <br/>"स्वातन्त्र्यस्य सूत्रम्"
| official_languages = [[यवनभाषा]]
| regional_languages = नास्ति
| languages_type = [[यवनभाषा]]
| capital = [[एथेन्स्नगरम्]]
| latd = 37|latm=58|latNS=N|longd=77|longm=12|longEW=E
| largest_city = एथेन्स्नगरम्
| demonym = [[यवन जनाः|यवन]]
| government_type = '''[[लोकतान्त्रिक शासनम्]]'''
| leader_title1 = [[यवनदेशस्य राष्ट्रपतिः|राष्ट्रपतिः]]
| leader_title2 = [[यवनदेशस्य प्रधानमन्त्री|प्रधानमन्त्री]]
| leader_title3 = [[यवनदेशस्य संसदाध्यक्ष:|संसदाध्यक्ष:]]
| leader_name1 = [[कातेरिना साकेलारोपुलु]]
| leader_name2 = [[किर्याकोज् मित्सोताकिस्]]
| leader_name3 = [[कोन्तान्तिनोस् तासोलास्]]
| legislature = [[यवनदेशस्य संसद]]
| area_rank = पञ्चनवतिः
| area_km2 = १,३१,९५७
| area_sq_mi = ५०,९४९
| percent_water = १.५१
| population_estimate = १,०४,१३,९८२
| population_estimate_rank = नवतितमः
| population_estimate_year = २०२३
| population_census_rank = अज्ञात
| population_census = १,०४,३२,४८१
| population_census_year = २०२१
| population_density_km2 = ७.८९
| population_density_sq_mi = २०४.४
| population_density_rank = १०५ तमः
| GDP_PPP_year = २०२४ अनुमानम्
| GDP_PPP = $४३६.७५७ निखर्वम्
| GDP_PPP_rank = [[सकलराष्ट्रियउत्पादनुसारं (पीपीपी) देशाः|५४ तमः]]
| GDP_PPP_per_capita = $४२,०६६
| GDP_PPP_per_capita_rank = [[प्रतिव्यक्ति सकलराष्ट्रियउत्पादनुसारं (पीपीपी) देशाः|४८ तमः]]
| GDP_nominal_year = २०२४ अनुमानम्
| GDP_nominal = $२५२.७२३ निखर्वम्
| GDP_nominal_rank = [[सकलराष्ट्रियउत्पादनुसारं (शाब्द) देशाः|५२ तमः]]
| GDP_nominal_per_capita = $२४,३४२
| GDP_nominal_per_capita_rank = [[प्रतिव्यक्ति सकलराष्ट्रियउत्पादनुसारं (शाब्द) देशाः|४६ तमः]]
| Gini = ३१.८
| Gini_rank = अज्ञात
| Gini_year = २०२३
| HDI = {{Increase}}०.८९३
| HDI_rank = [[मानवविकाससूचकाङ्कानुसारं देशाः|३३ तमः]]
| HDI_year = २०२२
| HDI_category = <font color="#026401">अतिवोच्चम्</font>
| sovereignty_type = [[स्वतन्त्रता]]
| sovereignty_note = [[उथ्मान् साम्राज्यम्|उथ्मान् साम्राज्यतः]]
| established_event1 = [[यवनदेशस्य स्वातन्त्र्य युद्ध|स्वतन्त्र्यं घोषितम्]]
| established_date1 = २५ मार्च १८२१ ([[यवनस्य स्वातन्त्र्य युद्ध]]स्य पारम्परिकः आरम्भतिथिः), १५ जनवरी १८२२ ([[एपिडौरस इत्यत्र प्रथमा राष्ट्रियसभा|आधिकारिक घोषणा]])
| established_event2 = [[लन्डन् प्रोटोकॉल (१८३०)|प्रत्यभिज्ञात]]
| established_date2 = ३ फरवरी १८३०
| established_event3 = [[तृतिय हेलेनिक गणराज्यम्]]
| established_date3 = २४ जुलाई १९७४
| established_event4 = [[यवनदेशस्य संविधानम्|वर्त्तमानः संविधानम्]]
| established_date4 = ११ जूनं १९७५
| currency = [[यूरो]] (€)
| currency_code = EUR
| time_zone = [[पूर्वी यूरोपीय समयः|पू॰यू॰स]]
| utc_offset =+०२:००
| time_zone_DST = [[पूर्वी यूरोपीय ग्रीष्म समयः|पू॰यू॰ग्री॰स]]
| utc_offset_DST =+०३:००
| drives_on = दक्षिणतः
| cctld = [[.el]]
| calling_code = [[यवनदेशस्य दूरभाषासङ्ख्यानि|३०]]
}}.
== बाह्यसम्पर्काः ==
* [http://www.justgreece.org Greece travel guide]
* [http://www.aroundgreece.com Around Greece Travel Guide] - Online Travel Guide for Greece and the Greek Islands, full of useful information for visitors.
* [http://www.hri.org HR-Net (Hellenic Resources Network)] is a comprehensive, non-commercial web site covering Greek news, radio links, Greek language instruction and an [http://www.hri.org/nodes/greece.html enormous categorized list] of sites related to Greece.
[[वर्गः:यूरोपखण्डस्य देशाः]]
[[वर्गः:विभिन्नदेशसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
hj8863tmr1usqqma7gfzkhwk9g2fvg8
सोमालिलैंड
0
1424
490173
419459
2024-12-02T03:31:42Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
490173
wikitext
text/x-wiki
[[चित्रम्:Somaliland map.png|thumb|250px|right]]
'''सोमालिलैंड''' अफ्रीका-महाद्वीपे देश: अस्ति.
=== संबद्घ विषया: ===
== External links ==
* [http://www.somalilandgov.com/ Somaliland official website] {{Webarchive|url=https://web.archive.org/web/20120214114304/http://www.somalilandgov.com/map.htm |date=2012-02-14 }}
[[वर्गः:आफ्रिकाखण्डस्य राष्ट्राणि]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विभिन्नदेशसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
== सम्बद्धाः लेखाः ==
* [[संस्कृतम्]]
* [[भारतम्]]
* [[हिन्दूधर्मः]]
* [[वैदिकसाहित्यम्]]
pgxlrkjklciw9f9b13662vzg4j41wld
श्रीरामकृष्णपरमहंसः
0
2459
490172
488140
2024-12-02T03:19:41Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
490172
wikitext
text/x-wiki
{{हिन्दुधर्मगुरुः
|Name =रामकृष्णः परमहंसः
|Image = [[चित्रम्:Ramakrishna Marble Statue.jpg|250px]]
|Caption = [[बेलुरमठम्|बेलुरमठे]] श्रीरामकृष्णपरमहंसस्य मूर्तिः
|birth-date = {{birth date|1836|2|18|mf=y}}
|birth-place = [[कामारपुकुर]], [[हुगलिमण्डलम्|हुगलि]], [[पश्चिमवङ्गराज्यम्]], [[भारतम्]]
|birth-name = गदाधर चट्टोपाध्याय
|death-date = {{death date and age|1886|8|16|1836|2|18|df=y}}
|death-place = [[काशीपुर]] उद्यानबाटी, [[कोलकाता]], [[पश्चिमवङ्गराज्यम्]], भारतम्
|guru = भैरवी ब्राह्मणी, तोतापुरी, गोविन्द राय
|philosophy = [[अद्वैतवेदान्तः]], [[भक्तियोगः|भक्तिः]]
|honors = परमहंसः
|quote = ''আমার ধর্ম ঠিক, আর অপরের ধর্ম ভুল – এ মত ভাল না। ঈশ্বর এক বই দুই নাই। তাঁকে ভিন্ন ভিন্ন নাম দিয়ে ভিন্ন ভিন্ন লোকে ডাকে। কেউ বলে গড, কেউ বলে আল্লাহ, কেউ বলে কৃষ্ণ, কেউ বলে শিব, কেউ বলে ব্রহ্ম। যেমন পুকুরে জল আছে – একঘাটের লোক বলছে জল, আর-একঘাটের লোক বলছে ওয়াটার, আর-একঘাটের লোক বলছে পানি – হিন্দু বলছে জল, খ্রীষ্টান বলছে ওয়াটার, মুসলমান বলছে পানি, - কিন্তু বস্তু এক। মত-পথ। এক-একটি ধর্মের মত এক-একটি পথ, - ঈশ্বরের দিকে লয়ে যায়। যেমন নদী নানাদিক থেকে এসে সাগরসঙ্গমে মিলিত হয়।''<ref>''श्री श्रीरामकृष्णकथामृत'', श्रीम कथितः, उद्बोधन कार्यालयः, कोलकाता, प्रथम-खण्ड-संस्करणम्, १९८६-८७, पृ-२३९</ref>
|footnotes =
}}
[[चित्रम्:Ramakrishna at studio.jpg|thumb|left|रामकृष्णपरमहंसः]]
'''श्रीरामकृष्णपरमहंसः''' ([[बाङ्गला]]: শ্রী রামকৃষ্ণ পরমহংস, श्री रामकृष्णो परमोहंसो; पूर्वाश्रमस्य नाम '''गदाधर चट्टोपाध्याय'''<ref name="ninian">Smart, Ninian ''The World’s Religions'' (1998) p.409, Cambridge</ref>)(१८ फेब्रुवरी, १८३६ - १६ अगष्ट्, १८८६) [[भारतम्|भारते]] जन्म कश्चन महान् धर्मोपदेशकः।<ref name="Feuerstein">
{{cite book
| last = Georg
| first = Feuerstein
| authorlink = Georg Feuerstein
| coauthors =
| title = The Yoga Tradition
| publisher = Motilal Banarsidass
| date = 2002
| location =
| pages = p.600
}}
</ref> [[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गराज्यस्य]] [[हुगलिमण्डलम्|हुगलिमण्डले]] कामारपुकुरनामके ग्रामे १८३६ क्रिस्त्वब्दे फेब्रुवरी मासस्य अष्टादशे दिने अयं जनिमलभत। क्षुदिरामनामकः ब्राह्मणः अस्य पिता, माता तु चन्द्रमणिः। पितरौ तस्य गदाधर इति नाम अकुरुताम्। बाल्य एवायं स्वकीयासु चेष्टासु असाधारणीं प्रतिभां प्रकटयन्नवर्तत। [[स्वामी विवेकानन्दः|स्वामिविवेकानन्दस्य]] गुरुः आसीत् सः।<ref name="clarke">
{{cite book
| last = Clarke
| first = Peter Bernard
| title = New Religions in Global Perspective
| publisher = Routledge
| date = 2006
| pages = p.209
| quote = The first Hindu to teach in the West and founder of the Ramakrishna Mission in 1897, Swami Vivekananda,[...] is also credited with raising Hinduism to the status of a world religion.
}}
</ref><ref name="brodd">
{{cite book
| author = Jeffrey Brodd
| coauthors = Gregory Sobolewski
| title = World Religions: A Voyage of Discovery
| publisher = Saint Mary's Press
| date = 2003
| location =
| pages = p.275
| quote = In 1897 Swami Vivekananda returned to India, where he founded the Ramakrishna Mission, and influential Hindu organization devoted to education, social welfare, and publication of religious texts.
}}
</ref><ref>
{{cite book
| last = Smith
| first = Bardwell L.
| title = Hinduism: New Essays in the History of Religions
| publisher = Brill Archive
| date = 1976
| pages = p.93
}}
</ref> एतौ द्वाऽपि बङ्गनवजगरणस्य<ref name="AAR">
{{cite book
| last = Miller
| first = Timothy
| authorlink =
| coauthors =
| title = America's Alternative Religions
| publisher = SUNY Press
| date = 1995
| pages = pp.174-175
| quote = …Bengalis played a leading role in the wider Hindu renaissance, producing what can be termed the Bengali "Neo-Vedantic renaissance"
| isbn = 9780791423974}}
</ref> तथा विंशशताब्द्याः हिन्दुनवजागरणस्य<ref name="DIS">{{cite book
| last = Pelinka
| first = Anton
| authorlink =
| coauthors = Renée Schell
| title = Democracy Indian Style
| publisher = Transaction Publishers
| date = 2003
| pages = pp.40-41
| quote = The Bengali Renaissance had numerous facets including the spiritual (Hindu) renaissance, represented by the names of Sri Ramakrishna and Swami Vivekananda, the combination of spiritual, intellectual, and political aspects…
| isbn = 9780765801869}}</ref><ref>
{{cite book
| last = Bhattacharyya
| first = Haridas
| title = The Cultural Heritage of India
| chapter = Part IV : Sri Ramakrishna and Spiritual Renaissance
| publisher = Ramakrishna Mission, Institute of Culture
| date = 1978
| location = University of Michigan
| pages = p.650
}}
</ref> अग्रगण्यौ । अनेकान् शिष्यान् अध्यात्ममार्गे अग्रे अनयत् रामकृष्णः । तस्य शिष्यसमाजे, भक्तसमाजे च सः भगवतः अवताररूपेण कल्पितः आसीत्<ref>{{cite book|last=Jackson|first=Carl T.|title=Vedanta for the West|publisher=Indiana University Press|date=1994|pages=p.78|isbn=9780253330987}}</ref> ।
तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्। सहचरैस्साकं ईस्वरभक्तिपरासु क्रीडासु संलग्नः कालमनयत्। तस्य भ्राता रामकुमारः जन्मग्रामात्तं कल्कत्तानगरं नीतवान्। तत्र दक्षीणेश्वरे कस्मिंश्चित् कालीक्षेत्रे गदाधरः अर्चकोऽभवत्<ref name="ninian"/> । सदापि ईश्वरचिन्तायां निलीनस्य गदाधरस्य शरीरसंस्कारेऽपि श्रद्धा नाऽसीत्। "देहि मे दर्शन"मिति विलपन् देवालयाङ्कणे लुठन्,चेष्टाश्च प्रदर्शयन्नयं जनैः उन्मादी इत्यमन्यत। लोकमुखात् स्वपुत्रमुन्मादिनं श्रुत्वा माता तं जन्मग्राममानिनाय, तस्य विवाहमप्यकारयञ्च। तेनैव निर्दिष्टा '''शारदामणि''' नामिका बालिका एवं तस्य धर्मपत्नी अभवत्।
पश्चिमवङ्गस्य लघु लघु ग्रामेऽपि तेन प्रदत्ताः उपदेशाः अतिप्रसिद्धाः आसन् । १८८६ तमे वर्षे रामकृष्णस्य प्रयाणस्य अनन्तरं अनुगामिनः तस्य कार्यमग्रे नीतवन्तः । एतेषाम् अनुगामिनां नेतृत्वं [[स्वामी विवेकानन्दः]] कृतवान् <ref name="PaRL">{{cite book|last=Dehsen|first= Christian D. Von |coauthors=Scott L. Harris|title=Philosophers and Religious Leaders|date=1999|pages=p.159}}</ref>। विवेकानन्दः [[रामकृष्ण मिशन्]] इति एकां धर्मीयसंस्थां निर्मितवान्<ref name="PaRL"/> । ''रामकृष्णान्दोलनं'' [[भारतम्|भारतस्य]] अन्यतमं नवजागरणान्दोलनम् <ref>
{{cite book
| author = Cyrus R. Pangborn
| title = Hinduism: New Essays in the History of Religions
| chapter = The Ramakrishna Math and Mission
| pages = p.98
}}</ref>। [[रामकृष्ण मिशन्]]-संस्थायाः भारते तथा आ विश्वे १६६ शाखाः(२००८ तमवर्षे) विद्यामानाः सन्ति । अस्याः संस्थायाः प्रधानकार्यालयः पश्चिमबङ्गराज्यस्य [[हावडामण्डलम्|हावडानगरस्य]] [[बेलुर मठम्|बेलुर मठे]] अवस्थितः<ref>{{cite web|url=http://www.belurmath.org/home.htm|title=Belur Math|accessdate=2008-10-26}}</ref> ।
== जीवनम् ==
=== जन्म शैशवश्च ===
[[चित्रम्:Kamarpukur Ramakrishna Hut.jpg| thumb | left | [[कामारपुकुर|कामारपुकुरे]]ति ग्रामे रामकृष्णस्य जन्मस्थलम्, यत्र इदानीं तस्य स्मारकमन्दिरं विद्यते]]
[[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गराज्यस्य]] [[हुगलिमण्डलम्|हुगलिमण्डलस्य]] [[कामारपुकुर|कामारपुकुरग्रामे]] १८३६ तमे वर्षे एकः दरिद्र-धर्मनिष्ठ-रक्षणशील-ब्राह्मणपरिवारे रामकृष्णपरमहंसः अजायत । तस्य पितरौ '''क्षुदिराम चट्टोपाध्याय''' तथा '''चन्द्रमणि देवी''' च आस्ताम् । एतयोः चतुर्थपुत्रः आसीत् अयं रामकृष्णः । कथितम् अस्ति यत् श्रीरामकृष्णस्य जननात् प्राग् पितामातुः जीवने बह्वः अलौकिकघटनाः घटिताः आसन् । [[शिवः|शिवलिङ्गतः]] ज्योतिः तस्याः गर्भे प्रविष्टा इति सन्तानसम्भवा चन्द्रमणि देवी दृष्टवती आसीत् । तस्य पिता क्षुदिरामः तीर्थभ्रमणसमये [[गया|गयायां]] [[विष्णु|गदाधरविष्णोः]] दर्शनम् प्राप्नोत् । एतस्मात् सः नवजातस्य शिशोः नामकरणं '''गदाधर''' इति कृतवान् <ref name="SI_birth">
{{cite book
| authorlink = Christopher Isherwood
| title = Ramakrishna and His Disciples
| chapter = The Birth of Ramakrishna
| pages = p.13
}}</ref> ।
शैशवकाले '''गदाइ''' इति नाम्ना परिचितः गदाधरः ग्रामवासीजनेषु अतिप्रीयः आसीत् । अङ्कने तथा मृत्प्रतिमानिर्माणे तस्य दक्षता सहजाता आसीत् । तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्<ref>
{{cite book
|title = Transformation of Ramakrishna
|pages = p.70
|quote = The point to be made is that we are not dealing with an uneducated or ignorant ecstatic. Rather, because of his intelligence, his interest, his own study and his subsequent contact with Hindus of all schools of thought, we should realize that we are dealing with a well versed Hindu thinker who, because of the ecstatic nature of his religious experience, refused to be bound in and restricted by what he viewed as dry, rationalistic requirements of systematic discourse.
