विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.44.0-wmf.8
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
सदस्यः:SangamesanKM
2
12608
405540
307002
2024-12-20T02:56:45Z
SangamesanKM
625
405540
wikitext
text/x-wiki
'''डो. सङ्गमेशन् के.एम्'''
केरलेषु कालट्यां श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये आचार्यः ।
योगदानानि
===== काव्यानि =====
• [[श्रीकृष्णविलासम्]]
• [[हर्षचरितम्]]
===== रूपकाणि =====
• [[अभिषेकनाटकम्]]
• [[अविमारकम्]]
• [[ऊरुभङ्गः]]
• [[कर्णभारः]]
• [[दूतघटोत्कचम्]]
• [[दूतवाक्यम्]]
• [[पञ्चरात्रम्]]
• [[प्रतिज्ञायौगन्धरायणम्]]
• [[प्रतिमानाटकम्]]
• [[बालचरितम्]]
• [[मध्यमव्यायोगः]]
• [[स्वप्नवासवदत्तम्]]
===== अलङ्कारशास्त्रम् =====
• [[अलङ्कारसर्वस्वम्]]
• [[अलङ्कारसर्वस्वख्या सञ्जीवनी]]
• [[अलङ्कारसर्वस्वव्याख्या अलङ्कारविमर्शिनी]]
• [[उज्वलनीलमणिः]]
• [[काव्यमीमांसा]]
• [[काव्यादर्शव्याख्या हृदयङ्गमा]]
• [[काव्यालङ्कारसारसङ्ग्रहः]]
• [[काव्यालङ्कारसारसङ्ग्रहः-इन्दुराज-लघुवृत्तिः]]
• [[काव्यालङ्कारसूत्राणि]]
• [[काव्यालङ्कारसूत्र-वृत्ति-काव्यालङ्कारकामधेनुः]]
• [[चमत्कारचन्द्रिका]]
• [[नाटकचन्द्रिका]]
• [[नाट्यशास्त्रव्याख्या अभिनवभारती/अध्यायः ६]]
• [[प्रतापरूद्रीयम् ]]
• [[रसार्णवसुधाकरः]]
• [[व्यक्तिविवेकः]]
• [[शृङ्गारतिलकः]]
• [[शृङ्गारप्रकाशः]]
• कुवलयानन्दस्य [[समन्वया व्याख्या]]
===== व्याकरणशास्त्रम् =====
• [[लघुपाणिनीयम् ]]
• [[लघुशब्देन्दुशेखरः]]
===== न्यायशास्त्रम् =====
• [[तत्त्वचिन्तामणिः ]]
• [[न्यायकुसुमाञ्जली]]
• [[न्यायसिद्धान्तमुक्तावली]]
===== वैशेषिकदर्शनम् =====
• [[प्रशस्तपादभाष्यम्]]
===== मीमांसाशास्त्रम् =====
• [[प्रकरणपञ्चिका]]
• [[भाट्टरहस्यम्]]
• [[शबरभाष्यम्]]
• [[श्लोकवार्तिकम्]]
• [[मानमेयोदयः]]
===== अद्वैतवेदान्तदर्शनम् =====
• [[वेदान्तसारः]]
• [[नैष्कर्म्यसिद्धिः]]
• [[भगवद्गीताभाष्यम् -श्रीशङ्करकृतम्]]
• [[ऐतरेयोपनिषद्भाष्यम् ]]
• [[माण्डूक्योपनिषद्भाष्यम् ]]
• [[ईशावास्योपनिषद्भाष्यम् ]]
• [[बृहदारण्यकोपनिषद्भाष्यम् ]]
• [[छान्दोग्योपनिषद्भाष्यम्]]
=====तन्त्रशास्त्रम् =====
• [[मालिनीविजयोत्तरतन्त्रम्]]
• [[स्वच्छन्दतन्त्रम्]]
• [[प्रयोगमञ्जरी]]
=====प्रत्यभिज्ञादर्शनम् =====
• [[ईश्वरप्रत्यभिज्ञाकारिका]]
• [[ईश्वरप्रत्यभिज्ञाकारिकावृत्तिः]]
• [[ईश्वरप्रत्यभिज्ञाविमर्शिनी]]
8hdas4u3dnrejlztjozaaa8vkpdgyxg
405541
405540
2024-12-20T03:06:39Z
SangamesanKM
625
/* काव्यानि */
405541
wikitext
text/x-wiki
'''डो. सङ्गमेशन् के.एम्'''
केरलेषु कालट्यां श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये आचार्यः ।
योगदानानि
===== काव्यानि =====
• [[श्रीकृष्णविलासम्]]
===== रूपकाणि =====
• [[अभिषेकनाटकम्]]
• [[अविमारकम्]]
• [[ऊरुभङ्गः]]
• [[कर्णभारः]]
• [[दूतघटोत्कचम्]]
• [[दूतवाक्यम्]]
• [[पञ्चरात्रम्]]
• [[प्रतिज्ञायौगन्धरायणम्]]
• [[प्रतिमानाटकम्]]
• [[बालचरितम्]]
• [[मध्यमव्यायोगः]]
• [[स्वप्नवासवदत्तम्]]
===== अलङ्कारशास्त्रम् =====
• [[अलङ्कारसर्वस्वम्]]
• [[अलङ्कारसर्वस्वख्या सञ्जीवनी]]
• [[अलङ्कारसर्वस्वव्याख्या अलङ्कारविमर्शिनी]]
• [[उज्वलनीलमणिः]]
• [[काव्यमीमांसा]]
• [[काव्यादर्शव्याख्या हृदयङ्गमा]]
• [[काव्यालङ्कारसारसङ्ग्रहः]]
• [[काव्यालङ्कारसारसङ्ग्रहः-इन्दुराज-लघुवृत्तिः]]
• [[काव्यालङ्कारसूत्राणि]]
• [[काव्यालङ्कारसूत्र-वृत्ति-काव्यालङ्कारकामधेनुः]]
• [[चमत्कारचन्द्रिका]]
• [[नाटकचन्द्रिका]]
• [[नाट्यशास्त्रव्याख्या अभिनवभारती/अध्यायः ६]]
• [[प्रतापरूद्रीयम् ]]
• [[रसार्णवसुधाकरः]]
• [[व्यक्तिविवेकः]]
• [[शृङ्गारतिलकः]]
• [[शृङ्गारप्रकाशः]]
• कुवलयानन्दस्य [[समन्वया व्याख्या]]
===== व्याकरणशास्त्रम् =====
• [[लघुपाणिनीयम् ]]
• [[लघुशब्देन्दुशेखरः]]
===== न्यायशास्त्रम् =====
• [[तत्त्वचिन्तामणिः ]]
• [[न्यायकुसुमाञ्जली]]
• [[न्यायसिद्धान्तमुक्तावली]]
===== वैशेषिकदर्शनम् =====
• [[प्रशस्तपादभाष्यम्]]
===== मीमांसाशास्त्रम् =====
• [[प्रकरणपञ्चिका]]
• [[भाट्टरहस्यम्]]
• [[शबरभाष्यम्]]
• [[श्लोकवार्तिकम्]]
• [[मानमेयोदयः]]
===== अद्वैतवेदान्तदर्शनम् =====
• [[वेदान्तसारः]]
• [[नैष्कर्म्यसिद्धिः]]
• [[भगवद्गीताभाष्यम् -श्रीशङ्करकृतम्]]
• [[ऐतरेयोपनिषद्भाष्यम् ]]
• [[माण्डूक्योपनिषद्भाष्यम् ]]
• [[ईशावास्योपनिषद्भाष्यम् ]]
• [[बृहदारण्यकोपनिषद्भाष्यम् ]]
• [[छान्दोग्योपनिषद्भाष्यम्]]
=====तन्त्रशास्त्रम् =====
• [[मालिनीविजयोत्तरतन्त्रम्]]
• [[स्वच्छन्दतन्त्रम्]]
• [[प्रयोगमञ्जरी]]
=====प्रत्यभिज्ञादर्शनम् =====
• [[ईश्वरप्रत्यभिज्ञाकारिका]]
• [[ईश्वरप्रत्यभिज्ञाकारिकावृत्तिः]]
• [[ईश्वरप्रत्यभिज्ञाविमर्शिनी]]
e5e5jpohc1y4ewoumnf9dv1fxq5mdfa
सदस्यः:V(g)
2
25211
405538
405528
2024-12-19T15:35:06Z
EmausBot
3495
स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
405538
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
पृष्ठम्:हितोपदेशः.djvu/८२
104
85254
405537
205329
2024-12-19T12:44:31Z
Geeta g hegde
6704
405537
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Manjunath Ka Ho" />{{rh|left={{bold|(७२)}}|right={{bold|[ हितोपदेशे-}}}}</noinclude>
{{Block center|<poem>राज्यलोभादहङ्कारादिच्छातः स्वामिनः पदम् ।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गों न चापरम् ॥ १७९ ॥</poem>}}
अन्यच्च-
{{Block center|<poem>राजा वृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या इमे यश्च कृतं न वेत्ति ॥ १८० ॥</poem>}}
विशेषतश्च-
{{Block center|<poem>सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुराप चार्थपरा वदान्या ।
नित्यव्यया प्रचुररत्नधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा ॥ १८१ ॥</poem>}}
{{gap}}इति कपटवचनेन दमनकेन सन्तोषित पिङ्गलकः स्वा प्रकृतिमापन सिहा-
सने समुपविष्ट. । दमनक प्रहृष्टमना भूत्वा राजानमाह* विजयता महाराज. ।
शुभमस्तु सर्वजगताम्' इत्युक्त्वा यथासुखमवस्थित. ॥
{{gap}}विष्णुशर्मोवाच- सुहृद्वेद श्रुतस्तावद्भवद्भिः ।' राजपुत्रा ऊचु --- भव-
प्रसादाच्छुत. । सुखिनो वयम् ।' विष्णुशर्माब्रवीतु--- अपरमपीदमस्तु-
{{Block center|<poem>सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये
खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः।
जनो नित्यं भूयात्सकलसुखसंपत्तिवसातिः
कथारम्भे रम्ये सततमिह बालोऽपि रमताम् ॥ १८२॥</poem>}}
{{Block center|<poem>इति विष्णुशर्मसंगृहीते हितोपदेशे सुहृद्भेदो द्वितीयः ॥ २॥</poem>}}
=
=
=
=<noinclude></noinclude>
omqtl2yjls31ajtx99cnouwjq609g4a
समन्वया व्याख्या
0
105399
405539
333596
2024-12-20T02:55:02Z
SangamesanKM
625
/* मङ्गलाच */
405539
wikitext
text/x-wiki
{{header
| title = [[समन्वया व्याख्या]]
| author = टि.के.रामचन्द्र अय्यऱ्
| translator =
| section =
| previous =
| next =
| notes =
}}
'''अप्पय्यदिक्षितविरचितस्य कुवलयानन्दस्य व्याख्या समन्वया'''
'''टि.के.रामचन्द्र अय्यऱ् महाभागेन विरचिता'''
==मङ्गलाचरणम्==
<poem>
अमरीकबरीभारभ्रमरीमुखरीकृतम् ।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १॥
अमरीणां देवस्त्रीणां कबरीभारेषु केशपाशेषु सौगन्ध्यलोभात्संसृष्टा या भ्रमर्यः ताभिः मुखरीकृतं गौर्याः चरणमेव पङ्कजमिति मयूरव्यसकादित्वात्समासः, अथवा चरणं पङ्कजमिवेत्युपमितसमासः, पङ्कजसदृशं चरणं दुरितं पापं दूरीकरोतु विनाशयत्विति प्रार्थनायां लोट् ।
परस्परतपः सम्पत्फलायितपरस्परौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥२॥
परस्परस्यान्योन्यस्य तपः सम्पदः फलायित फलवदाचरितं परस्परमन्योन्यस्वरूपं ययोस्तौ, पार्वतीतपःसम्पत्तिफलायितः परमेश्वरः, परमेश्वरतपःसम्पत्तिफलायिता च पार्वतीत्यर्थः, प्रपञ्चस्य सर्वस्यापि मातापितरौ जनिकर्तारौ हितकारिणौ च प्राञ्चौ पुरातनौ जायापती दंपती पार्वतीपरमेश्वरौ स्तुमः, स्तोत्रेण च नम्रता प्रतीयत इति नमस्क्रियात्मकं मङ्गलम् |
</poem>
==ग्रन्थस्य विषयप्रयोजने==
<poem>
अलंकारेषु बालानामवगाहनसिद्धये ।
ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः ॥ ३ ॥
अलङ्कारेषु प्रकृते अर्थालङ्कारेषु उपमादिषु बालानां ग्रहणधारणशक्तानामप्यलङ्कारविषये अव्युत्पन्नानां अवगाहनसिद्धये व्युत्पत्तिसिद्धयर्थं तेषामलङ्काराणां लक्ष्यलक्षणयोः संग्रहः, संक्षेपेण लक्षणमुदाहरणं च, ललितः सुग्राह्यः क्रियते । अत्र पूर्वार्धे प्रयोजनमुक्तम्, उत्तरार्धे च प्रतिपाद्यो विषयः प्रतिज्ञातः । असाधारणो धर्मः लक्षणम्, लक्ष्यमुदाहरणम् । तथा च बालव्युत्पत्यर्थमुपमादयः अर्थालङ्काराः लक्षणोदाहरणाभ्यां सङ्ग्रहेण निरूप्यन्ते इति ग्रन्थकारः प्रतिजानीते।
</poem>
==उपमालङ्कारः==
<poem>
उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ४॥
यत्र यस्मिन् काव्ये द्वयोर्वस्तुनोरुपमानोपमेयत्वेन प्रसिद्धयोः सादृश्यस्य लक्ष्मीः संपत्, सहृदयहृदयाह्लादि सादृश्यमित्यर्थः,उल्लसति उद्भूततया भाति (व्यङ्ग्यमर्यादां विना) स्पष्टं प्रकाशते सा तथाभासमाना सादृश्यलक्ष्मीरुपमा इति लक्षणम् । हे कृष्ण ते तव कीर्तिः हंसीव स्वर्गङ्गामाकाशगङ्गामवगाहते इत्युदाहरणम् । अत्र कीर्तिहंस्योः सादृश्यलक्ष्मीः स्पष्टं प्रकाशत इत्युपमालकारः ।
उपमायाः सन्ति चत्वारोऽवयवाः- उपमानम्, उपमेयम्, साधारणधर्मः, उपमावाचकश्चेति। तत्राधिकगुणवत्वेन प्रसिद्धमुपमानं चन्द्रादि । प्रकृते वर्ण्यमानं मुखाद्युपमेयं न्यूनगुणम् । आह्लादकत्वादिकं साधारणो धर्मः । इवादि शब्दाः सादृश्यवाचकाः । सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् ।
संक्षेपतः उपमा द्विविधा - पूर्णा, लुप्ताचेति । यत्र चतुर्णामप्युपमावयवानामुपादानं तत्र पूर्णोपमा, यथा हंसीवेत्यादिपूर्वोदाहृते हंसी उपमानम्, कीर्तिरुपमेयम्, स्वर्गङ्गावगाहनं साधारणो धर्मः, इवशब्दः उपमावाचक इति चतुर्णामप्युपादानात्पूर्णोपमा ।
पूर्णोपमाया अपरमुदाहरणम्
गुणदोषौ बुधो गृह्णन् इन्दुक्ष्वेडाविवेश्वरः।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥
अत्र बुधः उपमेयम्, ईश्वरः उपमानम्, इवशब्दो वाचकः, साधारणधर्मस्तूपमानोपमेययोर्नेकः, किन्तु उपमानगतयोश्चन्द्रगरलयोः उपमेयगतयोर्गुणदोषयोश्च बिम्बप्रतिबिम्वभावेनाभेदाध्यवसायात्, तथा उपादानज्ञानयोः गृह्णन्नित्येकपदोपादानेनाभेदाध्यवसायाच्च साधारणधर्मता परिकल्प्यते । तस्मादत्र पूर्णोपमैव ।
वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नतयाध्यवसितयोः पृथगुपादानं बिम्बप्रतिविम्बभावः ।
लुप्तोपमा, तद्भेदाश्च ।
वर्ण्योपमानधर्माणामुपमावाचकस्य च ।
एकद्वित्र्यनुपादानाद्भिन्ना लुप्तोपमाष्टधा ॥ ५॥
उपमानोपमेयसाधारणधर्मवाचकानां चतुर्णां मध्ये एकस्य, द्वयोस्त्रयाणां वा अनुपादानादप्रयोगात् लुप्तोपमा भवति । अवयवलोपाद् लुप्तेत्यन्वर्थसंज्ञा । वर्ण्यं उपमेयम्, अवर्ण्यमुपमानम् ।
लुप्तोपमाष्टधा भिन्ना - तद्यथा - (1) वाचकमात्रलोपाद्वाचकलुप्ता
(2) धर्ममात्रलोपाद्धर्मलुप्ता (3) धर्मवाचकयोर्लोपार्द्धर्मवाचकलुप्ता
(4) वाचकोपमेययोर्लोपाद्वाचकोपमेयलुप्ता (5) उपमानमात्रलोगदुपमानलुप्ता
(6) वाचकोपमानयोर्लोपाद्वाचकोपमानलुप्ता (7) धर्मोपमानयो लोपाद्धर्मोपमानलुप्ता (8) धर्मोपमानवाचकानां लोपाद्धर्मोपमानवाचकलुप्ता इति ।
लुप्तोपमोदाहरणानि
तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम ।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥६॥
यत्तया मेलनं तत्र लाभो मे यच्च तद्रतेः।
तदेतत्काकतालीयमवितर्कितसम्भवम् ॥७॥
(1) तडिगौरी तन्वी (मया रहसि दृष्टा) इति वाचकलुप्ताया उदाहरणम् । तडिदिव गौरीत्यर्थे विवक्षिते "उपमानानि सामान्यवचनैः" इति समासे इवशब्दस्य वाचकस्य लोपाद्वाचकलुप्ता। तन्वी उपमेयम् तडिदुपमानम्, गौरवं साधारणो धर्मः ।
(2) इन्दुतुल्यास्या (तन्वी मया दृष्टा) इति धर्मलुप्ताया उदाहरणम् । इन्दुना तुल्यं आस्यं यस्याः सा इन्दुतुल्यास्या । अत्र इन्दुरुपमानम् , आस्यमुपमेयम् , तुल्यशब्दो वाचकः, साधारणधर्मस्तु कान्त्यादिर्नोपात्त इति धर्मलुप्ता ।
(3) (मम दृशोः) कर्पूरन्ती तन्वीति धर्मवाचकलुप्ताया. उदाहरणम् । कर्पूरमिवाचरन्तीत्यर्थे विवक्षिते आनन्दाधायकत्वरूपाचारार्थकस्य "सर्वप्रातिपदिकेभ्यः किन् वा वक्तव्यः" इति विहितस्य कि: इवशब्देन सह लोपाद्धर्मवाचकलुप्ता। कर्पूरः उपमानम् , तन्वी उपमेयमिति द्वयमुपात्तम् , नेत्रानन्दाधायकत्वरूपो धर्मः वाचकशब्दश्च नोपातौ ।
(4) कान्त्या स्मरवधूयन्ती इति वाचकोपमेयलुप्ताया उदाहरणम् । अत्र कान्त्या आत्मानं स्मरवधूमिवाचरन्तीत्यर्थे विवक्षिते “उपमानादाचारे" इति क्यच् प्रत्ययो विहितः । अत्रात्मा उपमेयम् , तच्च नोपात्तम् । वाचकशब्दोऽपि नोपात्त इति वाचकोपमेयलुप्ता। स्मरवधूरुपमानम् कान्तिमत्त्वं साधारणो धर्मः ।
(5) तत्र (विजनस्थले) मे तद्रेतेर्लाभ इति यत् अवितर्कित सम्भवं (यादृच्छिकं)तदेतत् काकतालीयमित्युपमानलुप्ताया उदाहरणम् ।
काकगमनमिव तालपतनमिव काकतालं, ततः काकतालमिव काककृततालोपभोग इवेत्यर्थे विवक्षिते " इवे प्रतिकृतौ" इत्यधिकारस्थेन “समासाच्च तद्विषयात्" इति सूत्रेण छप्रत्ययो विहितः, तस्य च "आयनेयीत्या "दिसूत्रेण ईयादेशः । तथा च मम तन्वीसुरतलामरूपं यद्वस्तु अवितर्कितसम्भव तत् काककृततालोपभोगसदृशमिति निष्कृटोऽर्थः।
अत्र तन्वीसुरतलाभः उपमेयम् , अवितर्कितसम्भवत्वं साधारणो धर्मः, छप्रत्ययश्च सादृश्यवाचक इति त्रयाणामुपादानमस्ति। काककृत तालोपभोगरूपमुपमानं नोपात्तमित्युपमानलुप्ता। अत्र समासविषये काकतालशब्दौ लक्षणया तत्समवेतक्रियाबोधकौ ।
(6) तत्र मम तया मेलनं - मम तत्र गमनं तस्यास्तत्रागमनं चावितर्कितसम्भवं काकागमनमिव तालपतनमिव काकतालमिति वाचको'मानलुप्ताया उदाहरणम् । मम तन्मेलनं काकागमनतालपतनसदृशमवितर्कितसम्भवमिति फलितोऽर्थः । अत्र काकतालमिति "समासाच्च तद्विषयात्" इति ज्ञापकात्समासे वाचकस्य लोपः। उपमानमपि काकागमनतालपतनात्मकं समासान्तर्गतमपि न शब्दोपात्तमिति वाचकोपमानलुप्ता । मम तत्समागमः, उपमेयम्, यादृच्छिकत्वं साधारणो धर्मः।
(7 & 8) उदाहरणश्लोके "अवितर्कितसम्भवम्" इत्यस्य स्थाने “इति जानीहि हे सखे” इति पाठे साधारणधर्मस्यापि लोपे पञ्चमषष्ठे एव सप्तमाष्टमयोरुदाहरणे भवतः । मे तद्रतेर्लाभ इति यत् तदेतत्काकतालीयम् इति धर्मोपमानलुप्तायाः, मम तया तत्र मेलनमिति यत् तदेतत्काकतालमिति धर्मोपमानवाचकलुप्तायाश्चोदाहरणम् ।
</poem>
==अनन्वयालङ्कारः==
<poem>
उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥८॥
एकस्यैव वस्तुनः यदुपमानत्वमुपमेयत्वं च विवक्ष्यते तदनन्वयालङ्कारः। स्वस्य स्वेनैव सादृश्यं नान्वेतीत्यनन्वयसंज्ञा । तथा वर्णनस्य प्रयोजनं सदृशवस्त्वन्तरव्यवच्छेदेनानुपमत्वद्योतनम् । उपमायां द्वयोः सादृश्यवर्णनमत्र त्वेकस्य तेनैवेति भेदः । इन्दुरिन्दुरिव श्रीमानित्यत्र इन्दोरेकस्यैवोपमानत्वमुपमेयत्वं च वर्णितमित्यनन्वयालङ्कारः ।
अनन्वयस्यापरमुदाहरणम्
गगनं गगनाकारं सागरः सागरोपमः।
रामरावणयोर्युद्धं रामरावणयोरिव ।।
अत्र त्रिष्वप्यनन्वयेषु क्रमेण वैपुल्यगाम्भीर्यदारुणत्वानां साधारणधर्माणामुपादानं नास्ति, इन्दुरिन्दुरिव श्रीमानित्यत्र तु चतुर्णामप्यवयवानामुपादानमस्तीति विशेषः।
</poem>
==उपमेयोपमालङ्कारः==
<poem>
पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता ।
धर्मोर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ।। ९ ।।
द्वयोरुपमानोपमेययोः पर्यायेण वाक्यभेदेन तदुपमानोपमेयत्वं विवक्ष्यते चेदुपमेयोपमालङ्कारः। प्रथमवाक्ये उपमानत्वेन विवक्षितस्य द्वितीयवाक्ये उपमेयत्वं, तथा प्रथमवाक्ये उपमेयस्य द्वितीये उपमानत्वं च यत्र वर्ण्यते तत्रोपमेयोपमेति निष्कर्षः। तृतीयसदृशवस्तु व्यवच्छेदः प्रयोजनम्। त्वयि धर्मः अर्थः इव पूर्णश्रीरित्युदाहरणम्। अत्र प्रथमवाक्ये उपमेयोपमानयोर्धर्मार्थयोर्द्वितीयवाक्ये उपमानोपमेयत्वं यथाक्रमं वर्णितमित्युपमेयोपमालङ्कारः ।
उपमेयोपमाया अपरमुदाहरणम्
खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।।
अत्र निर्मलत्वधवलत्वादयो धर्मा नोपात्ताः,धर्मोऽर्थ इवेति पूर्वोदाहरणे पूर्णश्रीरिति धर्म उपात्त इति विशेषः ।
</poem>
==प्रतीपालङ्कारः==
<poem>
प्रथमं प्रतीपम्
प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्
त्वल्लोचनसमं पह्मं त्वद्वक्त्रसदृशो विधुः॥१०॥
उपमानस्य उपमानत्वेन प्रसिद्धस्य चन्द्रादेरुपमेयत्वप्रकल्पनमिति यत्तत्प्रतीपम्। प्रसिद्धोपमानोपमेययोर्वैपरीत्यकल्पनात्प्रतीपमित्यन्वर्थसंज्ञा ।(हे तन्वी) तव लोचनसदृशं पह्मम् इत्येकमुदाहरणम् तव वक्त्रसदृशः मुखतुल्यो विधुश्चन्द्र इत्यपरमुदाहरणम् । तत्राद्ये प्रसिद्धोपमानस्य पद्मस्य, द्वितीये विधोश्चोपमेयत्वं कल्पितमिति लक्षणसमन्वयः । उपमानस्योपमेयत्वकल्पने उपमेयस्योपमानत्वं सिद्धयति । तेन चोपमानापेक्षया उपमेयस्योत्कर्षः द्योत्यते । तदेव प्रतीपप्रयोजनम् । प्रतीपं पञ्चविधम् । तत्रेदमाद्यं प्रतीपम् ।
प्रथमप्रतीपस्यापरमुदाहरणम्
यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तवमुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारि गतयस्ते राजहंसा गताः
त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥
अत्र प्रसिद्धोपमानानां इन्दीवरशशिराजहंसानामुपमेयत्वकल्पनात्प्रतीपम् । कान्त्यादिसाधारणधर्माणामत्रोपादानमस्तीति पूर्वस्माद्वैलक्षण्यम्।
द्वितीयं प्रतीपम्
अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् ।
अलं गर्वेण ते वक्त्र कान्त्या चन्द्रो भवादृशः ॥११॥
अन्यदवर्ण्यं उपमानं, तद्रूपं यदुपमेयं तस्य लाभेन प्राप्त्या वर्ण्यस्य मुखादेः प्रकृतस्यानादरस्तिरस्कार इति यत् तत् द्वितीयं प्रतीपम् । उपमानस्योपमेयत्वकल्पने समानेऽपि वर्ण्यस्यानादरोऽत्र विशेषः । हे वक्त्र ! ते तव गर्वेणालं, गर्वो मास्तु, यतः कान्त्या गुणेन चन्द्रोऽपि भवादृशस्त्वत्तुल्योऽस्ति, इत्युदाहरणम् । अत्रावर्ण्यचन्द्ररूपोपमेयलाभेन वर्ण्यस्य मुखस्य ‘गर्वो मास्त्वि'त्यनादरवर्णनात् लक्षणसमन्वयः।
द्वितीयप्रतीपस्यान्यदुदाहरणम् ।
गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि॥
अत्र नीलनलिनानामुपमेयत्वं प्रकल्प्य लोचनयुगलस्य वर्ण्यस्य गर्वो मास्त्वित्यनादरो दर्शितः। साधारणधर्मस्तु नोपात्त इति पूर्वोदाहरणाद्भेदः ।
तृतीयं प्रतीपम्
वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः ।
कः क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१२॥
वर्ण्यं यदुपमेयं तस्य लाभेन अन्यस्यावर्ण्यस्य प्रसिद्धोपमानस्य अनादरोऽपि तथा, तृतीयम् प्रतीपम् । उत्कृष्टगुणतयान्यदुपमेयमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं प्रदर्श्यानादरोऽपि प्रतीपभेद इत्यर्थः। हे मृत्यो ! ते क्रूरतागर्वेणालं, तव गर्वो मास्तु, (क्रौर्ये) त्वत्तुल्याः स्त्रियः सन्ति इत्युदाहरणम् । अत्र वर्ण्यमुपमेयं क्रूरस्त्रियः, तल्लाभेन मृत्योरवर्ण्यस्य क्रौर्यविषये प्रसिद्धोपमानस्य अनादरवर्णनात् लक्षणसमन्वयः। द्वितीयप्रतीपवैपरीत्यादेवेदं प्रतीपम् । [इदमत्र चिन्त्यम् । प्रसिद्धोपमानोपमेयभावप्रातिलोम्यात्प्रतीपमित्यन्वर्थं नाम दत्तम् । तथा सति यत्र तादृशं प्रातिलोभ्यं नास्ति तत्र कथं प्रतीपालङ्कारभेदत्वकल्पनमिति । वस्तुतस्त्वस्य प्रतीपभेदत्वेन परिगणनं न युक्तम् । उपमानप्रभेदत्वं परिकल्प्य अनादरोपमेति नामकरणं समुचितं स्यादिति प्रतिभाति । पूर्वप्रतीपवैपरीत्यात्प्रतीपमिति तु न समीचीनम् ]
तृतीयप्रतीपस्यान्यदुदाहरणम्
अहमेव गुरुः सुदारुणानामिति हालाहल ! मास्म तात! दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥
अत्र दारुणताविषये हालाहलतुल्य दुर्जनवचनरूपोपमेयलाभेन अवर्ण्यस्य हालाहलस्यानादर इति तृतीयं प्रतीपम् ।
चतुर्थं प्रतीपम्
वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ।
मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥१३॥
वर्ण्येन मुखादिना अन्यस्यावर्ण्यस्य चन्द्रादेः (उपमेयत्वेन कल्पितस्य) उपमाया सादृश्यस्यानिष्पतिवचनं यत्तत्पूर्वेभ्योऽप्युत्कर्षशालि चतुर्थं प्रतीपम् । 'हे मुग्धाक्षि अम्बुजं त्वन्मुखाभं त्वन्मुखतुल्यशोभं, (किलेति वार्तायाम् ) इति वार्ता मुधापवादः असत्यो जनप्रवादः' इत्युदाहरणम् । अत्र अम्बुजस्य प्रसिद्धोपमानस्य तन्वीमुखेनोपमेयेन सादृश्यस्यानिष्पत्तिः 'मुधापवाद' इत्यनेनोक्त इति लक्षणसमन्वयः।
चतुर्थप्रतीपस्यापरमुदाहरणम्
आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥
अत्र वक्त्रेण शशाङ्कस्य सादृश्यं पामरैरेवोच्यते, तच्च वचनीयमित्यनेन सादृश्यस्यानिष्पत्तिरेव प्रकाश्यते।
पञ्चमं प्रतीपम्
प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते ।
दृष्टं चेद्वदनं तन्व्याः किं पद्मेन किमिन्दुना ॥ १४ ॥
उपमानस्य चन्द्रादे: कैमर्थ्यं निरर्थकत्वकथनं (तुल्यगुणोपमेयलाभाद्धेतो:) पञ्चमं प्रतीपम् । तन्व्याः वदनं दृष्टं चेत् पद्मेनेन्दुना वा किम् ? किमपि प्रयोजनं नास्तीत्यर्थः । अत्र तुल्यगुणोपमेयस्य मुखस्य लाभात् प्रसिद्धोपमानयोः पद्मचन्द्रयोनिष्प्रयोजनत्वं दर्शितमिति लक्षणसमन्वयः । क: अथः प्रयोजनं अस्येति किमर्थः, तस्य भाव: कैमर्थ्यम् ।
पञ्चमप्रतीपस्यापरमुदाहरणम्
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ।।
अत्र नलौजसः यशसश्च स्थितौ सत्यां सूर्यचन्द्रौ वृथेति प्रसिद्धोपमानयोः सूर्यचन्द्रयोः कैमर्थ्योक्तेः प्रतीपम् ।
</poem>
==रूपकालङ्कारः==
<poem>
विषय्यभेदताद्रप्यरञ्जनं विषयस्य यत् ।
रूपकं तत् त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥१५॥
विषयी- उपमानभूतं पद्मादि । विषयः- उपमेयभूतं मुखादि । विषयिणो रूपेण विषयस्य अभेदताद्रूप्याभ्यां रञ्जनं स्वोपरक्तबुद्धिविषयीकरणं रूपकम् । स्वपदोपात्तस्य विषयस्य विषयिरूपेण रञ्जनं क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रे पर्यवसितम् । ततश्च रूपकं द्विविधम्- अभेदरूपकं, ताद्रप्यरूपकं चेति । तद्विविधमपि विषय्यपेक्षया विषयस्याधिक्योक्त्या, न्यूनत्वोक्त्या, अनुभयोक्त्या च प्रत्येकं त्रिविधम् । तथा च रूपकं षड्विधम्-1. अनुभयाभेदरूपकम् 2. न्यूनाभेदरूपकम् 3. अधिकाभेदरूपकम् 4. अनुभयताद्रूप्यरूपकम् 5. न्यूनताद्रूप्यरूपकम् 6. अधिकताद्रूप्यरूपकम् चेति। एतेषां षण्णां उदाहरणक्रमेणात्र निर्देशः कृतः, न तु मूलश्लोकोद्दिष्टक्रमेण] अनेनैव क्रमेणोदाहरणानि दीयन्ते।
अनुभयाभेदरूपकस्योदाहरणम् ।
अयं हि धूजटिः साक्षाद्येन दग्धा पुरः क्षणात् ।
अयं पुरोवर्ती राजा साक्षात् धूर्जटिः शिवः येन पुरः शत्रुनगराणि क्षणात् दग्धाः इत्यनुभयाभेदरूपकस्योदाहरणम् । अत्र पुरदाहकत्वसाम्यादयं साक्षाच्छंभुरेवेत्यभेद: प्रतीयते । विषयस्य न्यूनताधिक्ययोश्चानुक्तेर्लक्षणसमन्वयः।
अस्यैवापरमुदाहरणम्
चन्द्रज्योत्स्नाविशदपुलिते सैकतेऽस्मिन् सरय्वाः
वादबूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको वक्ति प्रथमनिहतं कैटभं, कंसमन्यः
तत्वं स त्वं कथय भगवन् ! को हतस्तत्र पूर्वम् ।
अत्र 'स त्वं' इत्यनेन कंसकैटभहन्तृगरुडध्वजाभेदो वर्णनीयस्य प्रतिपाद्यते । कंसकैटभवधयोश्च पौर्वापर्यप्रश्नव्याजेन तदभेद एव दृढी क्रियते, न पुनयूनता आधिक्य वा प्रतिपाद्यत इत्यनुभयाभेदरूपकम् ।
(२) न्यूनाभेदरूपकस्योदाहरणम्
अयमास्ते विना शम्भुस्ताीयीकं विलोचनम् ॥१६॥
तृतीयमेव तार्तीयीकं विलोचनं नेत्रं विना शम्भुरयमास्ते शम्भुवायं पुरोवर्ती राजा, इति न्यूनाभेदरूपकोदाहरणम् । अत्र वर्ण्यस्य राज्ञः शिवाभेदप्रतिपादनेऽपि तृतीयलोचनराहित्यरूपं न्यूनत्वमुक्तमिति लक्षणसमन्वयः।
रूपकालङ्कारः
अस्यैवापरमुदाहरणम्
वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च ।
तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः ॥
अत्र विरक्तः साक्षाद्भर्ग इति विरक्तशिवयोरभेदे प्रतिपादिते, नराकृतिरिति विषयस्य दिव्यमूर्तिवैकल्यप्रतिपादनान्यूनाभेदरूपकम् ।
(३) अधिकाभेदरूपकस्योदाहरणम्
शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् ।
अत्रायमिति पूर्वोदाहरणादनुषञ्जनीयम् । शम्भुरयमद्य समदृष्टितां समसंख्यलोचनतां (एकरूपदर्शनतां च) अवलम्ब्य विश्वमवति रक्षतीति अधिकाभेदरूपकस्योदाहरणम् । अत्रायं राजा शम्भुरेवेत्यभेदे प्रतिपादिते पूर्वावस्थायां विषमदृष्टिरिदानी पुनः समदृष्टिरित्याधिक्यं विषयस्य प्रतिपादितमिति लक्षणसमन्वयः। आधिक्यमुत्कर्षः।
