विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.44.0-wmf.4
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
सदस्यः:V(g)
2
25211
404734
404717
2024-11-19T15:51:29Z
EmausBot
3495
स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
404734
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
पृष्ठम्:हितोपदेशः.djvu/६०
104
85232
404732
205306
2024-11-19T12:29:07Z
Geeta g hegde
6704
404732
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Manjunath Ka Ho" />{{rh|left={{bold|(६०)}}|right={{bold|[ हितोपदेशे-}}}}</noinclude>
{{Block center|<poem>निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ ६७ ॥</poem>}}
किच-
{{Block center|<poem>विविधाः पुरुषा राजनुत्तमाधममध्यमाः ।
नियोजयेत्तथैवैतांत्रिविधेष्वेव कर्मसु ॥ ६८ ॥</poem>}}
यत'-
{{Block center|<poem>न एव हि योज्यन्ते भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे नूपुरं शिरसा तथा ॥ ६९ ॥</poem>}}
अपि च--
{{Block center|<poem>कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रणिधीयते।
न स विरौति न चापि स शोभते
भवति योजयितुर्वचनीयता ॥ ७० ॥</poem>}}
अन्यच्च-
{{Block center|<poem>मुकुटे रोपितः काचश्चरणाभरणे मणिः ।
न हि दोषो मणेरस्ति किं तु साधोरविज्ञता ॥७१ ॥</poem>}}
पश्य--
{{Block center|<poem>बुद्धिमाननुरक्तोऽयमिहोभयगुणो जनः ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ७२ ॥</poem>}}
तथा हि-
{{Block center|<poem>अश्वः शस्त्र शास्त्र वीणा वाणी नरश्च नारी च ।
पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ७३ ॥</poem>}}
अन्यच्च-
{{Block center|<poem>किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मी राजन्नावज्ञातुं त्वमर्हसि ॥ ७४ ॥</poem>}}<noinclude></noinclude>
dkyhuyx7gxq2ui7g8opaupd8xjba00n
पृष्ठम्:हितोपदेशः.djvu/६१
104
85233
404733
205307
2024-11-19T12:33:27Z
Geeta g hegde
6704
404733
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Manjunath Ka Ho" />{{rh|left=सुहृद्भेदः. ]|center=|right=६१}}</noinclude>
यतः--
{{bold|<poem>अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनः
ततस्तत्प्रामाण्याद्भवते न समीपे बुधजनः ।
बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती
विपन्नाया नीत सकलमवशं सीदति जगत् ॥ ७५ ॥</poem>}}
अपरच–देव । ।
{{bold|<poem>जनं जनपदा नित्यमर्चयान्ति नृपार्चितम् ।
नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ ७६ ॥</poem>}}
किं च-
{{bold|<poem>बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये कि नु प्रदीपस्य प्रकाशनम् ॥ ७७ ॥</poem>}}
{{gap}}पिङ्गलकोऽवदत्-‘भद्र दमनक! किमेतत् १ त्वमस्मदीयप्रवानामात्यपुत्र सुधी-
रियन्तं काल यावत्कुतोऽपि खलवाक्यानागतोऽसि । इदानीं यथाभिमत ब्रूहि ।'
दमनको ब्रूते-‘देवपृच्छामि किचित् उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा
किमिति विस्मित इव तिष्ठति ।' पिङ्गलकोऽवदत्‘भद्रमुक्त त्वयाकिं वेतद्रहस्य वक्तुं
काचिद्विश्वासभूमिर्नास्ति । त्व तु तथाविध , ततः शृणु । सप्रति वनमिदमपूवस-
वाधिष्ठितमतोऽस्माक त्याज्यम् । अनेन हेतुना विस्मतोऽस्मि । तथा च श्रुत-
स्त्वयापि महानपूर्व शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् ।
दमनको ब्रूते--‘देव ! अस्ति तावदय महान्भयहेतु , स शब्दोऽस्माभिरप्याकर्णित ।
किं तु स किम्मन्त्री य. प्रथम मन्त्राभावेन भूपति भूमित्याग युद्ध चोपदिशति ।
देव । आस्मन्कार्यसदेहे भृत्यानामुपयोग एव ज्ञातव्यः । यत'-
{{bold|<poem>बन्धुखीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः ।
आपत्निकषपाषाणे नरो जानाति सारताम् ॥ ७८ ॥</poem>}}
{{gap}}सिहो ब्रूते-* भद्र | महती शङ्का मा बाबते ।' दमनक पुनराह (स्वगतम्)
* अन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथ मा सभाषसे (प्रकाश ब्रूते)
* देव ! यावदह जीवामि तावद्भयं न कर्तव्यम् । कि तु करटकादयोऽप्याश्वा-
स्यन्ताम्, यस्मादापत्प्रतीकारकाले दुर्लभः पुरुषसमवायः ।<noinclude></noinclude>
p37ego4g76khvxtcq7fd31qegd5wl22
पृष्ठम्:भारतानुवर्णनम्.djvu/४७
104
127066
404750
404724
2024-11-20T11:32:27Z
Shubha
190
404750
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{center|३२}}</noinclude>
देशः' इत्युच्यते । अत्र समुद्रवेलायां 'पुरी' इति
नगरम् अस्ति । अत्र पुण्यं जगन्नाथक्षेत्रम् उल्लसति ।
अस्य समीपे ' भुवनेश्वरम्' अस्ति, यत्र शिवक्षेत्रम्
उल्लसति ॥
'''कलिङ्गाः''' -- उत्कलदेशाद् दक्षिणतः 'कलिङ्गदेशः' । अस्य ‘कलिङ्गनगरम्' इति राजधानी समुद्रवेलाया अनतिदूर आसीत् । अस्मिन् देशेऽन्तर्गतो महेन्द्रमाली गिरिः ॥
"
6
अन्ध्राः – 'अन्ध्रदेशः ' कलिङ्गदेशाद् अन-
न्तरो गोदावरीकृष्णयोर्मध्ये निविशते । अस्य राज-
धानी 'अन्ध्रनगरम्' आसीत् । तच्चाद्यत्वे 'वेङ्गी
इति प्रसिद्धं सम्भाव्यते । भाग्यपुरराज्ये'ऽयं देशो
भूयिष्ठम् अन्तर्भवति । तच्च महम्मदीयो राजा पाल-
यति । तस्य राजधानी 'भाग्यपुरम्' इत्युच्यते ।
त्रैलिङ्गदेशोऽप्यन्ध्रदेशेऽन्तर्गतः । त्रीणि शिव-
1. Puri Jagannath. 2. Northern sircars. 3. Vengi or Vegi.
4. भाग्यपुरराज्यम्= Hyderabad state. 5. Hyderabad.