}}</ref><ref>{{Cite journal
| last = Bhawuk
| first = Dharm P.S.
| title = Culture’s influence on creativity: the case of Indian spirituality
| journal = International Journal of Intercultural Relations
| volume = 27
| issue = 1
| pages = pp. 1-22
| publisher = Elsevier
| date = February 2003
| quote = Scholars have called him "the illiterate genius"
}}</ref>परन्तु गानवाद्यवादने, यात्राभिनये, धर्मीयोपाख्याने सः पारदर्शी आसीत्<ref name="isherwood-74-28">{{cite book | first=Christopher | last=Isherwood | year=1974 | title=Ramakrishna and His Disciples | pages=p. 28 | publisher=Advaita Ashrama}}</ref> । तीर्थयात्री-संन्यासी-पुरणकथाव्याख्याकाराणां संससर्गेण अत्यल्पे वयसि एव [[पुराणम्|पुराण]]-[[रामायणम्|रामायण]]-[[महाभारतम्|महाभारतं]] तथा [[श्रीमद्भागवतपुराणम्|भागवतादिविषयेषु]] व्युत्पत्तिम् अर्जितवान् गदाधरः<ref>
{{cite book
| last = Muller
| first = Max
| title = Râmakrishna his Life and Sayings
| date = 1898
| pages = pp.33
| chapter = Râmak''ri''sh''n''a's Life
| chapterurl= http://www.sacred-texts.com/hin/rls/rls14.htm
}}
</ref> ।मातृभाषा[[बाङ्गला|बाङ्गलायां]] केवलम् अक्षरज्ञानं तस्य आसीत् ;<ref>
{{cite book
| last = Saradananda
| first = Swami
| title = The Great Master
| pages = p.59
}}
</ref> किन्तु [[संस्कृतम्|संस्कृतानुधाने ]] समर्थः भूत्वाऽपि सम्भाषणे अपारगः आसीत् ।<ref>{{cite book
| last = Nikhilananda
| first = Swami
| title = The Gospel of Ramakrishna
| date = 1942
| chapter = Chapter 20 — RULES FOR HOUSEHOLDERS AND MONKS
| chapterurl = http://www.belurmath.org/gospel/chapter20.htm
| quote = During my boyhood I could understand what the Sadhus read at the Lahas' house at Kamarpukur, although I would miss a little here and there. If a pundit speaks to me in Sanskrit I can follow him, but I cannot speak it myself.… The realization of God is enough for me. What does it matter if I don't know Sanskrit?
| accessdate = 2014-08-07
| archive-date = 2008-12-05
| archive-url = https://web.archive.org/web/20081205161724/http://www.belurmath.org/gospel/chapter20.htm
| deadurl = yes
}}</ref> [[पुरी|पुरीतीर्थ]]गमनमार्गे कामारपुकुरग्रामे विश्रामरतपथिकजनानां सेवाकार्यं सः अकरोत् । तस्मिन् समये तेषां धर्मीयतर्कवितर्कान् मनसा शृणोति स्म गदाधरः ।
''श्रीरामकृष्णस्य स्मृतिचारणा'' इति पुस्तकात् ज्ञायते यत् सप्तमे वयसि एव रामकृष्णस्य आध्यात्मिकभावतन्मयता अगच्छति स्म । एकदा धान्यकृषिभूमौ चलनसमये आकाशे कृष्णमेघस्य उपरि श्वेतबलाकानां सौन्दर्येण मोहितः भूत्वा बाह्यज्ञानशून्यः सः अभूत् । अनन्तरकाले तस्य ताम् अवस्थाम् अनिर्वचनीयानन्दस्य अभिज्ञतारूपेण वणितवान् <ref name="isherwood-74-28"/><ref>{{cite book | author=Swami Nikhilananda | title=The Gospel of Sri Ramakrishna | publisher=Ramakrishna Math, Chennai | pages=p. 4}}</ref>। बाल्यकाले इतोपि कतिपय वारं तस्य अनुरूपं भावतन्मयता दृश्यते स्म <ref>
{{cite book
| author = नीवेल्
| title = श्रीरामकृष्णस्य परिवर्तनम्
| pages = पृ.७०
}}
</ref>।
१८४३ तमे वर्षे तस्य पिता दिवङ्गतः । समग्रपरिवारस्य परिपालनदायित्वम् अग्रजस्य रामकुमारस्य उपरि आपतितम् आसीत् । इयं घटना गदाधरस्य मनसि गभीरप्रभावं विस्तारितवती । धर्मीयजीवनयापनस्य इच्छा इतोऽपि दृढा अभवत् । नित्यगृहस्य कार्ये, गृहदेवतायाः पूजायां च गदाधरः अधिकसमयं व्ययं करोति स्म । प्रायशः आत्ममग्नः भवति स्म धर्मीयमहाकाव्यपाठसमये <ref>
{{cite book
| author = नीवेल्
| title = श्रीरामकृष्णस्य परिवर्तनम्
| pages = पृ.६८
}}
</ref>।
गदाधरस्य यदा किशोरावस्था तदा परिवारे आर्थिकसङ्कटम् अभवत् । अग्रजः राजकुमारः [[कोलकाता|कोलकातायां]] एकं संस्कृतपाठशालां ([[बाङ्गला]]- সংস্কৃত টোল, ''संस्कृत टोल्'') आरब्धवान् । अतिरिक्ते समये सः पौरहित्यं करोति स्म । १८५२ तमे वर्षे अग्रजस्य सहायतां कर्तुं गदाधरः [[कोलकाता|कोलकातां]] गतवान् <ref>
{{cite book
| authorlink = Christopher Isherwood
| title = Ramakrishna and His Disciples
| chapter = The Boyhood of Ramakrishna
| pages = p.37
}}</ref>।
=== दक्षिणेश्वरस्य कालीमन्दिरे पौरहित्यम् ===
[[चित्रम्:Dakshineswar.jpg|thumb|right| दक्षिणेश्वरस्य कालीबाडि (कालीमन्दिरम्), श्रीरामकृष्णः तस्य जीवनस्य अधिकसमयम् अत्रैव यापितवान् ।]]
१८५५ तमवर्षे [[कोलकाता|कोलकातायाः]] अस्पृश्य-कैवर्तसमाजस्य धनी सामन्तपत्नी ''राणी रासमणि'' दक्षिणेश्वरप्रदेशे [[काली|कालीदेव्याः]] मन्दिरं निर्मितवती । मन्दिरस्य प्रधानार्चकरूपेण रामकृष्णस्य अग्रजः रामकुमारः नियुक्तः आसीत्<ref>Amiya P. Sen, "Sri Ramakrishna, the ''Kathamrita'' and the Calcutta middle Classes: an old problematic revisited" ''Postcolonial Studies'', 9: 2 p 176</ref> । गदाधरोपि सहकारी अर्चकरूपेण प्रतिमायाः अलङ्करणं दायित्वेन स्वीकृतवान् । १८५६ तमे वर्षे रामकुमारस्य परलोकप्राप्त्यां सत्यां गदाधरः मन्दिरस्य प्रधानपुरोहितरूपेण अभिषिक्तः जातः । मन्दिरस्य ईषाणकोणे तस्य प्रकोष्ठः आसीत् । जीवनान्तपर्यन्तं सः अस्मिन् प्रकोष्ठे निवासं कृतवान् आसीत्<ref>{{Cite book | title=Ramakrishna and his Disciples | pages=pp. 55–57 | first=Christopher | last=Isherwood | publisher=Advaita Ashrama | year=1974}}</ref> । एवमनुमियते यत् राणी रासमण्याः जामाता ''मथुरामोहन विश्वास''- महोदायेनैव '''रामकृष्णः''' नाम प्रदत्तमासीत्<ref>Life of Sri Ramakrishna, Advaita Ashrama, Ninth Impression, December 1971, p. 44</ref> । अन्यमतानुसारं, इदं नाम ''तोतापुरी'' गुरुणा दत्तमासीत् ।
[[चित्रम्:Dakshineswar Bhavatarini Kali.jpg|thumb|left|भवतारिणी [[काली]], रामकृष्णेन पूजिता देवीमुर्तिः]]
रामकुमारस्य परलोकगमनोत्तरं रामकृष्णस्य भावतन्मयता अधिका जाता आसीत् । [[काली|कालीदेवीं]] मातारूपेण तथा विश्वजननीरूपेण सः प्रत्यक्षितवान् । अस्मिन् समये देव्याः प्रत्यक्षरूपदर्शनाय तस्य मनः व्यकुलम् अभवत् । तस्य विश्वासेन पाषाणप्रतिमाऽपि अन्नग्रहणं करोति स्म । पूजावसरे देव्याः दर्शनम् अप्राप्य सः कदाचीत् उच्चैः क्रन्दनं करोति स्म । रात्रिकाले निकटवर्ती वनं गत्वा सः निर्जने स्थले वस्त्रोपवीत् त्यक्त्वा ध्यानं करोति स्म<ref>{{cite book
| authorlink = Mahendranath Gupta
| title = Kathamrita
| chapter = Chapter I
| chapterurl = http://www.kathamrita.org/kathamrita2/k2sec01.htm
| volume = 2
| quote = When I [Ramakrishna] was in that state, everything blew away from me as if by the cyclone of Aswin. No indication of my previous life remained! I lost external awareness! Even my dhoti fell off, so how could I care for the sacred thread? I said to him, ‘If you once experience that madness for the Lord, you will understand.’
| accessdate = 2014-08-27
| archive-date = 2008-06-05
| archive-url = https://web.archive.org/web/20080605112322/http://www.kathamrita.org/kathamrita2/k2sec01.htm
| deadurl = yes
}} ।</ref> केचन उक्तवन्तः एषः उन्मत्तः जातः, अपरे तु मन्वन्ते स्म इश्वरप्रेम्नि आकुलः सः<ref>
{{cite book
| last = Muller
| first = Max
| title = Râmakrishna his Life and Sayings
| date = 1898
| pages = pp.37
| chapter = Râmakrishna's Life
| chapterurl= http://www.sacred-texts.com/hin/rls/rls14.htm
}}
</ref> ।
==टिप्पणी==
{{reflist|2}}
=== जालस्थाने पठनसामग्री ===
; पुस्तकानि
{{Refbegin|2}}
* {{cite web | last =Bhattacharyya | first =Somnath | title =Kali's Child: Psychological And Hermeneutical Problems | publisher =Infinity Foundation | url =http://www.infinityfoundation.com/mandala/s_rv/s_rv_bhatt_kali_frameset.htm | accessdate =15 March 2008 | archiveurl =https://web.archive.org/web/20071004094718/http://www.infinityfoundation.com/mandala/s_rv/s_rv_bhatt_kali_frameset.htm | archivedate =4 October 2007 | deadurl =no }}
* {{Cite book| last= Brodd|first=Jeffrey| coauthors = Gregory Sobolewski| title = World Religions: A Voyage of Discovery| publisher = Saint Mary's Press| year = 2003| location =|ref=harv}}
* {{cite book|last=Chatterjee|first=Partha|title=The Nation and Its Fragments: Colonial and Postcolonial Histories|year=1993|publisher=Princeton University Press|isbn=978-0-691-01943-7|page=296|ref=harv}}
* {{Cite book| ref=harv|last = Clarke| first = Peter Bernard| title = New Religions in Global Perspective| publisher = Routledge| year = 2006}}
* {{Cite book| last = Georg| first = Feuerstein| authorlink = Georg Feuerstein| coauthors =| title = The Yoga Tradition| publisher = Motilal Banarsidass| year = 2002| ref=harv}}
*{{Cite book | last =Gupta | first =Mahendranath ("M.") | authorlink =Swami Nikhilananda | coauthors =Swami Nikhilananda | title =The Gospel of Sri Ramakrishna | publisher =Ramakrishna-Vivekananda Center | url =http://www.belurmath.org/gospel/ | year =1942 | isbn =0-911206-01-9 | ref =harv | postscript =<!--None--> }}
*{{Cite book | last =Gupta | first =Mahendranath ("M.") | coauthors =Dharm Pal Gupta | title =Sri Sri Ramakrishna Kathamrita | publisher =Sri Ma Trust | url =http://www.kathamrita.org/ | year =2001 | isbn =978-81-88343-00-3 | ref =harv | postscript =<!--None--> }}
* {{Cite book| last=Harding | first=Elizabeth U. | year=1998 | title = Kali, the Dark Goddess of Dakshineswar | publisher = Motilal Banarsidass | isbn=81-208-1450-9 | ref=harv | postscript=<!--None-->}}
* {{Cite book| last = Heehs| first = Peter| authorlink = Peter Heehs| title = Indian Religions| publisher = Orient Blackswan| year = 2002| chapter = Ramakrishna Paramahamsa| ref = harv}}
* {{Cite book|last=Hixon | first=Lex |authorlink=Lex Hixon |title=Great Swan: Meetings With Ramakrishna |publisher=Larson Publications |location=Burdett, N.Y. |year= 2002|pages= |isbn=0-943914-80-9 |oclc= |doi= |ref=harv |postscript=<!--None-->}}
* {{Cite book|last=Isherwood | first=Christopher| authorlink=Christopher Isherwood |title=Ramakrishna and His Disciples |publisher=Vedanta Press |location=Hollywood, Calif |year=1980 |isbn=0-87481-037-X |oclc= |doi= |ref=harv |postscript=<!--None-->}} (reprint, orig. 1965)
*{{Cite book|last=Jackson|first=Carl T.|title=Vedanta for the West|publisher=Indiana University Press|year=1994|isbn=0-253-33098-X|ref=harv|postscript=<!--None-->}}
* {{cite book|ref=harv|last=Jestice|first=Phyllis G.|title=Holy People of the World: A Cross-cultural Encyclopedia|url=http://books.google.com/books?id=H5cQH17-HnMC&pg=PR43|year=2004|publisher=ABC-CLIO|isbn=978-1-57607-355-1}}{{Sfnref|Jestice|2004}}
* {{Cite book |last=Müller |first=Max |authorlink=Max Müller |title=Ramakrishna: His Life and Sayings |publisher=LONGMANS, GREEN, AND CO. |location=Great Britain |pages= |isbn=81-7505-060-8 |url=http://www.sacred-texts.com/hin/rls/index.htm |year=1898 |oclc= |doi= |ref=harv |postscript=<!--None--> }}
* {{Cite book| last = Neevel| first = Walter G.| authorlink =| coauthors = Bardwell L. Smith| title = Hinduism: New Essays in the History of Religions| chapter = The Transformation of Ramakrishna| publisher = Brill Archive| year = 1976| ref = harv}}
* {{Cite book| last =Ramaswamy | first =Krishnan | coauthors =Antonio de Nicolas | title =Invading the Sacred: An Analysis of Hinduism Studies in America | publisher =Rupa & Co | year =2007 | location =Delhi, India | isbn =978-81-291-1182-1 | ref =harv | postscript =<!--None--> }}
*{{Cite book| last =Rolland | first =Romain | authorlink =Romain Rolland | title = The Life of Ramakrishna | publisher =Vedanta Press | year =1929 | isbn =978-81-85301-44-0 | ref =harv | postscript =<!--None--> }}
*{{Cite book| last =Saradananda | first =Swami | authorlink = Swami Saradananda| coauthors =Swami Chetanananda | title =Sri Ramakrishna and His Divine Play | publisher =Vedanta Society | year =2003 | location =St. Louis | isbn =978-0-916356-81-1 | ref =harv | postscript =<!--None--> }}
* {{cite book|last=Sen|first=Amiya P.|title=Ramakrishna Paramahamsa: Sadhaka of Dakshineswar|url=http://books.google.com/books?id=19HUeX3JygwC&pg=PT56|date=9 April 2010|publisher=Penguin Books Limited|isbn=978-81-8475-250-2|ref=harv}}
* {{Cite book| last = Smith| first = Bardwell L.| title = Hinduism: New Essays in the History of Religions| publisher = Brill Archive| year = 1976|ref=harv}}
* {{Cite book|last1=Tyagananda|last2=Vrajaprana|title=Interpreting Ramakrishna: Kali's Child Revisited|publisher=[[Motilal Banarsidass]]|isbn=978-81-208-3499-6|page=410|url=http://www.interpretingramakrishna.com/|ref=harv|year=2010|place=Delhi}}
{{Refend}}
; शोधपत्राणि
{{Refbegin|2}}
* {{Cite journal| last = Bhawuk| first = Dharm P.S.| title = Culture's influence on creativity: the case of Indian spirituality| journal = International Journal of Intercultural Relations| volume = 27| issue = 1| page = 8| publisher = Elsevier|date=February 2003| doi = 10.1016/S0147-1767(02)00059-7| ref = harv | issn = 0147-1767 }}
* {{Cite journal|last=Kripal| first=Jeffery J. | authorlink=Jeffrey J. Kripal |title=[[Kali's Child: The Mystical and the Erotic in the Life and Teachings of Ramakrishna]]|publisher=University of Chicago Press|location= |year=1995 |pages= |isbn= |oclc= |doi= |ref=harv |postscript=<!--None-->}}
* {{Cite journal| last = Raab| first=Kelley Ann| year = 1995| title = Is There Anything Transcendent about Transcendence? A Philosophical and Psychological Study of Sri Ramakrishna| journal = Journal of the American Academy of Religion| volume = 63| issue = 2| publisher = Oxford University Press| location = London| ref = harv| jstor = 1465404
}}
*{{Cite journal| last =Rajagopalachari | first =Chakravarti | authorlink =C. Rajagopalachari | title =Sri Ramakrishna Upanishad | publisher =Vedanta Press | year =1973 | asin =B0007J1DQ4 | ref =harv | postscript =<!--None--> }}
*{{Cite journal| last =Saradananda | first =Swami | authorlink = | coauthors =Swami Jagadananda | title =Sri Ramakrishna The Great Master | publisher =Sri Ramakrishna Math | year =1952 | asin =B000LPWMJQ | ref =harv | postscript =<!--None--> }}