अस्यैवापरमुदाहरणम्
त्वय्यागते किमिति वेपत एष सिन्धुः
त्वं सेतुमन्थकृदतः किमसौ बिभेति।
द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य
त्वां राजपुङ्गव ! निषेवत एव लक्ष्मीः ॥
अत्र त्वं सेतुमन्थकृदित्यनेन राजनारायणयोरमेदः प्रतिपादितः। द्वीपान्तराणां वशंवदत्वेन जेतव्याभावात् , प्राप्तलक्ष्मीकत्वेन मन्थनप्रसकराभावाच्च पूर्वावस्थापेक्षया उत्कर्षविभावनादधिकाभेदरूपकम् ।
(४) अनुभयताद्रूप्यरूपकस्योदाहरणम्
अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥१७॥
अस्यास्तन्व्याः मुखमेवेन्दुः मुखेन्दुस्तेन नेत्रयोरानन्दे लब्धे सति इन्दुना चन्द्रेण किम् ? न किमपि प्रयोजनं, मुखेनैव चन्द्रकार्यस्या नेत्रानन्दस्य करणादित्यर्थः । अत्र मुखेचन्द्रयोर्भेदे प्रतीयमानेऽफि 'मुखेन्दुना' इति मुखे चन्द्रत्वारोपः नेत्रानन्दकरत्वरूपतदीयधर्मारोपमाळे पर्यवस्यति । न्यूनताधिक्ययोरनुक्त्या चानुभयताप्यरूपकम् ।
अस्यैवापरमुदाहरणम्
किं पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न किं
वृद्धि वा अषकेतनस्य कुरुते नालोकमात्रेण किम्
वक्त्रेन्दो तव सत्ययं यदपरः शीतांशुरुज्जृम्भते
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥
अत्र विषयविषयिणोर्मुखचन्द्रयोर्भेदे प्रतीयमानेऽपि वक्त्रेन्दा विति मुखे चन्द्रत्वारोपः चन्द्रकार्यकारित्वमात्रे पर्यवसितः, उत्कर्षा पकर्षयोरप्रतिपादनाच्चानुभयताद्रूप्यरूपकम् ।
(५) न्यूनताद्रूप्यरूपकस्योदाहरणम्
साध्वीयमपरा लक्ष्मीरसुधासागरोदिता ।
इयं साध्वी पतिव्रता असुधासागरोदिता क्षीरसमुद्रादनुत्पन्ना अपरा अन्या लक्ष्मी: । अत्रापरा लक्ष्मीरित्यनेन प्रसिद्धलक्ष्मीभेदः अस्या लक्ष्म्याः प्रतीयते । तथा च साध्व्यां लक्ष्मीत्वारोपो धर्ममात्रारोपपयेवसायी। न सुधासागरोदितेति न्यूनत्वोक्त्या च न्यूनताद्रप्यरूपकम् ।
अस्यैवापरमुदाहरणम्
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुर्भगवान् बादरायणः ॥
अत्र ब्रह्मादिभिर्बादरायणस्य भेदप्रतीतेस्ताद्प्यरञ्जनम् । अचतुर्वेदनेत्यादिना न्यूनताप्युक्तेति न्यूनताद्रूप्यरूपकम् ।
(६) अधिकताद्रूप्यरूपकस्योदाहरणम्
अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥ १८ ॥
अयं पुरोवर्ती मुखमेव चन्द्रः मुखचन्द्रः कलङ्किनः कलङ्कसहितात् चन्द्रात् प्रसिद्धेन्दोरतिरिच्यते अतिशयितो भवति (कलङ्काभावात् )। (अत्रापि मुखे चन्द्रत्वारोपो धर्ममात्रारोपपर्यवसायी भेदस्य प्रतीयमानत्वात् कलङ्करहितत्वान्मुखचन्द्रस्योत्कर्षप्रतिपादनादधिकताद्रूप्यरूपकम् ।
अस्यैवापरमुदाहरणम्
किमसुभिर्ग्लपितैर्जड ! मन्यसे मयि निमज्जतु भीमसुतामनः।
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ।।
अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रः न प्राणनिर्याणकालमन: प्रवेशार्थकश्रुतेस्तात्पर्यविषयः, किंतु नलमुखचन्द्र एवेति प्रसिद्धचन्द्रापेक्षया नलमुखचन्द्रस्याधिक्य(उत्कर्ष) प्रतिपादनादधिकताद्रूप्यरूपकम् ।
</poem>
==परिणामालङ्कारः==
<poem>
परिणामः क्रियार्थश्चेद्विषयी विषयात्मना ।
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ १९ ॥
विषयी उपमानं विषयात्मना उपमेयात्मना क्रियार्थश्चेत् प्रकृतकार्योपयोगी चेत्परिणामालङ्कारः। अत्रापि रूपकवदारोपोऽस्ति । परंतु आरोप्यमाणः विषयी विषयरूपेण कार्योपयोगी भवतीति विशेषः । रूपके तु न तथेत्यनयोर्भेदः। विषयविषयिणोः स्वपदनिर्दिष्टयोरभेदप्रतिपत्तिरारोपः। मदिरेक्षणा सुन्दरलोचना तन्वी प्रसन्नेन निर्मलेन दृगेवाब्जं दृगज तेन वीक्षते पश्यति इत्युदाहरणम् । अत्र दृशि लोचने अब्जत्वमारोपितं, तस्य च प्रकृतवीक्षणक्रियान्वयः स्वरूपतो न सम्भवतीत्युपमेयदृगात्मना परिणामादेव क्रियोपयोगित्वात्परिणाम इत्यन्वर्थ नाम ।
परिणामस्यापरमुदाहरणम्
तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीयः
तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥
अत्र सौमित्रिमैत्र्यामातरत्वमारोप्यते । स च आरोप्यमाण: आतरः आरोपविषयसौमित्रिमैत्रीरूपतापत्या गुहोपकारलक्षणकार्योपयोगी भवति न स्वात्मना, गुहस्य वेतनार्थित्वाभावात् इति परिणामालङ्कारः।
</poem>
==उल्लेखालङ्कारः==
<poem>
प्रथम उल्लेखः
बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते।
स्त्रीभिः कामोऽर्थिभिः स्वर्द्रुः कालः शत्रुभिरैक्षि सः ॥२०॥
उल्लेखो द्विविधः । नानाधर्मयोगिनः एकस्यानेकैरनेकधा लेखनरूपः, एकस्यैकेनैवानेकधोल्लखनरूपश्चेति । तत्राद्यस्य लक्षणोदाहरणे श्लोकेऽस्मिन् प्रतिपाद्यते । एकस्यानेकधर्मविशिष्टस्य बहुभिरनेकैर्ग्रहीतृभिर्बहुधा अनेकप्रकारेण उल्लेखात् विषयीकरणादुल्लेख इत्यन्वर्थनामा अलङ्कारः। सः सौन्दयौदार्यपराक्रमशाली राजा स्त्रीभिः कामः ऐक्षि, (स्त्रीभिः मदन इति गृहीतः), (अर्थिभिः स्वद्रुः कल्पवृक्षः ऐक्षि, (कल्पवृक्ष एवेति तर्कितः), शत्रुभिः कालः अन्तकः ऐक्षि, (अन्तकत्वेन दृष्टः), इत्युदाहरणम् । अत्र एक एव राजा सौन्दर्याद्यनेकधर्मविशिष्टः बहुभिः स्यर्थिशत्रुभिः बहुधा कामस्वर्द्वमान्तकत्वेनोल्लिखित इति लक्षणसमन्वयः । उल्लेखेऽपि बहुत्र रूपक इवारोपोऽस्ति । किन्त्वत्र एकस्मिन् विषये ग्रहीतृभेदाद्विषयभेदाद्वा बहूनां विषयिणामारोपः, रूपके तु न तथेति भेदः ।
अस्योल्लेखस्यापरमुदाहरणम्
गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः ।
यथास्थितश्च वालाभिदृष्टः शौरिः सकौतुकम् ॥
तत्र द्वारकां प्रविशन् कृष्णः वृद्धादिभिर्बहुभिः गजत्रातृत्वादिरूपेण बहुधोल्लिख्यते । पूर्वोदाहरणे आरोपसद्भावाद्रूपकसङ्कीर्णत्वमत्र तु तन्नास्तीति विशेषः ।
द्वितीय उल्लेखः
एकेन बहुधोल्लेखेप्यसौ विषयभेदतः ।
गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने ॥ २१ ॥
एकस्येति पूर्वश्लोकादनुषज्यते । एकस्य विषयस्य (बहुधर्मविशिष्टस्य) एकेनैव ग्रहीत्रा विषयभेदतः बहुधा अनेकप्रकारेणोल्लेखे विषयीकरणेऽपि असौ उल्लेखालङ्कारः । अयं पुरोवर्ती राज, वचसि प्रभाषणे विषये गुरु: बृहस्पतिः महांश्च, कीर्ती यशसि विषये अर्जुनः पार्थः धवलश्च, शरासने धनुषि विषये भीष्मः गाङ्गेयः भयङ्करश्च । अत्र एक एव राजा एव राजा एकेनैव गृहीत्रा वागादिविषयभेदात् बहुधा द्विप्रकारैरुलिखित इति लक्षणसमन्वयः ।
द्वितीयोल्लेखस्यापरमुदाहरणम्
अकृशं कुचयोः कृशं विलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे ।
अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥
अत्र कपालिभागधेयत्वेनाध्यवसित पार्वतीस्वरूपं कुचादिविषयभेदात् अकृशत्वादिबहुप्रकारेणैकेनैव गृहीत्रा विषयीकृतमिति द्वितीयः उल्लेखः ।
</poem>
==स्मृति - भ्रान्ति - सन्देहालङ्काराः==
<poem>
स्यात्स्मृति भ्रान्तिसन्देहैस्तदङ्कालङ्कतित्रयम् ।
स्मृतिभ्रान्तिसन्देहैः सादृश्यान्निवध्यमानैः तदङ्कालङ्कृतित्रयः स्मृतिभ्रान्तिसन्देहपदाङ्कितालङ्कारत्रयं स्यात् , क्रमेण स्मृतिमान् , भ्रान्तिमान्, सन्देह इति त्रयः अलङ्कारा भवन्ति इत्यर्थः । स्मृतित्वं, भ्रान्तित्वं, सन्देहत्वं च तेषां क्रमेण लक्षणम् । सादृश्यमूलानामेक स्मृत्यादीनां चमत्कारित्वादलङ्कारत्वं सिध्येत् । स्मृतित्वं च 'स्मरामि' इत्यनुभवसाक्षिको जातिविशेषः । विशेष्यावृत्तिप्रकारकज्ञानत्वं भ्रमत्वम् एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्टयज्ञानत्वं सन्देहत्वम् । तथा (१) कविसम्मतसादृश्यात् विषयविषयिणोरन्यतरदर्शनेनान्यतरस्मृतिवर्णने स्मृतिमदलङ्कारः, (२) विषये मुखादौ विषयिपद्मादिभ्रमवर्णने भ्रान्तिमदलङ्कारः, (३) सदृशयोविषयविषयिणोविशेषादर्शनात्सन्देहवर्णने सन्देहालङ्कार इति फलितोऽर्थः ।
स्मृतिमदलङ्कारस्योदाहरणम्
पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २२॥
पङ्कजं पश्यतो मम मनः कान्तायाः मुखं गाहते स्मरतीत्यत्र पङ्कजदर्शनेन तत्सदृशकान्तामुखस्मृतिवर्णनात् स्मृतिमदलङ्कारः ।
अस्यैवापरमुदाहरणम्
दिव्यानामपि कृतविस्मयां पुरस्तात्
अम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीं
अस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥
जलक्रीडायामम्भसः निगच्छन्तीं कांचित्सुन्दरीं पश्यत: कृष्णस्य सदृशलक्ष्मीस्मृतिपूर्वकं तत्सम्बन्धिनो जलनिधिमन्थनस्यापि स्मृतिरत्र वर्णितेति पूर्वोदाहरणाद्विशेषः ।
भ्रान्तिमदलङ्कारस्योदाहरणम्
अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम् ।
अयं प्रमत्तो मदपरवशः मधुपः द्विरेफः तव मुखं पङ्कजं वेत्ति जानाति, तव मुखे पङ्कजत्वबुद्धिं करोति इति सादृश्येन हेतुना पङ्कजत्वाभाववति मुखे पङ्कजत्वप्रकारकज्ञानवर्णनात् भ्रान्तिमदलङ्कारः ।
अस्यैवापरमुदाहरणम्
पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ।।
अत्र भ्रमरस्य शुकतुण्डे पलाशपुष्पभ्रान्तिः, शुकस्य च नमरे जम्बूफलभ्रान्तिरिति परस्परभ्रान्तिवर्णनं विशेषः ।
सन्देहालङ्कारस्योदाहरणम्
पङ्कजं वा सुधांशुवैत्यस्माकं तु न निर्णयः ॥ २३ ॥
मुखं पङ्कजं वा दृष्ट्वा एवं सन्दिह्यते-इदं पङ्कजं वा, अथवा सुधांशुश्चन्द्र इत्यस्माकं न निर्णय इति, अत्र पङ्कजत्वसुधांशुत्वोभयकोटिकज्ञानं सादृश्यमूलकमिति सन्देहालङ्कारः ।
अस्यैवापरमुदाहरणम्
जीवनग्रहणे नम्राः गृहीत्वा पुनरुन्नताः ।
किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः ॥
अत्र दुर्जनाः घटीयन्त्रस्य ज्येष्ठा वा कनिष्ठा वेति कल्पितकोटिकः सन्देहः, पूर्वोदाहरणे तु प्रसिद्धकोटिक इति भेदः ।
</poem>
==अपह्नुत्यलङ्कारः==
<poem>
अपह्नुतिः निषेधः, स च सादृश्यमूलकाभेदप्रतिपत्तिपूर्वकः अलङ्कारः । अपह्नुतिः षड्विधा - (१) शुद्धापह्नुतिः (२) हेत्वपह्नुतिः ३) पर्यस्तापह्नुतिः (४) भ्रान्तापह्नुतिः (५) छेकापह्नुतिः (६) कैतवापहनुतिश्चति । एतेषां क्रमेण लक्षणोदाहरणानि प्रदर्श्यन्ते ।
(१) शुद्धापह्नुतिः
शुद्धापनुतिरन्यस्यारोपार्थो धर्मनिह्नवः ।
नायं सुधांशुः, किं तर्हि ? व्योमगङ्गासरोरुहम् ॥२४॥
अन्यस्य अप्रकृतधर्मस्य आरोपार्थः आरोपफलकः धर्मनिह्नवः वर्णनीयधमनिषेधः शुद्धापहनुतिः । उपमेये उपमानधर्मारोपफलकः उपमेयधर्मनिषेधः शुद्धापह्नुतिरिति निष्कर्षः । अयमाकाशे दृश्यमानः न सुधांशुश्चन्द्रः, किं तु व्योमगङ्गासरोरुहम् इत्युदाहरणम् । अत्र वर्णनीये चन्द्रे तत्सदृशाकाशगङ्गासरोरुहत्वारोपाय तदीयचन्द्रत्वनिषेधः कृत इति शुद्धापह्नुतिः। रूपकवदत्राप्यारोपोऽस्ति, किन्तु रूपके प्रकृतधर्मनिषेधो नास्तीति भेदः ।
शुद्धापह्नुतेरपरमुदाहरणम्
अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच्च संजगदिरे, भूच्छायमैच्छन् परे।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥
अत्र इन्दौ दृश्यमाने श्यामवस्तुनि अन्धकारत्वारोपार्थं न केवलं स्वाभाविकस्य, किन्तु परैरुत्प्रेक्षितानामपि धर्माणामपह्ववः कृत इति विशेषः । एकत्रानेकापह्नवरूपमपि वैचित्र्यमत्रास्ति । अङ्कत्वपङ्कत्वादीनां परमतत्वेनोपन्यासात् निषेधः अर्थसिद्धः ।
(२) हेत्वपह्नुतिः
स एव युक्तिपूर्वश्चेदुच्यते हेत्वपहनुतिः।
नेन्दुस्तीव्रो, न निश्यकः, सिन्धोरौर्योऽयमुत्थितः॥२५॥
स एव अन्यस्यारोपार्थः प्रकृतधर्मापह्नव एव युक्तिपूर्वश्चेत् सहेतुको यदि क्रियते तर्हि हेत्वपह्नुतिः। यत्र अप्रकृतारोपफलके प्रकृतधर्मनिषेधे हेतुरपि निर्द्दिश्यते तत्र हेत्वपह्नुतिरिति निष्कर्षः।।
अयमाकाशे दृश्यमानो नेन्दुः, चन्द्रो न, (यस्मात् ) तीव्रः अत्युष्णः, सूर्योऽपि न, निशि रात्रौ (दृश्यमानत्वात्), सिन्धोः समुद्रात् और्वः बडवाभिरयमुत्थितः इत्युदाहरणम् । अत्र चन्द्रत्वस्य सूर्यत्वस्य च निषेधे तीक्ष्णत्वं निशि दृश्यमानत्वं च क्रमेण देत निहिष्टौ । निषेधश्च प्रकृते चन्द्रे और्वत्वारोपार्थं इति लक्षणसमाहतिः। विरहिणीवचनत्वाच्चन्द्रे तीव्रत्वोक्तिरुपपद्यते ।
अस्या एवापरमुदाहरणम् ।
मन्थानभूमिधरमूलशिलासहस्र-
सङ्घट्टनव्रणकिणः स्फुरतीन्दुमध्ये ।
छायामृगः शशक इत्यतिपामरोक्तिः
तेषां कथञ्चिदपि तत्र हि न प्रसक्तिः ॥
अत्र चन्द्रे समुद्रमथनकाले मन्दरपर्वतस्य शिलासंघट्टनेन कृतव्रणकिणस्यैव प्रसक्तिः, न पुनः छायादीनामिति तेषामपह्नवः पामरवचनोपन्यासेन आविष्कृतः । छायाशब्देनात्र भूच्छाया विवक्ष्यते।
(३) पर्यस्तापह्नुतिः।
अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः।
नायं सुधांशुः, किं तर्हि ? सुधांशुः प्रेयसीमुखम् ॥
यत्र सः, क्वचिद्वस्तुनि तदीयधर्मनिह्नवः, अन्यत्र वर्णनीये वस्तुनि तस्य धर्मस्यारोपार्थः तत्र पर्यस्तापह्नुतिः। पर्यस्ता आरोपव्यधिकरणा अपह्नुतिर्निषेध इति पर्यस्तापह्नुतिरन्वर्थसंज्ञा । अयं पुरोदृश्यमानःन सुधांशुः, चन्द्रो न, किन्तु प्रेयसीमुखं सुधांशुरित्युदाहरणम्।अत्र चन्द्रे सुधांशुत्वनिषेधः अन्यत्र वर्णनीये प्रेयसीमुखे तस्य सुधांशुत्वस्य अरोपार्थ इति लक्षणसमन्वयः ।
(चन्द्रे चन्द्रत्वनिषेधस्य साक्षात् मुखे तदारोपार्थत्वं यद्यपि नास्ति तथापि आरोपदार्ढ्यसंपादकत्वस्य अनुभवसिद्धत्वात्तदर्थत्वोक्तिः)
अस्या अपरमुदाहरणम् ।
हालाहलो नैव विषं, विषं रमा जनाः परं व्यत्ययमत्र मन्यते । २६॥
निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रया हरिः ॥
अत्र हालाहले विषत्वनिषेधः रमायां तस्यारोपार्थः । उत्तरार्धे हेतुरप्युक्त इति पूर्वोदाहरणाद्विशेषः । तथा च पर्यस्तापह्नुतेरपि हेतोरनुक्त्या उक्त्या च द्वैविध्यं बोध्यम् ।
(४) भ्रान्तापह्नुतिः ।
भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे ।
तापं करोति सोत्कम्पं, ज्वरः किं ? न, सखि ! स्मरः।।
अन्यस्य प्रकृतेतरस्य अतत्वस्य शङ्कायां सत्यां, भ्रमे सति इत्यर्थः, भ्रान्तेः भ्रमस्य वारणे तत्त्वाख्यानेन निवर्तने भ्रमविषयनिषेधात् भ्रान्तापह्नुतिः। तत्त्वकथनहेतुकभ्रान्तिविषयनिषेध इति निष्कर्षः । मदनपीडिता नायिका वदति स्मरं मनसि कृत्वा ‘सोत्कम्पं तापं करोति' इति । कम्पस्य तापस्य च ज्वरसाधारण्यात् ऋजुबुद्धिः सखी शङ्कते " किं ज्वरः" इति । नायिका 'न ज्वरः किन्तु स्मरः' इति तत्त्वकथनपूर्वकं भ्रमविषयं ज्वरं निषिध्य सख्याः भ्रमं वारयति । तदेवं "तापं करोति-" इत्यादि श्लोकार्धं भ्रान्तापह्नुतेः उदाहरणम् । सादृश्याद्भ्रमे भ्रान्तिमदलङ्कारः । ततः तन्निषेधे भ्रान्तापह्नुतिः ।
अस्याः अपरमुदाहरणम्
नागरिक समधिकोन्नतिरिह महिषः कोऽयमुभयतः पुच्छः।।
नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम् ॥
1: अत्र करिकलभे महिषभ्रान्तिःनिश्चयरूपा । 'ज्वरः किम्' इति पूर्वोदाहरणे सन्देहरूपेति विशेषः । अपि च ग्रामीणस्य गजकलभे महिषम्रान्तिः, शुण्डादण्डे पुच्छभ्रान्तिश्च नागरिकेण तत्वाख्यानपूर्वकं वार्यते इति भ्रान्तापह्नुतिः।।
(५) छेकापह्नुतिः।
छेकापह्नुतिरन्यस्य शङ्कातस्तथ्यनिहवे ।
प्रजल्पन्मत्पदे लग्नः, कान्तः किं ? न हि, नूपुरः ॥२८॥
अन्यस्य अनुद्दिष्टस्य श्रोतृजनस्य शङ्कातः (हेतौ तसि:) शङ्काहेतोः (तात्विकवस्तुशङ्कया) तन्निवारणार्थं तथ्यस्य यथार्थस्याभिप्रेतार्थस्य निह्नवे निषेधे छेकापह्नुतिः। छेको विदग्धः, तत्कृता अपह्नुतिः छेकापह्नुतिःइति लक्ष्यनिर्देशः। वाक्यस्यान्यथायोजनेन शङ्किततात्विकवस्तुनिषेध इति लक्षणम् । "प्रजल्पन् मत्पदे लग्न" इत्याद्युदाहरणम् । काचिन्नायिका स्वकान्तं मनसि निधाय आप्तसखीं वदति-प्रजल्पन् यत्किमपि (मामनुनेतुम् ) प्रलपन् मत्पदे मम चरणे लग्नः प्रणतः इति । अनाप्ता काचिद्यदृच्छया तद्वाक्यं श्रुत्वा शङ्किततत्वार्था पृच्छति ‘कान्तः किम् ।। इति । तदा विदग्धा नायिका तथ्यगोपनाय प्रतिवदति-न हि कान्तः, किंतु नूपुर इति । अत्र नूपुर एव शब्दायमानः पादे लग्न इति वाक्यस्यान्यथायोजनेन शङ्किततात्विकवस्तुनः कान्तस्य निषेधः वैदग्ध्येन कृत इति लक्षणसमन्वयः।
अस्या एवापरमुदाहरणम्
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम्।
नागरिकः किं मिलितो? नहि नहि सखि! हैमनः पवनः।
अत्र सीत्कारं शिक्षयति इत्यादिवाक्यार्थं नागरिकाभिप्रायेण प्रियसखीं प्रति कयाचिदुक्तमाकर्ण्यान्यया तत्वार्थः शङ्कितः। तां प्रति तच्छङ्कानिवृत्तये वाक्यस्य हैमन्तिकपवनपरत्ववर्णनेन तात्विकस्य नागरिकस्यापह्नवः कृतः।
(६) कैतवापह्नुतिः।
कैतवापह्नुतिर्व्यक्तौ व्याजाद्यैर्निह्नुतेः पदैः ।
निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ।।२९।।
व्याजाद्यैः व्याजछलकैतवप्रभृतिभिः पदैः निह्नुतेः निषेधस्य व्यक्तौ स्फुटीकरणे कैतवापह्नुतिः । अत्र कण्ठतो धर्मनिषेधो नञा न क्रियते, किन्तु असत्यत्वाभिधायिभिः कैतवादिपदैः निषेधः प्रतीयते । कान्तायाः दृक्पातकैतवात् दृष्टिप्रसरव्याजेन स्मरनाराचाः मन्मथबाणविशेषाः निर्यान्ति निर्गच्छन्ति इत्युदाहरणम् । अत्र कैतवपदेन 'नेमे कान्ताकटाक्षाः किन्तु स्मरनाराचा' इत्यपह्नवः प्रतीयते।
अस्याः अपरमुदाहरणम्।
रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः ।
स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वां प्रसार्य तरवो जलमर्थयन्ते ।।
अत्र दवाग्निशिखाव्याजेन ग्रीष्मतप्तास्तरव: जलं प्रार्थयन्ते इत्यनेन 'नेमाः दवाग्निशिरवाः, किन्तु तरूणां जिह्वा इति छलपदात् प्रतीयते ।
</poem>
==उत्प्रेक्षालङ्कारः==
<poem>
संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
उक्तानुक्तास्पदायात्र सिद्धाऽसिद्धास्पदे परे ॥३०॥
संभावना उत्प्रेक्षा स्यात् । उत्प्रेक्षा इति लक्ष्यनिर्देशः । संभावना इति लक्ष्णम् । निश्चयभिन्नं सन्देहभिन्नं च ज्ञानं संभावना, उत्कटैकतरकोटिकः संशयः सम्भावनेति केचित् । अन्यधर्मसंबन्धेन निमित्तेन अन्यस्य अन्यतादात्म्यसंभावनं उत्प्रेक्षा इति निष्कर्षः । उत्प्रेक्षा त्रिविधा—(1) वस्तु अथवा स्वरूपोत्प्रेक्षा (2) हेतूत्प्रेक्षा (3) फलोत्प्रेक्षा इति । वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसंभावना वस्तूत्प्रेक्षा । वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षिताद्भिन्नत्वम् । अहेतोः हेतुभावेन संभावना हेतूत्प्रेक्षा। अफलस्य फलत्वेन संभावना फलोत्प्रेक्षा) अत्र त्रिविधायामुत्प्रेक्षायां आद्या वस्तूत्प्रेक्षा उक्तास्पदा उक्तविषया, अनुक्तास्पदा अनुक्तविषया, इति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्धविषया, असिद्धविषया चेति प्रत्येकं द्विविधे । तथा च षड्विधा उत्प्रेक्षा। (1) उक्तविषया वस्तूत्प्रेक्षा (2) अनुक्तविषया वस्तूत्प्रेक्षा (3) सिद्धविषया हेतूप्रेक्षा (4) असिद्धविषया हेतूत्प्रेक्षा। (5) सिद्धविषया फलोत्प्रेक्षा (6) असिद्धविषया फलोत्प्रेक्षा । एतेषां क्रमेणोदाहरणानि दीयन्ते।
(१) उक्तविषया वस्तूत्प्रेक्षा ।
धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम् ।
'अहं तमः अन्धकारं कोकीनां चक्रवाकाङ्गनानां विरहशुष्मणां विरहाग्नीनां धूमस्तोमं धूमपटलं शङ्के तर्कयामि, इत्यत्र रात्रौ प्रवर्तमानमन्धकारात्मकं वस्तु कोकीविरहाग्नीनां धूमपटलत्वेन कोकीविरहानीनां धूमपटलत्वेन वस्त्वात्मना उत्प्रेक्ष्यते । अत्र च निमित्तं नीलत्वदृष्टिप्रतिरोधकत्वादि संबन्धः। तमः धूमस्तोमं शङ्के इति तमसो विषयस्योक्तत्वादुक्तविषया वस्तूत्प्रेक्षा । शङ्के इत्युत्प्रेक्षाद्योतक: शब्दः । एवं मन्ये, ध्रुवम् , प्रायः, नूनम् , इव इत्यादयोऽपि उत्प्रेक्षाद्योतकाः ज्ञातव्याः।
अस्या एवापरमुदाहरणम् ।
बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥
अत्र पलाशकुसुमानां वक्रत्वलोहितत्वादिधर्मसंबन्धेन सद्यः कृतनखक्षततादात्म्यसम्भावनात्, विषयस्य पलाशकुसुमानामुपादानाच्च उक्तविषया वस्तूत्प्रेक्षा ।
(२) अनुक्तविषया वस्तूत्प्रेक्षा ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३१॥
तमः अन्धकारः अङ्गानि लिम्पति इव-अङ्गानां लेपनं करोतीव इत्येकमुदाहरणम् । नभः आकाशः अञ्जनं वर्षतीव इत्यपरमुदाहरणम् । उभयत्रापि तमसः व्यापनं विषयः, स च नोक्तः । तस्य च तमोव्यापनस्य सकलवस्तुसान्द्रमलिनीकरणेन निमित्तेन तम:कर्तृकलेपनतादात्म्यं, नभः कर्तृकाञ्जनवर्षणतादात्म्यं च उत्प्रेक्ष्येते इति अनुक्तविषया (वस्तु) स्वरूपोत्प्रेक्षा । अत्र इवशब्दः संभावनाद्योतकः ।
अस्या एवापरमुदाहरणम् ।
पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् ।
तदादाय करैरिन्दुः लिम्पतीव दिगङ्गनाः ॥
1 . अत्र तरङ्गाग्रैः फेनचन्दनस्य प्रेरणं पेषणत्वेनोत्प्रेक्ष्यते । समुद्रादुत्थितस्य चन्द्रस्य किरणानां दिक्षु व्यापनं फेनचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते । पूर्वत्र समुद्रोपान्ते फेनपुञ्जीभवनं निमित्तम् । उत्तरत्र दिशां घवलीकरणं निमित्तम्, प्रेरणव्यापनयोः विषययोरनुपादानादनुक्तविषया वस्तूत्प्रेक्षा ।।
(३) सिद्धविषया हेतूत्प्रेक्षा
रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद् ध्रुवम् ।
तव मृदुलौ अङ्घ्री चरणौ भुवि विक्षेपणात् सञ्चारात् हेतोः रक्तौ लोहितौ ध्रुवम् , इत्यत्र भुवि विक्षेपणं पादयोः रक्तत्वस्य हेतुत्वेनोत्प्रेक्ष्यते। पादयोः रक्तत्वस्य स्वतः सिद्धत्वाद् विक्षेपणं न हेतुः, तथापि तस्य हेतुत्वसम्भावनात् हेतूत्प्रेक्षा। अत्र विक्षेपणं विषयः, स च सिद्धः, तस्मिन् हेतुत्वं हेतुतादात्म्यं उत्प्रेक्ष्यत इति सिद्धविषया हेतृत्प्रेक्षा।
अस्या एवापरमुदाहरणम्
रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः ।
भूमौ प्रतापयशसी सृष्टवान् सततोदिते ॥
अत्र प्रतापयशसोः सृष्टौ रात्रौ सूर्याभावः, दिवा चन्द्राभावश्च स्वत: सिद्धौ हेतुत्वेनोत्प्रेक्षिताविति सिद्धविषया हेतूत्प्रेक्षा ।
(४) असिद्धविषया हेतूत्प्रेक्षा
त्वन्मुखाभेच्छया नूनं पत्मैर्वैरायते शशी ॥ ३२॥
शशी चन्दः तव मुखस्य या आभा सौन्दर्यं तल्लिप्सया पत्मैः सह वैरं करोति इत्यत्र चन्द्रपत्मयोः विरोधे स्वाभाविकेऽपि तन्वीमुखकान्तिलाभेच्छा हेतुत्वेन उत्प्रेक्ष्यते । चन्द्रस्य कान्तामुखकान्तिलिप्सायाः अप्रसिद्धत्वात् (असत्त्वात् ) असिद्धविषया हेतूत्क्षाप्रेक्षा।
अस्या अपरमुदाहरणम्
विवस्वतानायिषतेव मिश्राः
स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेया -
स्तेनेदमान्ध्यं खलु नान्धकारैः ॥
विवस्वता सूर्येण स्वकिरणैः सह मिश्रिताः जनानां नेत्रापरनामधेया गावोऽपि अनायिषत नीता इव तेन नयनेन इदमान्ध्यं, न तु अन्धकारैः इत्यत्र सूर्येण जनानां नेत्रनयनमसिद्धं रात्रौ अन्धतायाः हेतुत्वेनोत्प्रेक्ष्यते, तस्मादसिद्धविषया हेतूपेक्षा।
(५) सिद्धविषया फलोत्प्रेक्षा
मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः ।
हे कान्ते ! मध्यः अवलग्नभागः कुचयोः धृत्यै धारणाय कनकदामभिः बद्धः किम् ? इत्यत्र कनकदामबन्धत्वेनाध्यवसितस्य वलित्रयवेष्टनस्य कुचधारणार्थत्वमुत्प्रेक्ष्यते । मध्यः स्वयमेव कुचौ धरति, न तु कनकदामबन्धत्वेनाध्यवसितवलित्रयवेष्टनबलात् । तथा च कुचधारणं कनकदामबन्धस्य फलत्वेनोत्प्रेक्षितमिति फलोत्प्रेक्षा । कुचधारणस्य सिद्धत्वाच्च सिद्धविषया ।
अस्या एवान्यदुदाहरणम्
पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति ।
पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति ॥
चन्द्रोदये समुद्रबृंहणं स्वतः सिद्धम् । तथापि समुद्रं वर्धयितुं चन्द्रः चन्द्रकान्तमणिं द्रावयति, कोकीनयनेभ्यः अश्रूणि पातयतीति समुद्रवर्धनं चन्द्रकान्तद्रावणस्य कोकाङ्गनाबाष्पस्रावणस्य च फलत्वेन उत्प्रेक्ष्यत इति सिद्धविषया फलोत्प्रेक्षा।
(६) असिद्धविषया फलोत्प्रेक्षा
प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ३३ ॥
अत्र पद्मस्य जले अवस्थानं जलवासतपस्त्वेनाध्यवस्य तत्तपसः फलमुत्प्रेक्षते। हे कान्ते ! प्रायः अब्जं तव पदेन पादेन ऐक्यं प्राप्तुं तोये तपस्यति उदवासतप:करोति इत्यत्र पद्मस्य जले स्वाभाविकमवस्तथानं तपस्त्त्वेनाध्यवसितं कामिनीपादसायुज्यप्राप्त्यर्थमिति पदसायुज्यप्राप्तेः उदवासतप:फलत्वमुत्प्रेक्ष्यते । कामिनीचरणसायुज्यप्राप्तेश्च सिद्धत्वेन असिद्धविषया फलोत्प्रेक्षा।
अस्या एवापरमुदाहरणम्
रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥
अत्र सूर्यस्योत्तरदिग्गमनस्य रथस्थितपुरातनाश्वपरिवर्तनं फलत्वेनोत्प्रेक्ष्यते। अश्वपरिवर्तनस्य चासिद्धत्वात् असिद्धविषया फलोत्प्रेक्षा ।
</poem>
==अतिशयोक्त्यलङ्कारः==
<poem>
अतिशयस्य लोकमर्यादातिवर्तिनः (कविसम्मतस्य) विशेषस्य उक्तिः अतिशयोक्तिः इति नाम्नैव अस्यालङ्कारस्य सामान्यलक्षणमुक्तं भवति । तथा च दण्डी - "विवक्षा या विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यात्" इति । अतिशयोक्तिरष्टविधा (१) रूपकातिशयोक्तिः, (२) सापह्नवरूपकातिशयोक्तिः, (३) भेदकातिशयोक्तिः, (४) संबन्धातिशयोक्तिः (५) असंबन्धातिशयोक्तिः, (६) अक्रमातिशयोक्तिः, (७) चपलातिशयोक्तिः, (८) अत्यन्तातिशयोक्तिः, इति । ऐतेषां क्रमेण लक्षणोदाहरणानि दीयन्ते।