Digitized by Google<noinclude></noinclude>
5d94bb1joko4izgx7f18yg7lkdqqwq8
पृष्ठम्:न्यायलीलावती.djvu/६५९
104
134291
404735
358209
2024-11-20T06:28:19Z
Swaminathan sitapathi
4227
/* शोधितम् */
404735
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>५८२ न्यायलीलावती
अद्वैतानुभव विरोधित्वमिति चेत् । न । द्वैतानुभवविरोधित्वेन तस्यैव किं नाविद्यत्वम् । अयत्नसिद्धत्वमिति चेत् । न । यत्नसिद्धस्यापि शोकातुरतनय साक्षात्कारस्याविद्यात्वात् । अयत्नसिद्धस्य च तनया भावसाक्षात्कारस्य विद्यात्वदर्शनात् । विचारासहत्वम-
विद्यात्वमिति चेत् । न । अनुभवेन विरोधिना विचारस्यैव कृशानोरनुष्णत्वानुमानवदाभासीकृतत्वात् ।
न्यायलीलावतीकण्ठाभरणम्
तुल्यमिति । तर्हि ग्रावाणः प्लवन्त इत्यपि श्रुतिरध्यक्षेण न बाध्येतेत्यर्थः ।
अत्येति । भेदानुभवस्येत्यर्थः । तस्यैवेति । श्रुतिजन्यानुभवस्येत्यर्थः ।
द्वैतानुभवस्यायत्नसिद्धत्वादविद्यात्वं श्रुतिजन्यानुभवस्य तु तत्तदुपनिषत्परिशीलनपरिश्रमजन्मनो यत्नसिद्धत्वेन विद्यात्वमित्याह अयत्नेति । यत्नायत्नसिद्धत्वं विद्यात्वाविद्यात्वे प्रति न तन्त्रमित्याह यानसिद्धस्थापीति । घटपटौ भिन्नाविति घटपटभेदमात्रधिया तत्रैवाद्वैतश्रुतिरपसारणीया क्रमेण तु तदितरसकलपदार्थाद्वैतं बोधयन्त्या श्रुत्यापि धीर्बाधनीयेति विचारासहत्वमित्यर्थः । घटपटौ भिन्नाविति
प्रत्यक्षे जाग्रति सर्वमभिन्नमित्येव धीः श्रुत्या जनयितुं न शक्येत्याह
अनुभवेनेति ।
न्यायलीलावतीप्रकाशः
त्वादित्यर्थः । तस्या अद्वैतश्रुतेरित्यर्थः । तस्यैवेति । श्रुतिवाक्यजानुभवस्येत्यर्थः । विरोधित्वस्याविशेषादिति भावः । शोकातुरेति । यत्तनयशोकातुरोऽसौ तत्तनय साक्षात्कारः स्वप्नादावविद्येत्यर्थः । वस्तुतस्तु
स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वेन मुक्त्तसंसारिणोरविशेषप्रसङ्गः
पुरुषप्रयत्नं विना तस्य सत्वादपुरुषार्थत्वं च । न चाविद्यानिवृत्तिः प्रयत्नसाध्या, तस्याः स्वतोऽपुरुषार्थत्वादिति भावः ।
न्यायलीलावतीप्रकाशविवृतिः
व्याचष्टे श्रुतिवाक्यजानुभवस्येति । तस्या अपुरुषार्थत्वादिति । यद्यप्यविद्यानिवृत्तिविशिष्टस्यानन्दस्वरूपात्मनः पुरुषार्थत्वं, तत्र च विशेषणं समादाय कृतिसाध्यत्वं विशेष्याङ्गमादाय निरूपाधीच्छाविषयत्वमविरुघ्दमेव, तथाध्ये कावच्छेदेनोभयधर्म सस्वं पुरुषार्थताप्रयोजकमन्यथा<noinclude></noinclude>
6muohmfm3s1irwb8j1qx4cam6wzgo8l
404736
404735
2024-11-20T06:30:00Z
Swaminathan sitapathi
4227
404736
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=५८२|center=''' न्यायलीलावती'''|right=}}</noinclude>
अद्वैतानुभव विरोधित्वमिति चेत् । न । द्वैतानुभवविरोधित्वेन तस्यैव किं नाविद्यत्वम् । अयत्नसिद्धत्वमिति चेत् । न । यत्नसिद्धस्यापि शोकातुरतनय साक्षात्कारस्याविद्यात्वात् । अयत्नसिद्धस्य च तनया भावसाक्षात्कारस्य विद्यात्वदर्शनात् । विचारासहत्वम-
विद्यात्वमिति चेत् । न । अनुभवेन विरोधिना विचारस्यैव कृशानोरनुष्णत्वानुमानवदाभासीकृतत्वात् ।
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
तुल्यमिति । तर्हि ग्रावाणः प्लवन्त इत्यपि श्रुतिरध्यक्षेण न बाध्येतेत्यर्थः ।
अत्येति । भेदानुभवस्येत्यर्थः । तस्यैवेति । श्रुतिजन्यानुभवस्येत्यर्थः ।
द्वैतानुभवस्यायत्नसिद्धत्वादविद्यात्वं श्रुतिजन्यानुभवस्य तु तत्तदुपनिषत्परिशीलनपरिश्रमजन्मनो यत्नसिद्धत्वेन विद्यात्वमित्याह अयत्नेति । यत्नायत्नसिद्धत्वं विद्यात्वाविद्यात्वे प्रति न तन्त्रमित्याह यानसिद्धस्थापीति । घटपटौ भिन्नाविति घटपटभेदमात्रधिया तत्रैवाद्वैतश्रुतिरपसारणीया क्रमेण तु तदितरसकलपदार्थाद्वैतं बोधयन्त्या श्रुत्यापि धीर्बाधनीयेति विचारासहत्वमित्यर्थः । घटपटौ भिन्नाविति
प्रत्यक्षे जाग्रति सर्वमभिन्नमित्येव धीः श्रुत्या जनयितुं न शक्येत्याह
अनुभवेनेति ।
{{center|न्यायलीलावतीप्रकाशः}}
त्वादित्यर्थः । तस्या अद्वैतश्रुतेरित्यर्थः । तस्यैवेति । श्रुतिवाक्यजानुभवस्येत्यर्थः । विरोधित्वस्याविशेषादिति भावः । शोकातुरेति । यत्तनयशोकातुरोऽसौ तत्तनय साक्षात्कारः स्वप्नादावविद्येत्यर्थः । वस्तुतस्तु
स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वेन मुक्त्तसंसारिणोरविशेषप्रसङ्गः
पुरुषप्रयत्नं विना तस्य सत्वादपुरुषार्थत्वं च । न चाविद्यानिवृत्तिः प्रयत्नसाध्या, तस्याः स्वतोऽपुरुषार्थत्वादिति भावः ।
{{center|न्यायलीलावतीप्रकाशविवृतिः}}
व्याचष्टे श्रुतिवाक्यजानुभवस्येति । तस्या अपुरुषार्थत्वादिति । यद्यप्यविद्यानिवृत्तिविशिष्टस्यानन्दस्वरूपात्मनः पुरुषार्थत्वं, तत्र च विशेषणं समादाय कृतिसाध्यत्वं विशेष्याङ्गमादाय निरूपाधीच्छाविषयत्वमविरुघ्दमेव, तथाध्ये कावच्छेदेनोभयधर्म सस्वं पुरुषार्थताप्रयोजकमन्यथा<noinclude></noinclude>
iw715u2gym1ubesohxa27fv7vetpsh3
पृष्ठम्:न्यायलीलावती.djvu/६६०
104
134292
404737
358210
2024-11-20T07:08:55Z
Swaminathan sitapathi
4227
/* शोधितम् */
404737
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाञ्चोद्भासिता'''|right=५८३}}</noinclude>
{{gap}}जीवानामविद्यादिसमस्तोपाधिनाशे चिदानन्दब्रह्मस्वरूपत्वापत्तिर्मुक्तिरित्यन्ये । न । जीवानां दुःखादिवत् ज्ञानात् सुखाच्च
मेदेन प्रतीयमानत्वात् (१) । अन्यथा दुःखरूपत्वस्यापि प्रसङ्गात् ।
दुःखमहमिति नानुभव इति चेत् । नाहं सुखमिति तुल्यम् । सकलदुःखरहितत्वं सुखत्वमिति चेत् । न । अशेषसुखरहितत्वं दुः-
खत्वमित्यत्रापि तुल्यत्वात् । वस्तूनां परप्रकाश्यत्वनियमेन ज्ञातुः
स्वप्रकाशनविरोधात् । अन्यथा दुःखादेरपि स्वप्रकाशतापत्तिः ।
चिद्रूपोऽहपित्यनुभवोऽस्तीति चेत् । न । ज्ञानाधारस्य चिच्छब्देनाभिधानात् ।
{{rule|5em|align=left}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
{{gap}}भास्करीयं मतमाह जीवानामिति । परमात्मनि जीवात्मलयो मुक्तिः,
लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पञ्चमहाभूतानि सुक्ष्ममात्रया संभूयावस्थितानि, स्वस्व दुःखावच्छेदकानि
इत्यर्थः । जीवानां ज्ञानसुखात्मकरणमनुपपन्नमित्याह जीवानामिति ।
सकलदुःखरहितत्वादेव तत्र सुखत्वोपचार इत्याह सकलेति । किञ्चज्ञानात्मकत्वमपि नात्मन इत्याह वस्तूनामिति । चिच्छन्देनेति । चेतयत.