* {{cite book|last=Smart|first=Ninian|title=The World's Religions|url=http://books.google.com/books?id=cC3uYLZJ8ZgC|date=28 June 1998|publisher=Cambridge University Press|isbn=978-0-521-63748-0|ref=harv}}
* {{Cite journal| last= Schneiderman| first= Leo | year= 1969| title = Ramakrishna: Personality and Social Factors in the Growth of a Religious Movement| journal = Journal for the Scientific Study of Religion| volume = 8| issue = 1| pages = 60–71| publisher = Blackwell Publishing| location = London| doi = 10.2307/1385254| ref = harv| jstor = 1385254}}
*{{Cite journal| last = Sen| first = Amiya P.| title = Sri Ramakrishna, the ''Kathamrita'' and the Calcutta middle classes: an old problematic revisited| journal = Postcolonial Studies| volume = 9| issue = 2| pages = 165–177|date=June 2006| doi = 10.1080/13688790600657835| ref = harv| postscript = <!--None-->}}
*{{Cite journal| last = Sen| first = Amiya P.| title = Three essays on Sri Ramakrishna and his times| year = 2001| publisher = Indian Institute of Advanced Study| ref = harv| postscript = <!--None-->}}
* {{Cite journal|last=Beckerlegge|first=Gwilym |title=Swami Vivekananda's Legacy of Service|publisher=Oxford University Press|date=March 2006|isbn=978-0-19-567388-3|ref=harv|postscript=<!--None-->}}
* {{Cite journal|last=Spivak|first=Gayatri Chakravorty | authorlink=Gayatri Chakravorty Spivak|title=Other Asias|publisher=Wiley-Blackwell|date=28 December 2007|ref=harv|postscript=<!--None-->}}
{{Refend}}
==अधिकपठनाय==
*{{Cite book| last =Ananyananda | first =Swami | title =Ramakrishna: a biography in pictures | publisher =Advaita Ashrama, Calcutta | year =1981 | isbn =978-81-85843-97-1 }}
*{{Cite book| last =Chetanananda | first =Swami | title =Ramakrishna As We Saw Him | publisher =Vedanta Society of St Louis | year =1990 | location =St. Louis | isbn =978-0-916356-64-4 }}
* {{Cite book| last= Hourihan | first=Paul | title=Ramakrishna & Christ, the Supermystics: New Interpretations |publisher=Vedantic Shores Press |location= |year= 2002|pages= |isbn=1-931816-00-X |oclc= |doi=}}
* {{Cite book| last=Olson | first=Carl | title=The Mysterious Play of Kālī: An Interpretive Study of Rāmakrishna | publisher=American Academy of Religion (Scholars Press) | year=1990 | isbn=1-55540-339-5 }}
* Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5
* {{Cite book|first=Saraswati |last=Satyananda |title=Ramakrishna: The Nectar of Eternal Bliss |publisher=Devi Mandir Publications |location= |pages= |isbn=1-877795-66-6 |oclc= |doi=}}
*{{Cite book| last =Torwesten | first =Hans | title =Ramakrishna and Christ, or, The paradox of the incarnation | publisher =The Ramakrishna Mission Institute of Culture | year =1999 | isbn =978-81-85843-97-1 }}
* {{Cite book|ref=harv|last=Zaleski|first=Philip |title=Prayer: A History|publisher=Mariner Books|year=2006|chapter=The Ecstatic}}
==बाह्यसम्पर्काः==
{{Commons category|Ramakrishna}}
{{Wikisource}}
*{{dmoz|Society/Religion_and_Spirituality/Hinduism/Gurus_and_Saints/Sri_Ramakrishna,_Sri_Sharada_Devi,_and_Swami_Vivekananda/}}
*[http://www.belurmath.org/ रामकृष्णमठस्य मुख्यकार्यालयस्य आधिकारिकजालस्थानम्]
{{रामकृष्णपरमहंसः}}
{{Bengal Renaissance}}
[[वर्गः:रामकृष्णमठस्य सदस्याः]]
[[वर्गः:आधुनिकधार्मिकव्यक्तयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:पश्चिमवङ्गस्य धार्मिकव्यक्तयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
5m7g94i7tpq6ccuaqugaypdk9sy5pi3
नेल्सन् मण्डेला
0
5687
490170
480526
2024-12-02T01:33:29Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
490170
wikitext
text/x-wiki
{{Infobox person
|name= नेल्सन् मण्डेल
|image = Nelson Mandela-2008 (edit).jpg
|caption= नेल्सन् मण्डेल
|birth_date= क्रि.श. १९१८तमवर्षस्य जुलैमासस्य १८तमदिनम् ।
|birth_place= कूनु, मथाथ्, ट्रान्स्की, दक्षिणाफ्रिकादेशः।
|death_date=
|death_place=
|nationality = आफ्रिकीयः
|caption= नेल्सन् मण्डेलः
|name= नेल्सन् मण्डेलः
|parents = (माता)<br /> टेम्बू (पिता)
|alma_mater =
|occupation =
|religion =
|organization =आफ्रिकादेशस्य राष्ट्रियकाङ्रेस्
}}
'''नेल्सन् मण्डेला''' [[दक्षिण-आफ्रिका]]देशस्य सुप्रसिद्धः नायकः । '''नेल्सन् रोलिह्लाह्ल मण्डेला''' अस्य पूर्णनाम भवति । [[अमेरिका]]देशस्य [[मार्टिन् लूथर् किङ्ग् (ज्यू)|मार्टिन् लूथर् किङ्ग्]] यथा वर्णभेदस्य विरुद्धम् आन्दोलनं कृतवान् तथैव अयमपि स्वदेशे आन्दोलनं कृतवान् । अत्रत्य जनानां प्रीतिपात्रः अस्ति । अधुनिकयुगस्य राजकीयक्षेत्रस्य सुप्रसिद्धः, नैतिकव्यक्तित्वयुक्तः च आसीत् । [[भारतम्|भारतस्य]] राष्ट्रपतिचरः के.आर्. नारायणन् ’अधुनिकगान्धिः’ इति एनं सम्बोधितवान् आसीत् ।
==जननम्, बाल्यञ्च==
'''नेल्सन् मण्डेलः ''' जुलैमासस्य १८ तमे दिनाङ्के [[१९१८]] तमे संवत्सरे [[दक्षिण-आफ्रिका]]देशस्य ट्रान्स्कै पत्तनस्य उयतलसमीपस्थे क्वुनुग्रामे अजायत । अस्य जनाङ्गस्य सम्प्रदायानुसारं नाम स्थापितम् आसीत् । अस्य पिता '''हेन्रिगाड्ला''' । अस्य चतस्रः भार्याः आसन् । तृतीया भार्या नेल्सन् मण्डेलावर्यस्य माता भवति । अस्याः नाम '''नोसेकेनि फ्यानि''' । एषा अनक्षरस्ता आसीत् । अतः पुत्रः साक्षरवान् भवेत् इति अस्याः आशा आसीत् । अस्य दशमे वयसि पिता मृतवान् । बाल्ये बन्धुना सह शालाविरामेषु दिनेषु गोपालनं करोति स्म । एषु समयेषु एव सः वर्णभेदस्य विषये ज्ञातवान् आसीत् ।
==अध्ययनम्==
अस्य पितुः मरणानन्तरं श्वशुरः एव अद्ययने साहाय्यं कृतवान् । प्रप्रथमतया [[१९८२]] तमे वर्षे शालां गतवान् । हेल्डेट् वेस्लियान् शालायां प्रौढशिक्षणं प्राप्तवान् । [[१९३८]] तमे संवत्सरे मेट्रिक्यूलेक्षन् परीक्षायाम् उत्तीर्णः । समनन्तर (कनूनु) विषयस्य अध्ययनार्थं जोहान्सबर्गनगरं गतवान् । तत्र कृष्णवर्णियेभ्यः जनेभ्यः वस्तुं सुव्यवस्था नासीत् । अतः मण्डेलावर्यः अल्पेन स्वधनेनैव पत्रालयशिक्षणद्वारा बि.ए. पदवीधरः जातः। सिडेल्स्कि नामकस्य न्यायवादी समीपे कानूनुविषये शिक्षणं प्राप्तवान् । विट् वाटर् स्ट्राण्ड विश्वविद्यालये कानुनुविषये अध्ययनं कृतवान् ।
==वैय्यक्तिकजीवनम्==
[[चित्रम्:Mandela e Evelyn 1944.jpg|200px|thumb|पत्नी '''इवेलिन् मेस्सिसुलु''' सह ]]
नेल्सन् मण्डेला प्रभावीनायकः आसीत् । [[१९४४]] तमे वर्षे जोहान्सबर्गनगरस्य '''इवेलिन् मेस्सिसुलु''' नाम कन्यां परिणीतवान् । सिसुलु एका अनुवैद्या आसीत् । [[१९५६]] तमे संवत्सरे अनयासह विच्छेदनम् अभूत् । त्रीणि सन्तानानि आसन् । एषा एव पालयति स्म । '''विन्निनोम जानो''' नाम कन्यां [[१९५८]] तमे संवत्सरे परिणीतवान् । एषा द्वितीया भवति । एषा समाजसेवाकर्त्री आसीत् । नेल्सन् मण्डेला उत्तमलेखकः । स्व आत्मकथां लिखितवान् अस्ति । अस्य वैक्तिकजीवननिरूपकौ ग्रन्थौ भवतः । फातिमायार् रचितः “हैयर् द्यान् होप्”, बेञ्जमिन् पोग्रुण्डवर्यस्य मण्डेलावर्यस्य जीवनाधारितः ग्रन्थः च । २७ वर्षाणि कारागृहे आसीत् । समाजाय सहाय्यं कुर्वन्नेव जीवितवान् अस्ति ।
==आन्दोलनम्==
[[दक्षिण-आफ्रिका|आफ्रिकादेशे]] वर्णभेदः बहुधा कृष्णवर्णीय जनान् पीडयति स्म । प्राथमिकशिक्षणाध्ययनकाले विरमेषु समयेषु बान्धुभिस्सह गोपालनार्थं गच्छति स्म । कश्चनः बन्धुः वर्णभेदस्य विषये अफ्रिकादेशे विद्यमानान् क्लेशान् बोधितवान् । तदारभ्य अस्य मनसि वर्णभेदस्य निवारणार्थं चिन्तनम् आसीत् । अस्मिन् देशे कृष्णवर्णीयाः आन्दोलनं कर्तुं न शक्नुवन्ति स्म । ग्रन्थालयेषु प्रवेशः न आसीत् । चलचित्रमन्दिरेश्वपि प्रवेशः न आसीत् । कृष्णवर्णीयजनेभ्यः स्वातन्त्र्यमेव न आसीत् । चित्रविचित्रं वर्णभेदम् असहमानः सर्वकारस्य विरुद्धम् आन्दोलनम् कृतवान् । जून्मासस्य २६ तमे दिनाङ्के [[१९५०]] तमे संवत्सरे आन्दोलनदिनम् इति उद्घोषितम् आसीत् । तदा '''ए एन् सि''' सहकारं दत्तमासीत् । [[१९५७]] तमे संवत्सरे युवसङ्घस्य अद्यक्षः आसीत् । एषु दिनेषु ए एन् सि सदस्येभ्यः अस्मै च सभासु भागग्रहणार्थम्, भाषणार्थञ्च निषेधः कृतः आसीत् । तथापि स्वकार्यं न त्यक्तवान् । सर्वकारनिन्दाकारणात् क्रि.श. [[१९५६]] तः [[१९६१]] संवत्सरपर्यन्तं सर्वकारं विरुध्य न्यायसमरं कृत्वा क्रि.श. [[१९६१]] तमे वर्षे जयम् आप्नोत् ।
==कारागृहबन्धनम्==
[[चित्रम्:Nelson Mandela's prison cell, Robben Island, South Africa.jpg|thumb|200px|'''कारागृहस्य प्रकोष्ठः''']]
मेमासस्य [[१९६१]] तमे संवत्सरे नेटाल्-देशस्य पीटर् यार्ट्ज बर्गनगरे अस्य भाषणम् आसीत् । निषेधः इति बहुदिनेभ्यः भाषणं न कृतवान् आसीत् । किन्तु तत्रत्य भाषणं प्रचोदनकारी सार्वकारस्य विरुद्धं च आसित् । बन्धितुम् आरक्षकाः प्रयासं कृतवन्तः । ततः सह पलायितः । अस्मिन् समये आदेशं जनान् प्रेरयन् अटितवान् । अन्य आफ्रिकादेशेषु गत्वा तत्रत्य नायकानां सहायं स्वीकृतवान् । एवं वर्णभेदस्य विरुद्धम् आन्दोलनं कर्तुं प्रेरितवान् । षण्मासानन्तरं पुनरागतः । न्यायालयेन पञ्चवर्षाणि कारागृहबन्धनं सूचितम् असीत् । राबेन्द्वीपस्य कारागृहे स्थापितम् आसीत् । सप्तविंवशति वर्षाणि कारागृहे एव आसीत् । कारागृहे ए,बि,सि,डि इति बन्धनस्थेषु विभागः आसीत् । मण्डेला डि विभागे आसीत् । अस्मै सुव्यवस्था न कल्पिता आसीत् ।
==पुरस्काराः==
*[[१९९३]] तमे वर्षे अनेन [[नोबेल् शान्तिप्रशस्तिः]] प्राप्ता ।
*[[१९७३]] तमे संवत्सरे लीड्स विश्वविद्यालयः परमाणोः अन्वेशणं कृतम् आसीत्। तस्य परमाणोः नाम मण्डेलापरमाणुः इति स्तापितम् आसीत् ।
*[[१९७५]] तमे संवत्सरे गौरवाजीवसदस्यत्वं लण्डन् विश्वविद्यालयः दत्तः।
*[[१९७९]] तमे संवत्सरे लेसोथो विश्वविद्यालयः गौरवडाक्टरेट् उपाधिं दत्तम् ।
*[[१९८०]] तमे संवत्सरे [[भारतसर्वकारः|भारतसर्वकारस्य]] [[जवाहरलाल नेहरू]] अन्ताराष्ट्रीयपुरस्कारेण सम्मानितः ।
*[[१९८२]] तमे संवत्सरे गौरवाध्यक्षः (जीववधिकालस्य) सञातः ।
* भारतसर्वकारः एतस्मै [[भारतरत्नम्|भारतरत्नप्रशस्तिम्]] अयच्छत् ।
*कारागृहे यदा आसीत् तदानीन्तन पुरस्काराः*
*[[१९८६]] तमे संवत्सरे जिम्बाब्वे विश्वविद्यालयस्य डाक्टर् आफ् लास् पुरस्कारं प्राप्तवान् ।
*अन्ताराष्ट्रीय शान्ति-स्वातन्त्र्यपुरस्कारं प्राप्तवान् ।
*[[१९८७]] तमे संवत्सरे हवान विश्वविद्यालयस्य (क्युबा), स्टेट्स्-रास् विश्वविद्यालयस्य (युनैटेड्), कार्लमार्क्स् विश्वविद्यालयस्य ([[जर्मनी]]) च गौरवपुरस्कारान् प्राप्तवान् ।
*[[१९८८]] तमे संवत्सरे विश्वसंस्थायाः मानवताधिकारस्य चतुर्थं पुरस्कारं प्राप्तवान् ।
*[[१९८८]] तमे संवत्सरे सुखरोव् पुरस्कारं प्राप्तवान् ।
*[[१९८८]] तमे संवत्सरे ब्रेमेन् सालिडारिटे पुरस्कारं प्राप्तवान् ([[जर्मनी]]) ।
*[[१९८८]] तमे संवत्सरे शान्तिपुरस्कारं प्राप्तवान् ।
*[[१९८८]] तमे संवत्सरे इटालिदेशस्य बोरोना विश्वविद्यालयस्य गौरवपदविपुरस्कारं प्राप्तवान् ।
*[[१९८९]] तमे संवत्सरे अगष्ट सीजर् स्याण्डिनो पुरस्कारं प्राप्तवान् ।
*[[१९८९]] तमे संवत्सरे टूरेण्टोदेशस्य यार्कविश्वविद्यालयस्य गौरवडाक्टरेट् प्राप्तवान् ।
{{भारतरत्नपुरस्कारभाजः}}
==बाह्यानुबन्धः==
* [http://nobelprize.org/peace/laureates/1993/mandela-bio.html Nelson Mandela – Biography at Nobelprize.org]
* [http://www.nelsonmandela.org Nelson Mandela Foundation]
* [http://www.mandela-children.ca Nelson Mandela Children's Fund (Canada)]
* [http://www.time.com/time/time100/leaders/profile/mandela.html Time 100 profile] {{Webarchive|url=https://web.archive.org/web/20090422130012/http://www.time.com/time/time100/leaders/profile/mandela.html |date=2009-04-22 }}
* [http://www.npr.org/templates/story/story.php?storyId=1851882 Mandela: An Audio History]
* [http://www.palmpictures.com/film/palm-world-voices-mandela.php Mandela: Son of Africa, Father of a Nation Documentary & Soundtrack] {{Webarchive|url=https://web.archive.org/web/20061015180116/http://www.palmpictures.com/film/palm-world-voices-mandela.php |date=2006-10-15 }}
* [http://www.sos-usa.org/cgi-bin/sos/jsp/retrieve.do?lang=en&site=US&hNav=show&nav=6.5&cat=/654_friends_worldwide&fn=6551_mandela_en.xml Nelson Mandela: Helping Orphans in South Africa] {{Webarchive|url=https://web.archive.org/web/20080107184421/http://www.sos-usa.org/cgi-bin/sos/jsp/retrieve.do?lang=en&site=US&hNav=show&nav=6.5&cat=%2F654_friends_worldwide&fn=6551_mandela_en.xml |date=2008-01-07 }}
* [http://www.theelders.org/ The Elders]
* [http://www.blogs.targetx.com/wildriverreview/penworldvoices/2007/09/nelson_mandela_holding_africa.html The Art of Nelson Mandela] {{Webarchive|url=https://web.archive.org/web/20090516074534/http://www.blogs.targetx.com/wildriverreview/penworldvoices/2007/09/nelson_mandela_holding_africa.html |date=2009-05-16 }}
*[http://archive.nelsonmandela.org/ Nelson Mandela Centre of Memory]
*[http://www.nelsonmandelachildrensfund.com/ Nelson Mandela Children's Fund] {{Webarchive|url=https://web.archive.org/web/20210125000203/http://www.nelsonmandelachildrensfund.com/ |date=2021-01-25 }}
*[http://www.nelsonmandela.org/ Nelson Mandela Foundation]
*[http://www.mandelarhodes.org/ Mandela Rhodes Foundation]
*[http://www.theelders.org/ The Elders]
*[http://www.nelsonmandelamuseum.org.za/ Nelson Mandela Museum]
*[http://www.mandeladay.com/ Nelson Mandela Day]
*{{Dmoz|Regional/Africa/South_Africa/Society_and_Culture/History/Nelson_Mandela}}
*{{IMDb name|0541691}}
[[वर्गः:नोबेल्-पुरस्कारभाजः]]
[[वर्गः:भारतरत्नपुरस्कारभाजः]]
[[वर्गः:१९१८ जननम्]]
[[वर्गः:२०१३ मरणम्]]
g5jk9bmjvl1pihp29cijw1712b8j08x
फलकम्:देश
10
9133
490191
487372
2024-12-02T06:17:24Z
2400:1A00:BD11:6F80:701A:72D1:860B:FB6F
490191
wikitext
text/x-wiki
<noinclude>
<big>'''फलकसम्बद्धप्रयोगान् [[फलकम्:देश/sandbox]] अत्र कुर्यात्। <br />
उपयोगम् कथं करणीयम् इति <big>[[फलकम्:देश/doc| अत्र]]</big> द्रष्टव्यम्।</big>
{{documentation}}
</noinclude><div class="infobox" style="border: 0;padding: 0;float: right; margin: 0 0 1em 1em; width: auto; text-align: center; font-size: 90%; line-height: 1.4em;">
<!-- start of floated right section -->
<div style="border:1px solid #ccd2d9; width:22em; background:#f9f9f9; text-align:left; padding:0.5em 1em 0.5em 1em; text-align:center;">
<!-- start of slate grey box -->
{| style="text-align:left; table-layout:auto; border-collapse:collapse; padding:0; font-size:100%;" cellspacing="0" cellpadding="0"
|+ style="margin-left:inherit; font-size:135%; padding-bottom:0.5em; line-height:1.1em;"| '''{{{native_name}}}'''{{#if:{{{conventional_long_name|}}}|<br />'''{{{conventional_long_name|}}}'''}}