(१) रूपकातिशसोक्तिः
रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः ।
पश्य नीलोत्पलद्वन्द्वान्निस्सरन्ति शिताः शराः ॥ ३४॥
निगीर्य, विषयस्य स्वशब्देनोपादानं विना विषयिवाचकपदेनैव ग्रहणं कृत्वा, अध्यवसानतः विषयस्य विषयिरूपेण आहार्यनिश्चयात् अतिशयोक्तिः स्यात् । आहार्यत्वं नाम बाधकालीनेच्छाजन्यत्वम् । यत्रोपमेयं मुखादिकं तद्वाचिमुखादिपदेन अनुपादाय उपमानवाचिचन्द्रादिपदैरेवोपादाय चन्द्रादिरूपेण (चन्द्राद्यभेदताद्रप्यान्यतररूपेण) अवधार्यते तत्र रूपकातिशयोक्तिरिति निष्कर्षः। हे सखि । नीलोत्पलद्वन्द्वात् शिताः तीक्ष्णाः शराः निस्सरन्ति निर्गच्छन्तीत्युदाहरणम् । अत्र विषयभूतकान्तालोचनद्वन्द्वकटाक्षाणां तद्वाचिपदैः उपादानं विना विषयिवाचिनीलोत्पलशरशब्दाभ्यामेव उपादानं कृत्वा नीलोत्पलद्वन्द्वबाणाभेदाध्यवसानात् रूपकातिशयोक्तिः।। (रूपके विषयविषयिणोः स्वपदोपात्तयोरभेदप्रतिपत्तिः आरोपः रूपकातिशयोक्तौ तु विषयस्य स्वपदोपादानं विना विषयिवाचिपदेनैव उपादानपूर्वकं विषयविषयिणोराहार्याभेदनिश्चयः अध्यवसायः इत्यनयोर्भेदः । उत्प्रेक्षायामभेदसंभावनैव, नतु निश्चयः । भ्रान्तौ अभेदप्रतिपत्ति: न आहार्या, किन्त्वन्यथाग्रहणजन्या इत्येवं भेद: अवगन्तव्यः।
रूपकातिशयोक्तेः अपरमुदाहरणम्
वापी काचित्स्फुरति गगने तत्परं सूक्ष्मपद्या
सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली ।
अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ
तत्रत्यानां सुलभममृतं सन्निधानात्सुधांशोः ॥
अत्र वापीगगनसूक्ष्मपद्यादिभिः उपमानवाचकशब्दैः नाभि, मध्य, रोमावलिप्रभृतीनि उपमेयानि निगीर्णानि, वाप्यादिरूपेण अध्यवसितानि चेति रूपकातिशयोक्तिः ।
(२) सापह्नवा रूपकातिशयोक्तिः
यद्यपह्नुतिगर्भत्वं सैव सापह्नवा मता।
त्वत्सूक्तिषु सुधा राजन् भ्रान्ताः पश्यन्ति तां विधौ ॥
सैव रूपकातिशयेक्तिरेव यदि अपह्नवगर्भा निषेधघटिता तर्हि सापह्वानवा रूपकातिशयोक्तिरिति मता उच्यते। हे राजन् तव सूक्तिषु मधुरवचनेषु सुधा अमृतं, वर्तत इति शेषः। भ्रान्ताः अज्ञानिनः उन्मत्ता वा तां सुधां विधौ चन्द्रे पश्यन्ति जानन्ति। परमार्थतः चन्द्रे सुधा नास्तीति भावः । अत्र सूक्तिमाधुर्ये सुधात्वाध्यवसानस्य चन्द्रे सुधा नास्तीति निषेधगर्भत्वात् सापह्नवा रूपकातिशयोक्तिः ।
अस्या एवापरमुदाहरणम्
मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं
प्रालेयद्युतिमण्डले खलु तयोरेकासिका नार्णवे ।
तच्चोदञ्चति शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे
तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे।।
अत्र मुक्ताविद्रुमयोर्मध्ये मधुरस:, पुष्परसस्तु न मधुरस:; मुक्ताविद्रुमौ चन्द्रमण्डले वर्तेते, न त्वर्णवे; चन्द्रश्च शङ्खशिरसि उदेति न पूर्वाद्रिपरिसरे इत्यादौ मुक्ता, विद्रुम, मधुरस, चन्द्रमण्डल, शङ्दखशब्दः, अधर, अधरमाधुर्य, मुख, कण्ठाः निगीर्णाः मुक्तादिरूपेणाध्यवसिताश्च । पुष्पं परं धूर्वहमित्यादौ पुष्परसो न मधुरस इत्येवमादिनिषेधस्य गम्यमानत्वात् सापह्नवा रूपकातिशयोक्तिः ।।
(३) भेदकातिशयोक्तिः
भेदकातिशयोक्तिः स्यात्तस्यैवान्यत्ववर्णनम् ।
अन्यदेवास्य गाम्भीर्यमन्यद्धैर्यं महीपतेः ॥ ३६॥
तस्यैव लोकप्रसिद्धस्यैव विषयस्य गाम्भीर्यादे: अन्यत्ववर्णने अभेदेऽपि भेदवर्णनं भेदकातिशयोक्तिः । अस्य महीपतेः गाम्भीर्यम् अन्यदेव, धैर्यमप्यन्यदेव लोकविलक्षणमेव इत्यत्र गाम्भीर्यधैर्ययोः लोकसाधारणत्वेऽपि (अभेदेऽपि) विलक्षणत्वं (भेदः) वर्णितमिति भेदकातिशयोक्तिः ।
अस्या एवापरमुदाहरणम्
अन्येयं रूपसम्पत्तिरन्या वैदग्ध्यधोरणी।
नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥
अत्र लोकसिद्धरूपसम्पत्याद्यभेदेऽपि भेदो वर्णित इति भेदकातिशयोक्तिः ।
(४) संबन्धातिशयोक्तिः
संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ।
सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥३७॥
अयोगे असंबन्धे सति योगकल्पनं संबन्धवर्णनं यत् सम्बन्धातिशयोक्तिः । अस्य पुरस्य सौधाग्राणि प्रासादशिखराणि विधुमण्डलं चन्द्रमण्डलं स्पृशन्ति इत्यत्र समुन्नतानां सौधशिखराणां वस्तुतः विधुमण्डलस्पर्शासम्बन्धेऽपि तत्सम्बन्धवर्णनात् संबन्धातिशयोक्तिः ।
अस्या एवापरमुदाहरणम्
कतिपयदिवसैः क्षयं प्रयायात् कनकगिरिः कृतवासरावसानः।
इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे । ।
अत्र सुर्यास्तमनकारकस्य कनकगिरेः महामेरोः क्षयसंभावनाप्रयुक्तेन सन्तोषेण चाक्रवाक्याः संबन्धाभावेऽपि तत्संबन्धवर्णनात् संबन्धातिसयोक्तिः।
असंबन्धातिशयोक्तिः
योगोऽप्ययोगोऽसंम्बन्धतिदयोक्तिरितीर्यते ।
त्वयि दातरि राजेन्द्र स्वर्द्रुमान्नाद्रियामहे ।।
योगो संबन्धे सत्यपि अयोगः असंबन्धवर्णनं असंबन्धातिशयोक्तिः इति ईर्यते उच्यते । हे राजेन्द्र ! त्वयि दातरि वितरणशालिनि सति स्वर्द्रुमान् कल्पवृक्षान् न आद्रियामहे न याचामहे इत्युदाहरणम् । अत्र राज्ञि दानशीले सत्यपि स्वर्द्रुमेषु सर्वेषामादरो भवत्येव । तथा च आदरयोगेऽपि `नाद्रियामहे ´ इत्ययोगकल्पनात् असंबन्धातिशयोक्तिः ।
अस्या अपारमुदाहरणम्
अनयोरनवद्याङ्गि स्तनयोः जृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ।।
अत्र वर्धमानयोः स्तनयोः पर्याप्तस्य अवकाशस्य बाहुमध्ये सत्वात् तत्संबन्धे सत्यपि `न पर्याप्त ´इति असम्बन्धवर्णनात् अस्मबन्धातिशयोक्तिः ।
अक्रमातिशयोक्तिः
अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः ।
आलिङ्गन्ति समं देव ज्यां पराश्च शराश्च ते ।।
हेतुकार्ययो कार्यकारणयोः सहत्वे यौगपद्ये (वर्ण्यमाने सति) अक्रमातिशयोक्तिरीति लक्षम् । कारणं पूर्वं, कार्यं तदनन्तरमित नियममुल्लङ्घ्य हेतुकार्ययोः एककालत्ववर्णनम् अक्रमातिशयोक्तिरित्यर्थः । हे राजन् ! तव शराः बाणाः, पराः शत्रवश्च ज्यां मौर्वीं भूमिं च समं युगपद् आलिङ्गन्ति इत्युदाहरणं । अत्र मौर्व्यां शरसन्धानरुपकारणस्य शत्रूणाम् भूपतनरूपकार्यस्य च पौर्वापर्ये विद्यमानेऽपि यौगपद्यवर्णनादक्रमातिशयोक्तिः ।
अस्या अपरमुदाहरणं
मुञ्चति मुञ्चति कोशं भजति प्रकंपमरिवर्गः ।
हम्मीरवीरखड्गे त्यजति त्यजति क्षमामाशु ।।
अत्र हम्मीरवीरस्य खड्गः, यदा कोशं मुञ्चति, तदैव अरिवर्गः कोशं भण्डागारं मुञ्चति, यदा खड्गः कम्पते तदैव शत्रवोऽपि कम्पन्ते इत्यादौ कार्यकारणयोर्यौगपद्यवर्णनाद् अक्रमातिशयोक्तिः ।
7 चपलातिशयोक्तिः
चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यस्यामीत्युदिते तन्व्याः वलयोऽभवदुर्मिका ।।
कार्ये हेतुप्रसक्तिजे, हेतोः कारणस्य प्रसक्तया ज्ञानमात्रेण कार्यस्य जननवर्णने चापलतिशयोक्तिरलङ्कारः । यास्यामी दूरदेशं गमिष्यामि इति (नायकेन) उक्ते सति, विरहज्ञानमात्रेण तन्व्याः नायिकायाः ऊर्मिका अङ्गुलीयकं वलयः हस्ताभरणं अभूत् इत्युदाहरणंम् । अत्र भविष्यद्विरहकारणस्य ज्ञानमात्रेण तन्व्याः कृशता सञ्जाता यस्मादङ्गुलीयकं हस्ताभरणमभूदिति कार्योत्पत्तिवर्णनात् चपलातिशयोक्तिः ।
अस्या अपरमुदाहरणम्
आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं
लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः ।
अङ्कानामनुलेपनस्मरणमप्यन्तखेदावहं
हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ।।
अत्र सहजसौकुमार्यायाः नायिकायाः विरहावस्थायां आदानेच्छया कुसुमे क्षणमात्रेण हस्तग्रं लोहितमभूत्, लाक्षारसवार्तयापि पादतलं रक्तमभूदित्यादौ कारणप्रसक्तिमात्रेण कार्योत्पत्तिवर्णनात् चपलातिशयोक्तिः ।
अस्या एवोदाहरणान्तरम्
यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्ग्याः ।
गलितानि पुरो वलयानि, अपराणि तथैव दलितानि ।।
अत्र यामि न यमीति विरहतदाभावयोः प्रसक्तिमात्रेण युगपत्संजात -कृशत्वपीनत्वरुपकार्यद्वारा पुरोवलयगलनं अपरेषां दलनं च युगपत्सञ्जातमिति हेतुप्रसक्तिजन्यकार्ययोरपि समकालत्वं वर्णितमिति विशेषः ।
8 अत्यन्तातिशयोक्तिः
अत्यन्तातिशयोक्तिःस्यात्पौर्वापर्यव्यतिक्रमे ।
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ।।
कार्यकारणयोः पौर्वापर्यस्य पूर्वोत्तरक्रमस्य व्यतिक्रमे उल्लङ्घेन सति अत्यन्तातिशयोक्तिः । पूर्वं कारणं पश्चात् कार्यं इति सिद्धं क्रममुल्लङ्घ्य कार्योत्पत्तेरनन्तरं कारणसंभववर्णनं अत्यन्तातिशयोक्तिरित्यर्थः । मानः प्रणयकोपः अग्रे प्रथमं गतः, पश्चात् सा नायिका प्रियेण अनुनीता इत्यत्र प्रसिद्धकारणात् अनुनयात् पूर्वमेव कार्यस्य मानत्यागस्योत्पत्तिवर्णनात् (कार्यकारणयोः पौर्वापर्यविपर्ययरूपायाः) अत्यन्तातिशयोक्तेः उदाहरणमिदम् ।
अस्या एवामपरमुदाहरम्
कवीन्द्राणामासन् प्रथमतरमेवाङ्गणभुवः
चलद् भ्रुङ्गासङ्गाकुलकरिमिदामोदमधुराः ।
अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः
कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः ।।|
अत्र प्रथमं कवीनामङ्गणभुवः रुद्रनृपतिकरिभिः पूर्णा, तदनन्तरं च नृपतेः कटाक्षाः कवीनामुपरि पतिताः इति कार्यभूतकरिदानानन्तरं कारणभूतकटाक्षपातवर्ननात् अत्यन्तातिशयोक्तिः । [अत्रेदमवधेयम् -अन्त्यास्तिस्रः अक्रमचपलात्यन्तातिशयोक्तयः कार्यकारणक्रमनिबन्धनाः कार्यशैध्र्यं द्योतयन्ति] ।
</poem>
==तुल्ययोगितालङ्कारः==
<poem>
तुल्यानां सादृश्यवतां यॊगिता एकधर्मान्वयित्वं तुल्ययोगिता । सा चतुर्विधा (1) प्रस्तुतैकधर्मान्वयरूपा (2) अप्रस्तुतैकधर्मान्वयरूपा (3) हिताहितवृत्तितौल्यरुपा
( 4) उत्कृष्टसमीकरणोक्तिरुपा चेति आसां क्रमेण लक्षणोदाहरणानि दीयन्ते ।
प्रथमद्वितीये तुल्ययोगिते
वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता ।
संकुचन्ति सरोजानि स्वैरिणीवदनानि च ।।
वर्ण्यानां प्रस्तुतानामेव, अथवा इतरेषां अप्रस्तुतानामेव धर्मैक्यं गुणक्रियारुपैकधर्मान्वयः तुल्ययोगितालङ्कारः । यत्र द्वयोः प्रस्तुतयोरेव, बहूनां प्रस्तुतानामेव वा एकधर्मान्वयः वर्ण्यते तत्र प्रथमा तुल्ययोगिता । यत्र द्वयोः बहूनां वा अप्रस्तुतानमेव एकधर्मान्वयः तत्र द्वितीया तुल्ययोगिता इति निष्कर्षः । मूले 'वर्ण्यानां इतरेषां' इत्युभयत्र बहुवचनमनेकत्वाभिप्रायेण प्रयुक्तम् । तथा च अनेकप्रस्तुतमात्रसम्बन्धैक धर्मतां प्रथमायाः, अनेकाप्रस्तुतमात्रसम्बन्धैकधर्मत्वं द्वितीयायाश्च तुल्ययोगिताया लक्षणं ।
सरोजानि पद्मानि स्वैरिणीनाम् अभिसारिकाणां वदनानि मुखानि च संकुचन्ति सङ्कोचम् प्राप्नुवन्ति इति (प्रथमायाः) प्रस्तुततुल्ययोगितायाः उदाहरणम् । चन्द्रोदये सरोजानि संकुचन्ति निमीलन्ति, स्वैरिणीवदनानि च प्रकाशभयात् संकुचन्ति । तथा च वर्ण्यानामेव सरोजानां स्वैरिणिवदनानां च संकोचारुपैकक्रियान्वयवर्ण्यानात् प्रस्तुततुल्ययोगिता ।
त्वदङ्कमार्दवे दृष्टे कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कढोरता ।।
हे प्रिये ! तव अङ्गमार्दवे दृष्टे सति कस्य सचेतसः चित्ते मालतीकुसुमचन्द्रलेखाकदलीनां कठोरता न भासते? इति (द्वितीयायाः) अप्रस्तुततुल्ययोगितायाः उदाहरणम् । अत्र नायिकासौकुमार्यवर्णने प्रस्तुते, अप्रस्तुतानां मालतीशशभृल्लेखाकदलीनां कढोरतारूपैकगुणान्वय वर्णानात् अप्रस्तुततुल्ययोगिता ।
प्रथमद्वितीययोः तुल्ययोगितयोः अपरे उदाहरणे
संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् ।
विकस्वराण्यर्ककराभिमर्शाद् दिनानि पद्मानि च वृद्धिमीयुः।।
अत्र ग्रीष्मवर्णने दिनानि पद्मानि च प्रस्तुतानि सूर्यकिरणसंस्पर्शाद् वृद्धिं आपुः इति प्रस्तुतानामेव वृद्धिप्राप्तिरूपैकक्रियान्वयवर्णनात् प्रस्तुततुल्ययोगिता।
नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥
अत्र ऊरुवर्णने अप्रस्तुतानि नागेन्द्रहस्ताः कदलीविशेषाश्च । ते च ऊर्वोरुपमानबाह्याः जाताः इति अप्रस्तुतानां नागेन्द्रहस्तकदलीविशेषाणां उपमानबाह्यत्वरूपैकधर्मान्वयवर्णनाद् अप्रस्तुततुल्ययोगिता ।
तृतीया तुल्ययोगिता
हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता।
प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥४४॥
हिताहिते मित्रामित्रविषये वृत्तेः व्यापारस्य तौल्यं साम्यं एकविधव्यवहरणं अपरा अन्या तृतीया तुल्ययोगिता। हे राजन् ! त्वया मित्रशात्रवयोः विषये (मित्रेभ्यः शत्रुभ्यश्च) पराभूतिः परा उत्कृष्टा भूतिरैश्वर्य, पराभवश्व प्रदीयते इत्युदाहरणम् । अत्र हिते मित्रे, अहिते शत्रौ च पराभूतिदानरूपसमानव्यापारवर्णनात् तुल्ययोगिता। उत्कृष्टभूतिदानस्य पराभवदानस्य च श्लेषेणाभेदाध्यवसानात् तुल्यत्वम् ।
अस्या एवापरमुदाहरणम्
यश्च निम्बं परशुना, यश्चैनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याद्यैः, सर्वस्य कटुरेव सः ॥
अत्र वृश्चति, सिञ्चति, अर्चति इति क्रियापदान्यध्याहार्याणि । परशुना छेदादहिते मधुसर्पिषा गन्धमाल्यादिभिश्च पूजनात् हितेच उभयत्र निम्बः कटुरेवेति समानव्यापारवर्णनात् तुल्ययोगितालक्षणसङ्गतिः। पूर्वोदाहरणं राज्ञः स्तुतिपर्यवसायि, इदं तु निम्बस्य निन्दा-. पर्यवसायीति भेदः।
चतुर्थी तुल्ययोगिता
गुणोत्कृष्टः समीकृत्य वचोऽन्या तुल्ययोगिता।
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ ४५ ॥
गणोत्कृष्टः शौर्यादिगुणैः श्रेष्ठैः समीकृत्य समानं कृत्वा (साम्यं वामित्वा) वचः वचनं वर्णनं अन्या चतुर्थी तुल्ययोगिता । उत्कृष्टगुणैः धर्मतः समानिकृत्य वर्णनं अन्या तुल्ययोगितेत्यर्थः । यमः, पाशी-वरूणः. श्रीद:-कुचेरः, शक्र:-इन्द्रः, भवानपि लोकपालः इत्यत्र वर्णनीयो राजा उत्कृष्टगुणैः यमादिभिः लोकपालत्वरूपधर्मतः समानीकृत्य वर्णित इति लक्षणसमन्वयः ।
अस्याः अन्यदुदाहरणम्
सङ्गतानि मृगाक्षीणां तडिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति धनारब्धान्यपि स्वयम् ॥
अत्र स्त्रीणां समागमाः विद्युतां विलसितानि च क्षणद्वयं न तिष्टन्तीति क्षणद्वयानवस्थानरूपधर्मतः मृगाक्षीसंगतानां तडित्दिलसित: समीकृत्य प्रतिपादनात् तुल्ययोगितालक्षणसङ्गतिः । पूर्वोदाहरण स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः ।
</poem>
==दीपकालङ्कारः==
<poem>
वदन्ति वर्ण्यावर्ण्यांनां धर्मैक्यं दीपकं बुधाः ।
मदेन भाति कलभः प्रतापेन महीपतिः ।। १६ ।।
वर्ण्यावर्ण्यानां प्रस्तुताप्रस्तुतानां धर्मैक्यं एकधर्मान्वयः दीपकं इति बुधाः वदन्ति । अत्रापि वर्ण्यावर्ण्यानां इति बहुवचनं अनेकाभिप्रायेणेति बोध्यम् । वर्ण्यावर्ण्यान्वितैकधर्मे दीपकम् इति लक्षणम् । तुल्ययोगितायां वर्ण्यानामेव, अथवा अवर्ण्यानामेव एकथर्मान्वयः, दीपके तु वर्ण्यावर्ण्यानां इति भेदः। कलभः करिकलभः मदेन भाति शोभते, महीपतिः प्रतापेन शौर्यण (भाति शोभते) इति उदाहरणम् । अत्र वर्ण्यस्य राज्ञः अवर्ण्यस्य कलभस्य च भानरूपैकक्रियान्वयों वर्णित इति लक्षणसमन्वयः। सादृश्यमत्र गम्यम् । प्रस्तुतोपयोगितया प्रयुक्तो धर्मः (अत्र भानरूपः) अप्रस्तुतोपयोग्यापि भवति, यथा गृहप्र काशनार्थं प्रदीपितो दीपः रथ्यामपि प्रकाशयति इति दीपसादृश्यात् दीपक इत्यन्वर्थसंज्ञा । दीप इव दीपकं इति इवार्थे कन् प्रत्ययः ।
दीपकस्यापरमुदाहरणम्
मणिः शाणोल्लीढः समरविजयी हेतिदलितः
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥
अत्र अर्थिषु गलितविभवाः नृपाः, शाणोल्लीढमण्यादयश्च तनिम्ना कार्येन शोभन्ते इति प्रकृतानां नृपाणां अप्रकृतानां मण्यादीनां च शोभारूपैकधर्मान्वयवर्णनात् दीपकलक्षणसङ्गतिः ।
१६. आवृत्तिदीपकालङ्कारः
त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम् ।
दीपकस्य अनेकोपकारार्थतया दीपस्थानीयस्य पदस्य, अर्थस्य, उभयो; आवृत्तौ सत्यां आवृत्तिदीपकं त्रिविधं भवति (१) पदावृत्तिदीपकम् , (२) अर्थावृत्तिदीपकम् , (३) पदार्थोभयावृत्तिदीपकम् इति । एतेषां क्रमेणोदाहरणानि दीयन्ते।
(१) पदावृत्तिदीपकस्य उदाहरणम्
वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥४७॥
इयं अम्बुदमाला मेधपङ्क्तिः वर्षति जलं मुञ्जति; एषा शर्वरी च रात्रिश्च वर्षति वर्षः संवत्सर इवाचरति इत्यत्र श्लेषवशात् प्रकृताप्रकृतोपकारयोग्यस्य 'वर्षति' इति पदस्य वाक्यद्वये आवृत्तेः सत्वात्, अर्थस्य च भिन्नत्वात् पदावृत्तिदीपकम् । विरहिणीवचनत्वात् रात्रेः संवत्सरायमानत्वं युक्तम् ।वस्तुतस्त्वत्र दीपकलक्षणं नास्ति मेषमालायाः रात्रेश्च प्रकृतत्वात् । तस्मादावृत्तिरेवालङ्कारः दीपकछायायाः सत्वात् आवृत्तिदीपकमिति व्यपदेशः।
अस्येवापरमुदाहरणम्
उत्कण्ठयति मेघानां माला वर्ग कलापिनाम् ।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥
अत्र मेघमाला मयूरसमूहं उत्कण्ठयति ऊर्ध्वकण्टं करोति. मकरध्वजः यूनां मनः उत्कण्ठयति उत्सुकं करोति इति अर्थभेदे सति पदस्यावृत्तेः पदावृत्तिदीपकम् ।
(२) अर्थावृत्तिदीपकस्य उदाहरणम्
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः ।
कदम्बानि कदम्बकुसुमानि उन्मीलन्ति, कुटजद्रुमाः गिरिमल्लिकाः स्फुटन्ति विकसन्ति इत्यत्र शब्दयोः भेदेऽपि विकासस्यार्थमस्य आवृतेः अर्थावृत्तिदीपकम् ।
अस्यैवापरमुदाहरणम्
शमयति जलधरधारा चातकयूनां तृपं चिरोपनतान् ।
क्षपयति च वधूलोचनजलधारा कामिनां प्रवासजत्रिम् ॥
अत्र शपयति, क्षपयति इति शब्दयोः भेदेऽपि एकस्यैवार्थस्य आवृतिरिति अर्थावृत्तिदीपकम् ।
(३) शब्दार्थोभयावृत्तिदीपकस्य उदाहरणम्
माद्यन्ति चातकास्तृप्ताः माद्यन्ति च शिखावलाः ॥ ४८ ॥
चातकाः (मेघोदकपानेन) तृप्त': सन्तुष्टाः माद्यन्ति मत्ता भवन्ति, शिखावला: मयूराश्च (मेघदर्शनेन तद्गर्जनश्रवणेन च) माद्यन्ति मत्ता भवन्ति इत्यत्र माद्यन्ति इति पदस्य नदप्रातिरूपार्थम्य च आवृतत्वात् शब्दार्थोभयावृत्तिदीपकम् ।
अस्यैवापरमुदाहरणम्
वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे।
अरविन्दमपि च सुन्दरि ! निलीयते पाथसां पूरे।।
अत्र सुन्दरीवदनेन निर्जितं चन्द्रबिम्बं मेधे निलीयते तिरो भवति, अरविन्दं जलानां पूरे निलीयते तिरोभवतीति 'निलीयने, इति शब्दस्य तिरोधानरूपस्यार्थस्य च आवृत्तेः शब्दार्थोभयावृत्तिदीपकम् ।
</poem>
==प्रतिवस्तूपमालङ्कारः==
<poem>
वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता।
तापेन भ्राजते सूरः शूरश्चापेन राजते ॥
वाक्ययोः उपमानोपमेयवाक्ययोः एकसामान्ये एकस्मिन् समानधर्मे सति, पृथङ् निर्दिष्टैकसमानधर्मान्वये सति इत्यर्थः, प्रतिवस्तूपमा मता दृष्टा । यत्रोपमानोपमेयघटितवाक्ययोः एकः समानधर्मः शब्दभेदेन पृथङ् निदिश्यते तत्र प्रतिवस्तूपमेति निष्कर्षः । प्रतिवस्तुप्रतिवाक्यार्थं उपमा समानधर्मः अस्यामिति व्युत्पत्तेः अन्वर्थनामा अलंकारः । सूरः सूर्यः तापेन आतपेन भ्राजते प्रकाशते, शूरः वीरपुरुषः चापेन धनुषा राजते प्रकाशते इत्युदाहरणम् । अत्र भ्राजते, राजते इति भिन्नपदाभ्यां एक एव धर्मः प्रकाशनरूपः उपमानोपमेयघटितवाक्ययोः निर्दिष्टः । सूरः उपमानं, शूरः उपमेयम् ।
प्रतिवस्तूपमाया अपरमुदाहरणम्
स्थिरा शैली गुणवतां खलबुद्धया न बाध्यते ।
रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते ॥
शैली - सद्भुतम् । रानमेव दीपः रत्नदीपः । पूर्वार्ध उपमेयवाक्यम् , उत्तरार्धं उपमानवाक्यम् । नाशाभावरूपः समानधर्मः उभयत्र शब्दभेदेनोपात्त इति प्रतिवस्तूपमालक्षणसङ्गतिः ।
</poem>
==दृष्टान्तालङ्कारः==
<poem>
चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कतिः।
त्वमेव कीर्तिमान राजन् विधुरेव हि कान्तिमान् ॥५०॥
वाक्ययोरित्यनुवर्तते । वाक्ययोः उपमानोपमेयवाक्ययोः बिम्बप्रतिबिम्बत्वं चेत् , भिन्नावेव धर्मों सादृश्यादभिन्नत्वेन अध्यवसितौ पृथक् निर्दिष्टौ चेत् तर्हि दृष्टान्तः अलङ्कतिः अलङ्कारः। हे राजन् त्वमेव कीर्तिमान् , विधुः चन्द्र एव कान्तिमान् इत्युदाहरणम् । अत्र प्रथममुपमेयवाक्यं, द्वितीयमुपमानवाक्यम् । तयोः कीर्तिमन्त्रकान्तिमत्वरूपौ धर्मों बिम्बप्रतिबिम्बभावेन निर्दिष्टौ इति लक्षणसमन्वयः ।
वस्तुतो भिन्नयोः सादृश्यादभिन्नतया अध्यवसितयोः धर्मयोः पृथक निर्देशः बिम्बप्रतिबिम्बभावः । वस्तुतः अभिन्नस्य (एकस्यैव धर्मस्य शब्दभेदेन पृथगुपादानं वस्तुप्रतिवस्तुभावः । प्रतिवस्तूपमायां वस्तुप्रतिवस्तुभावः, दृष्टान्ते बिम्बप्रतिबिम्वभाव इत्यनयोर्भेदः ।
दृष्टान्तस्यापरमुदाहरणम्
कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रममैव रात्रिः॥
अत्र भूमिः अनेन राज्ञा शोभनराजवती, रात्रिः चन्द्रेण ज्योतिष्मती प्रशस्तज्योतिर्युक्ता इति वाक्यद्वये राजन्वती-ज्योतिष्मतीति भिन्नयोः सदृशयोधर्मयोः पृथङ् निर्देशात् बिम्बप्रतिबिम्बभावेन दृष्टान्तालङ्कारः।
</poem>
==निदर्शनालङ्कारः==
<poem>
निदर्शना त्रिविधा-(1) वाक्याथवृत्तिः, (2) पदार्थवृत्तिः (3) सदसदर्थबोधनरूपा चेति । आसां क्रमेण लक्षणोदाहरणानि दीयन्ते ।
(2) वाक्याथवृत्तिः निदर्शना
वाक्याथयोः सदृशयोरेक्यागेपो निदर्शना ।
यद्दातुः सौम्यता सेयं पूर्णन्दोरकलङ्कता ॥ ५१ ॥
सदृशयोः तुल्ययोः वाक्यार्थयोः ऐक्यारोपः अभेदारोपः (वाक्यार्थवृत्तिः) निदर्शना । दातुः वितरणशीलस्य सौम्यता अपारूष्यमिति यत् सा इयं पूर्णेन्दों: अकलङ्कता कलकरहितत्वम् इत्युदाहरणम् । यथा पूर्णेन्दोरकलङ्कता असंभाव्या तथा दातुः सौम्यता दुर्लभेति भावः । यदिति सामान्ये नपुंसकम् । सेयमिति विधेयाभिप्रायेण स्त्रीलिङ्गम् । अत्र दातु: अपरुषत्वरूपोपमेयवाक्यार्थस्य, पूर्णचन्द्रस्य कलङ्करहितत्वरूपोपमानवाक्यार्थस्य च यत्तच्छब्दाभ्यामभेदारोंपात् वाक्यार्थवृत्तिनिदर्शना ।
रूपके केवलोपमानोपमेययोः अभेदारोपः, निदर्शनायां । उपमानोपमेयघटितवाक्यार्थयोः अभेदारोप इति भेदः । दृष्टान्ते सहशयोर्वाक्यार्थयोः बिम्बप्रतिबिम्बभावेन निर्देशः, निदर्शनायां तु ऐक्यारोप इति भेदः।
वाक्यावृत्तिनिदर्शनायाः अपरमुदाहरणम्
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽजमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतो
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥
अत्र यदबुधों जन: सेवितः तदरण्यरुदित कृतमित्यादौ अबुधजनसेवारूपोपमेयवाक्यार्थस्य अरण्यरुदितादिरूपोपमानवाक्याथैः अभेदारोपः । अरण्यरुदितादिवद् अबुधजनसेवा निष्फलेति भावः ।
(२) पदार्थवृत्तिः निदर्शना
पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम् ।
त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ ५२ ॥
एके केचित् पदार्थवृत्ति एकस्मिन् पदार्थे अन्यपदार्थधर्मश्य आरोपरूपां अन्यामपि निदर्शनां वदन्ति । (हे कान्ते) त्वन्नत्रयुगलं तव लोचनद्वन्द्व नीलाम्बुजन्मनोः नीलारविन्दयोः लीलां विलासं धत्ते घरति इत्युदाहरणम् । अत्र कान्तानेत्रयुगले अन्यपदार्थस्य नीलारविन्दयुगलस्य यो धर्म: विलासरूपः तस्य आरोपोऽस्तीति पदार्थवृत्तिनिदर्शना । अत्रारोप्यमाणो धर्मः पदप्रतिपाद्य इति पदार्थवृत्तित्वम्, नीलारविन्दलीलायाः नेत्रे असंभवात् लीलेव लीला इति सदृशधर्माक्षेपात् आरोपः औपम्ये पर्यवस्यति ।
विशिष्टयोधर्मयोः ऐक्यारोपो वाक्यार्थवृत्तिनिदर्शना, उपमानोपमेश्योरन्यतरस्मिन् अन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शना इत्यनयोर्भेदः ।
पदार्थवृत्तिनिदर्शनाया अपरमुदाहरणम्
वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अदृश्यत स खरीमञ्जरीगभरेणुषु ॥
अत्र अन्यधर्मस्य गौडनारीगण्डपाण्डिन्नः अन्यस्मिन् पदार्थ रवर्जूरीमज्जरीगर्भरेणुषु आरोपात्पदाथवृत्तिनिदर्शना । पूर्वोदाहरणे उपमेये उपमानधर्मारोपः, अत्रतपमाने उपमेयधर्मारोप इति भेदः । अत्राप्यन्यधर्मस्य अन्यत्रासंभवात् तत्सदृशधर्माक्षेपेण औपम्ये पर्यवसानम् ।
(३) सदसदथबोधनरूपा निदर्शना
अपरां बोधनं प्राहुः क्रियया असत्सदर्थयोः ।
क्रियया, (किञ्चिक्रियाविशिष्टस्य कस्यचित् ) स्वक्रियया (परान् प्रति) असत्सदर्थयोः असतः दोषफलस्य, सतः गुणफलस्य वा बोधने ज्ञापने (वर्ण्यमाने) अपरां पूर्वविलक्षणां अन्यां निदर्शनां आहुः । तथा चेयमपि द्विविधा—(क) क्रियया असदर्थबोधनरूपा, (ख) क्रियया सदार्थबोधनरूपा चेति । निदर्शयति (क्रियया) प्रदर्शयतीति निदर्शना ।
(क) क्रियया असदथबोधनरूपायाः निदर्शनाया उदाहरणम्
नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥ ५३ ॥
राज्ञः विरोधी नश्येत् नाशमामुयाद् इति (परान् बोधयन् ) चन्द्रोदये तमः अन्धकारः क्षीणं नष्टम् इत्यत्र चन्द्रोदये तमसः क्षयरूपक्रियया राजविरोधी नश्येदिति दोषफलस्य असदर्थस्य बोधनात् लक्षणसमन्वयः । राजशब्दे श्लेषेण नृपतिचन्द्रयोः प्रतिपतिः।
अस्या एवापरमुदाहरणम
उन्नतं पदमवाप्य यो लघुः हेलयैव स पतेदिति ब्रुवन् ।
शैलशेखरगतः पृषद्गणः चारुमारुतधुतः पतत्यधः ॥
अत्र पर्वतशिखरगतः वृष्टिबिन्दुः मन्दमारुतमात्रेण अधः लाघवयुक्तो यदि उन्नतं पदमारोहति तर्हि अनायासेन अध. क्रियया असदर्थबोधनम् ।
(ख) क्रियया सदर्थबोधनरूपाया निदर्शनाया उदाहरणम्
उदयन्नेव सविता पद्मष्वर्पयति श्रियम् ।