इति चिदिति च व्युत्पत्ति बलादित्यर्थः ।
{{center|न्यायलीलावतीप्रकाशः}}
{{gap}}त्रिदण्डिमतमाह जीवानामिति । आनन्दमयपरमात्मनि ज्ञानात्मलयो
मोक्षः, लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पश्चमहाभूतानि सूक्ष्ममात्रयाप्यवस्थितानि सुखदुःखावच्छेदकानीत्यर्थः ।
जीवानामिति । अहं जाने अहं सुखीत्याद्यनुभवादित्यर्थः । वस्तुनामिति ।
मोक्षदशायां स्वातिरिक्तज्ञानस्य कारणबाधेन बाधात् स्वप्रकाश्यत्वं
जीवानां वाच्यं, तच्च न, यद्वस्तु तत्परप्रकाश्यमिति व्याप्तेरित्यर्थः ।
वस्तुतो विवक्षितविवेकेन शरीरादिनाशः पुरुषसाध्यः, स चापुरुषार्थ
एव । न चोपाधिनाशे सत्यौपाधिकजीवनाशो लयः, ब्रह्मणो नित्यतया
तदभिन्नस्य नाशानुपपतेरिति भावः ।
(१) प्रतितिरिति प्रा० पु० पाठः ।<noinclude></noinclude>
nal7sdemh963167ciczlqtzbrbnbae8
404738
404737
2024-11-20T07:09:28Z
Swaminathan sitapathi
4227
404738
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाञ्चोद्भासिता'''|right=५८३}}</noinclude>
{{gap}}जीवानामविद्यादिसमस्तोपाधिनाशे चिदानन्दब्रह्मस्वरूपत्वापत्तिर्मुक्तिरित्यन्ये । न । जीवानां दुःखादिवत् ज्ञानात् सुखाच्च
मेदेन प्रतीयमानत्वात् (१) । अन्यथा दुःखरूपत्वस्यापि प्रसङ्गात् ।
दुःखमहमिति नानुभव इति चेत् । नाहं सुखमिति तुल्यम् । सकलदुःखरहितत्वं सुखत्वमिति चेत् । न । अशेषसुखरहितत्वं दुः-
खत्वमित्यत्रापि तुल्यत्वात् । वस्तूनां परप्रकाश्यत्वनियमेन ज्ञातुः
स्वप्रकाशनविरोधात् । अन्यथा दुःखादेरपि स्वप्रकाशतापत्तिः ।
चिद्रूपोऽहपित्यनुभवोऽस्तीति चेत् । न । ज्ञानाधारस्य चिच्छब्देनाभिधानात् ।
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
{{gap}}भास्करीयं मतमाह जीवानामिति । परमात्मनि जीवात्मलयो मुक्तिः,
लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पञ्चमहाभूतानि सुक्ष्ममात्रया संभूयावस्थितानि, स्वस्व दुःखावच्छेदकानि
इत्यर्थः । जीवानां ज्ञानसुखात्मकरणमनुपपन्नमित्याह जीवानामिति ।
सकलदुःखरहितत्वादेव तत्र सुखत्वोपचार इत्याह सकलेति । किञ्चज्ञानात्मकत्वमपि नात्मन इत्याह वस्तूनामिति । चिच्छन्देनेति । चेतयत.
इति चिदिति च व्युत्पत्ति बलादित्यर्थः ।
{{center|न्यायलीलावतीप्रकाशः}}
{{gap}}त्रिदण्डिमतमाह जीवानामिति । आनन्दमयपरमात्मनि ज्ञानात्मलयो
मोक्षः, लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पश्चमहाभूतानि सूक्ष्ममात्रयाप्यवस्थितानि सुखदुःखावच्छेदकानीत्यर्थः ।
जीवानामिति । अहं जाने अहं सुखीत्याद्यनुभवादित्यर्थः । वस्तुनामिति ।
मोक्षदशायां स्वातिरिक्तज्ञानस्य कारणबाधेन बाधात् स्वप्रकाश्यत्वं
जीवानां वाच्यं, तच्च न, यद्वस्तु तत्परप्रकाश्यमिति व्याप्तेरित्यर्थः ।
वस्तुतो विवक्षितविवेकेन शरीरादिनाशः पुरुषसाध्यः, स चापुरुषार्थ
एव । न चोपाधिनाशे सत्यौपाधिकजीवनाशो लयः, ब्रह्मणो नित्यतया
तदभिन्नस्य नाशानुपपतेरिति भावः ।
(१) प्रतितिरिति प्रा० पु० पाठः ।<noinclude></noinclude>
p7qnwcptf47ng5etpw9n3es1je814is
404739
404738
2024-11-20T07:10:19Z
Swaminathan sitapathi
4227
404739
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाञ्चोद्भासिता'''|right=५८३}}</noinclude>
{{gap}}जीवानामविद्यादिसमस्तोपाधिनाशे चिदानन्दब्रह्मस्वरूपत्वापत्तिर्मुक्तिरित्यन्ये । न । जीवानां दुःखादिवत् ज्ञानात् सुखाच्च
मेदेन प्रतीयमानत्वात् <ref>प्रतितिरिति प्रा० पु० पाठः ।</ref>। अन्यथा दुःखरूपत्वस्यापि प्रसङ्गात् ।
दुःखमहमिति नानुभव इति चेत् । नाहं सुखमिति तुल्यम् । सकलदुःखरहितत्वं सुखत्वमिति चेत् । न । अशेषसुखरहितत्वं दुः-
खत्वमित्यत्रापि तुल्यत्वात् । वस्तूनां परप्रकाश्यत्वनियमेन ज्ञातुः
स्वप्रकाशनविरोधात् । अन्यथा दुःखादेरपि स्वप्रकाशतापत्तिः ।
चिद्रूपोऽहपित्यनुभवोऽस्तीति चेत् । न । ज्ञानाधारस्य चिच्छब्देनाभिधानात् ।
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
{{gap}}भास्करीयं मतमाह जीवानामिति । परमात्मनि जीवात्मलयो मुक्तिः,
लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पञ्चमहाभूतानि सुक्ष्ममात्रया संभूयावस्थितानि, स्वस्व दुःखावच्छेदकानि
इत्यर्थः । जीवानां ज्ञानसुखात्मकरणमनुपपन्नमित्याह जीवानामिति ।
सकलदुःखरहितत्वादेव तत्र सुखत्वोपचार इत्याह सकलेति । किञ्चज्ञानात्मकत्वमपि नात्मन इत्याह वस्तूनामिति । चिच्छन्देनेति । चेतयत.