|- style="border-top-style:hidden;"
|colspan="2"|
{| width=100% style="text-align:center; margin:0 auto; background:none;"
|-
|width=50% style="border:0; vertical-align:middle;"| <span style="border:1px solid #bbbbbb; display:table-cell;">[[Image:{{{image_flag}}}|125px|{{{common_name}}} राष्ट्रध्वजः]]</span>
|width=50% style="border:0; vertical-align:middle;"| [[Image:{{{image_coat}}}|85px|{{{common_name}}} राष्ट्रस्य {{{symbol_type|लाञ्छनम्}}}]]
|- style="font-size: 95%;"
|style="border:0; text-align:center;"| [[राष्ट्रध्वजः|ध्वजः]] <!---राष्ट्रध्वजस्य विषये संवर्धितेषु लेखेषु अग्रिमानुबन्धः उपयुज्यताम् [[ {{{common_name}}} राष्ट्रध्वजः|ध्वजः]]---->
|style="border:0; text-align:center;"| [[{{{symbol_type_article|{{{symbol_type|लाञ्छनम्}}}}}}]] <!--राष्ट्रलाञ्छनस्य विषये संवर्धितेषु लेखेषु अग्रिमानुबन्धः उपयुज्यताम् [[{{{symbol_type_article|{{{common_name}}} राष्ट्रस्य {{{symbol_type|लाञ्छनम्}}}}}}|{{{symbol_type|लाञ्छनम्}}}]]-->
|}
{{#if: {{{national_motto|}}} |
{{पैप्}}-
<!----- Motto ----->
{{पैप्}} colspan="2" style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:center; font-size:95%;" {{पैप्}} [[राष्ट्रीयध्येयावली|ध्येयवाक्यम्]]: {{{national_motto}}}
}}
|-
<!----- Anthem ----->
|colspan="2" style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:center; font-size:95%;"| [[राष्ट्रगीतम्]]: {{{national_anthem}}}
|-
<!----- Map ----->
|colspan="2" style="border-top:solid 1px #ccd2d9; vertical-align:top; text-align:center; font-size:95%;"| <br>[[Image:{{{image_map}}}|250px|center|Location of {{{common_name}}}]]<br>
|-
<!----- Capital ----->
|width=60% style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| '''[[राजधानी]]'''
|width=40% style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{capital}}}<br /> <small>{{coor dm|{{{latd}}}|{{{latm}}}|{{{latNS}}}|{{{longd}}}|{{{longm}}}|{{{longEW}}}|type:country({{{area}}})}}</small>
|-
<!----- Largest city----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''{{{largest_settlement_type|बृहत्तमं नगरम्}}}'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{largest_settlement|{{{largest_city}}}}}}
|-
<!------ Demonym ------>
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[देशीयता]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{demonym}}}
|-
<!----- Official language(s) ----->
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[व्यावहारिकभाषा|व्यावहारिकभाषा(ः)]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{official_languages}}}
|-
<!----- Regional Language(s) ----->
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} '''[[प्रादेशिकभाषा(ः)]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{regional_languages}}}
|-
<!------ National Language(s) ------->
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[राष्ट्रीयभाषा(ः)]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{languages_type}}}
|-
<!----- Government ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[सर्वकारस्य प्रकाराः|सर्वकारः]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top;"| {{{government_type}}}
|-
{{#if:{{{leader_title1|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title1}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name1}}} }}
|-
{{#if:{{{leader_title2|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title2}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name2}}} }}
|-
{{#if:{{{leader_title3|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title3}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name3}}} }}
|-
{{#if:{{{leader_title4|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title4}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name4|}}} }}
|-
{{#if:{{{leader_title5|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title5}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name5}}} }}
|-
<!------ Legislature -------->
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[विधानसभा]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{legislature}}}
|-
{{#if:{{{upper_house|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - [[ज्येष्ठसदनम्]]
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{upper_house}}} }}
|-
{{#if:{{{lower_house|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - [[कनिष्ठसदनम्]]
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{lower_house}}} }}
|-
<!----- Sovereignty type, events ----->
{{#if:{{{established_event1|}}}{{{sovereignty_note|}}} |
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;" {{पैप्}} '''{{{sovereignty_type}}}'''
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top;" {{पैप्}} {{{sovereignty_note|}}}
{{पैप्}}-
|
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;" {{पैप्}} '''{{{sovereignty_type}}}'''<br />{{{established_events}}}
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top;" {{पैप्}} {{{established_dates}}}
{{पैप्}}-
}}
{{#if: {{{established_event1|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event1}}} {{पैप्}}{{पैप्}} {{{established_date1|}}}
{{पैप्}}-
}}
{{#if: {{{established_event2|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event2}}} {{पैप्}}{{पैप्}} {{{established_date2|}}}
{{पैप्}}-
}}
{{#if: {{{established_event3|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event3}}} {{पैप्}}{{पैप्}} {{{established_date3|}}}
{{पैप्}}-
}}
{{#if: {{{established_event4|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event4}}} {{पैप्}}{{पैप्}} {{{established_date4|}}}
{{पैप्}}-
}}
{{#if: {{{established_event5|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event5}}} {{पैप्}}{{पैप्}} {{{established_date5|}}}
{{पैप्}}-
}}
{{#if: {{{established_event6|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event6}}} {{पैप्}}{{पैप्}} {{{established_date6|}}}
{{पैप्}}-
}}
{{#if: {{{established_event7|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event7}}} {{पैप्}}{{पैप्}} {{{established_date7|}}}
{{पैप्}}-
}}
{{#if: {{{accessionEUdate|}}} |
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;" {{पैप्}} '''[[यूरोपस्य संहतिः|यूरोपस्य संहत्यां<br>प्रयुक्तदिनाङ्कः]]'''
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top;" {{पैप्}} {{{accessionEUdate|}}} }}
|-
<!----- Area ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[देशस्य विस्तीर्णतावली|विस्तीर्णम्]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0;"|
|- style="padding:0 1em 0 0; text-align:left;"
| - आविस्तीर्णम् || {{{area_magnitude}}} m²|{{{area_km2}}} कि.मी<sup>2</sup> ([[देशस्य विस्तीर्णतावली|{{{area_rank}}}]])
|- style="padding:0 1em 0 0; text-align:left;"
| || {{{area_sq_mi}}} मैल्<sup>2</sup>
|-
| style="padding:0 1em 0.4em 0; text-align:left;" | - जलम् (%) || {{{percent_water}}}
|-
<!----- Population ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[विविध देशानां जनसङ्ख्या|जनसङ्ख्या]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"|
|-
|style="padding:0 1em 0 0; text-align:left;"| - {{{population_estimate_year}}}स्य माकिम् || {{{population_estimate}}} ([[विविध देशानां जनसङ्ख्या|{{{population_estimate_rank}}}]])
|-
{{#if: {{{population_census|}}} |
{{पैप्}} style="padding:0 1em 0 0; text-align:left; vertical-align:top;" {{पैप्}} - {{{population_census_year}}}स्य जनगणतिः
{{पैप्}} {{{population_census}}} ({{{population_census_rank}}}) }}
|-
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| - [[जनसङ्ख्यासान्द्रता |सान्द्रता]]
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| {{{population_density_km2}}}/कि.मी<sup>2</sup>([[जनसङ्ख्यासान्द्रता|{{{population_density_rank}}}]])<br />{{{population_density_sq_mi}}}/मैल्<sup>2</sup>
|-
<!----- GDP ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[राष्ट्रीयः सर्वसमायः]]''' <small>([[Purchasing power parity|PPP]])</small>
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top"| {{{GDP_PPP_year}}}स्य माकिम्
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
| - आहत्य || {{{GDP_PPP}}} ({{{GDP_PPP_rank}}})
|-
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| - प्रत्येकस्य आयः || {{{GDP_PPP_per_capita}}} ({{{GDP_PPP_per_capita_rank}}})
|-
<!----- GDP Nominal ------->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[राष्ट्रीयः सर्वसमायः]]''' <small>([[शाब्द]])</small>
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top"| {{{GDP_nominal_year}}}स्य माकिम्
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
| - आहत्य || {{{GDP_nominal}}} ({{{GDP_nominal_rank}}})
|-
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| - प्रत्येकस्य आयः || {{{GDP_nominal_per_capita}}} ({{{GDP_nominal_per_capita_rank}}})
|-
<!---- GINI---->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[Gini अनुक्रमणिका|Gini]]'''({{{Gini_year}}})
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top"| {{{Gini}}} ({{{Gini_rank}}})
|-
<!----- HDI ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[मानवसंसाधनसूची|मानवसंसाधन<br>सूची]]''' ({{{HDI_year}}})
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{HDI}}} ({{{HDI_category}}})([[मानवविकाससूचकाङ्कानुसारं देशाः|{{{HDI_rank}}}]])
|-
<!----- Currency ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[मुद्रा]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top;"| {{{currency}}} (<code>[[ISO 4217|{{{currency_code}}}]]</code>)
|-
<!----- Time zone ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[कालमानः]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{time_zone}}} ([[Coordinated Universal Time|UTC]]{{{utc_offset}}})
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
{{#if: {{{utc_offset_DST|}}} |
{{पैप्}} - ग्रीष्मकालः ([[Daylight saving time|DST]])
{{पैप्}}{{{DST|{{{time_zone_DST}}} ([[Coordinated Universal Time|UTC]]{{{utc_offset_DST}}})}}}}}
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
{{#if:{{{DST_note|}}} |
{{पैप्}} {{पैप्}}{{पैप्}} {{{DST_note}}}}}
|-
<!------ Driving Rule---->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[वाहनचालनविधम्]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{drives_on}}}
<!---- Date format ---->
{{#if: {{{date_format|}}} |
|
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''दिनाङ्कस्वरूपाः'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{date_format}}}
}}
|-
<!----- Internet TLD ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[अन्तर्जालम्|अन्तर्जालस्य]] [[List of Internet top-level domains|TLD]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{cctld}}}
|-
<!----- Calling code ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[विविधदेशानाम् अन्ताराष्ट्रियः दूरवाणीसङ्केतः|दूरवाणीसङ्केतः]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| <code>+{{{calling_code}}}</code>
|-
<!----- Footnotes ----->
{{#if: {{{footnotes|}}} |
{{पैप्}} colspan="2" style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top" {{पैप्}} <small>{{{footnotes|}}}</small> }}
|}
</div>
<!-- end of slate grey box -->
</div><noinclude>
[[fr:Modèle:Pays]]
[[ro:Format:CutieŢări]]
</noinclude>
4fh8tdhtxqa4d9wjw61kxvdjqsjw1zc
490192
490191
2024-12-02T06:31:16Z
2400:1A00:BD11:6F80:701A:72D1:860B:FB6F
490192
wikitext
text/x-wiki
<noinclude>
<big>'''फलकसम्बद्धप्रयोगान् [[फलकम्:देश/sandbox]] अत्र कुर्यात्। <br />
उपयोगम् कथं करणीयम् इति <big>[[फलकम्:देश/doc| अत्र]]</big> द्रष्टव्यम्।</big>
{{documentation}}
</noinclude><div class="infobox" style="border: 0;padding: 0;float: right; margin: 0 0 1em 1em; width: auto; text-align: center; font-size: 90%; line-height: 1.4em;">
<!-- start of floated right section -->
<div style="border:1px solid #ccd2d9; width:22em; background:#f9f9f9; text-align:left; padding:0.5em 1em 0.5em 1em; text-align:center;">
<!-- start of slate grey box -->
{| style="text-align:left; table-layout:auto; border-collapse:collapse; padding:0; font-size:100%;" cellspacing="0" cellpadding="0"
|+ style="margin-left:inherit; font-size:135%; padding-bottom:0.5em; line-height:1.1em;"| '''{{{native_name}}}'''{{#if:{{{conventional_long_name|}}}|<br />'''{{{conventional_long_name|}}}'''}}
|- style="border-top-style:hidden;"
|colspan="2"|
{| width=100% style="text-align:center; margin:0 auto; background:none;"
|-
|width=50% style="border:0; vertical-align:middle;"| <span style="border:1px solid #bbbbbb; display:table-cell;">[[Image:{{{image_flag}}}|125px|{{{common_name}}} राष्ट्रध्वजः]]</span>
|width=50% style="border:0; vertical-align:middle;"| [[Image:{{{image_coat}}}|85px|{{{common_name}}} राष्ट्रस्य {{{symbol_type|लाञ्छनम्}}}]]
|- style="font-size: 95%;"
|style="border:0; text-align:center;"| [[राष्ट्रध्वजः|ध्वजः]] <!---राष्ट्रध्वजस्य विषये संवर्धितेषु लेखेषु अग्रिमानुबन्धः उपयुज्यताम् [[ {{{common_name}}} राष्ट्रध्वजः|ध्वजः]]---->
|style="border:0; text-align:center;"| [[{{{symbol_type_article|{{{symbol_type|लाञ्छनम्}}}}}}]] <!--राष्ट्रलाञ्छनस्य विषये संवर्धितेषु लेखेषु अग्रिमानुबन्धः उपयुज्यताम् [[{{{symbol_type_article|{{{common_name}}} राष्ट्रस्य {{{symbol_type|लाञ्छनम्}}}}}}|{{{symbol_type|लाञ्छनम्}}}]]-->
|}
{{#if: {{{national_motto|}}} |
{{पैप्}}-
<!----- Motto ----->
{{पैप्}} colspan="2" style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:center; font-size:95%;" {{पैप्}} [[राष्ट्रीयध्येयावली|ध्येयवाक्यम्]]: {{{national_motto}}}
}}
|-
<!----- Anthem ----->