विभावयन् समृद्धीनां फलं सुहृदनुग्रहः ॥ ५४॥
सविता सूर्यः उदयन्नेव अभ्युदयं प्राप्नुवन्नेव समृद्धीनां सम्पदां फलं सुहृदनुग्रहः इति विभावयन् परान् प्रति बोधयन् पझेषु स्वसुहृत्यु श्रियं शोभामर्पयति इत्यत्र पझेषु शोभार्पणरूप क्रियया सूर्यः परान् प्रति अहमिवान्योऽपि स्वोदयकाले सुहृद्भयः समृद्धिं दद्यात् इति श्रेयस्करमर्थं बोधयतीति वर्णनात् सदर्थबोधनरूपा निदर्शना।
अस्या एवापरमुदाहरणम्
चूडामणिपदे धत्ते यो देवं रविमागतम्
सतां कार्यातिथेयीति बोधयन् गृहमेधिनः ॥
अत्र उदयगिरिः प्रात काले समागतं सूर्यं शिरसि वहन् गृहस्थैः अतिथीनां सपर्या कर्तव्येति स्वक्रियया बोधयतीति वर्णनात् सदर्थबोधनरूपा निदर्शना।
</poem>
==व्यतिरेकालङ्कारः==
<poem>
व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः ॥ ५५ ॥
उपमानोपमेययोः विशेष: वैलक्षण्यं (वर्णितं) चेत् व्यतिरेकः अलंकारः । सन्तः सज्जनाः शैलाः पर्वता इव उन्नताः (शैला: आकारे, सन्तस्तु चिते औन्नत्ययुक्ताः), किन्तु (सन्तः) प्रकृत्या स्वभावेन कोमला: मृदुलाः, (शैलास्तु कठिना इति भावः)। अत्र प्रकृतिकोमला इति उपमानभूतशैलेभ्यः उपमेयभूतसज्जनानां वैलक्षण्यं वर्णितमिति व्यतिरेकलक्षणसमन्वयः ।
(व्यतिरको नाम वैलक्षण्यम् । तच्च कदाचिदुपमानापेक्षया उपमेयस्य आधिक्ये न्यूनतायां अनुभये वा पर्यवस्यति । अत्र उपमेयोत्कर्षपर्यवसायी ।)
सहोक्तरपरमुदाहरणम्
छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं
मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह ।
आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं
निद्रा गर्भगृहं सह प्रविशति क्लान्तेव कान्ताजनैः ॥
अत्र मध्याह्नवर्णने छाया पान्थैः सह तरुतलं संश्रयते, जडता शीतलता मीनैः सह जलाधोभागं गच्छति, सूर्यदीधिति: लोकैः सह जलं पिबति, निद्रा कान्ताजनैः सहाभ्यन्तरगृहं गच्छतीति जनरञ्जनसहभाववर्णनात् सहोक्तिः। “अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीदलमर्मरेषु इत्यादौ सहभावस्य अचमत्कारित्वात् न सहोत्यलङ्कारः।
</poem>
==विनोक्त्यलङ्कारः==
<poem>
आद्या विनोक्तिः
विनोक्तिश्चेद्विना किञ्चित्प्रस्तुत हीनमुच्यते ।
विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥५७॥
किञ्चिद्विना प्रस्तुतं वर्ण्यं वस्तु हीनं निकृष्टं उच्यते चेत् विनोक्तिरलङ्कारः। विद्या हृद्यापि मनोहरापि विनयसम्पदं विना अवद्या दुष्टा इत्युदाहरणम् । अत्र किञ्चिद्विना विनयसमृद्धिं विना प्रस्तुतस्य विद्यायाः हीनत्वोक्तेः लक्षणसमन्वयः । विनोक्तिः द्विविधा। तत्रेयमाद्या विनोक्तिः।
अस्या अपरमुदाहरणम्
यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
निन्दितः स भवेल्लोके स्वात्माप्येनं विगर्हते ॥
अत्र रामदर्शनमप्राप्तवतः हीनत्वं विनाशब्दप्रयोगं विनैव दर्शितमिति पूर्वोदाहरणाद्भेदः। रामदर्शनेन विना पुरुषः निन्दितो भवतीत्यर्थः ।
द्वितीया विनोक्तिः
तच्वेत्किञ्चिद्विना रम्यं विनोक्तिः सापि कथ्यते।
विना खलैर्विभात्येषा राजेन्द्र ! भवतः सभा ॥५८॥
तच्छब्देनात्र प्रस्तुतं परामृश्यते। तत् प्रस्तुतं किञ्चिद्विना रम्य सुन्दरं चेन् सापि विनोक्तिरिति कथ्यते। हे राजेन्द्र ! भवतः सभा खलैविना दुर्जनैर्विना विभाति इत्यत्र
सभायाः खलसंपर्कं विना रम्यत्ववर्णनाद् द्वितीया विनोक्तिः।
अस्या अपरमुदाहरणम्
आविर्भूभते शशिनि तमसा मुच्यमानेव रात्रिः
नैशस्यार्चिहुतभुज इव छिन्नभूयिष्ठधूमा।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा
गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् ॥
अत्र तमसा विना रात्रे, धूमेन विना हुतभुजः, मोहेन विना तन्व्याः, कालुष्येण
विना गङ्गायाश्च रम्यता विनाशब्दप्रयोगं विनैव नि बोधितेति पूर्वोदाहरणाद्भेदः।
</poem>
==समासोक्त्यलङ्कारः==
<poem>
समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
अयमैन्द्रीमुख पश्य रक्तश्चुम्बति चन्द्रमाः ॥ ५९॥
प्रस्तुते प्रस्तुतवृत्तान्त वर्ण्यमाने विशेषणसाम्यात् अप्रस्तुतस्य अप्रस्तुतवृत्तान्तस्यापि परिस्फूर्तिः प्रतीतिः चेत् समासोक्तिरलङ्कारः। समासेन संक्षेपेण प्रस्तुताप्रस्तुतयोः उक्तिरित्यन्वर्थसंज्ञा। अयं रक्तःचन्द्रमाः ऐन्द्रयाः प्राचीदिशः
मुखं प्रारम्भभागं चुम्बति स्पृशति पश्य, इत्युदाहरणम् । अत्र चन्द्रोदयवणेने प्रस्तुते रक्तादिविशेषण साम्यात नायिकानायकवृत्तान्तस्याप्रस्तुतस्य प्रतीते: लक्षणसमन्वयः । तथाहि रक्तशब्दस्य श्लेषेण लोहितानुरक्तसाधारण्यात्, मुखशब्दस्य प्रारम्भवदनसाधारण्यात्, चुम्बतीत्यस्य संस्पर्शवदनसंयोगसाधारण्यात् 'चन्द्रमः ' शब्दगतपुंलिङ्गेन, 'ऐन्द्री' शब्दगतस्त्रीलिडेन तत्प्रतिपाद्येन्द्रसम्बन्धित्वेन च परवनितासक्तकामुकवृत्तान्तः प्रतीयते, स च प्रतीतोऽर्थः प्रस्तुतमेव चन्द्रोदयवृत्तान्तं उपस्करोति इत्यलङ्कारत्वम् । समासोक्तौ अप्रस्तुतव्यवहारसमारोपः, रूपके तु अप्रस्तुतरूपसमारोप इति भेदः।
समासोक्तेः अपरमुदाहरणम्
व्यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि
प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदिवक्रााम्बुजम्। शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया
यस्मात्कन्दुक! सादरं सुभगया संसेव्यसे तत्कृती॥
अत्र कन्दुकक्रीडावृत्तान्ते वर्ण्यमाने 'व्यावल्गत्कुचभारं इत्यादिक्रियाविशेषण साम्यात् विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते। पूर्वोदाहरणे विशेषणानि श्लिष्टानि, अत्र तु श्लेषं विनैव प्रकृताप्रकृतयोरनुगतानि इति भेदः।
</poem>
==परिकरालङ्कारः==
<poem>
अलङ्कारः परिकरः साभिप्राये विशेपणे ।
सुधांशुकलितोत्तंसः तापं हरतु वः शिवः ॥ ६०॥
विशेषणे साभिप्राये सति, प्रकृतार्थोपपादकस्य अर्थविशेषस्य व्यञ्जकत्वाभिप्रायेण विशेषणप्रयोगे सति, परिकरो नाम अलङ्कारः। अत्र विशेषणे इत्येकवचनमविवक्षितम् । व्यङ्गयस्यार्थस्य वाच्य थे प्रति परिकरत्वात् अङ्गत्वात् परिकरालङ्कार इति व्यपदेशः । सुधांशुना कलितः कृतः उत्तंसः शिरोभूषणं येन सः शिवः वः युष्म,कं तापं दु:ख हरतु इत्युदाहरणम् । अत्र सुधांशुकलितोत्तंस इति विशेषण प्रकृततापहरणरूपार्थोपपादकत्वेन साभिप्रायं प्रयुक्तम् । सुधांशोहि तापहरणसामय उपपन्न, तद्विशिष्टश्च शिवः मनस्तापं हरतु इति प्रकृतार्थोपस्कारकत्वं व्यज्यमानस्यार्थस्येति लक्षणसङ्गतिः ।
परिकरस्यापरमुदाहरणम्
तव प्रसादानुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणे: धैर्यच्युतिं के मम धन्विनोऽन्ये।
अत्र पिनाकपाणेरिति विशेषणं शिवस्य प्रबलायुषत्वं, कुसुमायुध इति विशेषणं मन्मथस्य निस्सारायुधत्वं च द्योतयतः । तेन च कैमुति कन्यायेन पिनाकपाणेरपि धैर्यच्युतिं कुर्यां, किमुत वक्तव्यमन्यधन्विनामिति सर्वधन्विधैर्यभञ्जकत्वरूपो वाच्यार्थ एवोपस्क्रियत इति परिकरालङ्कारः।
</poem>
==परिकराङ्कुरालङ्कारः==
<poem>
साभिप्राय विशेष्ये तु भवेत्परिकराङ्कुरः।
चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६१॥
विशेष्ये साभिप्राये सति प्रकृतार्थसंपादनसमर्थार्थव्यञ्जके सति परिकराङ्कुरो नामालंकारः। चतुर्णा पुरुषार्थानां धर्मार्थकाममोक्षाणां दाता देवः चतुर्भुज: विष्णुः इत्यत्र चतुर्भुज इति विशेष्यपदं पुरुषार्थ चतुष्टयदानसामर्थ्याभिप्रायेण प्रयुक्तमिति परिकराङ्कुरस्य उदाहरणमिदम् ।
परिकरारस्यापरमुदाहरणम्
फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः।
द्रष्टुमावण्डलः शक्तः क्वाहमेप का ते गुणाः ॥
अत्र फणीन्द्रहैयाधिपाखण्डलपदैः विशेष्यवाचकै; व्यज्यमानाः सहस्रवदनत्वसहस्रबाहुत्वसहस्रनयनत्वरूपाः अर्थाः प्रकृतगुणवर्णनलेखन दर्शनसामर्थ्यापादकतया साभिप्राया इति परिकर कुरालङ्कारः।।
</poem>
==श्लेषालङ्कारः==
<poem>
नानार्थसंश्रयः श्लेषः वावर्योभयाश्रयः ।
नानार्थसंश्रयः अनेकार्थगोचरः शब्दविन्यासः श्लेष इति लक्षणम् । स च त्रिविधः-(१) वर्णाश्रयः प्रकृतानेकार्थविषयशब्द विन्यासरूपः प्रकृतश्लेष: (२) अवाश्रयः अप्रकृतानेकार्थविषयशब्द विन्यासरूपः अप्रकृतश्लेषः (३) उभयाश्रयः प्रकृताप्रकृतानेकार्थगोचरः शब्दविन्यासः प्रकृताप्रकृतश्लेष इति । एतेषां कमेणोदाहरणानि
दीयन्ते ।
(१) प्रकृतश्लेषस्य उदाहरणम्
सर्वदो माधवः पायात् स योऽगं गामदीधरत् ॥ ६२ ॥
सर्वं ददातीति सर्वदः सकलाभीष्टप्रदाता, मायाः लक्ष्म्याः धवः पतिः विष्णु: य: अगं पर्वतं गोवर्धन, गां पृथिवीं च अधीघरत् धृतवान् सः पायात् रक्षेत् इत्येकः प्रकृतार्थः । सर्वदा उमायाः धवः शिवः, यः डामधीधरत् सः पायादिति द्वितीयोऽप्यर्थः प्रकृत एवेति प्रकृतश्लेषः ।
अस्यैवापरमुदाहरणम्
त्रातः काकोदरो येन दोग्धापि करुणात्मना ।
पूतनामारणख्यातः स मेऽस्तु शरणं प्रभुः ॥
येन करुणात्मना रामेण अदरः भयरहितः द्रोग्धापि काकों रक्षितः, पूतनामा पवित्रनामधेयः रणे युद्धे ख्यातः सः मे शरणम्, येन काकोदरः सर्पः (कालियः) रक्षितः, पूतनायाः मारणेन ख्यातः सः कृष्ण: मे शरणम् इत्यत्र उभयोरपि रामकृष्णयोः स्तोतव्यत्वेन प्रकृतत्वात् प्रकृतश्लेषः ।
(२) अप्रकृतश्लेपस्योदाहरणम्
अब्जेन त्वन्मुग्वं तुल्यं हरिणाहितसक्तिना ।
तव मुख हरिणा सूर्येण आहितसक्तिना कृतासक्तिना अजेन पमेन तुल्यम् इत्येकोऽर्थः । त्वन्मुख हरिणेन मृगेण आहितसक्तिना कृतसङ्गेन अब्जेन चन्द्रेण तुल्यमिति द्वितीयोऽर्थः । उभयोरपि पद्मचन्द्रयो. उपमानत्वेन अप्रकृतत्वाद् अप्रकृतश्लेषः ।
अस्यैवापरमुदाहरणम्
नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः।
सदृशे वनवृद्धानां कमलानां त्वदीक्षिणे ॥
तव ईक्षणे लुब्धै मधुलोलुपैः भूरिशिलीमुरवैः बहुभिः भ्रमरैः आकुलीभावं नीतानां वने जले वृद्धानां वृद्धि प्राप्तानां कमलानां पद्मानां सदृशे, लुब्धैः व्याधैः शिलीमुरवैः बाणैः आकुलीभावं नीतानां बने अरण्ये वृद्धानां हरिणानां सदृशे इति पदाहरिणयोः उपमानत्वेनाप्रकृत वाद् अप्रकृतश्लेषः । “मृगपभेदे कमलः" इति विश्वः ।
(३) प्रकृताप्रकृतश्लेषस्य उदाहरणम्
उच्चरद्भरिकीलालः शुशुभे वाहिनीपतिः ॥ ६३ ॥
उच्चरद् उद्गच्छद् भूरि कीलाल शोणितं यस्य सः वाहिनीपतिः लेनापतिः शुशुभे इति प्राकरणिकार्थः । उच्चरद भूरि कीलालं उदकं यस्य सः वाहिनीनां नदीनां पतिः समुद्रः शुशुभे इत्यप्राकरणिकार्थः । जा च श्लिष्पदानां प्रकृताप्रकृतार्थगोचरत्वात् प्रकृताप्रकृतश्लेषः । (अत्र प्रकृताप्रकृतयोः सादृश्यं प्रतीयते)
अस्यैवापरमुदाहरणम्
असावुदयमारूढः कान्तिमान् रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुलैः करैः॥
अत्र उदयमभिवृद्धि प्राप्तो रक्तमण्डल: अनुरक्तप्रजः राजा नृपतिः मृदुलैः करैः ग्राह्यधनैः लोकहृदयं हरति आवर्जयतीति प्राकरणिकार्थः । उदयगिरिमारूढः अरुणमण्डलो राजा चन्द्रः मृदु किरणै: जनहृदयमाकपतीति अप्राकरणिकार्थः । श्लिष्टपदानां प्रकृता प्रकृतार्थगोचरत्वात्प्रकृताप्रकृतश्लेषः । [इदमत्रावधेयम् - 'सर्वदो माधवः', 'योऽगंगाम्', 'इशि हितसक्तिना' इत्यादौ परस्पर विलक्षण पदभगमपेक्ष्य नानार्थबोधनात सभश्लेषः। 'अब्ज - कीलाल - वाहिनीपति ' प्रभृतिषु पदेषु तामा पदभडमनपेक्ष्यैव नानार्थबोधनाद् अभङ्गश्लेषः इति प्रकारान्तरेणाति श्लेषस्य द्वैविध्यम् । _प्रकृताप्रकृतश्लेषे अप्रकृतार्थस्य व्यङ्गयत्वमिति केषांचिन्मतम् । अन्ये तु तस्यापि वाच्यत्वमङ्गीकृत्य प्रकृताप्रकृतयोरभेदः सादृश्यं वा व्यङ्गयमिति वदन्ति । अत्र प्रथममते प्रकृताप्रकृतश्लेष: नोदाहर्तव्यः । द्वितीयमते शब्दशक्तिमूलवस्तुध्वनि: नोदाहर्तव्यः ।]
</poem>
==अप्रस्तुतप्रशंसालङ्कारः==
<poem>
अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुताश्रया।
एक: कृती शकुन्तेपु योऽन्यं शक्रान्न याचते ॥ ६४ ॥
अप्रस्तुतम्य प्रशंसा वर्णनं यत्र प्रस्तुताश्रया प्रस्तुतवृत्तान्तावगति पर्यवसायिनी सा अप्रस्तुतप्रशंसा। यत्र प्रस्तुतवृत्तान्तावगमनोद्देशेन अप्रस्तुवृत्तान्तो वर्ण्यते तत्र अप्रस्तुतप्रशंसा इति निष्कर्षः। शकुन्तेषु पक्षिषु मध्ये यः शक्राद् अन्य इन्द्रादन्यं प्रभुं न याचते सः एकः चातक एव कृती कुशल: इत्युदाहरणम् । अत्र सार्वभौम विना अन्य शंद्र प्रभु न प्रार्थये इत्यभिमानशालिनो वृत्तान्तस्य प्रस्तुतस्य प्रत्यायनार्थ तत्सदृशचातकवृत्तान्तो वर्णित इति लक्षणसङ्गतिः।
अप्रस्तुतेन प्रस्तुतावगतिः प्रस्तुताप्रस्तुतयोः संबन्धे सति भवति । संवन्धश्च सारूप्यं, सामान्यविशेषभावः, कार्यकारणभावा वा संभवति । 'एकः कृती' इत्यादि सारूप्यनिबन्धनायाः अप्रस्तुतप्रशंसाया उदाहरणम्। सामान्यविशेषभावे सामान्याद्विशेषस्य, विशेषात्सामान्यस्य वा अवगतिरिति द्वैविध्यम् । एवं कार्यकारणभावेऽपि कार्यात्कारणस्य, कारणात् कार्यस्य वा अवगतिरिति द्वैविध्यम् । एतेषां चतुर्णा उदाहरणानि अनुबन्धे द्रष्टव्यानि ।
समासोक्तौ श्लिष्टविशेषणबलात् प्रस्तुतादप्रस्तुतवृत्तान्तावगतिः, अप्रस्तुतप्रशंसायां सारूप्यादिसंबन्धेन अप्रस्तुतात् प्रस्तुतप्रतीति: इत्यनयोर्भेदः।
अप्रस्तुतप्रशंसाया अपरमुदाहरणम्
आबद्धकृत्रिमसटाजटिलांसभित्तिः
आरोपितो मृगपतेः पदवीं यदि श्वा।
मंत्तेभकुम्भतटपाटनलम्पटस्य
नादं करिष्यति कथं हरिणाधिपस्य । ‘’
अत्र मृगपतेः पदमारोपितोऽपि श्वा सिंहस्य नादं न करिष्यतीति अप्रस्तुतशुनकवृत्तान्तवर्णनं तत्सारूप्यात् कृत्रिमवेषव्यवहारमात्रेण विद्वज्जनवदभिनयतो मूर्खस्य वृत्तान्ते पर्यवस्यतीत्यप्रस्तुतप्रशंसा ।
</poem>
==प्रस्तुताइकुरालङ्कारः==
<poem>
प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः ।
किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया ॥६५॥
प्रस्तुतेन वर्ण्यमानेन अन्यस्याभिमतस्य प्रस्तुतस्यैव द्योतने प्रस्तुताङ्कुरो नामालङ्कारः । हे भृङ्ग मालत्यां सत्यां विद्यमानायां कण्टकेद्धया कण्टकैर्व्याप्तया केतक्या किं इत्युदाहरणम् । अत्र प्रियतमेन साकं उद्याने विहरन्त्याः बहुदोषयुक्तपरवनितासङ्गात् प्रस्तुताङ्कुरालकारः। कान्तं निर्वर्तयितुमिच्छन्त्याः कुलवनितायाः वचने वाच्यार्थस्य भृङ्गोपात्तस्य परवनितासक्तमियोपालम्भरूपार्थस्य च प्रस्तुतत्वमेवेति लक्षणसमन्वयः ।
प्रस्तुताङ्कुरस्यापरमुदाहरणम् ।
अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु।
बालामजातरजसं कलिकामकाले
व्यर्थ कदर्थयसि किं नवमल्लिकायाः।
अत्रापि भृङ्गोपालम्भस्य वाच्यार्थस्य तथा प्रौढाङ्गनासु सतीषु बालिकां रतये क्लेशयतः कामिनः उपालम्भरूपद्योत्यार्थस्य च प्रस्तुतत्वात् प्रस्तुताङ्कुरालङ्कारः । [अनयोरुदाहरणयोः वाच्यार्थस्य प्रस्तुतत्वेन तत्राभिधायाः विश्रान्तेः अर्थसौन्दर्यबलाद्विवक्षितार्थप्रतीतिर्ध्वनिरेव, न अलङ्कारः; यत्र प्रतीयमानस्य वाच्यार्थोपस्कारकत्वं तत्रैवालङ्कारत्वम् इति केचित्। तन्मते इदं वक्ष्यमाणं प्रस्तुताङ्कुरालङ्कारस्य उदाहरणम्-
कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चुक्षतं ।
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे
चेलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ||
इयं नलिनी हंसचञ्चुक्षतं मुकुलद्वन्द्वं धत्ते, तथा इयं चूतलता कोकिलास्वादितं नवं किसलयं धत्ते इति वापीतटे सखीजनस्य परस्परालापं श्रुत्वा प्रस्तुता नायिका कमलमुकुलचूतपल्लवव्याजेन आत्मनः स्तनाधरक्षतवृत्तान्तं कथयतीति ज्ञात्वा स्तनतटं वस्त्रान्तेन, अधरं च पाणिना तिरोदधे इत्यत्र व्यङ्गयार्थस्य प्रस्तुतान्तरस्य स्वयमेव कविना उत्तरार्धे आविष्कृतत्वात् अलङ्कारत्वम्। तथाचोक्तं ध्वन्यालोके -
शब्दार्थशक्त्या वाक्षिप्तो व्यङ्गयोऽर्थः कविना पुनः।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालकृतिर्ध्वनेः ॥
</poem>
==पर्यायोक्तालङ्कारः==
<poem>
प्रथमं पर्यायोत्तम्
पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् ।
नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥६६॥
गम्यस्य विवक्षितस्य अर्थस्य भङ्गयन्तराश्रयं वचः विवक्षितादपि चारुतरेण प्रकारेण अभिधानं पर्यायोक्तम् , पर्यायेण भङ्गयन्तरेण उक्तम्,अभिहित विवक्षितं यत्र इति व्युत्पत्तेः । येन राहुवधूकुचौ मुधा व्यर्थौ कृतौ, राहोः शिरोमात्रावशेषत्वकरणात् , तस्मै वासुदेवाय नमः इत्युदाहरणम् । अत्र स्वासाधारणरूपेण वासुदेवत्वेन गम्यस्य भगवतः भङ्गयन्तरेण राहुवधूकुचवैयर्थ्यकारित्वेन अभिधानात् पर्यायोक्तलक्षणसमन्वयः।
अस्यैवापरमुदाहरणम्-
लोकं पश्यति यस्याड्घ्रिः स यस्याङ्घ्रिं न पश्यति ।
ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥
यस्याक्षपादस्य अङ्घ्रिः लोकं पश्यति स च लोकः यस्य पतञ्जलेः (आदिशेषावतारस्य) अङ्घ्रिं न पश्यति ताभ्यां गौतमपतञ्जलिभ्यां विश्वगुरोस्तव विद्या अपरिच्छेद्या इत्यत्र स्वासाधारणरूपाभ्यां अक्षपादत्वपतञ्जलित्वाभ्यां गम्यौ रूपान्तराभ्यामभिहिताविति पर्यायोक्तम् ।
द्वितीयं पर्यायोक्तम्
पर्यायोक्तं तदप्याहुः यद् व्याजेनेष्टसाधनम् ।।
यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६७॥
व्याजेन कार्यान्तरच्छलेन इष्टस्यार्थस्य स्वस्य परस्य वा इष्टस्य कार्यस्य साधनमिति यत् तदपि पर्यायोक्तं आहुः। कार्यान्तरव्याजेन इष्टकार्यसाधनं द्वितीयं पर्यायोक्तमिति निष्कर्षः। अहं चूतलतां द्रष्टुं यामि गच्छामि, युवाभ्यां इह अत्रैव आस्यतां स्थीयतां इत्युदाहरणम् । अत्र स्वसन्निधौ लज्जमानयोः नायिकानायकयोः विहाराय विविक्ततासंपादनमिच्छन्ती सखी चूतलतादर्शनव्याजेन स्वाभीष्टं नायिकानायकयोरिष्टं वा साधयतीति द्वितीयपर्यायोक्तलक्षणसमन्वयः ।
अस्यामपरमुदाहरणम्
देहि मत्कन्दुकं राधे परिधाननिगूहितम् ।
इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः॥
अत्र कन्दुकसद्भावशोधनार्थं नीवीविस्रंसनव्याजेन कृष्णः स्वाभीष्टं साधयतीति द्वितीयं पर्यायोक्तम् ।
</poem>
==व्याजस्तुत्यलङ्कारः==
<poem>
उक्तिर्व्याजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः ।
निन्दास्तुतिभ्यां स्तुतिनिन्दयोः उक्तिः अभिव्यक्तिः व्याजस्तुत्यलङ्कारः। निन्दाव्याजेन स्तुतेः, स्तुतिव्याजेन निन्दायाश्चावगमने व्याजस्तुतिरिति निष्कर्षः। तथा च व्याजस्तुतिः द्विविधा(1) निन्दया स्तुतिः, (2) स्तुत्या निन्दा चेति । क्रमेण, व्याजेन निन्दाव्याजेन स्तुतिः, व्याजरूपेण स्तुतिश्च इति च निन्दाव्याजस्तुतिशब्दस्य व्युत्पत्तिः इति बोध्या ।
(१) निन्दया स्तुतेरवगमनरूपायाः व्याजस्तुतेः उदाहरणम्
का स्वर्धुनि विवेकस्ते नयसे पापिनो दिवम् ॥ ६८॥
हे स्वर्धनि गङ्गे ते विवेकः कः ? नास्ति ते विवेकः (यस्मात् ) पापिनः दिवं स्वर्ग नयसे इत्यत्र तव विवेको नास्तीति निन्दाव्याजेन महापातकिनामपि पापप्रशमनेन स्वर्गप्रदानशक्तेति गङ्गायाः प्रभावातिशयस्तुतिरेव क्रियत इति व्याजस्तुतिः ।
अस्याः अपरमदाहरणम्-
कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते।
सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥
अत्र योद्धुं राज्ञि एकाश्वसमारूढे सति तच्छत्रवः सप्ताश्वसमारूढाः भवन्ति, तस्मात् मास्तु राज्ञः शौर्यमद इति निन्दाव्याजेन राज्ञा युद्धे हताः सूर्यमण्डलं भित्वा दिवं गच्छन्तीति शौर्यस्तुतिरेव क्रियत इति निन्दया स्तुतिरूपा व्याजस्तुतिः । सप्त सप्तयः अश्वाः यस्य सः सूर्यः, सप्त च ते सप्तयश्च इत्युभयथा योजना ।
(२) स्तुत्या निन्दावगमनरूपायाः व्याजस्तुतेः उदाहरणम्
साधु दूति पुनः साधु कर्तव्यं किमतः परम् ।
यन्मदर्थं विलूनासि दन्तैरपि नखैरपि ॥ ६९ ॥
हे दूति साधु, पुनः साधु (त्वया प्रशंसार्हं किमपि कृतं, तस्मात् ) श्लाघनीयासि । अतः परं कर्तव्यं किमस्ति ? यद्यस्मात् त्वं मदर्थ नखैः दन्तैश्च विलूना विदारिता असि इत्यत्र नायकं समानेतुं प्रेषिता दूती स्वयं तत्सम्भोगमनुभूय समागता शरीरे परिदृश्यमानदन्तनखक्षतैः ज्ञाततत्त्वया नायिकया एवं स्तुतिव्याजेन निन्द्यते । तस्मात् स्तुत्या निन्दापर्यवसायिनी व्याजस्तुतिरियम् ।
अस्या अपरमुदाहरणम्
अर्ध दानववैरिणा गिरिजयाप्यधं शिवस्याहृतं
देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।
गङ्गासागरमम्बरं शशिकला नागाधिपः मातलं
सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां, मां च भिक्षाटनम् ॥
अत्र हरिपार्वतीभ्यामपहृतविग्रहस्य ईश्वरस्य सर्वज्ञत्वमधीश्वरत्वं च त्वामगमत् , भिक्षाटनं तु माम् इति राजानं स्तुवन्निव अर्थी, सर्वज्ञः सर्वेश्वरोऽपि च सन् मदीयं वैदुष्यं दारियं च ज्ञात्वा न किमपि मह्यं ददासीति राज्ञः निन्दामेव करोति इति व्याजस्तुतिः।
</poem>
==व्याजनिन्दालङ्कारः==
<poem>
निन्दाया निन्दया व्यक्तिः व्याजनिन्देति गीयते ।
विधे! स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः ॥ ७० ॥
निन्दया अन्यनिन्दया निन्दायाः अन्यनिन्दाया: व्यक्तिः अभिव्यक्तिः व्याजनिन्दाख्यालङ्कारः। हे विधे ब्रह्मन् यः हरः प्राक् । एकमेव शिरः अहरत् सः निन्द्यः इत्युदाहरणम् । अत्र हरनिन्दया दारुणविपाकं संसारं प्रवर्तयतः ब्रह्मण एव निन्दा विवक्षिता गम्यत इति व्याजनिन्दालङ्कारः ।।
व्याजनिन्दाया अपरमुदाहरणम्
विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराधः ।
सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥
अत्र विधिनिन्दया कर्णकठोरं रटन् काको निन्द्यते इति व्याजनिन्दा ।
</poem>
==आक्षेपालङ्कारः==
<poem>
प्रथम आक्षेपः
आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।
चन्द्र संदर्शयात्मानम् अथवास्ति प्रियामुखम् ॥७१ ॥
स्वयमुक्तस्य अर्थस्य विचारणात् किञ्चिन्निमित्तमभिसन्धाय प्रतिषेधः आक्षेपोनाम अलङ्कारः । हे चन्द्र आत्मानं दर्शय, अथवा प्रियायाः मुखम् अस्ति इत्युदाहरणम् । अत्र चन्द्रदर्शनमादौ प्रार्थितम् । तदनन्तरं प्रियामुखस्य आह्लादकारिणः सत्वात् चन्द्रदर्शनस्यानर्थक्यं विचार्य अथवेति पक्षान्तरेण निषेधसूचनादाक्षेपालङ्कारलक्षणसमन्वयः ।
प्रथमाक्षेपस्य अन्यदुदाहरणम्
साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।
यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोरा प्रगुणी भवन्ति ॥
गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिःकापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुष्वमर्त्यै अद्यापि रत्नाकर एव सिन्धुः ॥
अत्र प्रथमश्लोकेन काव्यार्थचोरेभ्यः काव्यस्यसंरक्षणं प्रर्थितम् । अनन्तरं कविसूक्ति वैचित्र्याणां अक्षयत्वं विचिन्त्य गृह्णन्तु सर्वे इत्यादिना संरक्षणप्रतिषेधः कृत इत्याक्षेपः ।
द्वितीय आक्षेपः
निषेधाभासमाक्षेपं बुधाः केचन मन्वते ।
नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥७२॥
केचन बुधाः निषेधाभासं आभासरूपं निषेधं आक्षेपं मन्वते । तथा च निषेधाभासः आक्षेप इति द्वितीयाक्षेपलक्षणम् । नाहं दूती, तस्याः (नायिकायाः) तनोः तापः शरीरतापः कालानलोपमः प्रलयकालाग्नितुल्यः (नितरमसह्य इत्यर्थः) इत्युदाहरणम् । असह्य विरहवेदनातप्तया नायिकया प्रेषितायाः दूत्याः नायकं प्रति वचनम्दम् । नाहं दूती इति निषेधोऽत्र बाधितः सन् तदाभासरूपो भूत्या नाहमनुनयकालोचितकैतववादिनी, किन्तु सत्यमेव वदामीत्यर्थे पर्यवस्यन् इदानीमेव आगत्य नायिका उज्जीवनीयेति विशेषमाक्षिपन् आक्षेपालङ्कारः ।
द्वितीयाक्षेपस्य अपरमुदाहरणम्
नरेन्द्रमौले न वयं राजसन्देशहारिणः ।
जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्यते ॥
अत्र सन्देशवाहकानाम् उक्तौ न वयं सन्देशहारिणः इति निषेधो बाधितः सन् तदाभासरूपो भूत्वा सन्धिसम्भाषणकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन् सर्वेपि राजानः (शत्रवोपि) स्वकुटुम्बवत् संरक्षणीया इति विशेषमाक्षिपति ।
तृतीय आक्षेपः
आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते ।
गच्छ गच्छसि चेत्कान्त ! तत्रैव स्याज्जनिर्मम ॥७३॥
विधौ व्यक्ते स्फुटे सति निषेधे तिरोहिते अस्फुटे च सति अन्यः तृतीय आक्षेपः भवति । यत्र अनभिमतं विधिं स्फुटं प्रकटीकृत्य अभिमतो निषेधः भङ्ग्यन्तरेणास्फुटतया प्रकाश्यते तत्राक्षेप इति निष्कर्षः । हे कान्त गच्छसि चेत् गच्छ, अवश्यं गन्तव्यं चेत् गम्यताम् । त्वं यत्र गच्छसि तत्रैव मम जनिः जन्म स्यात् इत्युदाहरणम् । अत्र कान्तस्य दूरदेशगमनस्य अनभिमतस्यापि गच्छेति गमानुमतिः स्फुटं प्रकटितः । ततश्च मे तत्रैव पुनर्जन्म भवतु इति भङ्ग्यन्तरेण विरहे स्वस्य मरणमेव भविष्यतीति सूचनात् अभिमतो गमननिषेधः गूढतया प्रकाश्यत इति लक्षणसमन्वयः ।
तृतीयाक्षेपस्य अपरमुदाहरणम्
न चिरंमम तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यमलमाशङ्कयापि ते ॥
अत्र गमने स्वमरणसूचनेन गमननिषेधः गर्भीकृतः ।
</poem>
==विरोधाभासालङ्कारः==
<poem>
अभासत्वे विरोधस्य विरोधाभास इष्यते ।
विनापि तन्वि हारेण वक्षोजौ तव हारिणौ ॥७४॥