इति चिदिति च व्युत्पत्ति बलादित्यर्थः ।
{{center|न्यायलीलावतीप्रकाशः}}
{{gap}}त्रिदण्डिमतमाह जीवानामिति । आनन्दमयपरमात्मनि ज्ञानात्मलयो
मोक्षः, लयश्च लिङ्गशरीरापगमः, लिङ्गशरीरं चैकादशेन्द्रियाणि पश्चमहाभूतानि सूक्ष्ममात्रयाप्यवस्थितानि सुखदुःखावच्छेदकानीत्यर्थः ।
जीवानामिति । अहं जाने अहं सुखीत्याद्यनुभवादित्यर्थः । वस्तुनामिति ।
मोक्षदशायां स्वातिरिक्तज्ञानस्य कारणबाधेन बाधात् स्वप्रकाश्यत्वं
जीवानां वाच्यं, तच्च न, यद्वस्तु तत्परप्रकाश्यमिति व्याप्तेरित्यर्थः ।
वस्तुतो विवक्षितविवेकेन शरीरादिनाशः पुरुषसाध्यः, स चापुरुषार्थ
एव । न चोपाधिनाशे सत्यौपाधिकजीवनाशो लयः, ब्रह्मणो नित्यतया
तदभिन्नस्य नाशानुपपतेरिति भावः ।
{{rule}}<noinclude></noinclude>
blul32sr1d2uez0ndke44ay8fqdrwa0
पृष्ठम्:न्यायलीलावती.djvu/६६१
104
134293
404740
358211
2024-11-20T09:03:05Z
Swaminathan sitapathi
4227
404740
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>५७४ न्यायलीलावती
नित्यमुखाभिव्यक्तिर्मुक्ति रित्यपरे । तन्न । सुखस्याभिव्यक्तर्नित्यत्वे असंसारप्रसङ्गात् । तयोः सम्बन्ध उत्पाद्य ( १ ) इति
चेत् । न । भावस्योत्पत्तिमतो विनाशित्वेन मुक्तस्यापि सुखासंवेदनप्राप्तेः । संसारिसुखस्यापि तथात्वापत्तेः सुखतज्ज्ञानयोरुत्पन्न योर्ध्वंसद विनाशित्वमिति चेत् । न । भावस्योत्पत्तिमतो
विनाशित्वनियमात् । तयोरेव प्रवाहानित्यत्वमिति चेत् । न ।
तद्वदेव देहादेरपि प्रवाहनियमस्वीकारसंगात् । सुखस्य देहभोग्यत्वनियमात् । अन्यथा स्वर्गेऽपि देहविरहापत्तेः । न चात्र प्रमा-
न्यायलीलावतीकण्ठाभरणम्
भट्टमतमाह नित्येति । तयोरिति । सुखतदभिव्यक्तयोरित्यर्थः । यथा
जन्यत्वं विनाशित्वे न तन्त्रं ध्वंसस्याविनाशदर्शनात् तथा प्रमाणबलाद्भावोपि जन्यः कश्चिदविनाशी स्यात्, तथाच श्रुतिरानन्दं ब्रह्मणो
रूपं तच्च मोक्षे प्रतिष्ठितमित्याह सुखतज्ज्ञानयोरिति । जन्यभावत्वं विना
शित्वं प्रति तन्त्रम्, निरुपाधिसम्बन्धशालिश्रुतिस्त्वन्यथोपपद्यते
इत्याह भावस्येति । अन्यथेति । यदि सुखं देहिभोग्यमेवेति न नियम इत्यर्थः ।
न चात्रेति । नित्यसुखाभिव्यक्तौ प्रमाणं नास्तीत्यर्थः । जीवन्मुक्तिद
।
न्यायलीलावतीप्रकाशः
.
भावस्येति । न ह्यात्ममनोयोगस्तद्धेतुः अष्टादिनिरपेक्षस्य तस्या-
जनकत्वात् | विषयमात्रापेक्षणे तु संसारितादशायामपि तदभित्र्य-
तिप्रसक्किंः । न च योगजो धर्मः सहकारी, तस्योत्पन्नभावत्वेन ना.
शित्वे अपवर्गनिवृत्यापत्तेः । न च तस्यानन्तत्वादभिव्यक्तिप्रवाहो-
व्यनन्तः, शरीरं विना तदनुत्पत्तेः, तस्य सुखाभिव्यक्तिहेतुत्वे माना-
न्यायलीलावतीप्रकाश विवृतिः
घटस्य कृतिसाध्यत्वे पटस्येध्यमाणत्वे घटविशिष्टपदार्थ प्रवर्सेते.
त्याशयेनेदमुक्तम् । तस्यादृष्टादीति । मुक्तिकालेऽदृष्टशरीराधभावादि.
त्यर्थः । अनन्तत्वं न ध्वंसाप्रतियोगित्वमुत्पनभावत्वादिति धाराक्र
मेणानन्तत्वं वाच्यं, तश्च न सम्भवतीत्याह- शरीरमिति | तस्येति । यद्य
(१) उत्पाद्यत इति मु० पु० पाठः ।<noinclude></noinclude>
8wdegitw11e9s59sztgpft0vxghe579
404741
404740
2024-11-20T09:18:20Z
Swaminathan sitapathi
4227
/* शोधितम् */
404741
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>५७४ न्यायलीलावती
नित्यमुखाभिव्यक्तिर्मुक्ति रित्यपरे । तन्न । सुखस्याभिव्यक्तर्नित्यत्वे असंसारप्रसङ्गात् । तयोः सम्बन्ध उत्पाद्य ( १ ) इति
चेत् । न । भावस्योत्पत्तिमतो विनाशित्वेन मुक्तस्यापि सुखासंवेदनप्राप्तेः । संसारिसुखस्यापि तथात्वापत्तेः सुखतज्ज्ञानयोरुत्पन्न योर्ध्वंसद विनाशित्वमिति चेत् । न । भावस्योत्पत्तिमतो
विनाशित्वनियमात् । तयोरेव प्रवाहानित्यत्वमिति चेत् । न ।
तद्वदेव देहादेरपि प्रवाहनियमस्वीकारसंगात् । सुखस्य देहभोग्यत्वनियमात् । अन्यथा स्वर्गेऽपि देहविरहापत्तेः । न चात्र प्रमा-
न्यायलीलावतीकण्ठाभरणम्
भट्टमतमाह नित्येति । तयोरिति । सुखतदभिव्यक्तयोरित्यर्थः । यथा
जन्यत्वं विनाशित्वे न तन्त्रं ध्वंसस्याविनाशदर्शनात् तथा प्रमाणबलाद्भावोपि जन्यः कश्चिदविनाशी स्यात्, तथाच श्रुतिरानन्दं ब्रह्मणो
रूपं तच्च मोक्षे प्रतिष्ठितमित्याह सुखतज्ज्ञानयोरिति । जन्यभावत्वं विनाशित्वं प्रति तन्त्रम्, निरुपाधिसम्बन्धशालिश्रुतिस्त्वन्यथोपपद्यते
इत्याह भावस्येति । अन्यथेति । यदि सुखं देहिभोग्यमेवेति न नियम इत्यर्थः ।
न चात्रेति । नित्यसुखाभिव्यक्तौ प्रमाणं नास्तीत्यर्थः । जीवन्मुक्तिद-
न्यायलीलावतीप्रकाशः
भावस्येति । न ह्यात्ममनोयोगस्तद्धेतुः अष्टादिनिरपेक्षस्य तस्याजनकत्वात् । विषयमात्रापेक्षणे तु संसारितादशायामपि तदभित्र्यक्त्तिप्रसक्किंः । न च योगजो धर्मः सहकारी, तस्योत्पन्नभावत्वेन नाशित्वे अपवर्गनिवृत्त्यापत्तेः । न च तस्यानन्तत्वादभिव्यक्तिप्रवाहोव्यनन्तः, शरीरं विना तदनुत्पत्तेः, तस्य सुखाभिव्यक्तिहेतुत्वे माना-