|colspan="2" style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:center; font-size:95%;"| [[राष्ट्रगीतम्]]: {{{national_anthem}}}
|-
<!----- Map ----->
|colspan="2" style="border-top:solid 1px #ccd2d9; vertical-align:top; text-align:center; font-size:95%;"| <br>[[Image:{{{image_map}}}|250px|center|Location of {{{common_name}}}]]<br>
|-
<!----- Capital ----->
|width=60% style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| '''[[राजधानी]]'''
|width=40% style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{capital}}}<br /> <small>{{coor dm|{{{latd}}}|{{{latm}}}|{{{latNS}}}|{{{longd}}}|{{{longm}}}|{{{longEW}}}|type:country({{{area}}})}}</small>
|-
<!----- Largest city----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''{{{largest_settlement_type|बृहत्तमं नगरम्}}}'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{largest_settlement|{{{largest_city}}}}}}
|-
<!------ Demonym ------>
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[देशीयता]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{demonym}}}
|-
<!----- Official language(s) ----->
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[व्यावहारिकभाषा|व्यावहारिकभाषा(ः)]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{official_languages}}}
|-
<!----- Regional Language(s) ----->
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} '''[[प्रादेशिकभाषा(ः)]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{regional_languages}}}
|-
<!------ National Language(s) ------->
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[राष्ट्रीयभाषा(ः)]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{languages_type}}}
|-
<!----- Government ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[सर्वकारस्य प्रकाराः|सर्वकारः]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top;"| {{{government_type}}}
|-
{{#if:{{{leader_title1|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title1}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name1}}} }}
|-
{{#if:{{{leader_title2|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title2}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name2}}} }}
|-
{{#if:{{{leader_title3|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title3}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name3}}} }}
|-
{{#if:{{{leader_title4|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title4}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name4|}}} }}
|-
{{#if:{{{leader_title5|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - {{{leader_title5}}}
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{leader_name5}}} }}
|-
<!------ Legislature -------->
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[विधानसभा]]'''
|style="border-top: solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{legislature}}}
|-
{{#if:{{{upper_house|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - [[ज्येष्ठसदनम्]]
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{upper_house}}} }}
|-
{{#if:{{{lower_house|}}} |
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} - [[कनिष्ठसदनम्]]
{{पैप्}} style="padding:0 1em 0.2em 0; text-align:left; vertical-align:top" {{पैप्}} {{{lower_house}}} }}
|-
<!----- Sovereignty type, events ----->
{{#if:{{{established_event1|}}}{{{sovereignty_note|}}} |
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;" {{पैप्}} '''{{{sovereignty_type}}}'''
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top;" {{पैप्}} {{{sovereignty_note|}}}
{{पैप्}}-
|
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;" {{पैप्}} '''{{{sovereignty_type}}}'''<br />{{{established_events}}}
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top;" {{पैप्}} {{{established_dates}}}
{{पैप्}}-
}}
{{#if: {{{established_event1|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event1}}} {{पैप्}}{{पैप्}} {{{established_date1|}}}
{{पैप्}}-
}}
{{#if: {{{established_event2|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event2}}} {{पैप्}}{{पैप्}} {{{established_date2|}}}
{{पैप्}}-
}}
{{#if: {{{established_event3|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event3}}} {{पैप्}}{{पैप्}} {{{established_date3|}}}
{{पैप्}}-
}}
{{#if: {{{established_event4|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event4}}} {{पैप्}}{{पैप्}} {{{established_date4|}}}
{{पैप्}}-
}}
{{#if: {{{established_event5|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event5}}} {{पैप्}}{{पैप्}} {{{established_date5|}}}
{{पैप्}}-
}}
{{#if: {{{established_event6|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event6}}} {{पैप्}}{{पैप्}} {{{established_date6|}}}
{{पैप्}}-
}}
{{#if: {{{established_event7|}}} |
{{पैप्}} style="padding:0em 1em 0.2em 0; vertical-align:top" {{पैप्}} - {{{established_event7}}} {{पैप्}}{{पैप्}} {{{established_date7|}}}
{{पैप्}}-
}}
{{#if: {{{accessionEUdate|}}} |
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;" {{पैप्}} '''[[यूरोपस्य संहतिः|यूरोपस्य संहत्यां<br>प्रयुक्तदिनाङ्कः]]'''
{{पैप्}} style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top;" {{पैप्}} {{{accessionEUdate|}}} }}
|-
<!----- Area ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[देशस्य विस्तीर्णतावली|विस्तीर्णम्]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0;"|
|- style="padding:0 1em 0 0; text-align:left;"
| - आविस्तीर्णम् || {{{area_magnitude}}} m²|{{{area_km2}}} कि.मी<sup>2</sup> ([[देशस्य विस्तीर्णतावली|{{{area_rank}}}]])
|- style="padding:0 1em 0 0; text-align:left;"
| || {{{area_sq_mi}}} मैल्<sup>2</sup>
|-
| style="padding:0 1em 0.4em 0; text-align:left;" | - जलम् (%) || {{{percent_water}}}
|-
<!----- Population ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[विविध देशानां जनसङ्ख्या|जनसङ्ख्या]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"|
|-
|style="padding:0 1em 0 0; text-align:left;"| - {{{population_estimate_year}}}स्य माकिम् || {{{population_estimate}}} ([[विविध देशानां जनसङ्ख्या|{{{population_estimate_rank}}}]])
|-
{{#if: {{{population_census|}}} |
{{पैप्}} style="padding:0 1em 0 0; text-align:left; vertical-align:top;" {{पैप्}} - {{{population_census_year}}}स्य जनगणतिः
{{पैप्}} {{{population_census}}} ({{{population_census_rank}}}) }}
|-
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| - [[जनसङ्ख्यासान्द्रता |सान्द्रता]]
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| {{{population_density_km2}}}/कि.मी<sup>2</sup>([[जनसङ्ख्यासान्द्रता|{{{population_density_rank}}}]])<br />{{{population_density_sq_mi}}}/मैल्<sup>2</sup>
|-
<!----- GDP ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[राष्ट्रीयः सर्वसमायः]]''' <small>([[Purchasing power parity|PPP]])</small>
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top"| {{{GDP_PPP_year}}}स्य माकिम्
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
| - आहत्य || {{{GDP_PPP}}} ({{{GDP_PPP_rank}}})
|-
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| - प्रत्येकस्य आयः || {{{GDP_PPP_per_capita}}} ({{{GDP_PPP_per_capita_rank}}})
|-
<!----- GDP Nominal ------->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[राष्ट्रीयः सर्वसमायः]]''' <small>([[शाब्द]])</small>
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top"| {{{GDP_nominal_year}}}स्य माकिम्
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
| - आहत्य || {{{GDP_nominal}}} ({{{GDP_nominal_rank}}})
|-
|style="padding:0 1em 0.4em 0; text-align:left; vertical-align:top;"| - प्रत्येकस्य आयः || {{{GDP_nominal_per_capita}}} ({{{GDP_nominal_per_capita_rank}}})
|-
<!---- GINI---->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top; text-align:left;"| '''[[Gini अनुक्रमणिका|Gini]]'''({{{Gini_year}}})
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0 0; vertical-align:top"| {{{Gini}}} ({{{Gini_rank}}})
|-
<!----- HDI ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[मानवसंसाधनसूची|मानवसंसाधन<br>सूची]]''' ({{{HDI_year}}})
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{HDI}}} ({{{HDI_category}}})({{{HDI_rank}}})
|-
<!----- Currency ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[मुद्रा]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top;"| {{{currency}}} (<code>[[ISO 4217|{{{currency_code}}}]]</code>)
|-
<!----- Time zone ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[कालमानः]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{time_zone}}} ([[Coordinated Universal Time|UTC]]{{{utc_offset}}})
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
{{#if: {{{utc_offset_DST|}}} |
{{पैप्}} - ग्रीष्मकालः ([[Daylight saving time|DST]])
{{पैप्}}{{{DST|{{{time_zone_DST}}} ([[Coordinated Universal Time|UTC]]{{{utc_offset_DST}}})}}}}}
|- style="padding:0 1em 0 0; text-align:left; vertical-align:top;"
{{#if:{{{DST_note|}}} |
{{पैप्}} {{पैप्}}{{पैप्}} {{{DST_note}}}}}
|-
<!------ Driving Rule---->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[वाहनचालनविधम्]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{drives_on}}}
<!---- Date format ---->
{{#if: {{{date_format|}}} |
|
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''दिनाङ्कस्वरूपाः'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{date_format}}}
}}
|-
<!----- Internet TLD ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[अन्तर्जालम्|अन्तर्जालस्य]] [[List of Internet top-level domains|TLD]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| {{{cctld}}}
|-
<!----- Calling code ----->
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top; text-align:left;"| '''[[विविधदेशानाम् अन्ताराष्ट्रियः दूरवाणीसङ्केतः|दूरवाणीसङ्केतः]]'''
|style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top"| <code>+{{{calling_code}}}</code>
|-
<!----- Footnotes ----->
{{#if: {{{footnotes|}}} |
{{पैप्}} colspan="2" style="border-top:solid 1px #ccd2d9; padding:0.4em 1em 0.4em 0; vertical-align:top" {{पैप्}} <small>{{{footnotes|}}}</small> }}
|}
</div>
<!-- end of slate grey box -->
</div><noinclude>
[[fr:Modèle:Pays]]
[[ro:Format:CutieŢări]]
</noinclude>
gfx72o7oxyghncoia0q44ccs51yu0q6
आलुकम्
0
16780
490167
488933
2024-12-01T23:17:59Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
490167
wikitext
text/x-wiki
{{taxobox
| image = Patates.jpg
| image_caption = Potato [[cultivars]] appear in a variety of colors, shapes, and sizes
| regnum = [[Plantae]]
| division = [[Angiosperms]]
| class = [[Eudicots]]
| unranked_ordo = [[Asterids]]
| ordo = [[Solanales]]
| familia = [[Solanaceae]]
| genus = ''[[Solanum]]''
| species = '''''S. tuberosum'''''
| binomial = ''Solanum tuberosum''
| binomial_authority = [[Carolus Linnaeus|L.]]
}}
आलुकम् [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यं]], [[रोटिका]], [[दाधिकम्]] इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।
{{Agricultural production box
|year=2011
|plant=Potato
|country1={{PRC}}
|amount1=88.4
|country2={{IND}}
|amount2=42.3
|country3={{RUS}}
|amount3=32.7
|country4={{UKR}}
|amount4=24.2
|country5={{USA}}
|amount5=19.4
|country6={{GER}}
|amount6=11.8
|country8={{POL}}
|amount8=8.2
|country7={{BGD}}
|amount7=8.3
|country9={{FRA}}
|amount9=8.0
|country10={{BLR}}
|amount10=7.7
|world=374.4
}}
[[चित्रम्:Russet_potato.jpg|thumb|200px|left|आलुकस्य कश्चन प्रभेदः]]
<gallery>
सञ्चिका:PreparedPotatoes.jpg|आलुकेन निर्मितानि विभिन्नानि खाद्यानि
सञ्चिका:Peru PapasRellenas2.jpg|[[पेरु|पेरु राज्यस्य]] "''पापा रेलेना"''
सञ्चिका:Fish and chips.jpg|मत्स्यः भर्जितालुकानि च (Fish and chips)
सञ्चिका:BakedPotatoWithButter.jpg|पक्व आलुकम् नवनीतेन सह
सञ्चिका:Burger and fries (1).jpg|'बरगर' भर्जितालुकानि च
सञ्चिका:OriginalPoutineLaBanquise.jpg|[[फ्रान्सदेशः|फ़्रान्स-देशस्य]] ''पुतीन ला बौन्कि'' (Poutine La Banquise)
सञ्चिका:Aloo Puri, typical morning snack, Varanasi.jpg|आलुपुरि
सञ्चिका:BlauerSchwede02.JPG|नीलवर्णीयम् आलुकम्
सञ्चिका:Désirée Potatoes.jpg|रक्तवर्णीयम् आलुकम्
सञ्चिका:Fingerling Potatoes, Pike Place Market.jpg|अङ्गुले: रूपस्य आलुकानि (Fingerling potatoes)
</gallery>
==बाह्यसम्पर्कतन्तुः==
* [http://glks.ipk-gatersleben.de/home.php GLKS Potato Database] {{Webarchive|url=https://web.archive.org/web/20080927013208/http://glks.ipk-gatersleben.de/home.php |date=2008-09-27 }}
* [http://www.cipotato.org/ Centro Internacional de la Papa]: CIP (International Potato Center)
* [http://www.potatocongress.org/ World Potato Congress]
* [http://www.potato.org.uk/ British Potato Council] {{Webarchive|url=https://web.archive.org/web/20080916192950/http://www.potato.org.uk/ |date=2008-09-16 }}
* [http://www.plantbreeding.wur.nl/potatopedigree/ Online Potato Pedigree Database for cultivated varieties]
* [http://www.potatoes.wsu.edu/ Potato Information & Exchange]
* [http://www.gmo-safety.eu/topic/122 GMO Safety: Genetic engineering on potatoes] {{Webarchive|url=https://web.archive.org/web/20110110060013/http://www.gmo-safety.eu/topic/122 |date=2011-01-10 }} Biological safety research projects and results
* [http://www.potato2008.org/ International Year of the Potato 2008]
* [http://www.geochembio.com/biology/organisms/potato/ Solanum tuberosum (potato, papas): life cycle, tuber anatomy at GeoChemBio] {{Webarchive|url=https://web.archive.org/web/20220408035017/http://www.geochembio.com/biology/organisms/potato/ |date=2022-04-08 }}
* [http://potatogenome.net Potato Genome Sequencing Consortium] {{Webarchive|url=https://web.archive.org/web/20090901131250/http://www.potatogenome.net/ |date=2009-09-01 }}