विरोधस्य आभासत्वे आपाततः स्फुरणे, पर्यवसाने तत्परिहारे च सति विरोधाभासो नाम अलङ्कार इष्यते । हे तन्वि तव वक्षोजौ स्तनौ हारेण विनापि हारिणाविति विरोधः स्फुरति, ततश्च हारिणावित्यस्य मनोहारिणावित्यर्थयोजनया विरोधपरिहाराद् विरोधाभासः ।
विरोधाभासस्य अपरमुदाहरणम्
प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक् चारदृगप्यवर्तत ॥
अत्र नलः अमित्रजिदपि ओजसा मित्रजित्, विचारदृगपि चारदृक् इति आपाततः विरोधे प्रतीयमानेऽपि अमित्राणां शत्रूणां जेतापि, ओजसा मित्रस्य सूर्यस्य जेता, तथा विचारे दत्तदृष्टिः चारदृष्टिश्चेति विरोधपरिहारात् विरोधाभासः ।
</poem>
==विभावनालङ्कारः==
<poem>
प्रथमा विभावना
विभावना विनापि स्यात् कारणं कार्यजन्म चेत् ।
अप्यलाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ॥७५
कारणं विनापि प्रसिद्धकारणाभावेऽपि कार्योत्पत्तिवर्णने विभावालङ्कारः । विभाव्यते कारणान्तरं यस्यामिति विभावना । हे कान्ते तव चरणद्वयं अलाक्षारसासिक्तमपि लाक्षारसलेपनं विनापि रक्तं लोहितं जातं इत्यत्र चरणयोः लौहित्यस्य प्रसिद्धलाक्षारसलेपनरूप कारणाभावेऽपि उत्पत्तिवर्णनात् विभावनालङ्कारः । लौहित्यस्य स्वाभाविकत्वाद् विरोधपरिहारः ।
विभावना षड्विधा- (1) कारणं विना कार्योत्पत्तिः । (2) हेतुवैकल्येऽपि कार्योत्पत्तिः । (3) प्रतिबन्धकतसत्वेपि कार्योत्पत्तिः । (4) अकारणात् कार्योत्पत्तिः । (5) विरुद्धकार्योत्पत्तिः । (6) कार्यात् कारणोत्पत्तिः ।
प्रथमविभावनाया अपरमुदाहरणम् ।
अपीतक्षीबकादम्बं असंमृष्टामलाम्बरम् ।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम् ॥
अत्र पानमार्जनप्रसादनरूपप्रसिद्धकारणाभावेऽपि क्षीवत्वामलत्वसूक्ष्मत्व- रूपकार्योत्पत्ति वर्णनाद् विभावना । शरत्समयहेतुकत्वेन विरोधपरिहारः ।
द्वितीया विभावना
हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता ।
अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ॥७६॥
हेतूनां असमग्रत्वे अपूर्णत्वऽपि कार्योत्पत्तिवर्णने द्वितीया विभावना । अतीक्ष्णैः अकठिनैः चास्त्रैः मन्मथः जगज्जयति इत्यत्र हेतूनामस्त्राणां तीक्ष्णत्वादिगुणवैकल्येऽपि जगज्जयरूप कार्योत्पत्तिवर्णनाद् विभावना ।
अस्या एवापरमुदाहरणम्
उद्यानमारुतोद्धताः चूतचम्पकरेणवः ।
उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने ॥
अत्र स्पर्शनक्रियावैकल्येऽपि रेणुभिः बाष्पोद्गमनरूपकार्यजननाद् विभावना ।
तृतीया विभावना
कार्योत्पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके ।
नरेन्द्रानेव ते राजन् ! दशत्यसिभुजङ्गमः ॥७७॥
प्रतिबन्धे सत्यपि यदि कार्योत्पत्तिर्वर्ण्यते सा तृतीया विभावना । हे राजन् तव असिरेव खड्ग एव भुजङ्गमः सर्पः नरेन्द्रानेव विषवैद्यानेव (नृपतीनेव) दशति इत्यत्र, सर्पदंशप्रतिबन्धकमन्त्रौषधादिसत्वेऽपि दशतीति कार्योत्पत्तिवर्णनात् तृतीया विभावना । नरेन्द्र शब्दस्य श्लेशेण नृपत्यर्थकत्वे विरोधपरिहारः
अस्याः अपरमुदाहरणम्
तिलपुष्पात्समायाति वायुश्चन्दनशीतलः।
इन्दीवरयुगाचित्रं निःसरन्ति शिलीमुखाः ॥
अत्र चन्दनशीतलस्य वायोः तिलपुष्पात् कारणभिन्नादुत्पत्तिविभावना।तिलकुसुमनायिकानासिकयोः, वातनिश्वासयोश्चाभेदाध्यव सानाद् विरोधपरिहारः।
पञ्चमीविभावना
विरुद्धात्कार्यसम्पत्तिदृष्टा काचिद्विभावना ।
शीतांशुकिरणास्तन्वी हन्त संतापयन्ति ताम् ।।
विरुद्धात् विरुद्धकारणात् कार्यसम्पतिः कार्योत्पत्तिः पञ्चमी विभावना। शीतांशोः किरणाः तन्वी सन्तापयन्तीत्यत्र शीतलत्वात् तापनिवर्तकाः चन्द्रकिरणाः तन्व्याः तापं जनयन्तीति विरुद्धकारणाकार्योत्पत्तिरूपा पञ्चमी विभावना )। तन्व्याः विरहिणीत्वाद् विरोधपरिहारः।
अस्याः अपरमुदाहरणम्
उदिते कुमारसूर्ये कुवलयमुल्लसति भाति न क्षत्रम् ।
मुकुलीभवन्ति चित्र परराजकुमारपाणिपद्मानि ॥
अत्र सूर्य उदिते सति कुवलयमुल्लसति, नक्षत्रं प्रकाशते, पद्मानि मुकुलीभवन्ति इति विरुद्धात् कारणात् कार्योत्पत्तिवैणिता। कुमार एवं सूर्यः, तस्मिन् उदिते भूमण्डलं उल्लसति, क्षत्रं न भाति, शत्रराजकुमारण्या पाणय एव पद्मानि मुकुलीभवन्तीति योजनया विरोधपरिहारः।
षष्ठी विभावना
कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना।
यशः पयोराशिरभृत् करकल्पतरोस्तव ॥
कारणात्कार्योत्पत्तिरिति नियममुल्लङ्ध्य कार्यात्कारणोत्पत्तिवर्णने षष्ठी विभावना । तव कर एव कल्पतरुः तस्माद् यश एव पयोराशि: अदित्यत्र क्षीरसमुद्रात् कल्पतरोरुत्पत्तिरिति प्रसिद्ध कार्यकारणभावमुल्लङ्ध्य कल्पतरोः . पयोराशेरुत्पत्तिवर्णनाद् विभावना)। राज्ञो वितरणशीलस्य कराद् यशसः उत्पत्तिरिति विरोधपरिहारः ।
अस्याः अपरमुदाहरणम्
जाता लता हि शैले जातु लतायां न जायते शैलः ।
संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥
अत्र कनकलतायां गिरिद्वयं जातमिति कार्यात् कारणोत्पत्तिः वर्णिता। कनकलताशब्देन कामिनीदेहस्य, गिरिद्वयशब्देन स्तनद्धयस्य च विवक्षया विरोधपरिहारः ।
</poem>
==विशेषोक्त्यलङ्कारः==
<poem>
कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ।
पति हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि ॥
पुष्कलकारणे संपूर्णकारणे सति कार्याजनिः कार्यानुत्पत्तिः विशेषोक्तिनाम अलङ्कारः। स्मरदीपे ज्वलति सत्यपि हृदि स्नेहक्षयः तैलक्षयः प्रेमक्षयश्च नाभूत् इत्यत्र दीपज्वलने तलक्षयकारणे सत्य तदक्षयवर्णनाद विशेपोक्तिः। स्मरे दीप्यमाने प्रेमक्षयो नाभडित विवक्षया विरोधपरिहारः। कारणाभावे कार्यात्पत्तिविभावनाः का सत्वे कार्यानुत्पत्तिः विशेषोक्तिरिति अनयोर्भदः ।
विशेषोक्तेरपरमुदाहरणम्
अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो देवगतिश्चित्रा तथापि न समागमः ॥
अत्र समागमकारणसत्वेऽपि तदनुत्पत्तिवर्णनाद् विशेषोक्तिः । तत्र च निमित्तमुक्तं 'अहो दैवगतिश्चित्रा' इति ।
</poem>
==असंभवालङ्कारः==
<poem>
असंभवोऽर्थनिप्पत्तेः असंभाव्यत्ववर्णनम् ।
को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥
अर्थनिप्पत्तेः कार्यसिद्धेः असंभाव्यत्ववर्णनं असंमदालधारः । अपशिशुकः बालकः कृष्णः शैल गोवर्धन पर्वतं उत्पाटयेदिति उन्मूलयेमन को वेद, को वा जानाति स्म ? इत्यत्र बालकेन शैलोत्पाटनस्य असंभाव्यत्ववणनात् असंभवालङ्कारः।
असंभवस्य अपरमुदाहरणम्
अयं वारामेको निलय इति रत्नाकर इति ।
श्रितोऽस्माभिस्तृष्णातरलितमनोभिजलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
रक्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥
अत्र वारांनिधिं समुद्र मुनिः अगस्त्यः एवं पास्यतीति को जानीते ! इति मुनिना समुद्रपानस्य असंभाव्यत्ववर्णनाद् असंभवा असंभवालङ्कारः।
</poem>
==असंगत्यलङ्कारः==
<poem>
प्रथमा असङ्गतिः
विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसङ्गतिः।
विषं जलधरैः पीतं मूछिताः पथिकाङ्गनाः ॥
ययोः कार्यहेत्वोः कार्यकारणयोः भिन्नदेशत्वं मिन्नदेशावस्था विरुद्ध अनुपपन्नं तयोः भिन्नदेशत्ववर्णने असंगतिरलङ्कारः। ययो: कार्यहेत्वोः भिन्नदेशत्वं न विरुद्धं तत्र नासंगतिरिति भावः। जलघरैः मेधैः विषं गरलं (जलं) पीतं, पथिकाङ्गनाः वियोंगिवध्वः मूच्छिताः इत्यत्र विषपान मेघे, तत्काय च मूर्छा पथिकाङ्गनासु इति कार्यकारणयोः विरुद्धभिन्नदेशत्ववर्णनादसङ्गतिलक्षणसमन्वयः । पीतजलानां भेधानां कामोद्दीपकत्वात् पथिकाङ्गना मूर्छिता इति विरोधपरिहारः। असंगतिः त्रिविधा। (1) कार्यहेत्वोः विरुद्धभिन्नदेशत्वरूपा, (2) एकत्र कर्तव्यस्य अन्यत्र कृतिरूपा, (3) अन्यत् चिकीर्षोः तद्विरुद्धकृतिरूपा चेति । तत्रेदं प्रथमायाः असंगतेरुदाहरणम् ।
अस्याः अपरमुदाहरणम्
अहो खलभुजङ्गस्य विचित्रोऽयं वधनमः ।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥
अत्र खलभुजंगः एकस्य श्रोत्रं दशति, अन्यः प्राणः वियुज्यते सर्पदंशमरणयोः. कार्यकारणयोः भिन्नदेशत्ववर्णनादसङ्गतिः । बल: कस्यचित् कर्ण किमपि कथयति, तेन चान्यस्य कस्यचित् मरणं भवतीति विरोधपरिहारः।
द्वितीया असङ्गतिः
अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा ।
अपारिजातां वसुधां चिकीपन द्यां तथाकरोः ॥
का अन्यत्र करणीयस्य वस्तुनः ततोऽन्यत्र अन्यस्मिन्नधिकरणे कृतिः द्वितीया असङ्गतिः। (हे कृष्ण) वं वसुध भूमि अपारिजातां अप्रगतशत्रुसमूहां कर्तुं इच्छन् द्यां स्वर्ग तथा अपारिजातां पारिजातरहितां अकरोः इत्यत्र अन्यत्र भूमौ करणीयस्य अपारिजातत्वस्य स्वर्गे करणवर्णनात् असङ्गतिलक्षणसमन्वयः । अपारिजातामित्यत्र श्लेपमूलकाभेदाध्यवसानेन यदसाङ्गत्यं भासते तस्य भूमिपक्षे स्वर्गपक्षे च पृथगर्थयोजनया परिहारः ।
अस्याः अपरमुदाहरणम्
त्वत्सङ्गखण्डितसपत्नविलासिनीनां
भूषा भवन्त्यभिनवा भुवनेकवीर ।
नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली ।
चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥
अत्र चोलेन्द्रेण हताः ये शत्रवः तेषां बध्वः नेत्रेषु कङ्कणं, ऊरुषु पत्रवल्ली, करपल्लवेषु तिलकं च कुर्वन्तीति अन्यत्र भुजस्तनललाटेषु कर्तव्यानां भूषणानां अन्यत्र नेत्रादिषु करणवर्णनाद् असंगतिः। शिरसि हतं निघाय रुदतीनां ईदृशी समवस्था दृश्यते इति विरोध परिहारः।
तृतीया असङ्गतिः
अन्यन् कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा।
गोत्रोद्धारप्रवृत्तोपि गोत्रोद्भेदं पुराकरोः ॥ ८५ ॥
अन्यत्कर्तुं प्रवृत्तन्य तद्विरुद्धकृतिः प्रकृतकार्यविरुद्धकार्यकरणं तृतीया असङ्गतिः। (हे कृष्ण) त्वं पुरा वराहावतारे गोत्रोद्धारे भूम्याः उद्धरणे प्रवृत्तोऽपि गोत्रोद्भेदं गोत्राणां पर्वतानां उद्भेदं दलनं (खुर विघट्टनादिभिः) अकरोः इत्यत्र गोत्रोद्धारप्रवृत्तस्य तद्विरुद्धगोत्रोद्भेदकरणवर्णनाद् असङ्गतिः । श्लषेण विरोधपरिहारः ।
अस्या अपरमुदाहरणम्
मोहं जगत्रयभुवामपनेतुमेतद्
आदाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥
अत्र मोहमपनेतुं स्वीकृतेन रूपेण ईश्वरः मुग्धविलोचनानां मोहं प्रवर्धयति इति अन्यत्कर्तुं प्रवृत्तेन तद्विरुद्धकृतिरूपा असंगतिः । जनानां अज्ञानं निवर्तयितुमादत्तेन रूपेण मुग्धविलोचनानां अनुरागं वर्धयतीति विरोधपरिहारः ||
</poem>
==विषमालङ्कारः==
<poem>
प्रथमं विषमम्
विपमं वर्ण्यते यत्र घटनाननुरूपयोः ।
क्वेयं शिरीपमृद्वङ्गी, क्व तावन्मकरध्वजः ॥८६॥
अननुरूपयोः विसदृशयोः अर्थयोर्यत्र घटना संबन्धो वर्ण्यते तत्र विषमालङ्कारः । इयं शिरीषमृद्वगी क्व, तादृक् तथाविधः मकरध्वजः क इत्यत्र अतिमृदुलत्वेन अतिदुस्सहत्वेन च असदृशयोः अङ्गनामकरध्वजयो: घटनाद विषमालङ्कारः । अयं च विषमालङ्कारः त्रिविधः (1) विरूपघटनारूपः (2) विरूपकार्योत्पतिरूपः (3) इष्टार्थोद्यमादनिष्टावाप्तिरूपश्चेति । तत्रेदमाद्यस्योदाहरणम् ।
प्रथमविषमस्य अपरभुदाहरणम्
अभिलपसि यदीन्दो वक्त्रलक्ष्मी मृगाक्ष्याः
पुनरपि सकृदब्धौ मज्ज संक्षालयाङ्कम् । हा
सुविमलमथ बिम्बं पारिजातप्रसूनैः
सुरभय वद नोचेत् त्वं क्व तस्या मुखं क्व ॥
अत्रासदृशयोः चन्द्रमुखलक्ष्योर्घटनाद्विपमम् ।
द्वितीयं विषमम्
विरूपकार्यस्योत्पत्तिरपरं विपमं मतम् ।
कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८७ ॥
कारणगुणात् विरुद्धकार्यगुणोत्पत्तिवर्णने द्वितीयं विषमम् । श्यामवर्णायाः कृपाणिकायाः तद्विरुद्धधवलकीर्तेः उत्पत्तिवर्णनात् लक्षणसमन्वयः । कार्यस्य विलक्षणगुणशालित्वे विषमालङ्कारः। कारणस्य विरुद्धकार्यनिवर्तकत्वे पञ्चमी विभावना इत्यनयोर्भदः । ।
तृतीयं विषमम्
अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् ।
न भक्ष्याशयाऽहिमञ्जूषां दष्ट्वाखुस्तेन भक्षितः ॥ ८८ ॥
इष्टार्थसमुद्यमात् अभिलषितार्थोद्योगात् न केवलमिष्टस्य अप्राप्तिः अपि तु अनिष्टस्य अवाप्तिरपि, तत् तृतीयं विषमम् । आखुर्मूषिकः भक्ष्याशया भक्ष्यद्रव्यलाभतृष्णया अहिमञ्जूषां सर्पपेटिकां दष्ट्वा दर्शनैः छित्वा तेन सर्पेण भक्षित इत्यत्र आहारार्थं प्रवृत्तस्य मूषिकस्य न केवलं भक्ष्यानवाप्तिः अपि तु मरणरूपानिष्टावाप्तिरपीति तृतीयं विषमम् ।
तृतीयविषमस्य अपरमुदाहरणम्
गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया ।
श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥
अत्र इष्टस्य प्रचुरक्षीरस्य अलाभः मातृस्तनक्षीरानवाप्तिरूपा अनिष्टावाप्तिश्चेति तृतीय विषमम् ।
</poem>
==समालङ्कारः==
<poem>
प्रथमं समम्
समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः ।
स्वानुरूपं कृतं सम हारेण कुचमण्डलम् ॥ ८९ ॥
विषमालङ्कारप्रतिद्वन्द्वितया समालङ्कारोऽपि त्रिविध :-(1) अरूपवर्णनरूपः, (2) सरूपकार्योत्पत्तिरूपः, (3) विनानिष्टं इष्टावाप्तिरीपश्चेति । यत्र अनुरूपयोः द्वयोः (संबन्धः) वर्ण्यते तत्र प्रथम समम् । हारेण कुचमण्डलं स्वस्यानुरूरपं सद्म कृतमित्यत्र अनुरूपयोः हारकुचमण्डलयोः संबन्धवर्णनात्समालङ्कारः ।
प्रथमसमस्य अपरमुदाहरणम्
कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम् ।
पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंहभूपते ॥
अत्र कौमुदीचन्द्रमण्डल, जाह्ववीवचन्द्रशेखर, कीर्तिनरपतीनां अनुरूपाणां घटनात् समालङ्कारः ।
द्वितीयं समम्
गत सारूप्यमपि कार्यस्य कारणेन समं विदुः ।
नीचप्रवणता लक्ष्मि जलजायास्तवोचिता ॥ ९0 ॥
कार्यस्य कारणेन सारूप्यं समानगुणवत्वं द्वितीय समम् विदुः । हे लक्ष्मि जलात् जातायाः तव नीचप्रवणता निकृष्टानुसरणशील उचिता इत्यत्र कारणभूतजलगुणस्य नीचप्रवणतायाः कार्य लक्ष्म्यां वर्णनात्समालङ्कारः । नीच: निकृष्टदेशः, निकृष्टजनश्च ।
द्वितीयसमस्य अपरमुदाहरणम्
दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षैस्तम् ।
यच्छमयति तद्युक्तं सोऽपि हि दवमेव निर्दहति ॥
अत्र दवदहनादुत्पन्नो धूमः स्वजनकं दवदहनं शमयतीति यत् तद्युक्तं यतः दवदहनोऽपि स्वजनकं दवं शमयतीति कार्यकारणयोः दवामितद्धमयोः गुणसारूप्यवर्णनात् समालङ्कारः ।
तृतीयं समम्
विनानिष्टं च तत् सिद्धिर्यदर्थं कर्तुरुद्यमः।
युक्तो वारणलाभोऽयं स्याल ते वारणार्थिनः ॥ ९१ ॥
यदर्थं यत्कार्यसिद्धयर्थं कर्तुः उद्यमः तस्य कार्यस्य यदि अनिष्ट विना सिद्धिः, तत् तृतीयं समम् । हे स्याल वारणार्थिनः गजार्थिनः ते अयं वारणलाभः (राजपुरुषैः निवारणस्य लाभ:) युक्तः इत्यत्र वारणस्य, श्लेषमूलकाभेदाध्यवसानेन इष्टस्य, अनायासेन लाभवर्णनात् तृतीयं समम् । गजं याचितुं राजद्वारं गतः द्वारपालकैः दूरादेव निवारितः एवमन्येन सोपहासमुच्यते ।
तृतीयसमस्य अपरमुदाहरणम्
उच्चैर्गजैरटनमर्थयमान एव
त्वामाश्रयन्निह चिरादुपितोऽस्मि राजन् ।
उच्चाटनं त्वमपि लम्भयसे तदेव
मामद्य नैव विफला महतां हि सेवा ॥
अत्र हे राजन् उच्चं गजमारुह्य गमनमिच्छन्तं मां त्वं उच्चाटनं उच्चैर्गजैरटनं (दूरनिरसनं) लम्भयसे प्रापयसि इति अनायासेन इष्टसिद्धेः वर्णनात् समालङ्कारः । उच्चाटनशब्दे श्लेपेण दूरनिरसनरूपार्थान्तरस्फुरणेन निन्दा गम्यते ।
</poem>
==विचित्रालङ्कारः==
<poem>
विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया ।
नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ॥ ९२ ॥
फलेच्छया कस्यचित्फलस्य प्राप्त्यभिलाषेण विपरीतः प्रयत्नः यदि क्रियते तद् विचित्रम् । समुन्नतिं लब्धं नमन्ति इत्यत्र समुन्नतिरूपफलेच्छया तद्विपरीतं नमनं क्रियत इति विचित्रम् ।
विचित्रस्य अपरमुदाहरणम्
मलिनयितुं खलवदनं विमलयन्ति जगन्ति देव कीर्तिस्ते ।
मित्राह्लादं कतुं मित्राय दुह्यति प्रतापोऽपि ॥
अत्र मलिनयितुं विमलयति, मित्रह्लादं कर्तुं मित्राय (सूर्याय) दुह्यति इति विपरीतप्रयत्नवर्णनाद्विचित्रम् ।
</poem>
==अघिकालङ्कारः==
<poem>
प्रथमं अधिकम्
अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम् ।
ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥९३॥
अतिपृथुत्वेन प्रसिद्धादाधाराद् आधेयस्य आधिक्यवर्णनं अधिकम् । ब्रह्माण्डानामप्याधारत्वादतिविस्तीर्णे जले राज्ञोः गुणा: न मान्ति इति आधेयभूतगुणानामाधिक्यवर्णनाद् अधिकम् ।
अस्यापरमुदाहरणम्
युगान्तकालप्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तस्य न कैटभद्विपः
तपोधनाम्यागमसंभवा मुदः॥
अत्र यस्य भगवतः शरीरे चतुर्दशभुवनानि प्रलयकाले सरिकासं आसत तस्य शरीरे नारदागमनजनितमुदः न ममुरित्यघिकाधेयवर्णनाद् अधिकम् ।
द्वितीयं अधिकम्
पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् ।
कियद्वारब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥ ९४ ॥
पृथुत्वेन प्रसिद्धादाधेयाद् आधारस्य आधिक्यवर्णनं द्वितीयं अधिकम्। (हे राम) तवानन्तकल्याणगुणाः यत्र विश्राम्यन्ति असंबाधं तिष्ठन्ति तद्वाग्ब्रह्म कियत्? किं परिमाणं स्यात्, तत्परिमाणमेतावदिति निर्णेतुं न शक्यत इत्यर्थः। अत्र आधेयगुणापेक्षया आधारस्य शब्दब्रह्मणः आधिक्यमुक्तम्।
अस्यापरमुदाहरणम्
अहो विशालं भूपाल भुवनत्रितयोदरम्।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते।।
</poem>
==प्रत्यनीकालङ्कारः==
<poem>
प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः।
जैत्रनेत्रानुगौ कर्णौ उत्पलाभ्यामधःकृतौ।।95।।
बलवतः प्रबलस्य (अतः एव साक्षात्प्रतिकर्तुमशक्तस्) शत्रोः पक्षे पक्षान्तःपातिनि मित्रादिसहाये पराक्रमः प्रत्यनीकालङ्कारः। उत्पलाभ्यां इन्दीवराभ्यां जैत्रनेत्रानुगौ स्वजेतृनेत्रानुसािणौ कर्णौ अधः कृतौ तिरस्कृतौ (अधः प्रदेशे कृतौ) इत्यत्र उत्पलाभ्यां साक्षात् नेत्रजये सामर्थ्याभावात् नेत्रानुसरणशीले श्रोत्रे अधः कृते इति शत्रोः पक्षतिरस्करणवर्णनात् प्रत्यनीकम्। अधः कृतशब्दे श्ळेषेण तिरस्कारधःप्रदेशयोरभेदाध्यवसायः।।
प्रत्यनीकस्यापरमुदाहरणम्
मम रूपकीर्तिमरद्भुवि यस्तधनुप्रविष्टहृदयेमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥
अत्र मदनः आत्मनो रूपख्यातिं हृतवतः सुन्दरपुरुषस्य प्रतीकारशब्दः तदनुरक्तां तरुणीं निर्दयं क्षिणोतीति शत्रुपक्षतिरस्कारवर्णनात् प्रत्यनीकम् ।
</poem>
==काव्यार्थापत्यालङ्कारः==
<poem>
कौमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते ।
स जितस्त्वन्मुखेन्दुः का वार्ता सरसीरुहाम् ॥
कैमुत्येन कैमुतिकन्यायेन अर्थसंसिद्धिः विवक्षितार्थसिद्धिः काव्यार्थापत्तिः। यत्र दण्डापूदिकन्यायेनार्थसिद्धिर्वण्यते तत्र काव्यार्थापत्तिरिति निष्कर्षः। [शास्त्रेऽप्यपत्तेः सत्वात् तद्वारणाय काव्यपदमिति केचित् । वस्तुतस्तु अर्थापत्तिप्रमाणात् विलक्षणैव काव्यार्थापत्तिः।। सः सुन्दरत्वेन आह्वादकारित्वेन च प्रसिद्धः, अथवा पद्मजेता इन्दुः तव मुखेन जितः, (एवं सति) सरसीरुहां पद्मानां का वार्ता का कथा इत्युदाहरणम् । अत्र येन पद्मजेता इन्दुः जितः तेन पद्मानि जितानीति किं वक्तव्यं इति दण्डापूपिकन्यायेन पद्मजयरूपार्थस्य संसिद्धेः अर्थापत्तिः।
काव्यार्थापत्तेरपरमुदाहरणम्
अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः ।
अन्यजीवप्रभा हन्त हरतीति किमद्भुतम् ॥
बन्धुजीवो बन्धूकपुष्पं तत्प्रभाहरः, बन्धूनां जीवानां प्रभाहरश्च इति श्लेषमूलाभेदाध्यवसानेन बन्धुजीवप्रभाहरस्य अन्यजीवप्रभाहरत्वं अनुक्त सिद्धमित्यर्थापत्तिः।
</poem>
==काव्यलिङ्गालङ्कारः==
<poem>
समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् ।
जितोऽसि मन्द कन्दर्प मचित्तेऽस्ति त्रिलोचनः॥९७॥
समर्थनीयस्य समर्थनापेक्षस्य अर्थस्य समर्थन काव्यलिङ्ग नाम अलङ्कारः। हे मन्द मूढ कन्दर्प त्वं जितोऽसि, मम चित्ते त्रिलोचनः अस्ति इत्युदाहरणम् । अत्र मदनजयस्य दुष्करत्वात् तज्जयोपन्यासः समर्थनमपेक्षते । स्वान्त:करणे मदनदाहकत्रिलोचनसन्निधानप्रदर्शनेन तत्समर्थन कृतमिति काव्यलिङ्गम् । समर्थको हेतुः वाक्यार्थः प्रदाथों वा भवति । 'मचित्तेऽस्ति त्रिलोचनः' इत्यत्र वाक्यार्थी हेतुः ।
काव्यलिङ्गस्य अपरमुदाहरणम्
भस्मोद्धलन भद्रमस्तु भवते रुद्राक्षमाले शुभे
हा सोपानपरम्परे गिरिसुताकान्तालयालङ्कृते।
अद्याराधनतोषितेन विभुना युष्मत्सपासुखा -
लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥
अत्र मोक्षस्य महामोहत्वमप्रसिद्धं समर्थनमपेक्षते। तच्च युष्मत्सपर्यासुखालोकोंच्छेदिनि इति पदार्थेन समर्थितमिति पदार्थहेतुकं काव्यलिङ्गम् ॥
</poem>
==अर्थान्तरन्यासालङ्कारः==
<poem>
उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
सामान्यविशेषयोः उक्तिः अर्थान्तरन्यासः। तयोश्च एक प्रस्तुतं, अपरमप्रस्तुतम् । ततश्च विशेष प्रस्तुते तेन सह अप्रस्तुतसामान्यस्य न्यासः एकः अर्थान्तरन्यासः । सामान्ये प्रस्तुते तेन सह विशेषस्य न्यास: द्वितीयः । एवमर्थान्तरन्यासो द्विविधः । अत्रेदमवधेयम् । सामान्यविशेषयोः न्यासे समर्थ्यसमर्थकभावः अवश्यं भवति । काव्यलिङ्गेऽपि समर्थ्यसमर्थकभावः अस्ति । एवं सति काव्यलिङ्गार्थान्तरन्यासयोरयं भेदः। समर्थ्यसमर्थकयोः सामान्यविशेषसंबन्धे अर्थान्तरन्यासः, तदन्यनिष्पाद्यनिष्पा- दकभावादिसंबन्धे काव्यलिङ्गम् इति ।
(1) सामान्येन विशेषसमर्थनरूपस्य अर्थान्तरन्यासस्य उदाहरणम्
हनूमानब्धिमतरद् दुष्करं किं महात्मनाम् ॥९८॥
अत्र हनूमान् अब्धि समुद्रं अतरत् इति विशेष: महात्मनां दुष्करं किं ? इति सामान्येन समर्थ्यते।
अस्यापरमुदाहरणम्
दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपने ममत्वमुच्चैःशिरसां सतीव ॥
(2) विशेषेण सामान्यसमर्थनरूपस्य अर्थान्तरन्यासस्य उदाहरणम्
गुणवद्वस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम् ।
पुष्पमालानुपङ्गेण सूत्रं शिरसि धार्यते ॥ ९९ ॥
स्वल्पोऽपि निकृष्टोऽपि गुणवद्वस्तुसंबन्धात् गौरवं याति प्रामोति । पुष्पमालायाः अनुषङ्गेण संपर्केण सूत्रं तन्तुः शिरसि धार्यते इत्यत्र निर्गुणस्य गुणवत्संपर्काद् गौरवप्राप्तिरूपं सामान्य प्रस्तुतं, तन्तोः पुष्पमालासंबन्धेन शिरसा वहनरूपगौरवप्राप्तिरूपेण अप्रस्तुतविशेषेण समर्थितमिति अर्थान्तरन्यास लक्षणसमन्वयः ।
अस्यापरमुदाहरणम्
निजदोषावृतमनसामतिसुन्दरमिवाभाति विपरीतम् ।
पश्यति पित्तोपहतः शशिशुभ्रं शंखमपि पीतम् ॥
</poem>
==विकस्वरालङ्कारः==
<poem>
यस्मिन्विशेषसामान्यविशेषाः स विकस्बरः ।
स न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥१०॥
यस्मिन् काव्ये विशेषसामान्यविशेषाः विन्यस्यन्ते तत्र विकस्वरालङ्कारः। यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्य विन्यस्य तत्प्रसिद्धावपि अपरितुष्यता कविना पुनर्विशेषान्तरं उपमानरीत्या अर्थान्तरन्यासविधया वा विन्यस्यते तत्र विकस्वरालकार इति निष्कर्षः । सः प्रसिद्धो राजा न जिग्ये केनापि न जितः इति विशेषविन्यासः । याति तत्समर्थनं 'महान्त: दुर्धर्षा हि इति सामान्येन क्रियते। ततश्च
उपमानरीत्या सागरा इव इति विशेषन्यासः सामान्यमर्थ महतां दुर्जयत्वं द्रढयतीति विकस्वरालङ्कारः।
विकस्वरस्यापरमुदाहरणम्
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसत्रिपाते निमजतीन्दोः किरणेष्विवाङ्कः॥
अत्रापि उपमानरीत्या विशेषान्तरस्य न्यासः । अर्थान्तरन्यासविधया विशेषान्तरन्यासोदाहरणं तु अनुबन्धे द्रष्टव्यम् ।।
</poem>
==वक्रोक्त्यलङ्कारः==
<poem>
वक्रोक्तिः श्लेषकाकुभ्यां अपरार्थप्रकल्पनम् ।
मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥१०१॥
श्लेषेण काक्वा वा अपरार्थकल्पनं विवक्षितादन्यार्थे वाक्यतात्पर्यकल्पनं वक्रोक्तिः। हे प्रिये मानं कोपं मुञ्च, दिनं अह: प्राप्तमिति नायकेनोक्ता नायिका श्लेषेण नायकवाक्यस्यार्थान्तरं कल्पयित्वा समाधत्ते-इह मन्निकटे नन्दी नास्ति, किन्तु हरान्तिके शिवसन्निधौ वर्तते इति । अत्र नायकवाक्यस्य श्लेषेण नन्दिनं प्राप्तं मा मुञ्च इति अर्थान्तरं कल्पितमिति वक्रोक्तिः ।
वक्रोक्तेरपरमुदाहरणम्
असमालोच्य कोपस्ते नोचितेयमितीरिता ।
नैवोचितेयमिति तं ताडयामास मालया ॥
अत्र नैवोचितेयमिति काकुस्वरभेदेन उचितमेवेत्यर्थान्तरं प्रकल्प्य नायिका नायकं मालया ताडयामासेति वक्रोक्तिः ।
</poem>
==स्वभावोक्त्यलङ्कारः==
<poem>
स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् ।
कुरङ्गैरुत्तरङ्गाक्षः स्तब्धकर्णरुदीक्ष्यते ॥१०२॥
जात्यादिस्थस्य जातिक्रियागुणादिसंबन्धिनः स्वभावस्य वर्णनं स्वभावोक्तिरलङ्कारः। उत्तरङ्गाक्षैः चञ्चललोचनैः स्तब्धकर्णैः निश्चलकर्णैः कुरङ्गैः हरिणैः उदीक्ष्यते इत्यत्र कुरङ्गस्वभाववर्णनात्स्वभावोक्तिः।
</poem>
==भाविकालङ्कारः==
<poem>
भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् ।
अहं विलोकयेऽद्यापि युध्यन्तेत्र सुरासुराः ॥ १०३॥
भूतस्य भाविनो वा अर्थस्य यः साक्षात्कारः तस्य वर्णन भाविकम् । यत्र अतीतानागते प्रत्यक्षत्वेन वर्म्यते तत्र भाविकमिति निष्कर्षः । देवासुराः अत्र प्रदेशे युध्यन्ति इति अहं अद्यापि विलोकये इत्यत्र अतीतस्य देवदानवयुद्धस्य प्रत्यक्षत्वेन वर्णनात् भाविकालङ्कारः ।
</poem>
==उदात्तालङ्कारः==
<poem>