न्यायलीलावतीप्रकाश विवृतिः
घटस्य कृतिसाध्यत्वे पटस्येध्यमाणत्वे घटविशिष्टपटार्थं प्रवर्त्तेतेत्याशयेनेदमुक्तम् । तस्यादृष्टादीति । मुक्तिकालेऽदृष्टशरीराधभावादित्यर्थः । अनन्तत्वं न ध्वंसाप्रतियोगित्वमुत्पनभावत्वादिति धाराक्रमेणानन्तत्वं वाच्यं, तश्च न सम्भवतीत्याह- शरीरमिति । तस्येति । यद्य-
(१) उत्पाद्यत इति मु० पु० पाठः ।<noinclude></noinclude>
idgyq68izcvbuptxhqbqbb5f3c9uuby
404742
404741
2024-11-20T09:19:57Z
Swaminathan sitapathi
4227
404742
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=५७४|center='''न्यायलीलावती'''|right=}}</noinclude>
{{gap}}नित्यमुखाभिव्यक्तिर्मुक्ति रित्यपरे । तन्न । सुखस्याभिव्यक्तर्नित्यत्वे असंसारप्रसङ्गात् । तयोः सम्बन्ध उत्पाद्य ( १ ) इति
चेत् । न । भावस्योत्पत्तिमतो विनाशित्वेन मुक्तस्यापि सुखासंवेदनप्राप्तेः । संसारिसुखस्यापि तथात्वापत्तेः सुखतज्ज्ञानयोरुत्पन्न योर्ध्वंसद विनाशित्वमिति चेत् । न । भावस्योत्पत्तिमतो
विनाशित्वनियमात् । तयोरेव प्रवाहानित्यत्वमिति चेत् । न ।
तद्वदेव देहादेरपि प्रवाहनियमस्वीकारसंगात् । सुखस्य देहभोग्यत्वनियमात् । अन्यथा स्वर्गेऽपि देहविरहापत्तेः । न चात्र प्रमा-
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
{{gap}}भट्टमतमाह नित्येति । तयोरिति । सुखतदभिव्यक्तयोरित्यर्थः । यथा
जन्यत्वं विनाशित्वे न तन्त्रं ध्वंसस्याविनाशदर्शनात् तथा प्रमाणबलाद्भावोपि जन्यः कश्चिदविनाशी स्यात्, तथाच श्रुतिरानन्दं ब्रह्मणो
रूपं तच्च मोक्षे प्रतिष्ठितमित्याह सुखतज्ज्ञानयोरिति । जन्यभावत्वं विनाशित्वं प्रति तन्त्रम्, निरुपाधिसम्बन्धशालिश्रुतिस्त्वन्यथोपपद्यते
इत्याह भावस्येति । अन्यथेति । यदि सुखं देहिभोग्यमेवेति न नियम इत्यर्थः ।
न चात्रेति । नित्यसुखाभिव्यक्तौ प्रमाणं नास्तीत्यर्थः । जीवन्मुक्तिद-
{{center|न्यायलीलावतीप्रकाशः}}
भावस्येति । न ह्यात्ममनोयोगस्तद्धेतुः अष्टादिनिरपेक्षस्य तस्याजनकत्वात् । विषयमात्रापेक्षणे तु संसारितादशायामपि तदभित्र्यक्त्तिप्रसक्किंः । न च योगजो धर्मः सहकारी, तस्योत्पन्नभावत्वेन नाशित्वे अपवर्गनिवृत्त्यापत्तेः । न च तस्यानन्तत्वादभिव्यक्तिप्रवाहोव्यनन्तः, शरीरं विना तदनुत्पत्तेः, तस्य सुखाभिव्यक्तिहेतुत्वे माना-
न्यायलीलावतीप्रकाश विवृतिः
घटस्य कृतिसाध्यत्वे पटस्येध्यमाणत्वे घटविशिष्टपटार्थं प्रवर्त्तेतेत्याशयेनेदमुक्तम् । तस्यादृष्टादीति । मुक्तिकालेऽदृष्टशरीराधभावादित्यर्थः । अनन्तत्वं न ध्वंसाप्रतियोगित्वमुत्पनभावत्वादिति धाराक्रमेणानन्तत्वं वाच्यं, तश्च न सम्भवतीत्याह- शरीरमिति । तस्येति । यद्य-
(१) उत्पाद्यत इति मु० पु० पाठः ।<noinclude></noinclude>
83bm0k3m54z7uceixa7dsfvf7fcezdz
404743
404742
2024-11-20T09:21:18Z
Swaminathan sitapathi
4227
404743
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=५७४|center='''न्यायलीलावती'''|right=}}</noinclude>
{{gap}}नित्यमुखाभिव्यक्तिर्मुक्ति रित्यपरे । तन्न । सुखस्याभिव्यक्तर्नित्यत्वे असंसारप्रसङ्गात् । तयोः सम्बन्ध उत्पाद्य <ref>उत्पाद्यत इति मु० पु० पाठः ।</ref> इति
चेत् । न । भावस्योत्पत्तिमतो विनाशित्वेन मुक्तस्यापि सुखासंवेदनप्राप्तेः । संसारिसुखस्यापि तथात्वापत्तेः सुखतज्ज्ञानयोरुत्पन्न योर्ध्वंसद विनाशित्वमिति चेत् । न । भावस्योत्पत्तिमतो
विनाशित्वनियमात् । तयोरेव प्रवाहानित्यत्वमिति चेत् । न ।
तद्वदेव देहादेरपि प्रवाहनियमस्वीकारसंगात् । सुखस्य देहभोग्यत्वनियमात् । अन्यथा स्वर्गेऽपि देहविरहापत्तेः । न चात्र प्रमा-
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
{{gap}}भट्टमतमाह नित्येति । तयोरिति । सुखतदभिव्यक्तयोरित्यर्थः । यथा
जन्यत्वं विनाशित्वे न तन्त्रं ध्वंसस्याविनाशदर्शनात् तथा प्रमाणबलाद्भावोपि जन्यः कश्चिदविनाशी स्यात्, तथाच श्रुतिरानन्दं ब्रह्मणो
रूपं तच्च मोक्षे प्रतिष्ठितमित्याह सुखतज्ज्ञानयोरिति । जन्यभावत्वं विनाशित्वं प्रति तन्त्रम्, निरुपाधिसम्बन्धशालिश्रुतिस्त्वन्यथोपपद्यते
इत्याह भावस्येति । अन्यथेति । यदि सुखं देहिभोग्यमेवेति न नियम इत्यर्थः ।
न चात्रेति । नित्यसुखाभिव्यक्तौ प्रमाणं नास्तीत्यर्थः । जीवन्मुक्तिद-
{{center|न्यायलीलावतीप्रकाशः}}
{{gap}}भावस्येति । न ह्यात्ममनोयोगस्तद्धेतुः अष्टादिनिरपेक्षस्य तस्याजनकत्वात् । विषयमात्रापेक्षणे तु संसारितादशायामपि तदभित्र्यक्त्तिप्रसक्किंः । न च योगजो धर्मः सहकारी, तस्योत्पन्नभावत्वेन नाशित्वे अपवर्गनिवृत्त्यापत्तेः । न च तस्यानन्तत्वादभिव्यक्तिप्रवाहोव्यनन्तः, शरीरं विना तदनुत्पत्तेः, तस्य सुखाभिव्यक्तिहेतुत्वे माना-