* [http://crosstree.info/Documents/POTATO%20STORAGE.pdf Potato storage and value Preservation] {{Webarchive|url=https://web.archive.org/web/20200806192307/http://www.crosstree.info/Documents/POTATO%20STORAGE.pdf |date=2020-08-06 }}: Pawanexh Kohli, CrossTree techno-visors.
* [http://www.tumbledownfarm.com/drupal/Cyclopedia_of_American_Agriculture/Crops/Potato Potato, in Cyclopedia of American Agriculture] {{Webarchive|url=https://web.archive.org/web/20120128161746/http://www.tumbledownfarm.com/drupal/Cyclopedia_of_American_Agriculture/Crops/Potato |date=2012-01-28 }}
[[वर्गः:शाकानि]]
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
9gls46n3w4il8ioo5bgyv7ao2tubcrz
एन् सि सि
0
16854
490168
482225
2024-12-01T23:26:16Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
490168
wikitext
text/x-wiki
{{Infobox military unit
|unit_name = National Cadet Corps
|image = [[Image:NCC(India) Logo.jpg|NCC Crest|122px]]
|role = Student Uniformed Group
|size = 1,300,000+<ref>{{cite web
|url=http://nccindia.nic.in/rti/pc.pdf
|title=Size of NCC
|accessdate=2015-01-01
|archive-date=2012-05-26
|archive-url=https://web.archive.org/web/20120526073131/http://nccindia.nic.in/rti/pc.pdf
|deadurl=yes
}}</ref>
|equipment =
|garrison = DG NCC, R.K. Puram, New Delhi
|garrison_label = Headquarters
|motto = एकता और अनुशासन <br/> ''Unity and Discipline''
|website = [http://nccindia.nic.in/ nccindia.nic.in]
|current_commander = [[Lieutenant General]] [[Aniruddha Chakravarty]] <ref>{{cite press release | url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=100948 | title=Lt Gen A Chakravarty Takes Over as DG NCC | publisher=Press Information Bureau Government of India | date=2 December 2013 | accessdate=2 December 2013}}</ref>
|current_commander_label = Director General
|identification_symbol =
|dates = April 16, 1948 - present
|battle_honours =
}}
'''एन् सि सि''' (National Cadet Corps (India)) [[भारतम्|भारतीय]] सैनिकप्रशिक्षणसंस्था । न्याशेनल् केडत् कोर् ( corps इति आङ्ग्लपदस्य उच्चारण "कोर्" इति अस्ति) (राष्ट्रियशिशिक्षुनिकायः) अस्य प्राधानकार्यालयः [[नवदेहली|नवदेहल्याम्]] अस्ति । '''एन् सि सि''' शालाछात्राणां तथा महाविद्यालयछात्राणां कृते ऐच्छिकम् अस्ति । एषः त्रिविषयकः भवति । स्थलवायुजलसेनायाः प्रत्येकं विभागः अस्ति । युवानः अग्रे देशभक्तियुताः अनुशासानयुक्ताः प्रजाः भवेयुः । [[भारतम्|भारते]] सर्वत्र विश्वविद्यालयेषु, , प्रौढशालासु , महाविद्यालयेषु च छात्राः सैनिकप्रशिक्षणं प्राप्नुवन्ति एतेन । सैनिकविषये सामान्यज्ञानं ते प्राप्नुवन्ति । अत्रत्य अधिकारिभिः तथा शिक्षार्थिभिः सैनिकैः भवितव्यम् इति अनिवार्यता नास्ति । परन्तु ये अत्र प्रशिक्षणं प्राप्नुवन्ति तेषां चयनसमये अन्य-अभ्यर्थिनाम् अपेक्षया प्रथमप्राशस्त्यं दीयते ।
==उद्देशाः==
: १ देशस्य युवकेषु शीलसंवर्धन, साहाय्यकरणम् अनुशासनं, नायकत्वं, जात्यतीतभावना, साहसप्रवृत्तिः, परार्थभावनया कार्यकरणम्, इत्यादीनां मौलिकगुणानां वर्धनम् ।
: २ मानवसंसाधननिर्मितिः ।
: ३ युवानः सैनिककार्यार्थं प्रोत्साहिताः भवेयुः ।
: ४ जीवनस्य प्रत्येकस्मिन् क्षेत्रे नायकत्ववर्धनं , देशस्य सेवायै सदा उपलब्धिः च ।
: ५ सशस्त्रबलेषु युवकाः कार्यं कुर्युः, तदर्थं योग्यवातावरणस्य निर्मितिः भवेत् ।
==इतिहासः==
एतस्य स्थापनं प्रशासनेन [[१९४८]] तमे वर्षे कृतम् । एतस्य मूलं तावत् ‘University Corps” । [[१९१७]] तमे वर्षे [[भारतम्|भारतीय]]रक्षा-अधिनियमेन स्थापितम् एतत् । तस्य कारणं रक्षाकार्ये सैनिकानाम् अभावः आसीत् । यदा भारतीयप्रादेशिकाधिनियमः पारितः अभवत् तदा विश्वविद्यानिलयनिकायस्थाने राष्ट्रियनिकायः स्थापितः अभवत् । [[१९४९]] तमे वर्षे बालिकानां कृते एकः विभागः स्थापितः अभवत् । [[१९५०]] तमे वर्षे वायुसेनाविभागः अपि योजितः अभवत् । [[चीनः|चीन]]युद्धसमये [[भारतम्|भारते]] सर्वेभ्यः छात्रेभ्यः एन् सि सि अनिवार्यम् आसीत् । परन्तु [[१९६८]] तमे वर्षे पुनः ऐच्छिकत्वेन कृतम् । अस्य मुख्यालयः [[देहली|देहल्याम्]] अस्ति । तस्य १६ निदेशकाः सन्ति । ते देशस्य विभिन्नराज्येषु कार्यं निर्वहन्ति । ते राज्यस्य राजधान्यां भवन्ति ।
==निर्देशनालयाः==
:१. [[आन्ध्रप्रदेशराज्यम्]]
:२. [[बिहारराज्यम्]] तथा [[झारखण्डराज्यम्]]
:३. [[देहली]]
:४. [[गुजरातराज्यम्]], [[दादरा तथा नगरहवेली]]
:५. [[जम्मूकाश्मीरराज्यम्]]
:६. [[कर्णाटकराज्यम्]] तथा [[गोवाराज्यम्]]
:७. [[केरलराज्यम्]] तथा [[लक्षद्वीपाः]]
:८. [[महाराष्ट्रराज्यम्]]
:९. [[मध्यप्रदेशराज्यम्]] तथा [[छत्तीसगढराज्यम्]]
:१०. [[ओडिशाराज्यम्]]
:११. [[पूर्वोत्तरप्रदेशः]]
:१२. [[पञ्जाबराज्यम्]], [[हरियाणाराज्यम्]], [[हिमाचलप्रदेशराज्यम्]], [[चण्डीगढ़]]
:१३. [[राजस्थानराज्यम्]]
:१४. [[तमिळनाडुराज्यम्]] ,[[पाण्डिचेरी|पुदुचेरी]] तथा [[अण्डमाननिकोबारद्वीपसमूहः]]
:१५. [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]]
:१६. [[पश्चिमबङ्गालराज्यम्]] तथा [[सिक्किमराज्यम्]]
षोडश निदेशालयाः ७७४ घटक्त्वेन पुनः विभक्ताः सन्ति । एतेषु ६५७ स्थलसेनायाः, ५९ जलसेनायाः, ५८ वायुसेनायाः घटकाः सन्ति ।
==समवस्त्रम्==
स्थलसेनायाः शिशिक्षवः खाकीवस्त्रं धरन्ति । जलसेनायाः श्वेतवस्त्रं धरन्ति । वायुसेनायाः नीलवर्णस्य वस्त्रं धरन्ति ।
===गणतन्त्रदिनोत्सवशिबिरम्===
एतन्निमित्तं [[देहली|देहल्यां]] जनवरीमासे प्रथमदिनाङ्कतः २९ दिनाङ्कपर्यन्तं चिताः [[१८५०]] शिक्षार्थिनः देशस्य विभिन्नराज्यतः केन्द्रशासितप्रदेशतः च आगत्य शिबिरे भागं वहन्ति । शिबिरस्य उद्घाटनं [[भारतम्|भारतस्य]] उपराष्ट्रपतिः करोति । २७ दिनाङ्के प्रधानमन्त्रिणः उपस्थितौ शिबिरस्य समापनं भवति । शिबिरसमये देशस्य रक्षामन्त्री, केन्द्रसचिवमण्डल्याः मन्त्रिणः, मुख्यमन्त्रिणः, सेनात्रयस्य नेतारः अभ्यागच्छन्ति ।
तस्मिन् समये अनेके स्पर्धाः आयोजिताः भवन्ति । तेषु षोडशनिदेशालयानां मध्ये गुणप्रवरनिदेशालयः चितः भवति । तदर्थं प्रधानमन्त्रिपताका दीयते । स्पर्धासु राष्ट्रिय-एकता-बोधः, व्यायामः,रेखा तथा पताकाप्रदेशः, साम्स्कृतिककार्यक्रमाः च भवन्ति । प्रत्येकं विभागतः उत्तमशिक्षार्थिनः तथा उत्तमशिक्षार्थिन्याः च , (ज्येष्टबालकेषु ज्येष्टबालिकासु च) चयनम् भवति
==बाह्यानुबन्धाः==
*{{official website|http://nccindia.nic.in/}}
*[http://www.kampteenccota.com/ NCC OTA Kamptee]
*[http://nccmah.org/ Maharashtra Directorate] {{Webarchive|url=https://web.archive.org/web/20190901174618/http://nccmah.org/ |date=2019-09-01 }}
*[http://ncc.delhigovt.nic.in/nccdelhi.htm Delhi Directorate] {{Webarchive|url=https://web.archive.org/web/20130103034527/http://ncc.delhigovt.nic.in/nccdelhi.htm |date=2013-01-03 }}
*[http://www.nccpunjab.com/dis.htm Punjab Directorate]
*[http://ncc.ap.nic.in/organisation.html Andhra Pradesh Directorate] {{Webarchive|url=https://web.archive.org/web/20111104064203/http://ncc.ap.nic.in/organisation.html |date=2011-11-04 }}
*[http://www.keralancc.org/ Kerala Directorate] {{Webarchive|url=https://web.archive.org/web/20191101163140/http://www.keralancc.org/ |date=2019-11-01 }}
*[http://www.nccjandk.co.in/ Jammu & Kashmir Directorate]{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
*[http://gujarat-education.gov.in/ncc/personnel_and_co-ordination_branch/organization/organisation-ncc-diretorate-gujarat.htm Gujarat Directorate] {{Webarchive|url=https://web.archive.org/web/20190901204839/http://gujarat-education.gov.in/ncc/personnel_and_co-ordination_branch/organization/organisation-ncc-diretorate-gujarat.htm |date=2019-09-01 }}
*[http://nccorissa.org/ Odisha Directorate]
[[वर्गः:प्रशासनिकसंस्थाः]]
[[वर्गः:चित्रं योजनीयम्]]
93qc7vdrs5gwk5fxdwvcujx65os0kwm
मधुरैमण्डलम्
0
22991
490171
486136
2024-12-02T02:32:31Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
490171
wikitext
text/x-wiki
{{Infobox Indian jurisdiction
|type = मण्डलम्
|native_name =मधुरैमण्डलम्
|other_name = மதுரை மாவட்டம்
|nickname =
|iucn_category = <!-- for protected areas only -->
|state_name = [[तमिऴ्नाडु]]
|metro = <!-- for neighbourhoods/suburbs only -->
|skyline = Dawn Madurai.jpg
|skyline_caption = मधुरैनगरस्य सूर्योदयः
|latd = 9 | latm = 55 | lats = 15.96
|longd = 78 | longm = 6 | longs = 36
|base_map = Madurai in Tamil Nadu (India).svg
|locator_position = left
|base_map_label = no
|inset_map_marker = yes
|map_caption =
|area_total = 3741.73
|area_magnitude =
|area_rank =
|area_total_cite =
|area_metro =
|area_metro_cite =
|altitude =
|altitude_cite =
|coastline = 0
|destinatione_1 =
|direction_1 =
|distance_1 =
|mode_1 =
|destinatione_2 =
|direction_2 =
|distance_2 =
|mode_2 =
|destinatione_3 =
|direction_3 =
|distance_3 =
|mode_3 =
|capital = <!-- for states/territories/regions only -->
|hq = मधुरैनगरम्
|largest_city =मधुरैनगरम्
|largest_metro =
|nearest_city =
|region =
|division =
|district =
|districts =
|population_total = 3,041,038
|population_rank =
|population_as_of = 2011
|population_total_cite =<ref>{{cite web
|title=2011 Census of India
|date=16 April 2011
|author=
|url=http://www.censusindia.gov.in/2011-prov-results/prov_data_products_tamilnadu.html
|publisher= Indian government
|pages=
|format=Excel}}</ref>
|population_density = 823
|population_density_cite =
|population_Urban = 1844209
|population_metro_rank =
|population_metro_as_of = 2011
|population_metro_cite =
|sex_ratio = M-50.5%/F-49.5%
|literacy = 81.5%
|literacy_male = 86.55%
|literacy_female = 76.74%
|languages = [[तमिऴ्]],[[तेलुगु]], सौराष्ट्र, [[आङ्ग्लभाषा]],[[हिन्दीभाषा]]
|leader_title_1 = Collector
|leader_name_1 = श्री यु। सगयम्, IAS
|leader_title_2 =
|leader_name_2 =
|leader_title_3 =
|leader_name_3 =
|established_title =
|established_date =
|legislature_type =
|legislature_strength =
|parliament_const = 1
|assembly_const = 10
|jurisdiction_title_1 = Municipal Corporations
|jurisdiction_name_1 = मधुरैनगरम्
|area_telephone = 0452
|postal_code = 625001
|unlocode =
|vehicle_code_range = TN-58, TN-59<ref>[http://www.tn.gov.in/sta/a2.pdf www.tn.gov.in]</ref>
|website = www.madurai.tn.nic.in/
|website_caption = Official website of Madurai District
}}
भारतस्य [[तमिऴ्नाडु]] राज्यस्य द्वात्रिंशतौ मण्डलेषु '''मधुरैमण्डलम्''' (Madurai district) अन्यतमम् । अस्य केन्द्रस्थानं मधुरैनगरम् । [[वेङ्गै|वेङ्गैनद्याः]] तीरे स्थिते अस्मिन् नगरे विश्वप्रसिद्धः मीनाक्षीसुन्दरेश्वरदेवालयः अस्ति । काज़िमर पेरियपल्लिवासल् तथा काज़िमरमार्गे विद्यमानं मदुरै मक्बारा अस्य नगरस्य पुरातने इस्लां स्मारके । [[तिरुप्परङ्कुड्रम्]] अस्मिन् मण्डले अपरं प्रसिद्धं प्रवासिस्थानम् ।
==इतिहासः==
मधुरै ‘पूर्वदिशः अथेन्स् नगरी’ इति विख्याता अस्ति । तमिऴ्भाषयां एतत् नगरं ‘तूङ्गानगरम्’, अर्थात् ’निद्रारहिता नगरी’ इति वदन्ति । देवालयानां नगरम् इत्यपि मधुरैनगरं ख्यातम् ।
क्रिस्तपूर्वे तृतीयशतके अपि मधुरैप्रान्तस्य उल्लेखः दृश्यते । भारतं प्रति आगतेन ग्रीक् राजदूतेन [[मेगास्थनीसः|मेगास्थानीसेन]], [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] सचिवेन [[कौटिल्यः|कौटिल्येन]] च मधुरैनगरम् उल्लिखितम् अस्ति । इदं नगरं चतुर्दशशतकं यावत् [[तमिऴ्नाडु]], [[केरळम्|केरलराज्ययोः]] दक्षिणभागं प्रशासितवतां [[पाण्ड्याः|पाण्ड्यानां]] राजधानी आसीत् । [[१३११]] तमे वर्षे [[देहलीसुल्तानाः|देहलीसुल्तानैः]] पाण्ड्याः पराजिताः । तैः सुल्तानैः माबार् प्रान्तः स्थापितः । ततः तस्य प्रशासकाः माबार् सुल्तानाः इति स्वातन्त्र्यं प्राप्तवन्तः । ततः चतुर्दशशतकस्य अन्ते विजयनगरस्य राजभिः मधुरैमण्डलं जितम् । [[१५५९]] तः [[१७३६]] पर्यन्तं मधुरैनायकाः राज्यभारं कृतवन्तः । [[१८०१]] तमे वर्षे मधुरैनगरं ब्रिटिश् [[ईस्ट् इण्डिया संस्था|ईस्ट् इण्डिया संस्थया]] वशीकृतम् ।
==भौगोलिकम्==
मधुरैमण्डलस्य विस्तारः ३,७४१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कल् मण्डलम्, ईशान्ये [[तिरुचिराप्पळ्ळि-मण्डलम्|तिरुकिरापळ्ळिमण्डलं]] पूर्वत्र [[शिवगङ्गामण्डलम्|शिवगङ्गामण्डलं]], दक्षिणभागे [[विरुदुनगरमण्डलम्|विरुदुनगरमण्डलं]], पश्चिमे [[तेनिमण्डलम्|तेनिमण्डलं]] च अस्ति ।
==जनसंख्या==
[[२०११]] जनगणनानुगुणं मधुरैमण्डलस्य जनसंख्या ३,०४१,०३८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११९ तमं स्थानम् । जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ८२३ अस्ति । (२१३० प्रतिचतुरश्रमैल्) । [[२००१-२०११]] दशके जनसंख्यावॄद्धिः १७.९५% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:९९० अस्ति । साक्षरताप्रमाणं ८१.६६% ।
==उपमण्डलानि==
मधुरैमण्डले सप्त उपमण्डलानि सन्ति –
* मधुरै (उत्तरम्)
* मधुरै (दक्षिणम्)
* तिरुमङ्गलम्
* पेरैयूरु
* उसिलम्पट्टि्
* वाडिप्पट्टि
* मेलूरु
==वीक्षणीयस्थलानि==
===मधुरै मीनाक्षीमन्दिरम्===
[[File:Temple de Mînâkshî01.jpg|thumb|400px|मधुरैमीनाक्षीमन्दिरम्]]
[[File:Goddess Meenakshi.JPG|thumb|300px|मीनाक्षीदेवी]]
‘तिरु आलवाय्’ इति ख्यातः मीनाक्षीदेवालयः मधुरैनगरे वेङ्गैनद्याः दक्षिणभागे अस्ति । अत्रत्या आराध्यदेवी मीनाक्षीनाम्ना ख्याता पार्वतीदेवी, तस्याः पतिः सुन्दरेश्वरः च । ४५-५० मीटर् उन्नतानि चतुर्दशगोपुराणि देवालये सन्ति । मीनाक्षीसुन्दरेश्वरयोः गर्भगृहस्य उपरि द्वे सुवर्णविमाने च स्तः । तमिऴितिहासे बहुप्राचीनकाले अपि अस्य मन्दिरस्य उल्लेखः दृश्यते । किन्तु अद्य विद्यमानं मन्दिरं क्रिस्तीय [[१६२३]] तः [[१६५५]] तमवर्षयोः मध्ये निर्मितम् । अस्मिन् मन्दिरे प्रायः ३३००० शिल्पाः सन्ति । अत्र प्रतिदिनं १५००० जनाः, शुक्रवासरेषु २५००० जनाः च आगच्छन्ति । प्रतिवर्षम् एप्रिल्, मे मासयोः आचर्यमाणे मीनाक्षीकल्याणमहोत्सवे दशलक्षभक्ताः भागं वहन्ति ।
[[File: Goddess Meenakshi Wedding.JPG |thumb|220px|भगिन्याः मीनाक्ष्याः [[शिवः|शिवाय]] कन्यादानं कुर्वाणः [[विष्णुः]]]]
<gallery>
File:MaduraiTempleLordShiva.JPG|शिवस्य विग्रहः
File:Gopurams of the Madurai Meenakshi Temple, Madurai, Tamil Nadu, India (2011).jpg|पोर्तमरैकुळम्
File:porthamarai2.jpg|पोर्तमरैकुळम्
File:porthamarai4.jpg|पोर्तमरैकुळम्
</gallery>
===कुट्लडम्पट्टिजलपातः===
अयं मधुरैमण्डलस्य वाडिप्पट्टि उपमण्डले कुट्लडम्पट्टिग्रामे मधुरैपत्तनात् ३० किलोमीटर् दूरे विद्यमानः मानवनिर्मितजलपातः । अयं जलपातः तमिऴ्नाडुसर्वकारेण निर्वाहिते संरक्षितारण्यप्रदेशे अस्ति । जलपातस्य औन्नत्यं २७ मीटर् (८९ पादाः) ।
===कूडल् अळगर् कोयिल्===