उदात्तमृद्धिश्चरितं श्लाध्यं चान्योपलक्षणम् ।
सानौ यस्याभवयुद्धं तद्धर्जटिकिरीटिनोः ॥१०४॥
ऋद्धिः संपत्समृद्धिः, अन्योपलक्षणं श्लाध्यं चरितं च उदात्तम् । यत्र सम्पत्समृद्धिः वर्ण्यते तत्र उदात्तालङ्कारः। यत्र अन्याङ्गं श्लाध्यं चरितं वर्ण्यते तत्रापि उदात्तालङ्कार इत्यर्थः । उपलक्षणशब्देनात्र अङ्गत्वमेव विवक्ष्यते । यस्य हिमालयस्य सानौ धूर्जटिकिरीटिनोः शिवार्जुनयोः तत् प्रसिद्धं युद्धमभवत् सोऽयं हिमवानिति शेषः। अत्र श्लाध्यं चरितं शिवार्जुनयोयुद्धं अन्याङ्गत्वेन हिमवन्माहास्याङ्गत्वेन वर्णितमित्युदात्तम् ।।
ऋद्धिवर्णनरूपोदात्तोदाहरणं तु-
रत्नभित्तिषु संक्रान्तः प्रतिबिम्बशतैर्वृतः ।
ज्ञातो लङ्केश्वरः कृच्छादाञ्जनेयेन तत्त्वतः ॥
अत्र रावणस्य संपत्समृद्धिः वर्ण्यत इत्युदात्तालङ्कारः ।
[[वर्गः:कुवलयानन्दः]]
8efuv3evmm00fjffh3qcj5pfvtww3pi
पृष्ठम्:काव्यसंग्रहः.pdf/१९
104
144271
405542
379343
2024-12-20T07:04:03Z
YASHOBANTEE CHOUHAN
9355
405542
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center|right}}</noinclude>६
सप्तरत्वं ।
भक्तिश्च किणि शक्तिरात्मदमने संसर्गमुक्तिः खले
एते यत्र बसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ १ ॥
राजा धर्मविना दिजः शुचिविना ज्ञानं विना योगिनः
कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्षिना।
योद्धा शूरविना तपो ब्रतविना छन्दो विना गीयते
भ्राता खेहविना नरो हरिबिना मुंचन्ति शीघ्रं बुधाः ॥ २ ॥
छेद चंदनचूत चम्पकवने रक्षास्ति साकोटक
हिंसा हंसमयूरकोकिलकुले काकेष नित्यादरः ।
मातंगेन खरक्रयः समतुला कर्पूरकापासयोः
एषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ३ ॥
वृक्षं क्षीणफलं त्यजंन्ति विहगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मंचिणः
सर्वे कार्यवशाज्ञ नोभिरमते कस्यास्ति को वल्लभः ॥ ४ ॥
वित्तेन किं वितरणं यदि नास्ति दीने
किं सेवया यदि परोपकृतौ न यत्नः ।
किं संगमेन तनयो यदि नेक्षणीयः
किं यौवनेन विरहो यदि वल्लभायाः ॥ ५ ॥
स्वर्गः किं यदि वल्लभा निजवधूः किं वा विभूषा विधिः
लावन्धं यदि किं सुधाकरकरैः शृंगारगभी गिरः ।
मृत्युः किं यदि दुर्जनेश्वनतिः किं धिक् यदि पार्थना
प्राप्तेष्टः करिकेतनो यदि भवेत् किं कल्पभूमीरुः ॥ ६॥
Tigered by Google<noinclude></noinclude>
6d84zuy2b9ka05rsqmbg4qm7lp49i5c
405549
405542
2024-12-20T08:52:14Z
YASHOBANTEE CHOUHAN
9355
405549
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> {{rh|left=६ |center=सप्तरत्वम् |right=}}</noinclude><poem>
भक्तिष्चकिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
एते यत्र वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ १ ॥
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः
कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्विना।
योद्धा शूरविना तपो ब्रतविना छन्दो विना गीयते
भ्राता स्नेहविना नरो हरिविना मुंचन्ति शीघ्रं बुधाः ॥ २ ॥
छेद चंदनचूत चम्पकवने रक्षास्ति साकोटक
हिंसा हंसमयूरकोकिलकुले काकेष नित्यादरः ।
मातंगेन खरक्रयः समतुला कर्पूरकापासयोः
एषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ३ ॥
वृक्षं क्षीणफलं त्यजंन्ति विहगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मंचिणः
सर्वे कार्यवशाज्ञ नोभिरमते कस्यास्ति को वल्लभः ॥ ४ ॥
वित्तेन किं वितरणं यदि नास्ति दीने
किं सेवया यदि परोपकृतौ न यत्नः ।
किं संगमेन तनयो यदि नेक्षणीयः
किं यौवनेन विरहो यदि वल्लभायाः ॥ ५ ॥
स्वर्गः किं यदि वल्लभा निजवधूः किं वा विभूषा विधिः
लावन्धं यदि किं सुधाकरकरैः शृंगारगभी गिरः ।
मृत्युः किं यदि दुर्जनेश्वनतिः किं धिक् यदि पार्थना
प्राप्तेष्टः करिकेतनो यदि भवेत् किं कल्पभूमीरुः ॥ ६॥
</poem><noinclude></noinclude>
fgi871riirk0p5gtqq1w5u84zgod35l
405985
405549
2024-12-20T10:13:32Z
YASHOBANTEE CHOUHAN
9355
/* शोधितम् */
405985
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="YASHOBANTEE CHOUHAN" /> {{rh|left=६ |center=सप्तरत्नम् |right=}}</noinclude><poem>
भक्तिश्चक्रिणि शक्तिरात्मदमने संसर्गमुक्तिः खले
एते यत्र वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ १ ॥
राजा धर्म्मविना द्विजः शुचिविना ज्ञानं विना योगिनः
कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्विना।
योद्धा शूरविना तपो ब्रतविना छन्दो विना गीयते
भ्राता स्नेहविना नरो हरिविना मुंचन्ति शीघ्रं बुधाः ॥ २ ॥
छेदश्चन्दनचूतवने रक्षास्ति साकोटके
हिंसा हंसमयूरकोकिलकुले काकेष नित्यादरः ।
मातंगेन खरक्रयः समतुला कर्पूरकार्पासयोः
एषा यच विचारणा गुणिगणे देशाय तस्मै नमः ॥ ३ ॥
वृक्षं क्षीणफलं त्यजंन्ति विहगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।
निर्द्रव्यम् पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मंचिणः
सर्वे कार्यवशाम् च नोभिरमते कस्यास्ति को वल्लभः ॥ ४ ॥
वित्तेन किं वितरणं यदि नास्ति दीने
किं सेवया यदि परोपकृतौ न यत्नः ।
किं संगमेन तनयो यदि नेक्षणीयः
किं यौवनेन विरहो यदि वल्लभायाः ॥ ५ ॥
स्वर्गः किं यदि वल्लभा निजवधूः किं वा विभूषा विधिः
लावन्धं यदि किं सुधाकरकरैः शृंगारगर्भा गिरः ।
मृत्युः किं यदि दुर्जनेष्वनति: किं धिक् यदि पार्थना
प्राप्तेष्टः करिकेतनो यदि भवेत् किं कल्पभूमीरुहै:॥ ६॥
</poem><noinclude></noinclude>
ifwjrigkm10rru5s3t5xv5zxvh1d4tb
पृष्ठम्:काव्यसंग्रहः.pdf/२०
104
144272
405577
379344
2024-12-20T09:05:31Z
YASHOBANTEE CHOUHAN
9355
405577
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=ष्रस्तरत्नम्|right=७}}</noinclude><poem>अरलं ।
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्वं समाप्तं ॥
अटरत्नं ।
अर्थो व्योम तथा नित्यं ब्रह्मर भागे शशिन्ययि ।
शशो मिःखच विधेयमहरलमिदं क्रमात् ||
गमो नित्यमरोगिता च
प्रिया च भार्थी प्रियवादिनी च ।
वश्यच पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्ताना मल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
by Google
Digitzed by
</poem><noinclude></noinclude>
svubgu0mghc9f13bcdivh6nzhkm7s9y
405583
405577
2024-12-20T09:06:35Z
YASHOBANTEE CHOUHAN
9355
405583
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{|left| center=ष्रस्तरत्नम्| right=७}}</noinclude><poem>अरलं ।
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्वं समाप्तं ॥
अटरत्नं ।
अर्थो व्योम तथा नित्यं ब्रह्मर भागे शशिन्ययि ।
शशो मिःखच विधेयमहरलमिदं क्रमात् ||
गमो नित्यमरोगिता च
प्रिया च भार्थी प्रियवादिनी च ।
वश्यच पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्ताना मल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
bhc3jc6ngtih0ts1285gxb1gv01bl8a
405592
405583
2024-12-20T09:07:19Z
YASHOBANTEE CHOUHAN
9355
405592
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{|left| center= ष्रस्तरत्नम्| right=७}}</noinclude><poem>अरलं ।
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्वं समाप्तं ॥
अटरत्नं ।
अर्थो व्योम तथा नित्यं ब्रह्मर भागे शशिन्ययि ।
शशो मिःखच विधेयमहरलमिदं क्रमात् ||
गमो नित्यमरोगिता च
प्रिया च भार्थी प्रियवादिनी च ।
वश्यच पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्ताना मल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
sgobc6simoa1tu1xwnr2civmeg3tk3b
405600
405592
2024-12-20T09:08:57Z
YASHOBANTEE CHOUHAN
9355
405600
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{|left| center=स्रष्तरत्नम् | right=७}}</noinclude><poem>अरलं ।
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्वं समाप्तं ॥
अटरत्नं ।
अर्थो व्योम तथा नित्यं ब्रह्मर भागे शशिन्ययि ।
शशो मिःखच विधेयमहरलमिदं क्रमात् ||
गमो नित्यमरोगिता च
प्रिया च भार्थी प्रियवादिनी च ।
वश्यच पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्ताना मल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
tahtjkz3ue0mptfq0huviah7iek4vjx
405614
405600
2024-12-20T09:11:24Z
YASHOBANTEE CHOUHAN
9355
405614
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=स्रस्तरत्नम्|right=७}}</noinclude><poem>अरलं ।
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्वं समाप्तं ॥
अटरत्नं ।
अर्थो व्योम तथा नित्यं ब्रह्मर भागे शशिन्ययि ।
शशो मिःखच विधेयमहरलमिदं क्रमात् ||
गमो नित्यमरोगिता च
प्रिया च भार्थी प्रियवादिनी च ।
वश्यच पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्ताना मल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
nrtygjihzli6wh1l2csh8w2d6p5c6zy
405617
405614
2024-12-20T09:11:47Z
YASHOBANTEE CHOUHAN
9355
405617
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh||center=स्रस्तरत्नम्|right=७}}</noinclude><poem>अरलं ।
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्वं समाप्तं ॥
अटरत्नं ।
अर्थो व्योम तथा नित्यं ब्रह्मर भागे शशिन्ययि ।
शशो मिःखच विधेयमहरलमिदं क्रमात् ||
गमो नित्यमरोगिता च
प्रिया च भार्थी प्रियवादिनी च ।
वश्यच पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्ताना मल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
22kkzvletvrah0guoyj8baejtl3mszy
406263
405617
2024-12-20T11:26:47Z
YASHOBANTEE CHOUHAN
9355
406263
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center-श्रष्टरत्नम्|right=७}}
|right=७}}</noinclude><poem>
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्मंंमाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्नम् समाप्तं ॥
{{rh|left=|center=श्रष्टरत्नम्|right=}}
व्यर्थो व्योम तथा नित्यं ब्रह्मर्भागे शशिन्ययि ।
शशो मिःखम्च विधेयमष्टऱक्लं इदम् क्रमात्
व्यर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च् पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिऱैक
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
cc1p2ta3vt9ype3ffx9p3uy9tqjfqir
406279
406263
2024-12-20T11:31:28Z
YASHOBANTEE CHOUHAN
9355
406279
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center-श्रष्टरत्नम्|right=७}}
|right=७}}</noinclude><poem>
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्मंंमाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्नम् समाप्तं ॥
{{center|श्रष्टरत्नम्।}}
व्यर्थो व्योम तथा नित्यं ब्रह्मर्भागे शशिन्ययि ।
शशो मिःखम्च विधेयमष्टऱक्लं इदम् क्रमात्
व्यर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च् पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिऱैक
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
nctvul8yyrnyp8cylheoyq4gosj5gof
406282
406279
2024-12-20T11:32:18Z
YASHOBANTEE CHOUHAN
9355
406282
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=श्रष्टरत्नम्|right=७}}
|right=७}}</noinclude><poem>
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्मंंमाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्नम् समाप्तं ॥
{{center|श्रष्टरत्नम्।}}
व्यर्थो व्योम तथा नित्यं ब्रह्मर्भागे शशिन्ययि ।
शशो मिःखम्च विधेयमष्टऱक्लं इदम् क्रमात्
व्यर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च् पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिऱैक
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
38ctx2nvl121rsxxv7bomuxpddu410l
406291
406282
2024-12-20T11:34:40Z
YASHOBANTEE CHOUHAN
9355
406291
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=श्रष्टरत्नम्|right=७}}</noinclude><poem>
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्मंंमाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्नम् समाप्तं ॥
{{center|श्रष्टरत्नम्।}}
व्यर्थो व्योम तथा नित्यं ब्रह्मर्भागे शशिन्ययि ।
शशो मिःखम्च विधेयमष्टऱक्लं इदम् क्रमात्
व्यर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च् पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिऱैक
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
3ox9ez8wtge7bc49p1e7twvj4hkpsu1
406294
406291
2024-12-20T11:35:14Z
YASHOBANTEE CHOUHAN
9355
/* शोधितम् */
406294
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="YASHOBANTEE CHOUHAN" />{{rh|left=|center=श्रष्टरत्नम्|right=७}}</noinclude><poem>
धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्मंंमाचरेत्
किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥
इति सप्तरत्नम् समाप्तं ॥
{{center|श्रष्टरत्नम्।}}
व्यर्थो व्योम तथा नित्यं ब्रह्मर्भागे शशिन्ययि ।
शशो मिःखम्च विधेयमष्टऱक्लं इदम् क्रमात्
व्यर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च् पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥ १ ॥
व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिऱैक
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥
</poem><noinclude></noinclude>
mo2fvx66yghb4iw7hjop5eeydek0fv4
पृष्ठम्:काव्यसंग्रहः.pdf/२१
104
144273
405621
379345
2024-12-20T09:13:16Z
YASHOBANTEE CHOUHAN
9355
405621
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८|center=स्रस्तरत्नम्|right}}</noinclude><poem>अष्टरलं |
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
g4qikb8m4zdm4nm90jmch4t35tp2drt
405624
405621
2024-12-20T09:13:44Z
YASHOBANTEE CHOUHAN
9355
405624
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{|left=८|center=स्रस्तरत्नम्|</noinclude><poem>अष्टरलं |
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
l5awynf4eckq7x7338hhcw7r3elerng
405630
405624
2024-12-20T09:14:48Z
YASHOBANTEE CHOUHAN
9355
405630
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
{{rh|left=८|center=स्रस्तरत्नम्|right}}</noinclude><poem>अष्टरलं |
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
bfjoqxiypq8zm1ebs0xtlnb6gd7m7z1
405635
405630
2024-12-20T09:15:28Z
YASHOBANTEE CHOUHAN
9355
405635
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
left=८|center=स्रस्तरत्नम्|right}}</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
asgyrcaj21lyt5wztmcdnj1mqahyhc4
405640
405635
2024-12-20T09:16:40Z
YASHOBANTEE CHOUHAN
9355
405640
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
८ स्रस्तरत्नम्</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
2m6cijizvohnojb49xzg9tfvpurz52m
405650
405640
2024-12-20T09:18:29Z
YASHOBANTEE CHOUHAN
9355
405650
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
८{{center=स्रस्तरत्नम्|}}</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
m7pwnlhn5vjnd7wbgar5qulozecdkg6
405657
405650
2024-12-20T09:19:38Z
YASHOBANTEE CHOUHAN
9355
405657
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left८|center=स्रस्तरत्नम्|right}}</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
b2tifu52ghvzfxtgezv772kxgnltulm
405661
405657
2024-12-20T09:20:13Z
YASHOBANTEE CHOUHAN
9355
405661
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left८ |center =स्रस्तरत्नम्| right}}</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
az8jmy1f240g8q13yscxgily5qeyljc
405665
405661
2024-12-20T09:21:14Z
YASHOBANTEE CHOUHAN
9355
405665
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८ |center= स्रस्तरत्नम्|</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
bunyztyyoytruahyrioy5tk36qrwhtq
405670
405665
2024-12-20T09:21:57Z
YASHOBANTEE CHOUHAN
9355
405670
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left = ८ |center = स्रस्तरत्नम्|</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
51i4pi0u2sin346xdvqfjevbbf7svww
405674
405670
2024-12-20T09:22:51Z
YASHOBANTEE CHOUHAN
9355
405674
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left = ८ | center = स्रस्तरत्नम्|</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
giypkvw9nbgl5f1qjqbzqbi3x7z0mj2
405702
405674
2024-12-20T09:28:12Z
YASHOBANTEE CHOUHAN
9355
405702
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८|center=स्रस्तरत्नम्|right=}}</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
इत्यष्टरत्नं समाप्तं ॥
</poem><noinclude></noinclude>
rl14wl0fqhe522xfvbobqm9exzhwy29
406316
405702
2024-12-20T11:50:38Z
YASHOBANTEE CHOUHAN
9355
406316
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८|center=स्रस्तरत्नम्|right=}}</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते म्रुपलङभयम्
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्रुपागणागतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति ब्राह्मिं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
{{center|इत्यष्टरत्नं समाप्तं ॥}}
</poem><noinclude></noinclude>
nlktdptlou21ngvzlc02ngnsui2d0xx
406317
406316
2024-12-20T11:50:54Z
YASHOBANTEE CHOUHAN
9355
/* शोधितम् */
406317
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="YASHOBANTEE CHOUHAN" />{{rh|left=८|center=स्रस्तरत्नम्|right=}}</noinclude><poem>
ब्राह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे
विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे ।
रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः
सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते म्रुपलङभयम्
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं
सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥
शशिनि खलु कलंकः कंटकं पद्मनाले
युवतिकुचनिपातः पक्कता केशजाले ।
जलधिजलमपेयं पंडिते निर्धनत्वं
वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥
शशी दिवसधूषरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्रुपागणागतः खलो मनसि सप्त शैलामि मे ॥ ७
निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो
लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति ।
चक्रेशः पुनरिंद्रतां सुरपति ब्राह्मिं पदं वाछति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥
{{center|इत्यष्टरत्नं समाप्तं ॥}}
</poem><noinclude></noinclude>
9kiuye9wq96ngturu13ugx42e5bh66f
पृष्ठम्:काव्यसंग्रहः.pdf/२२
104
144274
405694
379346
2024-12-20T09:26:03Z
YASHOBANTEE CHOUHAN
9355
405694
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=स्रुतवोधह् |right}}</noinclude><poem>
छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ।
तमहं संप्रवक्ष्यामि श्रुतबोधमविस्तरं ॥ १ ॥
संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसंमिश्रं ।
विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ २ ॥
एकमाचो भवेद इस्वो हिमाची दीर्घ उच्चते
चिमाचस्तु तो ज्ञेयो व्यंजनं चाईमाचकं ॥ ३ ॥
यस्याः पादे प्रथमे दादश मात्रास्तथा तृतीयेऽपि ।
अष्टादश द्वितीये चतुर्थ के पश्चदश सार्या ॥ ४ ॥
आर्यापूर्वाईसमं द्वितीयमपि भवति यच हंसगते ।
छन्दोविदस्तदानी' गीतिं साममृतवाणि भाषन्ते ॥ ५ ॥
आर्योत्तरार्द्धतुल्यं प्रथमार्द्धमपि प्रयुक्तं चेत् ।
कामिनि तामुपगीतिं प्रतिभाषन्ते महाकवयः ॥ ६ ॥
आद्यचतुर्थं पञ्चमकं चेत् ।
यच गुरु स्यात् साक्षरपंक्तिः ॥ ७ ॥
गुरुचतुष्कं भवति छौ ।
घनकुचयुग्मे शशिवदनासौ ॥ ८ ॥
तुर्यं पञ्चमकं चेद् यत्र स्यालघु बाले ।
विद्धि मृगनेचे प्रोक्ता सा मदलेखा ॥ ८ ॥
खोके षष्ठं गुरु ज्ञेयं सर्वच लघु पञ्चमं ।
हिचतुः पादयोर्हस्वं सप्तमं दीर्घमन्ययोः ॥१०॥
आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतं ।
ख
</poem><noinclude></noinclude>
b8in21w3krurl9zaub8ibx61xt4r4y4
405698
405694
2024-12-20T09:27:20Z
YASHOBANTEE CHOUHAN
9355
405698
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=स्रुतवोधह्|right=}}</noinclude><poem>
छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ।
तमहं संप्रवक्ष्यामि श्रुतबोधमविस्तरं ॥ १ ॥
संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसंमिश्रं ।
विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ २ ॥
एकमाचो भवेद इस्वो हिमाची दीर्घ उच्चते
चिमाचस्तु तो ज्ञेयो व्यंजनं चाईमाचकं ॥ ३ ॥
यस्याः पादे प्रथमे दादश मात्रास्तथा तृतीयेऽपि ।
अष्टादश द्वितीये चतुर्थ के पश्चदश सार्या ॥ ४ ॥
आर्यापूर्वाईसमं द्वितीयमपि भवति यच हंसगते ।
छन्दोविदस्तदानी' गीतिं साममृतवाणि भाषन्ते ॥ ५ ॥
आर्योत्तरार्द्धतुल्यं प्रथमार्द्धमपि प्रयुक्तं चेत् ।
कामिनि तामुपगीतिं प्रतिभाषन्ते महाकवयः ॥ ६ ॥
आद्यचतुर्थं पञ्चमकं चेत् ।
यच गुरु स्यात् साक्षरपंक्तिः ॥ ७ ॥
गुरुचतुष्कं भवति छौ ।
घनकुचयुग्मे शशिवदनासौ ॥ ८ ॥
तुर्यं पञ्चमकं चेद् यत्र स्यालघु बाले ।
विद्धि मृगनेचे प्रोक्ता सा मदलेखा ॥ ८ ॥
खोके षष्ठं गुरु ज्ञेयं सर्वच लघु पञ्चमं ।
हिचतुः पादयोर्हस्वं सप्तमं दीर्घमन्ययोः ॥१०॥
आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतं ।
ख
</poem><noinclude></noinclude>
625bof4zxo07hao5uh95p3wwye9gtbj
पृष्ठम्:काव्यसंग्रहः.pdf/२३
104
144275
405725
379347
2024-12-20T09:31:43Z
YASHOBANTEE CHOUHAN
9355
405725
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१०|center=स्रुतवोध|right=}}</noinclude><poem>
स्यात् गुरु चेत् संकथितं मानवकाकीडमिदं ॥ ११ ॥
हितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा ।
तदा निवेदयन्ति तां बुधा नगस्वरुपिणी ॥ १२ ॥
सर्वे वर्णा दीर्घा यस्या विश्रामः स्यादै र्वेदः ।
विद्दहन्दै वीणावाणि व्याख्याता सा विद्युन्माला ॥ १३ ॥
तन्वि गुरु स्वादाद्यचतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यं ।
इन्द्रियवाणै र्यच विरामः सा कथनीया चम्पकमाला ॥ १४॥
चम्पकमाला यत्र भवेद् [अंत्यविहीना प्रेमनिधे ।
छन्दसि दक्षा ये कवयस् तन्मणिमध्यं से ब्रुवते ॥ १५ ॥
मन्दाक्रान्तान्त्ययतिरहिता सालंकारे यदि भवति या ।
सा विविध्रुवमभिहिता जेया हंसी कमलवदने ॥ १६ ॥
इस्वो वर्णो जायते यच षष्ठः कम्बु ग्रीये तद्ददेवाष्टमान्यः ।
विश्रामः स्यात् तन्वि वेदस्तुरङ्गैः तां भाषन्ते शालिनी
छान्दसोयाः ॥ १७ ॥
आद्य चतुर्थमहीननितम्बे सप्तमकं दशमं च तथान्त्यं ।
यच गुरु प्रकटस्मरसारे तत् कथितं ननु दोधकछत्तं ॥१८॥
यस्यास्त्रिषट्सप्तममक्षरं स्यात् हस्वं सुजंघे नवमं च तइत् ।
गत्या विलज्जीकृत हंसकान्ते तामिन्द्रवजां ब्रुवते
2
कवीन्द्राः ॥१८ ॥
यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः सुवर्षे ।
श्रमन्दमाद्यम्मदने तदानीमुपेन्द्रवज्जा कथिता
कबोन्द्रैः ॥२०॥
</poem><noinclude></noinclude>
008x6x5sv97fb1h9gqmuj5f4jg5ucij
पृष्ठम्:काव्यसंग्रहः.pdf/२४
104
144276
405739
379348
2024-12-20T09:33:31Z
YASHOBANTEE CHOUHAN
9355
405739
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=स्रुतवोध|right=११}}</noinclude><poem>
यत्र इयोरप्यनयोस्तु पादा भवन्ति सीमन्तिनि चन्द्रकान्ते ।
विदद्विराद्यैः परिकीर्तिता सा प्रयुज्यता मित्युपजा
तिरेषा ॥ २१ ॥
आख्यानकी सा प्रकटीकृतार्थे यदीन्द्रवत्रा चरणःपुरस्तात्।
उपेन्द्रवजाचरणा स्त्रयोऽन्ये मनीषिणोक्ता विपरीत
पूर्वा ॥ २२ ॥
आद्यमक्षरमतस्तृतीय सप्तमं च नवमं तथान्तिमं ।
दीर्घमिंदुमुखि यत्र जयते तां वदन्ति कषयो
रथोडतां ॥ २३ ॥
अक्षरं च नवमं दशमं च व्यत्ययाद्भवति यत्र विनीते ।
प्राक्तनैः सुनयने यदि सैव स्वागतेति कविभिः
कथिता सा ॥ २४ ॥
सतृतीयकषष्ठमनङ्गरते नवमं विरतिप्रभवं गुरु चेत् ।
घनपीनपयोधरभारनते ननु तोटकहरूमिदं
कथितं ॥ २५.