{{center|न्यायलीलावतीप्रकाश विवृतिः}}
घटस्य कृतिसाध्यत्वे पटस्येध्यमाणत्वे घटविशिष्टपटार्थं प्रवर्त्तेतेत्याशयेनेदमुक्तम् । तस्यादृष्टादीति । मुक्तिकालेऽदृष्टशरीराधभावादित्यर्थः । अनन्तत्वं न ध्वंसाप्रतियोगित्वमुत्पनभावत्वादिति धाराक्रमेणानन्तत्वं वाच्यं, तश्च न सम्भवतीत्याह- शरीरमिति । तस्येति । यद्य-
{{rule}}<noinclude></noinclude>
bg5pstapxgz18cz3pvsvg78kf258o8m
पृष्ठम्:न्यायलीलावती.djvu/६६२
104
134294
404744
358212
2024-11-20T09:44:03Z
Swaminathan sitapathi
4227
/* शोधितम् */
404744
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''ज्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता'''|right=५८५}}</noinclude>
णमस्ति । आनन्दं ब्रह्मणो रूपं, तच्च मोक्षेऽपि ( 3 ) व्यज्यते इति
चेत् । न । योगजधर्माविर्भूतकल्प काटिशतानुभवनीया सङ्ख्यसुखप्रतिपादनपरत्वेनाप्युपपत्तेः ।
{{gap}}ननु दुःखाभावोऽपि मुक्तिर्न युज्यते । स हि न तावदुःखप्रागभावः, अनादित्वेन तस्यासाध्यत्वात् । दुःखस्य चानागतस्योत्पत्तिप्राप्तेः । नापि दुःखध्वंसः । तस्य स्वतः सिद्धत्वात् ।
समस्तदुःखध्वंस इति चेत् । न । उत्पन्नदुःखसाकल्ये स्वतः सिद्धत्वात् । उत्पन्नानुत्पन्नसाकल्ये विरोधात विद्यमान सकलदुःख-
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
शायां सुखप्रचाहपरा पराश्रुतिरित्याह योगजेति । किञ्च आनन्द मि
त्यानन्दवत्वमर्शाद्यचाऽभिधीयते, अन्यथा नपुंसकता न स्यात् ।
{{gap}}विद्यमानेति । हेतूच्छेदे पुरुषव्यापारादित्यर्थः । अनागतानर्थानुत्पत्तिमिति ।
{{center|न्यायलीलावतीप्रकाशः}}
भावाच्च । न च मोक्षार्थप्रवृत्तिरेव मानम्, दुःखहानार्थितयापि तदुपपत्तेरित्यर्थः । योगजेति। न चानुपपत्ति विना मुख्यार्थहानानुपपत्तिः
उत्पत्तिनाशवतोर्ज्ञान सुखयोरहखानाम्यहं सुखीति स्वभिन्नत्वेनाऽनुभूयमान योर्ब्रह्माभिन्नत्वसाधने बाधात् । किञ्चनन्तमिति पदं श्रुतिस्थं मत्वर्थीयाचप्रत्ययान्तमिति तेनानन्दवत्वं बोध्यते ब्रह्मणो, नाभेदः,
अन्यथा तस्य नपुंसकलिङ्गत्वानुपपत्तिः । न च 'व्यत्ययो बहुलामत्य
नुशासनाल्लिङ्गब्यत्ययः, मानाभावादिति न तु मुख्यार्थहानमपीति
द्रष्टव्यम् ।
दुःखस्य चेति । प्रागभावस्यावश्यं दुःखजनकत्वादित्यर्थः । प्रागभावस्य साध्यत्वे प्रागभावात्पूर्वं प्रागभावध्वंसयोरभावात् दुःखसत्त्वप्रसङ्ग इत्यपि मन्तव्यम् । स्वत इति । अयत्तसिद्धत्वादित्यर्थः । विद्य
न्यायलीलावती प्रकाशविवृतिः
पि योगजधर्मस्य भोगहेतुत्वं, तथापि मुक्तिस्थानाभिषक्त मुख्याभि
व्यक्तितत्सम्बन्धहेतुत्वे मानाभावो वेदस्य विशिष्टतद्बोधकत्वादित्य
र्थः । नतु मुख्यार्थहानमपीति । आनन्दशब्दस्याश्रयवाचकत्वे या लक्षणा
(१) अपि इति नास्ति प्रा० पुस्तके ।<noinclude></noinclude>
hjiszelfts43xt1xxjxx5kf0ngtbgy3
404745
404744
2024-11-20T09:45:36Z
Swaminathan sitapathi
4227
404745
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''ज्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता'''|right=५८५}}</noinclude>
णमस्ति । आनन्दं ब्रह्मणो रूपं, तच्च मोक्षेऽपि <ref>अपि इति नास्ति प्रा० पुस्तके ।
</ref> व्यज्यते इति
चेत् । न । योगजधर्माविर्भूतकल्प काटिशतानुभवनीया सङ्ख्यसुखप्रतिपादनपरत्वेनाप्युपपत्तेः ।
{{gap}}ननु दुःखाभावोऽपि मुक्तिर्न युज्यते । स हि न तावदुःखप्रागभावः, अनादित्वेन तस्यासाध्यत्वात् । दुःखस्य चानागतस्योत्पत्तिप्राप्तेः । नापि दुःखध्वंसः । तस्य स्वतः सिद्धत्वात् ।
समस्तदुःखध्वंस इति चेत् । न । उत्पन्नदुःखसाकल्ये स्वतः सिद्धत्वात् । उत्पन्नानुत्पन्नसाकल्ये विरोधात विद्यमान सकलदुःख-
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
शायां सुखप्रचाहपरा पराश्रुतिरित्याह योगजेति । किञ्च आनन्द मि
त्यानन्दवत्वमर्शाद्यचाऽभिधीयते, अन्यथा नपुंसकता न स्यात् ।
{{gap}}विद्यमानेति । हेतूच्छेदे पुरुषव्यापारादित्यर्थः । अनागतानर्थानुत्पत्तिमिति ।
{{center|न्यायलीलावतीप्रकाशः}}
भावाच्च । न च मोक्षार्थप्रवृत्तिरेव मानम्, दुःखहानार्थितयापि तदुपपत्तेरित्यर्थः । योगजेति। न चानुपपत्ति विना मुख्यार्थहानानुपपत्तिः
उत्पत्तिनाशवतोर्ज्ञान सुखयोरहखानाम्यहं सुखीति स्वभिन्नत्वेनाऽनुभूयमान योर्ब्रह्माभिन्नत्वसाधने बाधात् । किञ्चनन्तमिति पदं श्रुतिस्थं मत्वर्थीयाचप्रत्ययान्तमिति तेनानन्दवत्वं बोध्यते ब्रह्मणो, नाभेदः,
अन्यथा तस्य नपुंसकलिङ्गत्वानुपपत्तिः । न च 'व्यत्ययो बहुलामत्य
नुशासनाल्लिङ्गब्यत्ययः, मानाभावादिति न तु मुख्यार्थहानमपीति
द्रष्टव्यम् ।
{{gap}}दुःखस्य चेति । प्रागभावस्यावश्यं दुःखजनकत्वादित्यर्थः । प्रागभावस्य साध्यत्वे प्रागभावात्पूर्वं प्रागभावध्वंसयोरभावात् दुःखसत्त्वप्रसङ्ग इत्यपि मन्तव्यम् । स्वत इति । अयत्तसिद्धत्वादित्यर्थः । विद्य-