विष्णोः अयं देवालयः मधुरैपत्तनस्य मध्ये अस्ति । ‘कूडल्’ इति मधुरैनगरस्य एव अपरं नाम । ‘अऴगर्’ इत्यस्य तमिऴ्भाषायां ‘सुन्दरः’ इति अर्थः । अयं देवालयः अत्यन्तं प्राचीनः, मीनाक्षीदेवालयस्य समीपे एव अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदमपि अन्यतमम् ।
===तेप्पक्कुळम्===
अयं मधुरैनगरे मीनाक्षीदेवालयात् ५ किलोमीटर् दूरे विद्यमानः मानवनिर्मितः तडागः । अस्य विस्तारः १६ एकर् । अयं दक्षिणभारते एव बृहत्तमः तडागः । अयं तडागः राज्ञा तिरुमलनायकेन निर्मितः । भूमिगतवाहिनीभिः वेङ्गैनदीतः एतं तडागं प्रति जलम् आगच्छति । तडागस्य मध्ये विनायकदेवालयः अस्ति । तडागस्य समीपे मारियम्मदेवालयः अपि अस्ति । अतः अयं ‘मारियम्मन् तेप्पकुऴम्’ इति ख्यातः ।
===तिरुप्परकुण्ड्रं मुरुगदेवालयः===
अयं कार्तिकेयस्य ‘[[आरुपडैवीडु]]’क्षेत्रेषु अन्यतमम् । अत्रैव कार्तिकेयः इन्द्रस्य पुत्रीं देवयानीम् ऊढवान् इति पुराणकथा । अयं देवालयः मधुरैनगरात् ८ किलोमीटर् दूरे अस्ति । मुख्यदेवालये न केवलं सुब्रह्मण्यस्य, अपि तु शिवः, विष्णुः, विनायकः, दुर्गाणाम् आलयाः सन्ति ।
===तिरुमलनायकभवनम्===
इदं राजभवनं मधुरैमण्डलस्य राज्ञा तिरुमलनायकेन [[१६३६]] तमे वर्षे निर्मितम् । अस्मिन् राजभवने द्राविड-इस्लामीयशिल्पशैल्योः संमिश्रणं दृश्यते । इदं राष्ट्रियं स्मारकं, तमिऴ्नाडुराज्यस्य पुरातत्त्वशास्त्रविभागेन निरुह्यमानम् अस्ति ।
===गान्धीवस्तुसङ्ग्रहालयः===
मधुरैनगरे क्रिस्तीये [[१९५९]] तमे वर्षे महात्मागान्धेः स्मरणार्थम् अयं वस्तुसङ्ग्रहालयः स्थापितः । भारतस्य पञ्चसु गान्धिसङ्ग्रहालयेषु अयम् अन्यतमः । अत्र भारतस्य स्वातन्त्र्यसङ्ग्रामविषये २६५ चित्राणां प्रदर्शिनी अस्ति । ततः गान्धेः ‘दृश्यजीवनगाथा’ दृश्यते, यत्र गान्धेः जीवनसम्बद्धानि छायाचित्राणि, चित्राणि, शिल्पाः, ताडपत्राणि, गान्धिना लिखितानां पत्राणां प्रतिकृतयः च सन्ति । अवशेषाणां विभागे गान्धिना उपयुक्तानि १४ वस्तूनि दृश्यन्ते । अत्र नाथूरामगोडसेद्वारा हननसमये गान्धिना धृतस्य रक्तसिक्तस्य वस्त्रस्य भागः अपि अस्ति ।
==आधाराः==
<references/>
==बाह्यसम्पर्कतन्तुः==
*[http://www.madurai.tn.nic.in/ Madurai District] {{Webarchive|url=https://web.archive.org/web/20190321120205/http://www.madurai.tn.nic.in/ |date=2019-03-21 }}
*[http://www.maduraitimes.com/ Madurai Blog - for Madurai improvement] {{Webarchive|url=https://web.archive.org/web/20140517220136/http://maduraitimes.com/ |date=2014-05-17 }}
{{Geographic location
|Centre = मधुरैमण्डलम्
|North = दिण्डिगल् मण्डलम्
|Northeast = तिरुचिरापल्लिमण्डलम्
|East = शिवगंगा मण्डलम्
|Southeast =
|South = विरुधुनगरमण्डलम्
|Southwest =
|West = तेनिमण्ड्लम्
|Northwest =
}}
{{तमिळनाडु मण्डलाः}}
[[वर्गः:तमिळनाडुराज्यस्य मण्डलानि]]
8dr16rfp7mb4sm0mh8cq2q5sxhjt0fp
बाबर
0
23482
490162
490141
2024-12-01T13:44:48Z
Swmrkmeena
41164
Add new information
490162
wikitext
text/x-wiki
मुगलसाम्राज्यस्य स्थापकः साम्राट्। लोधीराजवंशस्य अन्तिमं राजानम् ([[इब्राहिम् लोधि]]) [[पाणिपत्]]युद्धे विजित्य भारतस्य साम्रात् अभूत्।
[[चित्रम्:Babur.jpg|250px|साम्राट् बाबरः]]
'''जाहिरुद्दीन मुहम्मद बाबर''' (१४ फरवरी १४८३ – २६ दिसम्बर १५३०) भारतीय उपमहाद्वीपे मुगलसाम्राज्यस्य संस्थापकः आसीत् । सः क्रमशः पितुः मातुः च माध्यमेन [[तैमुरलंग|तैमूर]]<nowiki/>-चंगेजखानयोः वंशजः आसीत् ।
फर्गाना उपत्यकायां (वर्तमानस्य उज्बेकिस्तानदेशे) अण्डिजान्-नगरे जन्म प्राप्य बाबरः उमरशेख मिर्जा (१४५६–१४९४, १४६९ तः १४९४ पर्यन्तं फर्गाना-राज्यस्य राज्यपालः) ज्येष्ठः पुत्रः, तैमूरस्य (१३३६– १४९४) प्रपौत्रः च आसीत् । १४०५) इति । बाबरः द्वादशवर्षीयः सन् १४९४ तमे वर्षे तस्य राजधानी अख्सिकेन्ट्-नगरे फर्गाना-नगरस्य सिंहासनं आरुह्य विद्रोहस्य सामनां कृतवान् । सः वर्षद्वयानन्तरं समरकन्दं जित्वा ततः शीघ्रमेव फर्गानाम् अपहृतवान् । फेर्गाना इत्यस्य पुनः विजयस्य प्रयासे सः समरकन्दस्य नियन्त्रणं त्यक्तवान् । १५०१ तमे वर्षे मुहम्मदशायबनीखानः तं पराजितवान् तदा तस्य द्वयोः प्रदेशयोः पुनः ग्रहणस्य प्रयासः असफलः अभवत् । १५०४ तमे वर्षे सः काबुलं जित्वा उलुघबेगद्वितीयस्य शिशुवारिसस्य अब्दुर रजाक् मिर्जा इत्यस्य कथितशासनस्य अधीनं आसीत् । बाबरः सफवी-शासकेन इस्माइल-प्रथमेण सह साझेदारीम् अकरोत्, समरकन्द्-सहितस्य तुर्की-देशस्य केचन भागाः पुनः जित्वा पुनः तस्य अन्याः नवजिताः भूमिः च शेयबानिड्-जनानाम् कृते नष्टः अभवत्। तस्मै फिरदावस् मकानी ('स्वर्गनिवासः') इति सम्माननाम अपि दत्तम् ।
बाबरः अतीव बलवान्, शक्तिशालिनः च आसीत् इति कथ्यते । व्यायामार्थमेव सः द्वौ जनान् स्कन्धेषु वहन् ऊर्ध्वं धावति स्म इति अपि कथ्यते । लोककथानुसारं बाबरः स्वमार्गे आगच्छन्तीः सर्वाः नद्यः तरति स्म । सः द्विवारं [[गङ्गानदी|गङ्गायाः]] पारं तरितवान्।
== सैन्यजीवनम् ==
१४९४ तमे वर्षे १२ वर्षे तस्मै फर्गाना उपत्यकायाः शासकपदं दत्तम् । एतस्याः स्थितिः लाभं गृहीत्वा तस्य मामाः बाबरं सिंहासनात् अपसारितवन्तः । सः बहुवर्षपर्यन्तं कतिपयैः कृषकैः, तस्य ज्ञातिभिः च सह निर्वासने एव निवसति स्म। १४९६ तमे वर्षे सः उज्बेकदेशस्य समरकन्द्-नगरं आक्रम्य ७ मासानां अनन्तरं तत् जित्वा । एतस्मिन्नन्तरे समरकन्द्-नगरे आक्रमणं कुर्वन् तस्य एकः सैन्यनेता फरगना-नगरे स्वस्य नियन्त्रणं स्थापितवान्। यदा बाबरः तस्य नियन्त्रणं कर्तुं फर्गाना-नगरम् आगच्छति स्म तदा तस्य सेना समरकन्द्-नगरे त्यक्तवती, यस्य परिणामेण समरकन्द्-फर्गाना-उभौ तस्य हस्तात् नष्टौ अभवताम् । १५०१ तमे वर्षे सः समरकन्दं पुनः गृहीतवान् परन्तु शीघ्रमेव उज्बेकखानमुहम्मदशैबानी इत्यनेन पराजितः अभवत् तथा च तस्य जीवनस्य महती इच्छा आसीत् समरकन्दः पुनः तस्य हस्तात् बहिः गतः।
कतिपयैः निष्ठावान् सैनिकैः सह फरघनानगरात् पलायनं कृत्वा सः अग्रिमवर्षत्रयपर्यन्तं स्वसेनानिर्माणे एव ध्यानं दत्तवान् । अस्मिन् क्रमे सः बदाख्शान-प्रान्तात् ताजिकानां बहूनां संख्यां स्वसेनायां नियुक्तवान् । १५०४ तमे वर्षे हिन्दुकुशस्य हिमयुक्तानि शिखराणि लङ्घयित्वा काबुल-नगरस्य नियन्त्रणं स्थापितवान्।
[[वर्गः:मुगलवंशीयाः राजानः]]
[[वर्गः:भारतेतिहाससम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
== टिप्प्णी ==
s7leg7q9b6i34vrpd8pgr7uh3ubj7m4
कथामुखम्
0
54824
490169
487152
2024-12-01T23:31:21Z
InternetArchiveBot
31833
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
490169
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
|name= {{PAGENAME}}
|native_name = <br>'''पञ्चतन्त्रकथायाः पृष्ठभूमिका'''
|image = [[File:Mendhut-Tantri02.jpg|250px]]
| subdivision_type = मुख्यपात्राणि
| subdivision_name = विष्णुशर्मा, अमरशक्तिः, बहुशक्तिः, उग्रशक्तिः, अनन्तशक्तिः, सुमतिः
| subdivision_type1 = उपकथा(ः)
| subdivision_name1 = न सन्ति
| subdivision_type2 = तन्त्रस्य नाम
| subdivision_name2 = कथामुखम् (तन्त्रं नास्ति)
| subdivision_type3 = अग्रिमतन्त्रम्
| subdivision_name3 = [[मित्रभेदः]]
| subdivision_type4 = पूर्वकथा
| subdivision_name4 = ---
| subdivision_type5 = अग्रिमकथा
| subdivision_name5 = [[सिंहवृषभयोः स्नेहस्य जम्बुकेन विनाशः]]
}}
'''पञ्चतन्त्रस्य कथामुखमेव''' [[पञ्चतन्त्र]]स्य सर्वासां कथानाम् उद्भवकारणम्। एतस्याः कथाया आरम्भात् पूर्वं पञ्चतन्त्रकार इष्टाञ्छ्रेष्ठान् देवांश्च नमस्कुर्वन् मङ्गलाचरणम् आचरति। एतस्याः कथाया मुख्यपात्राणि क्रमेण विष्णुशर्मामरशक्तिर् बहुशक्तिरुग्रशक्तिरनन्तशक्तिः सुमतिश्च सन्ति। एतस्यां कथायां दक्षिणदेशे स्थितस्य महिलारोप्याख्यस्य नगरस्याप्युल्लेखोऽस्ति यस्मिनमरशक्त्याख्यो राजा शास्यमाण आसीत्।
==कथामुखम् (प्रस्तावना)==
अथ विष्णुशर्मा-आख्यः कश्चन [[राजनीति]]निपुणः सर्वेषां नीतिशास्त्राणां सारतत्त्वम् अधीत्य तत्त्वभूतं ज्ञानं पञ्चभिस्तन्त्रैर् गुम्फितस्य पञ्चतन्त्राख्यस्य रमणीयस्य राजनीतिशास्त्रस्यारम्भं करोति। ग्रन्थकर्ता ग्रन्थस्य निर्विघ्नतापरिसमाप्त्या आशीर्वादात्मकेन मङ्गलाचरणेन ग्रन्थस्यारम्भं करोति। त्रिदेवेभ्यः [[कार्त्तिकेयः|स्कन्द]]<nowiki/>-[[वरुणः|वरुण]]-[[यम]]-[[अग्नि]]-[[इन्द्र]]-[[कुबेर]]-[[चन्द्र]]-आदित्येभ्यः [[सरस्वती देवी|सरस्वत्यै]] [[समुद्र]]<nowiki/>-[[पर्वताः|पर्वत]]-[[नदी]]-[[पृथ्वी|पृथिवी]]-[[सर्पः|सर्प]]-[[वायुः|वायु]]भ्योऽश्विनाभ्यां [[लक्ष्मीः|श्रियै]] सिद्धेभ्यो [[दितिः|दित्यै]] देवेभ्यश्चण्डिकादिमातृभ्यो [[वेद]]-तीर्थ-यज्ञेभ्यः शिवगणेभ्यो [[वसु]]<nowiki/>-[[मुनिः|मुनि]]<nowiki/>-[[नवग्रहाः|ग्रहेभ्यश्च]] सर्वदा रक्षणस्य प्रार्थनां करोति। ततो ग्रन्थकारो [[मनुः|मनुस्मृतिकार]]-[[बृहस्पतिः (ग्रहः)|बृहस्पति]]-[[शुक्राचार्यः|शुक्राचार्य]]-[[व्यासः|व्यास]]-[[पराशरः|पराशर]]-[[चाणक्यः|चाणक्यादिभ्यो]] नीतिशास्त्रप्रणेतृभ्योऽपि नमस्करोति <ref>पञ्चतन्त्रम्, श्लो. १,२,३</ref>।
* सप्तपर्वताः -
'''महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः॥'''
'''विन्ध्यश्च पारियात्रश्चसप्तैते कुलपर्वताः ॥ १९.३ ॥ [[s:ब्रह्मपुराणम्/अध्यायः_१९|ब्रह्मपुराणम्/अध्यायः १९]]'''
* चण्डिकाद्याः मातरः -
'''ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा॥'''
'''वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः॥ ३,१९.७ ॥'''<ref>https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AE%E0%A4%AF%E0%A5%82%E0%A4%B0%E0%A5%80</ref> '''[[s:ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः_१९|ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १९]]'''
* युगानि (कृतादीनि) - कृत(सत्य)-त्रेता-द्वापर-कलिवर्षाणि। [[आर्यभटीयम्]] <ref>http://www.sanskritworld.in/public/assets/book/book_510246e20e66c.txt</ref>
* नवग्रहाः -
* <poem>
::'''नमः [[सूर्यः|सूर्याय]] [[चन्द्रः|चन्द्राय]] [[मङ्गलः|मङ्गलाय]] [[बुधः|बुधाय]] च ।'''
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
कर्णपरम्परया (श्रवणपरम्परया) श्रूयते यद् दक्षिणदेशस्य कस्यचिज्जनपदस्य महिलारोप्यनगरे दानी रूपवान् नरोत्तमः सर्वकलानिपुणोऽमरशक्ति-आख्यो राजाऽऽसीत्। तस्य राज्ञस्त्रयो राजकुमारा आसन्। तेषां नामानि क्रमेण बहुशक्तिरुग्रशक्तिरनन्तशक्तिश्च। ते राजकुमारा दुर्बुद्धय आसन्।
राजकुमाराणां शास्त्रविमुखतायाः खिन्नो राजा सचिवान् अवदत्, मम पुत्रा अविवेकिनः शास्त्रविमुखाश्च सन्तीति भवन्तो जानन्ति। तेनैतावद् बृहद् राज्यमपि मह्यं सुखं दातुं न शक्नोतीति। ततो राजा मूर्खपुत्रेण कियत् कष्टं भवतीति निरूपयति।
स राजा कथयति यद् मूर्खपुत्रो जीवनपर्यन्तं कष्टाय भवति। रूपवान् धनवान् भाग्यवांश्चाविद्वान् पुत्रोऽनुत्तमो भवति। यः पुत्रो विद्वान् भक्तिमांश्च नास्ति तेन कोऽपि लाभो न भवति। विद्वत्सभायां पितुर् लज्जायाः कारणमेव भवति स मूर्खपुत्रः। विद्वज्जनानां गणनायाः काले यस्याः पुत्रस्य गणना न भवति सा माता तु वन्ध्यैव परिगण्यत इति।
मद् वृत्तिं प्राप्नुवन्तः पञ्चशतं विद्वांसोऽत्रोपस्थिताः सन्ति। एते मे पुत्रा विद्वांसः कथं भवेयुरित्युपायं चिन्तयन्तु भवन्तः (सचिवाः)। तेषु कश्चन पण्डितोऽवद्, देव! द्वादशवर्षाणि [[व्याकरण]]स्याध्ययनानन्तरं [[धर्मशास्त्र]]-[[अर्थशास्त्र]]-[[कामशास्त्र|कामशास्त्रा]]णाम् अध्ययनं श्रूयते । तत एव ज्ञानप्राप्तिर् भवतीति।
कश्चन सुमतिर्नामकः सचिवोऽवदद् यद् अनेकानि शास्त्राणि सन्ति किंतु मानवदेहोऽयम् अप्यशाश्वतः । अतो ज्ञानप्राप्त्यै कोऽपि लघुमार्गं चिन्तयतु । सारहीनविषयान् त्यक्त्वा केवलम् उपयुक्तानां विषयाणाम् एवाध्ययनं करणीयम् <ref>अनन्तपारं किल शब्दशास्त्रं, स्वल्पं तथायुर्बहवश्च विघ्नाः ।<br> सारं ततो ग्राह्यमुपास्य फल्गु, हंसैर्यथा क्षीरमिवाम्बुमध्यात् ।। कथामुखं, श्लो. ९ ।।
</ref>। अतोऽत्रोपस्थिताय विष्णुशर्मा-आख्याय ब्राह्मणाय स्वपुत्रान् यच्छतु। सर्वेषु शास्त्रेषु निपुणः स ताञ्छीघ्रं हि ज्ञानवतः करिष्यतीति।
ततो राजा विष्णुशर्मणम् अवदद् हे भगवन् ! मय्यनुग्रहं कृत्वा मे पुत्रान् सर्वश्रेष्ठविदुषः कुरु। अहं शतग्रामाणाम् अधिपतित्वेन तव नियुक्तिं करिष्य इति। राज्ञो वचनं श्रुत्वा विष्णुशर्मा प्रत्युदतरद् यद् देव ! तथ्यवदनं मे शृणु। शतग्रामाणाम् आधिपत्ये प्राप्ते सत्यपि विद्याविक्रयणं न करिष्याम्यहम्। शृणु मे सिंहनादं यद् अद्यतनं दिनं लिख। इतः षण्मासाभ्यान्तरे ते पुत्राञ्छास्त्रज्ञान् करिष्ये। यदीत्थं कर्तुम् असमर्थो भविष्यामि तर्हि स्वनामत्यागं करिष्यामीति।
[[ब्राह्मण]]स्यासम्भाव्यां प्रतीज्ञां श्रुत्वा चकितो राजा स्वराजकुमारान् तस्मै समर्प्य निश्चिन्तोऽभवत्। पञ्चतन्त्रस्य रचनां कृत्वा विष्णशर्मा तान् राजकुमारान् अपाठयत्। षण्मासेषु ते राजकुमारा नीतिशास्त्रज्ञा अभूवन्। तदारभ्य बालान् अवबोधयितुं पञ्चतन्त्राख्यं नीतिशास्त्रं जगति प्रवृत्तम् अभवत्। [[मित्रभेद]][[मित्रप्राप्ति]][[काकोलूकीय]]<nowiki/>[[लब्धप्रणाश|लब्धप्रणाशा]][[अपरीक्षितकारक|परीक्षितकारकाणि]] यः पठति तस्य तिरस्कारम् [[इन्द्रः|इन्द्रो]]ऽपि कर्तुं न शक्नोतीति <ref>अधीते य इदं नित्यं, नीतिशास्त्रं शृणोति च ।<br> न पराभवमाप्नोति, शक्रादपि कदाचन ।। कथामुखं, श्लो. १० ।।
</ref>।
== बाह्यसम्पर्कतन्तुः ==
{{commons|Category:Panchatantra|{{PAGENAME}}}}
{{Wikisource|पञ्चतन्त्रम् ०१|{{PAGENAME}}}}
* http://www.talesofpanchatantra.com/short-stories-for-kids
* https://www.youtube.com/watch?v=8NTpfbcTMUY
* http://hindimind.in/%E0%A4%85%E0%A4%82%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE-%E0%A4%95%E0%A5%80-%E0%A4%86%E0%A4%B5%E0%A4%BE%E0%A5%9B-panchatantra-story {{Webarchive|url=https://web.archive.org/web/20161119150030/http://hindimind.in/%E0%A4%85%E0%A4%82%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE-%E0%A4%95%E0%A5%80-%E0%A4%86%E0%A4%B5%E0%A4%BE%E0%A5%9B-panchatantra-story/ |date=2016-11-19 }}
* http://titus.uni-frankfurt.de/texte/etcs/ind/aind/klskt/pancatt/panca.htm
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
* [http://sanskritlibrary.org/catalogsText/pancatt.html रोमानाक्षरे पञ्चतन्त्रम् 1]
* [http://sanskritdocuments.org/doc_z_misc_major_works/panchatantra1.itx रोमानाक्षरे पञ्चतन्त्रम् 2]
{{शिखरं गच्छतु}}
[[वर्गः:पञ्चतन्त्रम्| 0]]
[[वर्गः:पञ्चतन्त्रस्य कथाः]]
iz89g1pa23uqdswk9h7fgmm8onklv2n
सदस्यः:Soorya Hebbar
2
64452
490205
461131
2024-12-02T09:47:55Z
Soorya Hebbar
23357
490205
wikitext
text/x-wiki
'''<big>सूर्य हेब्बारः। </big>'''
[[File:Wikimedia_Education_SAARC_Conference_2019_(43).jpg|300px|right]]शृङ्गेर्याः संस्कृतविद्यापीठे संस्कृतसाहित्ये विद्यावारिधि-उपाधिं(पि.हेच्.डि) प्राप्तवान् ।
२०१८ तः विकिस्रोतसः सम्पादनं करोमि।
संस्कृतविकिपीडियायामपि कदाचित् लेखान् लिखामि।
विकिसूक्तौ अपि सुभाषितानि इत्यत्र कदाचित् सम्पादनं करोमि।
विकिप्रकल्पेषु मम योगदानानि अत्र दर्ष्टुम् शक्यन्ते । [https://www.wikidata.org/wiki/Special:CentralAuth?target=Soorya+Hebbar मम योगदानानि]
{{#babel:sa-5|kn-4|hi-2||tcy-2|en-1}}
0uyap9ijovva5mt3rptrphx9j22zloy
सदस्यसम्भाषणम्:CelesteQuill
3
84179
490176
483417
2024-12-02T05:51:18Z
J ansari
17798