यदि तोटकस्य गुरु पंचमकं विधितं विलासिनि तदक्षरकं ।
रससंख्याकं गुरु न चेदबले प्रमिताक्षरेति कविभिः
कथिता ॥ २६ ॥
यदाचं चतुर्थं तथा सप्तमं स्यात्तथैवाक्षरं इस्वमेकाश यं
शरच्चन्द्रविद्वेषिवकारविन्दे तदुक्त कविन्द्र भुज
प्रयातं ॥ २७ ॥
अयि कृशोदर यष चतुर्थकं गुरु च सप्तमकं दशमं तथा ।
</poem><noinclude></noinclude>
kyit4g3md88xrzoo0b9f07awdynyha5
पृष्ठम्:काव्यसंग्रहः.pdf/२५
104
144277
405749
379349
2024-12-20T09:35:23Z
YASHOBANTEE CHOUHAN
9355
405749
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१२|center=स्रुतवोध|right=}}</noinclude><poem>
विरतिगंच तथैव सुमध्यमे द्रुतविलम्बितमित्युप
दिश्यते ॥ २८ ॥
प्रथमाक्षरमाद्यतृतीययो द्रुतविलम्बितकस्य हि पादयोः ।
यदि नास्ति तदा कमलेक्षणे भवति सुन्दरि सा
हरिणीता ॥ २८ ॥
उपेंद्रवव्याचरखेषु संति चेद् उपांत्यवर्सा लघवः परे कृताः ।
मदोल्लसद्भूजित कामकार्मुके वदन्ति वंशस्थविलं
बुधास्तदा ॥ ३० ॥
यस्यामशोकांकुरपाणिपावे वंशस्यपादा गुरुपूर्ववर्णकाः ।
तारुण्य हेलारतिरंगलालसे तामिन्द्रवंशां कवयः
प्रचक्षते ॥ ३१ ॥
यस्यां प्रिये प्रथमकमशरदयं तुयें तथा गुरु नवमं दशांतिमं ।
सान्यं भवेद्यतिरपि चेयुगग्रः सा लक्ष्यतामहत
प्रभावती ॥ ३२ ॥
श्राद्यं चेत् चितयमथाष्टमं नवाम्यं
दावन्तौ गुरुविरतौ सुभाषिते स्यात् ।
विश्रामो भवति महेशने दिग्भिर्
विज्ञेया ननु सुदति प्रहर्षिणी सा ॥ ३३ ॥
आद्यं द्वितीयमपि चेङ्गुरु तचतुर्थं
यत्राष्टमञ्च दशमान्त्यमुपान्त्यमन्त्यं ।
अष्टाभिरिन्दवदने विरतिश्व षद्भिः
कान्ते वसन्ततिलकं किल तं वदन्ति ॥ ३४ ॥
</poem><noinclude></noinclude>
68qp8f1krr7ulxoozidjniat2gaebd6
पृष्ठम्:काव्यसंग्रहः.pdf/२६
104
144278
405761
379350
2024-12-20T09:37:09Z
YASHOBANTEE CHOUHAN
9355
405761
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerस्रुतवोध|right=१३}}</noinclude>
प्रथममगुरु षट्कं विद्यते यत्र कान्ते
तदनु च दशमं चेदक्षरं हादशान्त्यं ।
गिरिभिरथ तुरर्य कान्ते विरामः
सुकविजममनोशा मालिनी सा प्रसिद्धा ॥ ३५॥
सुमुखि लघवः पच्च प्राच्यास्ततो दशमान्तिमः
तदनु ललितालापे व तृतीयचतुर्थको ।
प्रभवति पुनर्यचोपान्त्यः स्फुरन्कनकप्रभे
यतिरमि रसैर्वेदरश्चैः स्मृता हरिणीति सा ॥ ३६॥
यदि प्राच्यो इस्वस्तुलितकमले पञ्च गुरुवस्
ततो वर्णाः पञ्च प्रकृतिसुकुमारांगि लघवः ।
अयोन्ये चोपान्त्याः सुतनुजघने भोगसुभगे
रसैरीशैर्यस्यां भवति विरतिः सा शिखरिणी ॥ ३७॥
द्वितीयमलिकुन्तले गुरु षडष्टमदादशं
चतुर्दशमथ प्रिये गुरु गभीरनाभी हदे ।
सपञ्चदशमान्तिमं तदनु यत्र कान्ते यतिर्
गिरिन्द्रफणभृत्कुलैर् भवति सुभ्रु पृथ्वीति सा ॥ ३८॥
चत्वारः प्राक् सुतनु गुरवो दो दशैकादशौ चेन्
मुग्धे व तदनु कुमुदामोदिनि हादशान्त्यौ ।'
तदच्चान्त्यौ युगरसहयै र्यच कान्ते विरामं
मन्दाक्रान्तां प्रवरकवयस्तम्वि तां सनिरन्ते ॥ ३८ ॥
आद्यं यत्र गुरुचयं प्रियतमे षष्ठं ततञ्चाष्टमं
सत्येकादशतस्त्रयस्तदनु चेदष्टादशाद्यान्तिमाः ।<noinclude></noinclude>
rycg2skfzpzidcwp0vluhuzuitg1huj
405763
405761
2024-12-20T09:37:28Z
YASHOBANTEE CHOUHAN
9355
405763
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=स्रुतवोध|right=१३}}</noinclude><poem>
प्रथममगुरु षट्कं विद्यते यत्र कान्ते
तदनु च दशमं चेदक्षरं हादशान्त्यं ।
गिरिभिरथ तुरर्य कान्ते विरामः
सुकविजममनोशा मालिनी सा प्रसिद्धा ॥ ३५॥
सुमुखि लघवः पच्च प्राच्यास्ततो दशमान्तिमः
तदनु ललितालापे व तृतीयचतुर्थको ।
प्रभवति पुनर्यचोपान्त्यः स्फुरन्कनकप्रभे
यतिरमि रसैर्वेदरश्चैः स्मृता हरिणीति सा ॥ ३६॥
यदि प्राच्यो इस्वस्तुलितकमले पञ्च गुरुवस्
ततो वर्णाः पञ्च प्रकृतिसुकुमारांगि लघवः ।
अयोन्ये चोपान्त्याः सुतनुजघने भोगसुभगे
रसैरीशैर्यस्यां भवति विरतिः सा शिखरिणी ॥ ३७॥
द्वितीयमलिकुन्तले गुरु षडष्टमदादशं
चतुर्दशमथ प्रिये गुरु गभीरनाभी हदे ।
सपञ्चदशमान्तिमं तदनु यत्र कान्ते यतिर्
गिरिन्द्रफणभृत्कुलैर् भवति सुभ्रु पृथ्वीति सा ॥ ३८॥
चत्वारः प्राक् सुतनु गुरवो दो दशैकादशौ चेन्
मुग्धे व तदनु कुमुदामोदिनि हादशान्त्यौ ।'
तदच्चान्त्यौ युगरसहयै र्यच कान्ते विरामं
मन्दाक्रान्तां प्रवरकवयस्तम्वि तां सनिरन्ते ॥ ३८ ॥
आद्यं यत्र गुरुचयं प्रियतमे षष्ठं ततञ्चाष्टमं
सत्येकादशतस्त्रयस्तदनु चेदष्टादशाद्यान्तिमाः ।
</poem><noinclude></noinclude>
m7ut83h7hiq8tiw35z5qxfw1slnewoq
पृष्ठम्:काव्यसंग्रहः.pdf/२७
104
144279
405780
379351
2024-12-20T09:40:28Z
YASHOBANTEE CHOUHAN
9355
405780
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१४|center=शृंगारतोलकम्|right=}}</noinclude><poem>
मार्तंडैर्मुनिभिञ्च
यच विरतिः पूर्णेन्दुम्बिानने
तहत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितं ॥ ४० ॥
चत्वारो यच वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि
हौ तहत् षोडशा द्यौ मृगमदतिलके षोडांत्यौ तथान्त्यौ ।
रम्भास्तम्भोरु कान्ते मुनिमुनिमुनिभि ईश्यते चेदिरामो
बाले वंद्यैः कवीद्रैः सुतनु निगदिता सरधरा सा प्रसिद्धा ॥
इति कालिदासविरचितः श्रुतबोधः सम्पूर्णः ॥ ४१ ॥
शृंगारतीलकं ॥
बाहू द्दौ च मृण्णालमास्यकमलं लावन्यलीला जसं
श्रोणी तीर्थशिला च नेचसफर धम्मिशैवालकं ।
कान्तायास्तनचक्रवाकयुगलं कन्दर्यवाणानलैर्
दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितं ॥१॥
श्रयाता मधुयामिनी यदि पुन नयात एव प्रभुः ।
प्राणा यान्तु विभावसौ यदि पुनर्जन्म
व्याधः कोकिलवन्धने विधुपरिध्वंसे च राहुग्रहः
कन्दर्पे हरनेचदीधितिरियं प्राणेश्वरे मन्मथः ॥ २ ॥
इन्दीवरेण नयनं मुखमम्बुजेन
कुन्देन दन्तमधरं नवपलवेन ।
अङ्गानि चम्पकदलैः स विधाय धाता
कान्ते कथं घटितवानुपलेन चेतः ॥ ३ ॥
</poem><noinclude></noinclude>
tuc9eg9udzlvrdgeu7gdr8a7ubqylcy
पृष्ठम्:काव्यसंग्रहः.pdf/२८
104
144280
405789
379352
2024-12-20T09:41:54Z
YASHOBANTEE CHOUHAN
9355
405789
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृंगारतिलकं |right=१५}}</noinclude><poem>
एकोहि खंजनवरो नलिनीदलस्थो
दृष्टः करोति चतुरङ्गवलाधिपत्य' ।
किं मे करिष्यति भवद्ददनारविन्दे
आनामि नो नयनखंजनयुग्ममेतत् ॥ ४ ॥
ये ये खंजनमेकमेव कमले पश्यन्ति दैवात् क्वचित्
ते सर्वे मनुआ भवन्ति सुतरां प्रस्थातभूमीभुजः ।
त्वइक्राम्बुजनेचखंजनयुगं पश्यन्ति ये ये जनास्
ते ते मन्मथवाणजालविकला मुग्धे किमित्यद्भुतं । ॥५॥
झटिति प्रविश गेई मा वहिस्तिष्ठ कान्ते
ग्रहणसमयवेला वर्तते शीतर मेः ।
श्रय सुविमलकान्तिं वीक्ष्य नुनं स राहु
ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥ ६ ॥
कस्थूरीवरपचभङ्गनिकरो भ्रष्टो न गण्डस्थले
नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेचां जनं ।
रागो न स्खलितस्तवाधरपुढे ताम्बुलसंवर्धितः
किं रुष्टासि गजेन्द्रमन्दगमने किंवा शिशुस्ते पतिः ॥७॥
समायाते कान्ते कथमपि च कालेन बहुना
कथाभिर्देशानां सखि रजनिरहें गतवती ।
ततो यावलीलाकलहकुपितास्मि प्रियतमे
सपनोव प्राची दिगियमभवत् तावदरुणा ॥ ८ ॥
</poem><noinclude></noinclude>
93nzm7uwitrwmqvj9tmv2njlu37vhr6
पृष्ठम्:काव्यसंग्रहः.pdf/२९
104
144281
405559
379353
2024-12-20T08:59:21Z
MANOJ JAIN RGC
9373
405559
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६|center=|right}}</noinclude>
श्राव्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचंडातपः
शः वाध्यतरः सुपंकनिचयैः श्लाघ्योतिदाहोनलैः ।
यत् कान्साकुचपार्श्वबाहुलतिकाहिलोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते ॥८॥
किं मे वक्तमुपेत्य चुम्बसि वलात् निर्लज्ज लज्जा नते
वस्त्रान्तं शठ मुच्चमुञ्च शपथैः किं धूर्त निर्वश्वसे ।
क्षीणाहं तव राचिजागरवशात् तामेव याहि प्रियां
निर्मात्योज्नित पुष्यदामनिकरे का षट्पदनां रतिः ॥१०॥
वाणिज्येन गतः स मे गृहपति वत्तापि न श्रूयते
प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता ।
वालाई नवयौवना निशि कथं स्थातव्यमस्मगृहे
सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यतां ॥११॥
यामिन्येषा वहुलजलदैवइभीमान्धकारा
निद्रां यातो मम पतिरसौ लेशितः कर्मदुःखी ।
वाला चाईं मनसिजभयात् प्राप्तगाढप्रकम्पा
ग्रामचौरैरयमुपहतः पांथ निद्रां जहोहि ॥ १२ ॥
क्व भ्रातचलितोसि वैद्यकगृहं
किन्तज शान्त्यैरुजां |
किन्ते नास्ति सखे गृहे प्रियतमा
सर्वे गदं इन्ति या ॥ १४ ॥
Digit:zed by Google<noinclude></noinclude>
7yph57r6umho5oi1x8p3u73p2p0nw5q
405587
405559
2024-12-20T09:06:51Z
MANOJ JAIN RGC
9373
405587
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६|center=श्र|right}}</noinclude>
श्राव्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचंडातपः
शः वाध्यतरः सुपंकनिचयैः श्लाघ्योतिदाहोनलैः ।
यत् कान्साकुचपार्श्वबाहुलतिकाहिलोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते ॥८॥
किं मे वक्तमुपेत्य चुम्बसि वलात् निर्लज्ज लज्जा नते
वस्त्रान्तं शठ मुच्चमुञ्च शपथैः किं धूर्त निर्वश्वसे ।
क्षीणाहं तव राचिजागरवशात् तामेव याहि प्रियां
निर्मात्योज्नित पुष्यदामनिकरे का षट्पदनां रतिः ॥१०॥
वाणिज्येन गतः स मे गृहपति वत्तापि न श्रूयते
प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता ।
वालाई नवयौवना निशि कथं स्थातव्यमस्मगृहे
सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यतां ॥११॥
यामिन्येषा वहुलजलदैवइभीमान्धकारा
निद्रां यातो मम पतिरसौ लेशितः कर्मदुःखी ।
वाला चाईं मनसिजभयात् प्राप्तगाढप्रकम्पा
ग्रामचौरैरयमुपहतः पांथ निद्रां जहोहि ॥ १२ ॥
क्व भ्रातचलितोसि वैद्यकगृहं
किन्तज शान्त्यैरुजां |
किन्ते नास्ति सखे गृहे प्रियतमा
सर्वे गदं इन्ति या ॥ १४ ॥
Digit:zed by Google<noinclude></noinclude>
09irta27bm57zaf075h75ey6pcy923i
405593
405587
2024-12-20T09:07:25Z
MANOJ JAIN RGC
9373
405593
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६|center=श्र|right=}}</noinclude>
श्राव्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचंडातपः
शः वाध्यतरः सुपंकनिचयैः श्लाघ्योतिदाहोनलैः ।
यत् कान्साकुचपार्श्वबाहुलतिकाहिलोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते ॥८॥
किं मे वक्तमुपेत्य चुम्बसि वलात् निर्लज्ज लज्जा नते
वस्त्रान्तं शठ मुच्चमुञ्च शपथैः किं धूर्त निर्वश्वसे ।
क्षीणाहं तव राचिजागरवशात् तामेव याहि प्रियां
निर्मात्योज्नित पुष्यदामनिकरे का षट्पदनां रतिः ॥१०॥
वाणिज्येन गतः स मे गृहपति वत्तापि न श्रूयते
प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता ।
वालाई नवयौवना निशि कथं स्थातव्यमस्मगृहे
सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यतां ॥११॥
यामिन्येषा वहुलजलदैवइभीमान्धकारा
निद्रां यातो मम पतिरसौ लेशितः कर्मदुःखी ।
वाला चाईं मनसिजभयात् प्राप्तगाढप्रकम्पा
ग्रामचौरैरयमुपहतः पांथ निद्रां जहोहि ॥ १२ ॥
क्व भ्रातचलितोसि वैद्यकगृहं
किन्तज शान्त्यैरुजां |
किन्ते नास्ति सखे गृहे प्रियतमा
सर्वे गदं इन्ति या ॥ १४ ॥
Digit:zed by Google<noinclude></noinclude>
gmp1e99l3p2amqwkongjd8iuu1zorvs
405607
405593
2024-12-20T09:09:50Z
MANOJ JAIN RGC
9373
405607
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६|center=शृंगारतिलकं|right=}}</noinclude>
श्राव्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचंडातपः
शः वाध्यतरः सुपंकनिचयैः श्लाघ्योतिदाहोनलैः ।
यत् कान्साकुचपार्श्वबाहुलतिकाहिलोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते ॥८॥
किं मे वक्तमुपेत्य चुम्बसि वलात् निर्लज्ज लज्जा नते
वस्त्रान्तं शठ मुच्चमुञ्च शपथैः किं धूर्त निर्वश्वसे ।
क्षीणाहं तव राचिजागरवशात् तामेव याहि प्रियां
निर्मात्योज्नित पुष्यदामनिकरे का षट्पदनां रतिः ॥१०॥
वाणिज्येन गतः स मे गृहपति वत्तापि न श्रूयते
प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता ।
वालाई नवयौवना निशि कथं स्थातव्यमस्मगृहे
सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यतां ॥११॥
यामिन्येषा वहुलजलदैवइभीमान्धकारा
निद्रां यातो मम पतिरसौ लेशितः कर्मदुःखी ।
वाला चाईं मनसिजभयात् प्राप्तगाढप्रकम्पा
ग्रामचौरैरयमुपहतः पांथ निद्रां जहोहि ॥ १२ ॥
क्व भ्रातचलितोसि वैद्यकगृहं
किन्तज शान्त्यैरुजां |
किन्ते नास्ति सखे गृहे प्रियतमा
सर्वे गदं इन्ति या ॥ १४ ॥
Digit:zed by Google<noinclude></noinclude>
b152hdhycac8qd1qu9bw88aw61v3qaj
पृष्ठम्:काव्यसंग्रहः.pdf/३०
104
144282
405620
379354
2024-12-20T09:12:51Z
MANOJ JAIN RGC
9373
405620
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६|center=शृंगारतिलकं।|right=}}</noinclude>
दृष्टिं देहि पुनर्बाले कमलायतलोचने ।
श्रूयते हि पुरा लोके विषस्य विषमौषधं ॥ १५ ॥
अन्तर्गता मदमवहिशिखावलीया
यत्
नो वाध्यते किमपि चन्दनलेपनेन ।
कुम्भकारपवनोपरिपङ्कलेपस्
तापाय केवलमसौ न तु तापशान्त्यै ॥ १६ ॥
दृष्ट्वा यासां नयनसुभगं वङ्गवाराङ्गनानां
देशत्यागः परमकृतिभिः कृष्णसारैरकारि ।
तासामेव स्तनयुगजिता दन्तिनः सन्ति मत्ताः
प्रायो मूर्खः परिभवविधौ नाभिमानं तनोति ॥ १७ ॥
अपूर्वी दृश्यते यहि कामिन्या स्तनमण्डले ।
दूरतो दहते गाणं हृदि लग्नस्तु शीतलः ॥ १८ ॥
कुसुमे कुसुमोत्पत्तिः श्रूयते न च दृश्यते ।
बाले तव मुखाम्भोजे कथमीन्दीवरइयं ॥ १८ ॥
श्रयि मन्मथंचूतमञ्जरि प्रिये श्रवणायतलोचने ।
अपहृत्य मनः क यासि मे किमराजकमत्र राजते ॥२०॥"
कोपस्तया हृदि कृतो मयि पङ्कजाक्षि
सोऽस्तु प्रियं तब किमच विधेयमन्यत् ।
यमदर्पितपूर्
उच्चैः समर्पय मदर्पितचुम्बनच ॥ २१ ॥
इति कालिदासकृतं शृङ्गारतिलकं समाप्तं ।
१७
T
3
Digized by Google<noinclude></noinclude>
6dovotlr1xysxgmix1vpk0yt14itz02
405623
405620
2024-12-20T09:13:34Z
MANOJ JAIN RGC
9373
405623
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृंगारतिलकं।|right=१७}}</noinclude>
दृष्टिं देहि पुनर्बाले कमलायतलोचने ।
श्रूयते हि पुरा लोके विषस्य विषमौषधं ॥ १५ ॥
अन्तर्गता मदमवहिशिखावलीया
यत्
नो वाध्यते किमपि चन्दनलेपनेन ।
कुम्भकारपवनोपरिपङ्कलेपस्
तापाय केवलमसौ न तु तापशान्त्यै ॥ १६ ॥
दृष्ट्वा यासां नयनसुभगं वङ्गवाराङ्गनानां
देशत्यागः परमकृतिभिः कृष्णसारैरकारि ।
तासामेव स्तनयुगजिता दन्तिनः सन्ति मत्ताः
प्रायो मूर्खः परिभवविधौ नाभिमानं तनोति ॥ १७ ॥
अपूर्वी दृश्यते यहि कामिन्या स्तनमण्डले ।
दूरतो दहते गाणं हृदि लग्नस्तु शीतलः ॥ १८ ॥
कुसुमे कुसुमोत्पत्तिः श्रूयते न च दृश्यते ।
बाले तव मुखाम्भोजे कथमीन्दीवरइयं ॥ १८ ॥
श्रयि मन्मथंचूतमञ्जरि प्रिये श्रवणायतलोचने ।
अपहृत्य मनः क यासि मे किमराजकमत्र राजते ॥२०॥"
कोपस्तया हृदि कृतो मयि पङ्कजाक्षि
सोऽस्तु प्रियं तब किमच विधेयमन्यत् ।
यमदर्पितपूर्
उच्चैः समर्पय मदर्पितचुम्बनच ॥ २१ ॥
इति कालिदासकृतं शृङ्गारतिलकं समाप्तं ।
१७
T
3
Digized by Google<noinclude></noinclude>
m4nolt4u77zxiplfbsu0xdlmp6ttoy8
पृष्ठम्:काव्यसंग्रहः.pdf/३१
104
144283
405644
379355
2024-12-20T09:16:52Z
MANOJ JAIN RGC
9373
405644
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८|center=मेघदूताख्यं।|right=}}</noinclude>मेघदूताख्यं ।
कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षञ्चके जनकतनयास्त्रानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वम़कीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
तस्य स्थित्वा कथमपि पुरः केतकाधान हेत
रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनो ऽप्यन्ययावृत्ति चेतः
कंठाश्लेषिप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनायें
जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिं ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितघीय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
धूमज्योतिः सलिलमरुतां सन्निपातः व मेघः
सन्देशार्थाः च पटकरणेः प्राणिभिः प्रापणीयाः ।
इत्योत्सुक्यादपरिंगणयन् गुह्यकस्तं ययाचे
कामातीहि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
Digi: zed by Google<noinclude></noinclude>
67l4hqw8xu3pxc60l3c7ipwkwr7dxl9
406109
405644
2024-12-20T10:51:13Z
MANOJ JAIN RGC
9373
406109
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८|center=मेघदूताख्यं।|right=}}</noinclude>मेघदूताख्यं।
कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षञ्चके जनकतनयास्त्रानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वम़कीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
तस्य स्थित्वा कथमपि पुरः केतकाधान हेत
रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनो ऽप्यन्ययावृत्ति चेतः
कंठाश्लेषिप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनायें
जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिं ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितघीय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
धूमज्योतिः सलिलमरुतां सन्निपातः व मेघः
सन्देशार्थाः च पटकरणेः प्राणिभिः प्रापणीयाः ।
इत्योत्सुक्यादपरिंगणयन् गुह्यकस्तं ययाचे
कामातीहि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥<noinclude></noinclude>
7ky9ory5phryudc1jhlyc6c53gmvo3y
406111
406109
2024-12-20T10:52:11Z
MANOJ JAIN RGC
9373
/* शोधितम् */
406111
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MANOJ JAIN RGC" />{{rh|left=१८|center=मेघदूताख्यं।|right=}}</noinclude>मेघदूताख्यं।
कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षञ्चके जनकतनयास्त्रानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वम़कीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
तस्य स्थित्वा कथमपि पुरः केतकाधान हेत
रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनो ऽप्यन्ययावृत्ति चेतः
कंठाश्लेषिप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनायें
जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिं ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितघीय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
धूमज्योतिः सलिलमरुतां सन्निपातः व मेघः
सन्देशार्थाः च पटकरणेः प्राणिभिः प्रापणीयाः ।
इत्योत्सुक्यादपरिंगणयन् गुह्यकस्तं ययाचे
कामातीहि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥<noinclude></noinclude>
5snvxz9a25ilcly62ubq7e5pmnxndve
406121
406111
2024-12-20T10:53:55Z
MANOJ JAIN RGC
9373
406121
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MANOJ JAIN RGC" />{{rh|left=१८|center=मेघदूताख्यं।|right=}}</noinclude><poem>
कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षञ्चके जनकतनयास्त्रानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वम़कीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
तस्य स्थित्वा कथमपि पुरः केतकाधान हेत
रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनो ऽप्यन्ययावृत्ति चेतः
कंठाश्लेषिप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनायें
जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिं ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितघीय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
धूमज्योतिः सलिलमरुतां सन्निपातः व मेघः
सन्देशार्थाः च पटकरणेः प्राणिभिः प्रापणीयाः ।
इत्योत्सुक्यादपरिंगणयन् गुह्यकस्तं ययाचे
कामातीहि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
</poem><noinclude></noinclude>
g1kwldlsztmtnzk1qaa64ujphrb5uoh
पृष्ठम्:काव्यसंग्रहः.pdf/३२
104
144284
405721
379356
2024-12-20T09:31:25Z
MANOJ JAIN RGC
9373
405721
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=मेघदूताख्यं।|right=19}}</noinclude>
जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यझेश्वराणां
वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥
सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥
ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्
।
श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां ।
श्राशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां
तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।<noinclude></noinclude>
lxnwfexys1qxz8uo05q3vsu1f2l4ep2
405731
405721
2024-12-20T09:32:44Z
MANOJ JAIN RGC
9373
405731
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rhleft=|center=मेघदूताख्यं।|right=१९}}</noinclude>
जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यझेश्वराणां
वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥
सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥
ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्
।
श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां ।
श्राशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां
तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।<noinclude></noinclude>
3c4k42quebuzdzl2fyiboyue54ppkc8
405745
405731
2024-12-20T09:34:22Z
MANOJ JAIN RGC
9373
405745
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।|right१९}}</noinclude>
जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यझेश्वराणां
वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥
सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥
ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्
।
श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां ।
श्राशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां
तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।<noinclude></noinclude>
7nth35xwkydebm35n7ya95ew1m5xf2y
405748
405745
2024-12-20T09:35:01Z
MANOJ JAIN RGC
9373
405748
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।|right=१९}}</noinclude>
जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यझेश्वराणां
वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥
सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥
ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्
।
श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां ।
श्राशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां
तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।<noinclude></noinclude>
4wkvvtowybwp7yx6b3h38nc7bjeug33
406133
405748
2024-12-20T10:57:19Z
MANOJ JAIN RGC
9373
/* शोधितम् */
406133
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MANOJ JAIN RGC" />{{rh|left=|center=मेघदूताख्यं।|right=१९}}</noinclude><poem>
जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यझेश्वराणां
वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥
सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥
ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्
।
श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां ।
श्राशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां
तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
</poem><noinclude></noinclude>
o8ad6hpq7alvrh060cj2o3csgj9o0lu
406144
406133
2024-12-20T10:59:00Z
MANOJ JAIN RGC
9373
406144
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MANOJ JAIN RGC" />{{rh|left=|center=मेघदूताख्यं।|right=१९}}</noinclude><poem>
जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यझेश्वराणां
वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥
सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥
ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्
श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां ।
श्राशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां
तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
</poem><noinclude></noinclude>
dcrctdk9i4o7f0mm6gqaw2bqzlkzrt9
406186
406144
2024-12-20T11:05:34Z
MANOJ JAIN RGC
9373
406186
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MANOJ JAIN RGC" />{{rh|left=|center=मेघदूताख्यं।|right=१९}}</noinclude><poem>
जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यझेश्वराणां
वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥
सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥
ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्
श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां ।
आशाबन्ध:कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां
तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
</poem><noinclude></noinclude>
65uowmpz2669i5609t1c2y3qzmkefhg
पृष्ठम्:काव्यसंग्रहः.pdf/३३
104
144285
405775
379357
2024-12-20T09:39:26Z
MANOJ JAIN RGC
9373
405775
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>{{rh|left=२०|center=मेघदूताख्यं।
|right=}}
आ कैलासाडिसकिसलय छेद पाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिंग्य शैल
वंद्यैः पुंसां रघुपतिपदै रंकितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
नेहव्यक्तिस्थिरविरहवं मुञ्चतो वाध्यमुष्यं ॥ १२ ॥
मार्गं तावत् ऋणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे सदनु जलद श्रोष्यसि श्रोचपेयं ।
खिन्नः खिम्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥ १३ ॥
अद्रेः शृङ्गं हरति पवनः किंखिदित्युमुखिभिर्
दृष्टोच्छ्रायचकितचकितं मुग्धसिवाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिचरन् स्थूलहस्तावलेपान् ॥ १४ ॥
रत्नच्छायाव्यतिकरइव प्रेक्ष्यमेतत् पुरस्तात्
वल्मीकाग्रात प्रभवति धनुःखंडमाखंडलस्य ।
येन श्यामं बपुरतितरां कान्तिमालप्यते ते
वर्हेखेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रोतिस्निग्धै र्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कषणसुरभिक्षेषमारुच्यमाणं
किञ्चित् पश्चात् व्रज लघुगतिः किच्चिदेवोत्तरेण ॥ १६ ॥
Digized by
Google<noinclude></noinclude>
9tbgm1j55gf5yor36n4sf5v8y3hwd7w
406240
405775
2024-12-20T11:17:23Z
117.206.93.242
406240
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude> मेघदूताख्यं।
आ कैलासाडिसकिसलय छेद पाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिंग्य शैल
वंद्यैः पुंसां रघुपतिपदै रंकितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
नेहव्यक्तिस्थिरविरहवं मुञ्चतो वाध्यमुष्यं ॥ १२ ॥
मार्गं तावत् ऋणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे सदनु जलद श्रोष्यसि श्रोचपेयं ।
खिन्नः खिम्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥ १३ ॥
अद्रेः शृङ्गं हरति पवनः किंखिदित्युमुखिभिर्
दृष्टोच्छ्रायचकितचकितं मुग्धसिवाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिचरन् स्थूलहस्तावलेपान् ॥ १४ ॥
रत्नच्छायाव्यतिकरइव प्रेक्ष्यमेतत् पुरस्तात्