{{center|न्यायलीलावती प्रकाशविवृतिः}}
पि योगजधर्मस्य भोगहेतुत्वं, तथापि मुक्तिस्थानाभिषक्त मुख्याभि
व्यक्तितत्सम्बन्धहेतुत्वे मानाभावो वेदस्य विशिष्टतद्बोधकत्वादित्य
र्थः । नतु मुख्यार्थहानमपीति । आनन्दशब्दस्याश्रयवाचकत्वे या लक्षणा
{{rule}}<noinclude></noinclude>
3jnkdqrjsfhwl9kw3h6pf5098d7xz8w
पृष्ठम्:न्यायलीलावती.djvu/६६३
104
134295
404746
358213
2024-11-20T10:44:53Z
Swaminathan sitapathi
4227
/* शोधितम् */
404746
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>५८६
ज्यायलीलावती
साधन ( १ ) ध्वंसो मुक्तिरिति चेत् । न । दत्तफलानां निवृत्तेरयत्नसिद्धत्वात् । अदत्तफलानां तु अजागतानर्थानुत्पत्तिमनभिसन्धाय
निवृत्तेर समीहितत्वात् । न हि निदाननिवृत्तिः स्वभावतः साध्या,
क्लेशनाशेतरत्वात् । अनागतानुत्पत्तेश्च स्वतः साध्यताविरोवात्। तच्चानर्थजातं मुमुक्षुसमवेतमन्यसमवेतं वा ? नायः ।
तथासति दुःखस्याऽवश्यं तत्रोत्पत्तावदत्तफलताविरोधात् ।
नेतरः । परदुःखनिवृत्तेः स्वात्मनि सिद्धत्वात् । दुःखान्नियतपूर्वेभावित्वस्य तद्धेतुत्वस्य प्रमाणादवगमे दुःखस्य स्वात्मन्यवश्यमुत्पादात् । अनुत्पत्तौ दुःखहेतुता ग्राहकमानस्याभाऽऽसतापत्तेः ।
नापि दुःखात्यन्ताभावः । तस्येदानीं सत्त्वे सिद्धस्य साध्यता-
न्यायलीलावतीकण्टाभरणम्
अनागत दुःखानुत्पत्तिमित्यर्थः । नन्वनागतानुत्पत्त्यभिसन्धिरस्तु को
दोष इत्यत आह अनागतेति । तस्यानादित्वेनानुत्पाद्यत्वादित्यर्थः ।
तञ्चेति । यदि दुःखानुत्पत्तिमभिसन्धाय प्रवृत्तिरित्यर्थः । किं
यो दुःखहेतुध्वंसाय मुमुक्षुः प्रवर्तते तस्य दुःखहेतुत्वं तदा
दुःखं स्यादेव, न चेदुखं तेन जननीयं तदा न दुःखहेतु तेत्याह दुःखादिति । नापीति । मुक्तिरित्यनुषज्यते । परात्मवृत्तीति । आत्मनि स्वतःसि-
न्यायलीलावतीप्रकाशः
मानेति । प्रायश्चित्तादौ दुःख साधनध्वंलस्य पुरुषार्थत्वदर्शनादित्यर्थः।
अदत्तफलानामिति । प्रायश्चित्तस्थले पापं नाश्यतां, तेन दुःखं मे माभू
दित्यभिसन्धाय प्रवृत्तस्तस्य स्वतोऽपुरुषार्थत्वादिति भावः । तर्हि
दुःखानुत्पाद एव पुरुषार्थोऽस्त्वित्यत आह अनागतेति । स्वतः - स्वभा
वत्तः । तवेति । यदनुत्पत्तिमभिसन्धाय निवृत्तौ प्रवर्त्तत इत्यर्थः । परदुःखेति । अत्यन्ताभावरूपत्वात्तभ्या इत्यर्थः । अदत्तफलान्येव कर्माणि
नश्यन्तीत्यत्र दूषणमाह दुःखानियतेति । उत्पत्त्याघेति । भावश्योत्पत्तिमतो
न्यायलीलावती प्रकाशविवृति:
प्रसक्ता सा नास्ति लुप्तस्याच्प्रत्ययस्यैवाश्रयवाचकत्वादिति भावः ।
(२) हेतुध्वस इति प्रा० पु० पाठः |<noinclude></noinclude>
9loj6youo8w5cvgfhfsavbd5c5if8f7
404747
404746
2024-11-20T10:47:18Z
Swaminathan sitapathi
4227
404747
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=५८६|center='''ज्यायलीलावती'''|right=}}</noinclude>
साधन <ref>हेतुध्वस इति प्रा० पु० पाठः ।</ref> ध्वंसो मुक्तिरिति चेत् । न । दत्तफलानां निवृत्तेरयत्नसिद्धत्वात् । अदत्तफलानां तु अजागतानर्थानुत्पत्तिमनभिसन्धाय
निवृत्तेर समीहितत्वात् । न हि निदाननिवृत्तिः स्वभावतः साध्या,
क्लेशनाशेतरत्वात् । अनागतानुत्पत्तेश्च स्वतः साध्यताविरोवात्। तच्चानर्थजातं मुमुक्षुसमवेतमन्यसमवेतं वा ? नायः ।
तथासति दुःखस्याऽवश्यं तत्रोत्पत्तावदत्तफलताविरोधात् ।
नेतरः । परदुःखनिवृत्तेः स्वात्मनि सिद्धत्वात् । दुःखान्नियतपूर्वेभावित्वस्य तद्धेतुत्वस्य प्रमाणादवगमे दुःखस्य स्वात्मन्यवश्यमुत्पादात् । अनुत्पत्तौ दुःखहेतुता ग्राहकमानस्याभाऽऽसतापत्तेः ।
नापि दुःखात्यन्ताभावः । तस्येदानीं सत्त्वे सिद्धस्य साध्यता-
{{rule|5em}}
{{center|न्यायलीलावतीकण्टाभरणम्}}
अनागत दुःखानुत्पत्तिमित्यर्थः । नन्वनागतानुत्पत्त्यभिसन्धिरस्तु को
दोष इत्यत आह अनागतेति । तस्यानादित्वेनानुत्पाद्यत्वादित्यर्थः ।
तञ्चेति । यदि दुःखानुत्पत्तिमभिसन्धाय प्रवृत्तिरित्यर्थः । किं
यो दुःखहेतुध्वंसाय मुमुक्षुः प्रवर्तते तस्य दुःखहेतुत्वं तदा
दुःखं स्यादेव, न चेदुखं तेन जननीयं तदा न दुःखहेतु तेत्याह दुःखादिति । नापीति । मुक्तिरित्यनुषज्यते । परात्मवृत्तीति । आत्मनि स्वतःसि
{{center|न्यायलीलावतीप्रकाशः}}
मानेति । प्रायश्चित्तादौ दुःख साधनध्वंलस्य पुरुषार्थत्वदर्शनादित्यर्थः।
अदत्तफलानामिति । प्रायश्चित्तस्थले पापं नाश्यतां, तेन दुःखं मे माभू
दित्यभिसन्धाय प्रवृत्तस्तस्य स्वतोऽपुरुषार्थत्वादिति भावः । तर्हि
दुःखानुत्पाद एव पुरुषार्थोऽस्त्वित्यत आह अनागतेति । स्वतः - स्वभा
वत्तः । तवेति । यदनुत्पत्तिमभिसन्धाय निवृत्तौ प्रवर्त्तत इत्यर्थः । परदुःखेति । अत्यन्ताभावरूपत्वात्तभ्या इत्यर्थः । अदत्तफलान्येव कर्माणि