J ansari इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:अर्चना रस्तोगी]] पृष्ठं [[सदस्यसम्भाषणम्:CelesteQuill]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/अर्चना रस्तोगी|अर्चना रस्तोगी]]" का नाम "[[Special:CentralAuth/CelesteQuill|CelesteQuill]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
483417
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=अर्चना रस्तोगी}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:०१, ६ डिसेम्बर् २०२३ (UTC)
jig3k6u15x4r5adnw4c7qg6xjacn182
सदस्यः:2341121deepanshu/प्रयोगपृष्ठम्
2
86235
490163
490160
2024-12-01T14:36:40Z
2341121deepanshu
40976
Wrote and linked more on this topic
490163
wikitext
text/x-wiki
== '''आणविकजीवविज्ञानम्।''' ==
आणविकजीवविज्ञानस्य क्षेत्रं [[जीवाणुः|जीवेषु]] स्थितानि महत्त्वपूर्णाणि अण्वणुयुक्ततत्त्वानि च तेषां कार्याणि अध्ययनं करोति। अत्र [[आनुवंशिकसूत्रस्य]] ''(gene)'' स्वरूपं, तस्य प्रतिकृति-निर्माणं, परिवर्तनं च व्यक्तिकरणं परीक्ष्यते। अनेके [[जीवशास्त्रम्|जैवविज्ञान]] विषयेषु महत्त्वपूर्णाणि यन्त्रतत्त्वानि स्वीकृतानि, यथा [[जेल-विद्युतसञ्चारणम्]] ''(gel electrophoresis),'' अनुक्रमणम् ''(sequencing)'', च पीसीआर ''(PCR)''। एतानि साधनानि व्यापकतया प्रयोगं प्राप्नुवन्ति। आधुनिकतन्त्रज्ञानस्य विकासे, यथा सीआरआईएसपीआर, ''mRNA'' टीकाः, च [[ऑप्टोजेनेटिक्स]], आणविकजीवविज्ञानस्य योगदानं महानं विद्यते। अतः, आणविकजीवविज्ञानस्य इतिहासः च तत्त्वानि च [[विज्ञानम्|विज्ञानस्य]] आधुनिकतत्त्वचिन्तने मुख्यं स्थानं गृहीतवन्ति।<ref>{{Cite web|url=https://www.britannica.com/science/molecular-biology|title=molecular biology|date=Nov 28, 2024|website=Britannica|publisher=The Editors of Encyclopædia Britannica|accessdate=1 Dec 2024}}</ref>
यद्यपि अष्टादशशताब्द्यां जीवेषु [[रसकोष:|कोशिकाः]] अन्यानि च सूक्ष्मरचनाः दृष्टाः, तेषां कार्याणां नियमनं च परस्परसंबन्धानां गहनं ज्ञानं द्वादशशताब्द्यपर्यन्तं उपलब्धं नासीत्। तदानीं भौतिकी [[रसतन्त्रम्|रसायनशास्त्रयोः]] प्रगतिः जैवविज्ञानस्य उपयोगाय पर्याप्ता जाता। ''आणविकजीवविज्ञान'' इत्यस्य शब्दः प्रथमतः 1945 तमे वर्षे [[:en:William_Astbury|विलियम् ऐस्टबरी]] इत्यनेन आङ्ग्लभौतिकिज्ञेन प्रयुक्तः। तेन एषः दृष्टिकोनः रूपेण वर्णितः, यस्य मुख्यं ध्येयम् जीवप्रक्रियाणां मूलाधाराणां अध्ययनं भवति। अत्र अण्वीयतत्त्वानां भौतिकरासायनिकसंरचनाः, तेषां परस्परसंबन्धाः, च क्लासिकलजीवविज्ञानस्य निरीक्षणानि, यानि स्थूलस्तरेषु तथा उच्चस्तरीयसंरचनासु प्रक्रियाः अध्ययनं कुर्वन्ति, तेषां कारणं स्पष्टं क्रियते।<ref>{{Cite web|url=https://www.nature.com/articles/1901124a0|title=Molecular Biology or Ultrastructural Biology ?|date=Published: 17 June 1961|accessdate=1 December ,2024|website=Nature|publisher=W. T. ASTBURY}}</ref>
== '''आणविकजीवविज्ञानस्य इतिहासः।''' ==
आणविकजीवविज्ञानं, 1938 तमे वर्षे रॉकफेलर प्रतिष्ठानस्य [[:en:Warren_Weaver|वारेन् वीवर]] इत्यनेन प्रथमतः प्रयुक्तं नाम, आरम्भे केवलं एकं विचारमात्रं आसीत्, न तु निश्चितं शास्त्रीयविषयः। एषः विचारः जीवनस्य भौतिक-रासायनिक सिद्धान्तैः व्याख्यानं कर्तुं प्रयत्नं कृतवान्। 1910 तमे दशके [[:en:Gregor_Mendel|मेंडेल]]<nowiki/>-[[:en:Chromosome|सूत्राणु]] (Mendelian-chromosome) वंशागति-सिद्धान्तस्य विकासेन च 1920 तमे दशके [[:en:History_of_atomic_theory|अणुसिद्धान्तस्य]] (atomic theory) च [[:en:Quantum_mechanics|क्वाण्टम् यान्त्रिकी]] (quantum mechanics) प्रगत्या एतादृशं ज्ञानं संभवमिव अभवत्। वीवर तस्य सहकार्यकर्तारः च जैवविज्ञानं, रसायनविज्ञानं च भौतिकविज्ञानं मध्ये संयुक्तं संशोधनं प्रोत्साहनं च धनसमर्थनं दत्तवन्तः। [[:en:Niels_Bohr|नील्स् बोहरः]], [[अर्विन श्रोडिन्गर|एर्विन् श्रोडिङ्गरः]] इत्यादयः प्रमुखभौतिकज्ञाः अपि जैवविज्ञानं प्रति ध्यानं आकर्षितवन्तः। तथापि, 1930-40 दशकयोः, केनापि संयुक्तशास्त्रीयप्रयत्नेन फलोत्पादनं भविष्यति वा इति अनिश्चितमासीत्। कोलॉइड रसायनं (colloid chemistry), जैवभौतिकी (biophysics), विकिरणजैवविज्ञानं (radiation biology), स्फटिकीकरणविद्या (crystallography) च इत्येते नवविकसितक्षेत्राणि आशाजनकानि अभवन्।
आणविकजीवविज्ञानस्य मुख्याः शोधाः पञ्चविंशतिवर्षेषु सम्पन्नाः। ततः परं आणुवंशिक अभियान्त्रिकी (genetic engineering) इत्यस्य विकासः अभवत्, येन जटिलजीवेषु जीनस्य पृथक्करणं च विश्लेषणं सुलभं जातम्। 1940 तमे वर्षे जॉर्ज बीडलः च एड्वर्ड टैटमः जीनः प्रोटीनः च मध्ये साक्षात् सम्बन्धं प्रकटितवन्तः। ते ''न्यूरोस्पोरा'' इत्येतं कवकं नमूनाजीवरूपेण उपयुज्य, अध्ययनं कृतवन्तः। 1944 तमे वर्षे ओस्वाल्ड एवरी इत्यनेन डीएनए एव जीनस्य तत्त्वं इति सिद्धमभवत्। 1952 तमे वर्षे अल्फ्रेड हर्शी च मार्था चेस इत्येताभ्यां जीवाणुनाशीविषाणोः (bacteriophage) प्रयोगेऽपि एतत् पुष्टि कृतम्। 1953 तमे वर्षे जेम्स वॉटसनः च फ्रांसिस क्रिकः डीएनए अणोः द्विगुणसर्पिलसंरचनां (double-helix) आविष्कृतवन्तः। एषः शोधः रोसलिन फ्रांकलिनस्य कार्ये आधारितः आसीत्। 1961 तमे वर्षे फ्रांस्वा जेकबः च जैक्स मोनोदः डीएनए च प्रोटीनानां मध्ये संदेशवाहकम् (messenger RNA) अस्ति इति परिकल्पितवन्तः। तस्मिन्नेव काले जीनकोडः (genetic code) अपि ज्ञातः, यः डीएनए न्यूक्लियोटाइडानां च प्रोटीनामिनोअम्लानां सम्बन्धं स्पष्टं करोति। 2023 तमे वर्षे वैज्ञानिकाः रोसलिन फ्रांकलिन इत्यस्याः डीएनए शोधे समानभागिनीति स्वीकृतवन्तः।
c6m60wwycgfy1bpeuqq69us9ky8fcdz
सदस्यः:2340607angiras/प्रयोगपृष्ठम्
2
86251
490165
489315
2024-12-01T19:51:11Z
2340607angiras
40988
"'''अर्धसंरक्षणीय प्रतिरूपणमॉडेलः डीएनएस्य (मेसल्सन-स्टालः प्रयोगः)'''" इत्यनेन सह आधेस्य विनिमयः कृतः ।
490165
wikitext
text/x-wiki
'''अर्धसंरक्षणीय प्रतिरूपणमॉडेलः डीएनएस्य (मेसल्सन-स्टालः प्रयोगः)'''
1led1y5yh6qbmqvq6p8pkf5idgc2oob
490166
490165
2024-12-01T20:04:22Z
2340607angiras
40988
490166
wikitext
text/x-wiki
'''अर्धसंरक्षणीय प्रतिरूपणमॉडेलः डीएनएस्य (मेसल्सन-स्टालः प्रयोगः)'''
डीएनए प्रतिरूपणम् (DNA Replication) एकं अत्यंतं महत्वपूर्णं जैविकक्रियाशृङ्खलां दर्शयति। प्रतिरूपणं जीवनस्य आनुवंशिकसामग्री (Genetic Material) को सुरक्षित रखने का एक अत्यावश्यक प्रक्रिया है। जीवाणु, पौधे, जन्तु और मानव शरीर में आनुवंशिक सूचनाओं का सटीक प्रतिरूपण आवश्यक है ताकि प्रजनन और कोशिका विभाजन के दौरान आनुवंशिक सामग्री का समान वितरण सुनिश्चित किया जा सके। डॉ. मेसेल्सन और डॉ. स्टाल के द्वारा १९५८ में किये गए प्रयोग ने डीएनए प्रतिरूपण की प्रक्रिया को समझने में एक नई दिशा दी। उन्होंने अपनी खोज में यह सिद्ध किया कि डीएनए का प्रतिरूपण एक सेमी-कन्सर्वेटिव् (Semi-conservative) मॉडल के अनुसार होता है।
डीएनए प्रतिरूपण की प्रक्रिया में डीएनए अणु के दो धागे एक दूसरे से अलग हो जाते हैं और प्रत्येक धागे के ऊपर एक नया धागा बनता है। इस प्रक्रिया के दौरान पुराना धागा और नया धागा दोनों साथ में एक पूर्ण डीएनए अणु का निर्माण करते हैं। इस प्रकार से दोनों अर्ध-पुराने (semi-old) और अर्ध-नए (semi-new) धागे मिलकर एक नया डीएनए अणु उत्पन्न करते हैं। यही कारण है कि इसे "सेमी-कन्सर्वेटिव्" (अर्ध-संरक्षणीय) मॉडल कहा जाता है।
प्रयोग की रूपरेखा और प्रक्रिया:
मेसेल्सन और स्टाल ने इस सिद्धांत को प्रमाणित करने के लिए एक अत्यंत रोचक और नवीन प्रयोग किया। वे डीएनए के नाइट्रोजन (Nitrogen) तत्व के आइसोटोप्स का उपयोग करते हुए यह देखना चाहते थे कि प्रतिरूपण के दौरान पुरानी और नई दोनों स्ट्रैंड्स का उपयोग कैसे होता है। नाइट्रोजन के दो आइसोटोप्स होते हैं - ¹⁵N और ¹⁴N। ¹⁵N भारी नाइट्रोजन है, और ¹⁴N सामान्य नाइट्रोजन है। उन्होंने यह प्रयोग ई. कोलाई (Escherichia coli) नामक जीवाणु पर किया।
पहले चरण में, ई. कोलाई को केवल ¹⁵N युक्त पोषण सामग्री में उगाया गया। इसके बाद, सभी कोशिकाओं के डीएनए में ¹⁵N की उपस्थिति सुनिश्चित हो गई। तत्पश्चात, जीवाणुओं को सामान्य ¹⁴N युक्त पोषण सामग्री में स्थानांतरित किया गया और इसे कुछ समय के लिए उगाया गया। इससे यह संभव हो सका कि नए उत्पन्न होने वाले डीएनए में ¹⁴N का योगदान हो।
केन्द्रीकरण और परिणाम:
अब डीएनए की स्थिति का अध्ययन करने के लिए मेसेल्सन और स्टाल ने घनत्वग्रेडियंट सेंटरिफ्यूगेशन (Density Gradient Centrifugation) का उपयोग किया। इस तकनीक से वे यह देख सकते थे कि ¹⁵N और ¹⁴N के मिश्रण के कारण डीएनए की घनत्व में कैसे परिवर्तन हुआ है।
प्रथम चक्र के बाद, जब डीएनए को घनत्वस्निग्धता द्वारा केन्द्रित किया गया, तो उन्होंने देखा कि डीएनए का एक ही बन्ध था, जिसमें घनत्व ¹⁵N और ¹⁴N का मिश्रण था। यह परिणाम सेमी-कन्सर्वेटिव् मॉडल के पक्ष में था, क्योंकि इसका अर्थ था कि हर नये डीएनए अणु के दो स्ट्रैंड्स में से एक पुराना और एक नया था। यदि यह प्रक्रिया कन्सर्वेटिव् (Conservative) होती, तो पुराना और नया डीएनए पूरी तरह से अलग होते और दोनों में से एक भारी और दूसरा हल्का होता।
दूसरे चक्र में, जब डीएनए को फिर से घनत्वस्निग्धता से पारित किया गया, तो परिणाम और भी स्पष्ट हुआ। अब दो प्रकार के बन्ध दिखे: एक मध्यम घनत्व वाला और एक हल्का घनत्व वाला। यह इस तथ्य का प्रमाण था कि डीएनए में एक पुराना और एक नया स्ट्रैंड था। मध्यम घनत्व वाला बन्ध मिश्रित डीएनए का प्रतिनिधित्व कर रहा था, जबकि हल्का घनत्व वाला बन्ध पूरी तरह से नए डीएनए का था।
सिद्धान्त का परिणाम:
मेसेल्सन और स्टाल के प्रयोग ने स्पष्ट किया कि डीएनए का प्रतिरूपण सेमी-कन्सर्वेटिव् (अर्ध-संरक्षणीय) पद्धति से होता है। इसका मतलब यह था कि डीएनए के प्रत्येक नये अणु में एक पुराना धागा और एक नया धागा शामिल होता है। इस प्रयोग से यह भी सिद्ध हुआ कि डीएनए प्रतिरूपण एक नियमित और सुसंगत प्रक्रिया है, जो जीवन के सभी रूपों में समान होती है।
वैज्ञानिकता और विकास:
इस खोज के परिणामस्वरूप डीएनए प्रतिरूपण के अध्ययन में एक नई क्रांति आई। पहले जहां यह विचार किया जाता था कि डीएनए का प्रतिरूपण या तो कन्सर्वेटिव् या डिस्पर्सिव् (Dispersive) होता, वहीं अब यह सुनिश्चित हो गया कि यह केवल सेमी-कन्सर्वेटिव् ही होता है। यह खोज आणविक जीवविज्ञान (Molecular Biology) के क्षेत्र में मील का पत्थर साबित हुई।
डीएनए प्रतिरूपण की यह प्रक्रिया अब तक के सबसे जटिल जैविक कार्यों में से एक मानी जाती है। यह आनुवंशिक सूचना को सटीक रूप से नकल करने और कोशिकाओं को नये जीवन रूप में विभाजित करने में महत्वपूर्ण भूमिका निभाती है। डीएनए की संरचना और कार्यप्रणाली को समझने में इस सिद्धांत ने महत्वपूर्ण योगदान दिया।
आधुनिक अनुसंधान में उपयोग:
मेसेल्सन और स्टाल के सिद्धांत का प्रभाव आज के आणविक जीवविज्ञान और जैवप्रौद्योगिकी (Biotechnology) के शोधों पर स्पष्ट रूप से देखा जा सकता है। आज के समय में, जब हम डीएनए अनुक्रमण (DNA Sequencing) करते हैं, जीनोम मैपिंग (Genome Mapping) करते हैं या आनुवंशिक विकारों का अध्ययन करते हैं, तो हम वही सिद्धांतों का पालन करते हैं जो मेसेल्सन और स्टाल ने प्रतिपादित किये थे। इन सिद्धांतों ने डीएनए की कार्यप्रणाली और उसकी संरचना को समझने में अनगिनत वैज्ञानिकों के मार्गदर्शन किया है।
समाप्ति:
डीएनए का सेमी-कन्सर्वेटिव् प्रतिरूपण सिद्धांत जैविक विज्ञान के क्षेत्र में एक महानतम खोज के रूप में उभरा। यह सिद्धांत ने न केवल डीएनए की प्रतिरूपण प्रक्रिया को स्पष्ट किया, बल्कि जीवन के अस्तित्व और विकास के बारे में हमारे विचारों को भी नया मोड़ दिया। मेसेल्सन और स्टाल के कार्य ने आणविक जीवविज्ञान को एक ठोस आधार दिया और जीवन के गहरे रहस्यों को हल करने में वैज्ञानिकों को सक्षम बनाया। इनकी खोजों ने जैविक विज्ञान के हर क्षेत्र में बडी प्रगति की दिशा में मार्ग प्रशस्त किया।
bloof6ys33r7rrsrjk3qp4hrs46hqxm
सदस्यसम्भाषणम्:XIIGVV
3
87553
490161
2024-12-01T13:04:43Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490161
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=XIIGVV}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १३:०४, १ डिसेम्बर् २०२४ (UTC)
fjwx1o4k38e0v6sgs04zrg4hns1nqm9
सदस्यसम्भाषणम्:Blackliwface
3
87554
490164
2024-12-01T17:49:39Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490164
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Blackliwface}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १७:४९, १ डिसेम्बर् २०२४ (UTC)
80vbdl3ht2zfwtgzqicua5i697wndix
सदस्यसम्भाषणम्:AbraXas732momsvader
3
87555
490175
2024-12-02T05:20:15Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490175
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=AbraXas732momsvader}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०५:२०, २ डिसेम्बर् २०२४ (UTC)
n33xsexy0ubxxtrazdtl27kspgi12dr
सदस्यसम्भाषणम्:अर्चना रस्तोगी
3
87556
490177
2024-12-02T05:51:18Z
J ansari
17798
J ansari इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:अर्चना रस्तोगी]] पृष्ठं [[सदस्यसम्भाषणम्:CelesteQuill]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/अर्चना रस्तोगी|अर्चना रस्तोगी]]" का नाम "[[Special:CentralAuth/CelesteQuill|CelesteQuill]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
490177
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:CelesteQuill]]
rv0q5ftx5dppllj06sdjfk4o9g1jq7a
सदस्यसम्भाषणम्:15visnuyadav
3
87557
490183
2024-12-02T06:00:41Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490183
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=15visnuyadav}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०६:००, २ डिसेम्बर् २०२४ (UTC)
ryr12alr7ybp6ynxfnzuju31bhdnkv1
सदस्यसम्भाषणम्:Hiroki Inagaki
3
87558
490200
2024-12-02T07:45:15Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490200
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Hiroki Inagaki}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०७:४५, २ डिसेम्बर् २०२४ (UTC)
0deppztrigq7ioz9ob3e9i4f340fqwk
सदस्यसम्भाषणम्:कुँवर गौरव सिंह राजपूत
3
87559
490202
2024-12-02T09:09:00Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490202
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=कुँवर गौरव सिंह राजपूत}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:०९, २ डिसेम्बर् २०२४ (UTC)
numyf60yf7hat1ujj5i06tgtl3nkg7l
सदस्यसम्भाषणम्:Lodhi caste
3
87560
490203
2024-12-02T09:11:35Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490203
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Lodhi caste}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:११, २ डिसेम्बर् २०२४ (UTC)
pjx7chw2bz4cbut9c8ev9avwya935mo
सदस्यसम्भाषणम्:Devadatta1895
3
87561
490204
2024-12-02T09:15:09Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
490204
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Devadatta1895}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:१५, २ डिसेम्बर् २०२४ (UTC)
j2bcotxz2hz4cnbk0t3bagnzraxukq2