नश्यन्तीत्यत्र दूषणमाह दुःखानियतेति । उत्पत्त्याघेति । भावश्योत्पत्तिमतो
{{center|न्यायलीलावती प्रकाशविवृति:}}
प्रसक्ता सा नास्ति लुप्तस्याच्प्रत्ययस्यैवाश्रयवाचकत्वादिति भावः ।
{{rule}}<noinclude></noinclude>
5w0ud663f1tjvavp1vvnozc171mhkcu
पृष्ठम्:न्यायलीलावती.djvu/६६४
104
134296
404748
358214
2024-11-20T11:27:46Z
Swaminathan sitapathi
4227
/* शोधितम् */
404748
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" /></noinclude>न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकांशोद्भासिता ५८७
विरोधात् । असत्त्वे दुःखाभावस्य स्वतो निर्वत्र्त्यत्वे अत्यन्ताभावत्वव्याकोपात् । अत्यन्तायावसम्बन्धः साध्य (१) इति चेन्न ।
उत्पत्त्याघ सम्बन्ध (२) निवृत्तौ मुक्तस्यापि संसारखापत्ते: । परात्मवृत्तिदुःखात्यन्ताभावस्य स्वन: मिद्धत्वात् मुमुक्षुसमवेतदुखात्यन्ताभावस्य च (३) प्राक प्रध्वंसयोज्यतरत्रान्तर्भावात् । येषां
चात्यन्ताभावो दुःखानां तेषामध्यक्षानुमानागमप्रभवस्मृत्यगोचराणामभावनिरूपकतानुपपत्तिश्च । यावदनागत दुःखप्रागमावानुवृत्तिः क्रियत इति चेन्न । प्रागभावस्वभावो वा दुःखनिवृत्तिः,
तस्यानागत कतिपय समयसम्बन्धो वा, यावदनागत समयसम्बन्धो
वा ? नायः । अनादित्वात् । न द्वितीयः । दुःखस्य पुनरुत्पत्तिप्रसङ्गात् । न तृतीयः । प्रागभावत्वविरोधात् । विनाशिनश्चानन्तकालसम्बन्धित्व विरोधात् । अविनाशिनः स्वतः सिद्धत्वा-
न्यायलीलावतीकण्ठाभरणम्
द्धत्वादित्यर्थः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियोगिवैयधिकरण्यनियमादित्यर्थः । अध्यक्षानुमानागमप्रभवा या स्मृतिस्तदगोचराणामित्यर्थः । स्मृतप्रतियोगिकस्यैवाभावस्य निरूपणादिति भावः ।
प्रागभावस्वभाव इति । प्रागभाव एवेत्यर्थः । अनागतेति । अनागतकतिपयसमयसम्बन्ध इत्यर्थः । अनादित्वादिति । तथाचानुवृत्तिः क्रियत इति
विरोध इत्यर्थः । दुःखस्येति । अनागत कतिपयानन्तरदुःखस्य पुनरापत्ते
रित्यर्थः । प्रागभावत्वेति । प्रागभावस्य प्रतियोगिजनकत्वनियमादित्यर्थः । ननु प्रागभावः प्रतियोगिनमजनयित्वैव नक्ष्यति ततः कथं दुः-
खस्य पुनरापत्तिरित्यत आह विनाशिन इति । अविनाशिन इति । तथा
न्यायलीलावतीप्रकाशः
नाशनियमादिति भावः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियोगिलादेश्याभावादित्यर्थः । प्रागभावत्वेति । तस्य प्रतियोगिजनकत्वनिय
(१) साध्यते इति मु० पु० पाठः ।
(२) सम्बन्ध्यनि-मु० पु० पाठः ।
(३) चकारो नास्ति प्रा० पुस्तके ।<noinclude></noinclude>
q8ey2atius5kyqiiymffagbnit5zy55
404749
404748
2024-11-20T11:32:13Z
Swaminathan sitapathi
4227
404749
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकांशोद्भासिता '''|right=५८७}}</noinclude>
विरोधात् । असत्त्वे दुःखाभावस्य स्वतो निर्वत्र्त्यत्वे अत्यन्ताभावत्वव्याकोपात् । अत्यन्तायावसम्बन्धः साध्य <ref>साध्यते इति मु० पु० पाठः ।</ref> इति चेन्न ।
उत्पत्त्याघ सम्बन्ध <ref>सम्बन्ध्यनि-मु० पु० पाठः ।</ref> निवृत्तौ मुक्तस्यापि संसारखापत्ते: । परात्मवृत्तिदुःखात्यन्ताभावस्य स्वन: मिद्धत्वात् मुमुक्षुसमवेतदुखात्यन्ताभावस्य च <ref>चकारो नास्ति प्रा० पुस्तके ।</ref> प्राक प्रध्वंसयोज्यतरत्रान्तर्भावात् । येषां
चात्यन्ताभावो दुःखानां तेषामध्यक्षानुमानागमप्रभवस्मृत्यगोचराणामभावनिरूपकतानुपपत्तिश्च । यावदनागत दुःखप्रागमावानुवृत्तिः क्रियत इति चेन्न । प्रागभावस्वभावो वा दुःखनिवृत्तिः,
तस्यानागत कतिपय समयसम्बन्धो वा, यावदनागत समयसम्बन्धो
वा ? नायः । अनादित्वात् । न द्वितीयः । दुःखस्य पुनरुत्पत्तिप्रसङ्गात् । न तृतीयः । प्रागभावत्वविरोधात् । विनाशिनश्चानन्तकालसम्बन्धित्व विरोधात् । अविनाशिनः स्वतः सिद्धत्वा-
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
द्धत्वादित्यर्थः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियोगिवैयधिकरण्यनियमादित्यर्थः । अध्यक्षानुमानागमप्रभवा या स्मृतिस्तदगोचराणामित्यर्थः । स्मृतप्रतियोगिकस्यैवाभावस्य निरूपणादिति भावः ।
प्रागभावस्वभाव इति । प्रागभाव एवेत्यर्थः । अनागतेति । अनागतकतिपयसमयसम्बन्ध इत्यर्थः । अनादित्वादिति । तथाचानुवृत्तिः क्रियत इति
विरोध इत्यर्थः । दुःखस्येति । अनागत कतिपयानन्तरदुःखस्य पुनरापत्ते
रित्यर्थः । प्रागभावत्वेति । प्रागभावस्य प्रतियोगिजनकत्वनियमादित्यर्थः । ननु प्रागभावः प्रतियोगिनमजनयित्वैव नक्ष्यति ततः कथं दुः-
खस्य पुनरापत्तिरित्यत आह विनाशिन इति । अविनाशिन इति । तथा
{{center|न्यायलीलावतीप्रकाशः}}
नाशनियमादिति भावः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियोगिलादेश्याभावादित्यर्थः । प्रागभावत्वेति । तस्य प्रतियोगिजनकत्वनिय
{{rule}}<noinclude></noinclude>
kkuqhb6xtq6rwj94yyfp25w9pq0uo4m