वल्मीकाग्रात प्रभवति धनुःखंडमाखंडलस्य ।
येन श्यामं बपुरतितरां कान्तिमालप्यते ते
वर्हेखेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रोतिस्निग्धै र्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कषणसुरभिक्षेषमारुच्यमाणं
किञ्चित् पश्चात् व्रज लघुगतिः किच्चिदेवोत्तरेण ॥ १६ ॥<noinclude></noinclude>
aon1jisvswsr17hi9ll6ymbqjvx1wt9
406245
406240
2024-12-20T11:19:29Z
117.206.93.242
406245
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude> <poem>मेघदूताख्यं।
आ कैलासाडिसकिसलय छेद पाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिंग्य शैल
वंद्यैः पुंसां रघुपतिपदै रंकितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
नेहव्यक्तिस्थिरविरहवं मुञ्चतो वाध्यमुष्यं ॥ १२ ॥
मार्गं तावत् ऋणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे सदनु जलद श्रोष्यसि श्रोचपेयं ।
खिन्नः खिम्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥ १३ ॥
अद्रेः शृङ्गं हरति पवनः किंखिदित्युमुखिभिर्
दृष्टोच्छ्रायचकितचकितं मुग्धसिवाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिचरन् स्थूलहस्तावलेपान् ॥ १४ ॥
रत्नच्छायाव्यतिकरइव प्रेक्ष्यमेतत् पुरस्तात्
वल्मीकाग्रात प्रभवति धनुःखंडमाखंडलस्य ।
येन श्यामं बपुरतितरां कान्तिमालप्यते ते
वर्हेखेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रोतिस्निग्धै र्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कषणसुरभिक्षेषमारुच्यमाणं
किञ्चित् पश्चात् व्रज लघुगतिः किच्चिदेवोत्तरेण ॥ १६ ॥
</poem><noinclude></noinclude>
90ynqkz1q6m17uuhp4um2b1usm584b4
406278
406245
2024-12-20T11:31:16Z
117.206.93.242
406278
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude> मेघदूताख्यं।
आ कैलासाडिसकिसलय छेद पाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिंग्य शैल
वंद्यैः पुंसां रघुपतिपदै रंकितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
नेहव्यक्तिस्थिरविरहवं मुञ्चतो वाध्यमुष्यं ॥ १२ ॥
मार्गं तावत् ऋणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे सदनु जलद श्रोष्यसि श्रोचपेयं ।
खिन्नः खिम्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥ १३ ॥
अद्रेः शृङ्गं हरति पवनः किंखिदित्युमुखिभि<poem>र्
दृष्टोच्छ्रायचकितचकितं मुग्धसिवाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिचरन् स्थूलहस्तावलेपान् ॥ १४ ॥
रत्नच्छायाव्यतिकरइव प्रेक्ष्यमेतत् पुरस्तात्
वल्मीकाग्रात प्रभवति धनुःखंडमाखंडलस्य ।
येन श्यामं बपुरतितरां कान्तिमालप्यते ते
वर्हेखेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रोतिस्निग्धै र्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कषणसुरभिक्षेषमारुच्यमाणं
किञ्चित् पश्चात् व्रज लघुगतिः किच्चिदेवोत्तरेण ॥ १६ ॥
</poem>{{rh|left=20|center=|right=}}<noinclude></noinclude>
j1qoafz10kyxn57rah10sl8omok1xry
406285
406278
2024-12-20T11:33:19Z
MANOJ JAIN RGC
9373
/* शोधितम् */
406285
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MANOJ JAIN RGC" /></noinclude>२० मेघदूताख्यं।
आ कैलासाडिसकिसलय छेद पाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिंग्य शैल
वंद्यैः पुंसां रघुपतिपदै रंकितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
नेहव्यक्तिस्थिरविरहवं मुञ्चतो वाध्यमुष्यं ॥ १२ ॥
मार्गं तावत् ऋणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे सदनु जलद श्रोष्यसि श्रोचपेयं ।
खिन्नः खिम्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥ १३ ॥
अद्रेः शृङ्गं हरति पवनः किंखिदित्युमुखिभि<poem>र्
दृष्टोच्छ्रायचकितचकितं मुग्धसिवाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिचरन् स्थूलहस्तावलेपान् ॥ १४ ॥
रत्नच्छायाव्यतिकरइव प्रेक्ष्यमेतत् पुरस्तात्
वल्मीकाग्रात प्रभवति धनुःखंडमाखंडलस्य ।
येन श्यामं बपुरतितरां कान्तिमालप्यते ते
वर्हेखेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रोतिस्निग्धै र्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कषणसुरभिक्षेषमारुच्यमाणं
किञ्चित् पश्चात् व्रज लघुगतिः किच्चिदेवोत्तरेण ॥ १६ ॥
</poem>{{rh|left=20|center=|right=}}<noinclude></noinclude>
of3wt8fotfoqu168pv02swlqfhaj5li
406292
406285
2024-12-20T11:34:50Z
MANOJ JAIN RGC
9373
406292
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MANOJ JAIN RGC" /></noinclude>२० मेघदूताख्यं।
आ कैलासाडिसकिसलय छेद पाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिंग्य शैल
वंद्यैः पुंसां रघुपतिपदै रंकितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
नेहव्यक्तिस्थिरविरहवं मुञ्चतो वाध्यमुष्यं ॥ १२ ॥
मार्गं तावत् ऋणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे सदनु जलद श्रोष्यसि श्रोचपेयं ।
खिन्नः खिम्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥ १३ ॥
अद्रेः शृङ्गं हरति पवनः किंखिदित्युमुखिभि;
दृष्टोच्छ्रायचकितचकितं मुग्धसिवाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिचरन् स्थूलहस्तावलेपान् ॥ १४ ॥
रत्नच्छायाव्यतिकरइव प्रेक्ष्यमेतत् पुरस्तात्
वल्मीकाग्रात प्रभवति धनुःखंडमाखंडलस्य ।
येन श्यामं बपुरतितरां कान्तिमालप्यते ते
वर्हेखेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रोतिस्निग्धै र्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कषणसुरभिक्षेषमारुच्यमाणं
किञ्चित् पश्चात् व्रज लघुगतिः किच्चिदेवोत्तरेण ॥ १६ ॥<noinclude></noinclude>
njj15lpt29ev0w57dz5qsl4epkiyp71
पृष्ठम्:काव्यसंग्रहः.pdf/३४
104
144286
405795
379358
2024-12-20T09:42:30Z
MANOJ JAIN RGC
9373
405795
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।
|right२१}}</noinclude>मेघदूतास्वं ।
श्रध्वकान्तं प्रतिमुखगतं सामुमांञ्चिचकूट
स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति वाघमानः ।
आसारेण त्वमपि शमयेस्तस्य नैदाघममिं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १७ ॥
त्वामासार प्रशमितवनोपशवं साधु मू
वश्यत्यध्वश्रमपरिगतं सानुमानास्म्रकूटः ।
न क्षुद्रोऽपि प्रथमंसुद्धतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तयोचैः ॥१८॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे |
नूनं
यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तनइव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुंजे मुहूर्त
तोयोत्सर्गाद् द्रुततरगतिस्तत्पदं वर्त्म तीर्णः ।
रेवां द्रष्यस्युपलविषमे विंध्यपादे विशीणीं
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥
तस्यास्ति नगजमदे र्वासितं वान्तदृष्टिर्
जम्बूकुञ्ज प्रतिइतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिस: शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥ २१ ॥
नीपं दृष्टा हरितक पिशं केशर रई रूढैर्
आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छं ।
Digized by Google
२१<noinclude></noinclude>
dbjomq0e35u7nzpcg5si0avw6onx55t
405798
405795
2024-12-20T09:42:51Z
MANOJ JAIN RGC
9373
405798
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।
|right=२१}}</noinclude>मेघदूतास्वं ।
श्रध्वकान्तं प्रतिमुखगतं सामुमांञ्चिचकूट
स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति वाघमानः ।
आसारेण त्वमपि शमयेस्तस्य नैदाघममिं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १७ ॥
त्वामासार प्रशमितवनोपशवं साधु मू
वश्यत्यध्वश्रमपरिगतं सानुमानास्म्रकूटः ।
न क्षुद्रोऽपि प्रथमंसुद्धतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तयोचैः ॥१८॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे |
नूनं
यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तनइव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुंजे मुहूर्त
तोयोत्सर्गाद् द्रुततरगतिस्तत्पदं वर्त्म तीर्णः ।
रेवां द्रष्यस्युपलविषमे विंध्यपादे विशीणीं
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥
तस्यास्ति नगजमदे र्वासितं वान्तदृष्टिर्
जम्बूकुञ्ज प्रतिइतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिस: शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥ २१ ॥
नीपं दृष्टा हरितक पिशं केशर रई रूढैर्
आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छं ।
Digized by Google
२१<noinclude></noinclude>
3a4w30q1pugsb4mq4j89u9xqqt38faw
406248
405798
2024-12-20T11:20:16Z
117.206.93.242
406248
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।
|right=२१}}</noinclude><poem>मेघदूतास्वं ।
श्रध्वकान्तं प्रतिमुखगतं सामुमांञ्चिचकूट
स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति वाघमानः ।
आसारेण त्वमपि शमयेस्तस्य नैदाघममिं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १७ ॥
त्वामासार प्रशमितवनोपशवं साधु मू
वश्यत्यध्वश्रमपरिगतं सानुमानास्म्रकूटः ।
न क्षुद्रोऽपि प्रथमंसुद्धतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तयोचैः ॥१८॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे |
नूनं
यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तनइव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुंजे मुहूर्त
तोयोत्सर्गाद् द्रुततरगतिस्तत्पदं वर्त्म तीर्णः ।
रेवां द्रष्यस्युपलविषमे विंध्यपादे विशीणीं
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥
तस्यास्ति नगजमदे र्वासितं वान्तदृष्टिर्
जम्बूकुञ्ज प्रतिइतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिस: शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥ २१ ॥
नीपं दृष्टा हरितक पिशं केशर रई रूढैर्
आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छं ।
</poem><noinclude></noinclude>
ixmnkxt1orrxy1mnql1jmdjosirnwpz
406249
406248
2024-12-20T11:20:40Z
117.206.93.242
406249
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।
|right=२१}}</noinclude><poem><poem></poem></poem><poem>मेघदूतास्वं ।
श्रध्वकान्तं प्रतिमुखगतं सामुमांञ्चिचकूट
स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति वाघमानः ।
आसारेण त्वमपि शमयेस्तस्य नैदाघममिं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १७ ॥
त्वामासार प्रशमितवनोपशवं साधु मू
वश्यत्यध्वश्रमपरिगतं सानुमानास्म्रकूटः ।
न क्षुद्रोऽपि प्रथमंसुद्धतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तयोचैः ॥१८॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे |
नूनं
यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तनइव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुंजे मुहूर्त
तोयोत्सर्गाद् द्रुततरगतिस्तत्पदं वर्त्म तीर्णः ।
रेवां द्रष्यस्युपलविषमे विंध्यपादे विशीणीं
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥
तस्यास्ति नगजमदे र्वासितं वान्तदृष्टिर्
जम्बूकुञ्ज प्रतिइतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिस: शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥ २१ ॥
नीपं दृष्टा हरितक पिशं केशर रई रूढैर्
आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छं ।
</poem><noinclude></noinclude>
053it1ewf665vuk1o1tblm9qoldfequ
406250
406249
2024-12-20T11:21:18Z
117.206.93.242
406250
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।
|right=२१}}</noinclude> मेघदूतास्वं ।
श्रध्वकान्तं प्रतिमुखगतं सामुमांञ्चिचकूट
स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति वाघमानः ।
आसारेण त्वमपि शमयेस्तस्य नैदाघममिं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १७ ॥
त्वामासार प्रशमितवनोपशवं साधु मू
वश्यत्यध्वश्रमपरिगतं सानुमानास्म्रकूटः ।
न क्षुद्रोऽपि प्रथमंसुद्धतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तयोचैः ॥१८॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे |
नूनं
यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तनइव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुंजे मुहूर्त
तोयोत्सर्गाद् द्रुततरगतिस्तत्पदं वर्त्म तीर्णः ।
रेवां द्रष्यस्युपलविषमे विंध्यपादे विशीणीं
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २० ॥
तस्यास्ति नगजमदे र्वासितं वान्तदृष्टिर्
जम्बूकुञ्ज प्रतिइतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिस: शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥ २१ ॥
नीपं दृष्टा हरितक पिशं केशर रई रूढैर्
आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छं ।
</poem><noinclude></noinclude>
3joyb1iqlsd1w432sw6a3y6sh8vtqzq
पृष्ठम्:काव्यसंग्रहः.pdf/३५
104
144287
405804
379359
2024-12-20T09:43:56Z
MANOJ JAIN RGC
9373
405804
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२|center=मेघदूताख्यं।|right=}}</noinclude>मेघदूतास्थ ।
दग्धारण्येवधिकसुरभिं गन्धमाघ्राय चोर्व्याः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्ग ॥ २२ ॥
अम्भोविन्दुग्रहणरभसांचातकान् वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो वलाकाः ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्यानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २३ ॥
उत्पश्यामि द्रुतमपि सखे मप्रियायें विवासोः
कालक्षेपं ककुभसुरभी पर्व पर्वते से।
शुक्लापाजः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्थेत् ॥ २४ ॥
पाण्डु छायोपवनसृतयः केतकैः सूचिभिदैर्
नीडारम्भे गृहवलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासने फलपरिणतिश्यामजम्बूवनान्ताः
सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी'
गत्वा सद्यः फलमतिमहत् कामुकत्वस्य लब्ध्वा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादुयुक्तं
सभङ्गं मुखमिव पयो वेचवत्याञ्चलोमि ॥ २६ ॥
नीचैरास्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्
त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्यः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोहारिभिर्नागराणाम्
उद्दामानि प्रथयति शिलावेश्मभि यवनानि ॥ २७ ॥
Digitzed by Google
२२<noinclude></noinclude>
hsrdb94rz3e4swlnv9dno3onbtbaza4
पृष्ठम्:काव्यसंग्रहः.pdf/३६
104
144288
405809
379360
2024-12-20T09:45:11Z
MANOJ JAIN RGC
9373
405809
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।|right=२३}}</noinclude>मेघदूताख्यं ।
विश्रान्तः सन्ं व्रज नगनदीतीरजातानि सिञ्चन्
उद्यानानां नवजलकणे यूंथिकाजालकानि ।
गण्डस्वेदापनयनरुजा कान्तकर्णोत्पलानां
छायादानक्षणपरिचितः पुष्पलावीमुखानां ॥ २८ ॥
वकः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्संङ्गप्रणयविमुखो मा च भूरुज्जयन्याः |
विद्युद्दामस्फुरणचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गै यदि न रमसे लोचनै वञ्चितोसि ॥ २८ ॥
वीचिक्षोभस्तनितविहगश्रेणिकाचीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्त्तनाभः ।
निर्विन्ध्यायाः पथि भवरसाम्यन्तरं सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३०॥
वेणीभूतप्रतंनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छायातट रुहत रुवंशिभिः शीर्षपर्णैः ।
सौभाग्यन्ते सुभग विरहायस्थया व्यन्नयन्ती
कायें येन त्यजति विधिना स त्वयैवोपपाद्य ॥ ३१ ॥
प्राप्यावन्तीमुदयनकथाकोविदग्रामहड़ां
पूर्वोद्दिष्टामनुसर पुरी' श्रीविशालां विश्शालां ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां.
शेषैः पुण्यै र्हृतमिव दिवः कान्तिमत्खण्डमेकं ॥ ३२ ।
दीर्घीकुर्वन् पटुमंदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोद मैत्रीकषायः ।
Thigitzed by Google
२३<noinclude></noinclude>
cxxldi469q5x48js2b8vls63jms8jkk
पृष्ठम्:काव्यसंग्रहः.pdf/३७
104
144289
405815
379361
2024-12-20T09:46:06Z
MANOJ JAIN RGC
9373
405815
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४|center=मेघदूताख्यं।|right=}}</noinclude>
तच स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतमद्रव प्रार्थनाचाटुकारः ॥ ३३॥
जालोजीर्णैरुपचितवपुः केशसंस्कारधूपैर्
बन्धुप्रीत्या भवनशिखिभिर्दत्तन्मृत्योपहारः ।
हर्म्येषस्याः कुसुमसुरभिषध्वखिन्नान्तरात्मा
त्यक्त्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३४ ॥
भर्त्तुः कंठच्छविरितिगणैः सादरं वीक्ष्यमाणः
पुण्यं याया स्त्रिभुवनगुरो र्धाम चण्डेश्वरस्य ।
धूतोद्यानं कुबलवरजो गन्धिभिर्गन्धवत्या
स्तोयक्रीडाविरतयुवतिस्रानतितैर्मरुद्भिः ॥ ३५ ॥
अप्यन्यस्मिन् जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदभ्येति भानुः ।
कुर्वन् सन्ध्यावलिपटहतां शूलिनः वाघनीया.
मामन्त्राणां फलमविकलं लप्स्यसे गर्ज्जितानां ॥ ३६॥ .
पादन्यासक्चनितरसनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिचामरैः क्लान्त हस्ताः ।
वेश्यास्त्वत्तो नखपदमुखान् प्राप्य वर्षाग्रबिंदून्
आमोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३७॥
पश्चादुञ्चै र्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजवापुष्परक्तं दधानः ।:
हत्यारम्भे घर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्देगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥ ३८ ॥
1.
Digized by
Google
.<noinclude></noinclude>
fotl2v3rynadvvq8m7u1tdtpcj7ostn
पृष्ठम्:काव्यसंग्रहः.pdf/३८
104
144290
405821
379362
2024-12-20T09:47:07Z
MANOJ JAIN RGC
9373
405821
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।|right=२५}}</noinclude>मेघदूतास्थं ।
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्दालोके नरपतिपथे सूचिभेचैस्तमोभिः ।
सौदामिन्या कनकनिकष छायया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मा च भूर्विवास्ताः ॥ ३८ ॥
तां कस्याम्बिवनवडभी सुप्तपाराबतायां
नीत्वा रात्रि चिरविलसनात् खिन्नविद्युत्कलभः ।
हृष्टे सूर्ये पुनरपि भवान् वाइयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थवत्याः ॥ ४० ॥
तस्मिन् काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्यजाशु ।
प्रालेयाश्रं कमलवदनात् सोऽपि धर्तुं नलिन्याः
प्रत्यारत्तस्त्वयि कररूधि स्यादनल्पाभ्यसूयः ॥ ४१ ॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्यते ते प्रवेशं ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्
मोघीकर्तुं चटुलस फरोहर्त्तनप्रेक्षितानि ॥ ४२ ॥
तस्याः किञ्चित् करभृतमिव प्राप्तवानीराखं
हत्वा नीलं सलिलवसन मुक्तरोधोनितम्बं ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥ ४३ ॥
त्वन्निस्यन्दोच्छसितवसुधागन्धसम्पर्कपुष्यः
श्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
घ
4
Digi zed by
Google
२५<noinclude></noinclude>
1ukg7fcj280hn8igesslpannr3k3xj3
406068
405821
2024-12-20T10:38:18Z
RANJAN KUMAR NAIK
9371
406068
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं।|right=२५}}</noinclude>मेघदूतास्थं ।
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्दालोके नरपतिपथे सूचिभेचैस्तमोभिः ।
सौदामिन्या कनकनिकष छायया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मा च भूर्विअवास्ताः ॥ ३८ ॥
तां कस्याम्बिवनवडभी सुप्तपाराबतायां
नीत्वा रात्रि चिरविलसनात् खिन्नविद्युत्कलभः ।
हृष्टे सूर्ये पुनरपि भवान् वाइयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थवत्याः ॥ ४० ॥
तस्मिन् काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्यजाशु ।
प्रालेयाश्रं कमलवदनात् सोऽपि धर्तुं नलिन्याः
प्रत्यारत्तस्त्वयि कररूधि स्यादनल्पाभ्यसूयः ॥ ४१ ॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्यते ते प्रवेशं ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्
मोघीकर्तुं चटुलस फरोहर्त्तनप्रेक्षितानि ॥ ४२ ॥
तस्याः किञ्चित् करभृतमिव प्राप्तवानीराखं
हत्वा नीलं सलिलवसन मुक्तरोधोनितम्बं ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥ ४३ ॥
त्वन्निस्यन्दोच्छसितवसुधागन्धसम्पर्कपुष्यः
श्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
घ
4
Digi zed by
Google
२५<noinclude></noinclude>
9c9kdfmqybxu7l39d6m4o7m2s82t46h
पृष्ठम्:काव्यसंग्रहः.pdf/३९
104
144291
405568
379363
2024-12-20T09:01:41Z
Chaitnay Masalkar
9379
405568
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६|center=मेघदूतास्यं ।|right}}</noinclude>
<poem>नीचैवास्यत्युपजिगमिषो देवपूर्वं गिरिन्ते
शीतो वायुः परिणमयिता काननोडुम्बरायां ॥ ४४ ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्यासारैः स्त्रपयत्तु भवान् व्योमगङ्गाजलार्द्रेः ।
रक्षा हेतो र्नवशशिभृता वासवीना चमूनाम्
त्यादित्यं तवमुखे सम्भृतं तहि तेजः ॥ ४५ ॥
ज्योतिर्लेखावलाय गलितं यस्य वर्षे भवानी
पुषप्रेमा कुवलयदलप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरुचा प्याययेस्तं मयूर
पश्चादद्रिग्रहणगुरुभि गर्जितै नर्त्तयेथाः ॥ ४६
आराध्यैनं शरवनभवं देवमुलंधिताध्या
सिद्धद्दन्दैर्जलकणभयादीणिभिर्दत्तमार्गः ।
व्यालम्बेथाः सुरभितनयासम्भजां मानयिष्यन्
श्रोतोमूर्त्या भुवि परिणतां रन्तिदेषस्य कीर्तिं ॥४७॥
त्वय्यादातुं अलमवनते शाणिो वर्णचौर
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाई |
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीर्
एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलं ॥४८॥ .
तामुत्तीर्य्य व्रज परिचितभूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणां ।
कुन्दक्षेपानुगमधुकर श्रीयुषामात्मविम्बं
पानी कुर्वन् दशपुरबधूमेष कौतूहलानां ॥ ४८ ॥
</poem><noinclude></noinclude>
a4gjg8yzr3k4hk5d3300a1nylsq5iau
405569
405568
2024-12-20T09:02:02Z
Chaitnay Masalkar
9379
405569
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६|center=मेघदूतास्यं ।|right=}}</noinclude>
<poem>नीचैवास्यत्युपजिगमिषो देवपूर्वं गिरिन्ते
शीतो वायुः परिणमयिता काननोडुम्बरायां ॥ ४४ ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्यासारैः स्त्रपयत्तु भवान् व्योमगङ्गाजलार्द्रेः ।
रक्षा हेतो र्नवशशिभृता वासवीना चमूनाम्
त्यादित्यं तवमुखे सम्भृतं तहि तेजः ॥ ४५ ॥
ज्योतिर्लेखावलाय गलितं यस्य वर्षे भवानी
पुषप्रेमा कुवलयदलप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरुचा प्याययेस्तं मयूर
पश्चादद्रिग्रहणगुरुभि गर्जितै नर्त्तयेथाः ॥ ४६
आराध्यैनं शरवनभवं देवमुलंधिताध्या
सिद्धद्दन्दैर्जलकणभयादीणिभिर्दत्तमार्गः ।
व्यालम्बेथाः सुरभितनयासम्भजां मानयिष्यन्
श्रोतोमूर्त्या भुवि परिणतां रन्तिदेषस्य कीर्तिं ॥४७॥
त्वय्यादातुं अलमवनते शाणिो वर्णचौर
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाई |
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीर्
एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलं ॥४८॥ .
तामुत्तीर्य्य व्रज परिचितभूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणां ।
कुन्दक्षेपानुगमधुकर श्रीयुषामात्मविम्बं
पानी कुर्वन् दशपुरबधूमेष कौतूहलानां ॥ ४८ ॥
</poem><noinclude></noinclude>
i5tlf4fcxs0gggkz154bxqpxx0h0djr
पृष्ठम्:काव्यसंग्रहः.pdf/४०
104
144292
405582
379364
2024-12-20T09:06:20Z
Chaitnay Masalkar
9379
405582
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्यं ।|right=२७}}</noinclude>
ब्रह्मावर्ती जनपदमधायया गाहमानः
क्षेत्रं क्षेत्रप्रधनपिशमं कौरवं तद्भजेवाः ।
राजन्यानां शतशरशतै र्थच गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्धभ्यपिञ्चमुखानि ॥५०॥
हित्वा हालामभिमतरसां रेवतीलोचनाडां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेबे ।
कृत्वा तासामभिगममयां सौम्य सारश्वती नाम्
अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण अव्यः ॥ ५१
तस्माज्ञच्छेरनुकनखलं शैलराजावतीस
जहोः कन्यां सगरतनयस्वर्ग सोपानपंक्ति ।
गौरीवक्रभुकुटिरचनां या विश्वस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलनोर्मिस्ता ॥ ५२ ॥
तस्याः पातुं सुरगजइव व्योकि पूर्वाईलम्बी
त्वश्वेद छस्फटिकविशदं तर्कयेस्तियंगम्भः ।
संसर्पन्त्याः सपदि भवतः श्रोतसिच्छावयासौ
स्यादस्थानोपग़तयमुनासङ्गमेनाभिरामा ॥ ५३॥
आसीनानां सुरभितशिलं नाभिगन्धेर्मगाषां
तस्याएव प्रभवमचलं प्राप्तगौरं तुषारैः ।
वथ्यस्यध्वश्रमविनयने तस्य शृङ्गे निषयः
शोभां शुभ्रूचिनयनषोत्खातपंकोपमेयां ॥ ५४॥
तज्वेदायौ सरति सरलस्कन्धसंघट्ट
जन्मा
वाघेतोल्काक्षयितचमरीबालभारो दवाग्भिः |<noinclude></noinclude>
c3squ6zjknmvchg51d0ldst342h9ql6
405597
405582
2024-12-20T09:07:49Z
Chaitnay Masalkar
9379
405597
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्यं ।|right=२७}}</noinclude>
<poem>ब्रह्मावर्ती जनपदमधायया गाहमानः
क्षेत्रं क्षेत्रप्रधनपिशमं कौरवं तद्भजेवाः ।
राजन्यानां शतशरशतै र्थच गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्धभ्यपिञ्चमुखानि ॥५०॥
हित्वा हालामभिमतरसां रेवतीलोचनाडां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेबे ।
कृत्वा तासामभिगममयां सौम्य सारश्वती नाम्
अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण अव्यः ॥ ५१
तस्माज्ञच्छेरनुकनखलं शैलराजावतीस
जहोः कन्यां सगरतनयस्वर्ग सोपानपंक्ति ।
गौरीवक्रभुकुटिरचनां या विश्वस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलनोर्मिस्ता ॥ ५२ ॥
तस्याः पातुं सुरगजइव व्योकि पूर्वाईलम्बी
त्वश्वेद छस्फटिकविशदं तर्कयेस्तियंगम्भः ।
संसर्पन्त्याः सपदि भवतः श्रोतसिच्छावयासौ
स्यादस्थानोपग़तयमुनासङ्गमेनाभिरामा ॥ ५३॥
आसीनानां सुरभितशिलं नाभिगन्धेर्मगाषां
तस्याएव प्रभवमचलं प्राप्तगौरं तुषारैः ।
वथ्यस्यध्वश्रमविनयने तस्य शृङ्गे निषयः
शोभां शुभ्रूचिनयनषोत्खातपंकोपमेयां ॥ ५४॥
तज्वेदायौ सरति सरलस्कन्धसंघट्ट
जन्मा
वाघेतोल्काक्षयितचमरीबालभारो दवाग्भिः |
</poem><noinclude></noinclude>
nkn7ix0e4bvyw4yxn7bnca8r69m1fc1
पृष्ठम्:काव्यसंग्रहः.pdf/४१
104
144293
405618
379365
2024-12-20T09:11:54Z
Chaitnay Masalkar
9379
405618
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्यं ।|right=२८}}</noinclude>
<poem>अर्हस्थेनं शमयितुमलं वारिधारासहस्रैर्
आपतिप्रशमनफलाः सम्पदोत्तमानां ॥ ५५ ॥
ये त्वां मुक्तध्वनिमसहनाः स्वाङ्गभङ्गाय तस्मिन्
दर्पोत्सेकादपरि शरभा संघयिष्यन्यस्त॑य्यं ।
तान् कुर्वीयास्तुमुखकरका दृष्टिहासावकीर्णान्
के या न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५६॥
तत्र व्यक्तं हंशदि चरणन्यासमर्हेन्दुमौलेः
शश्वत्सि हैरुपचितवलिं भक्तिनमः परीयाः |
यस्मिन् दृष्टे करणविगमाहूरमुहूतपापाः
कल्पन्तेऽस्य स्थिरगणपद प्राप्तये श्रद्दधानाः ॥ ५७॥
शब्दायन्ते मधुरमनिलैः की चकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः ।
निशादीचेन्पुरज द्रव से कन्दरपुध्वनिः स्यात्
सङ्गीतार्थो मनु पशुपतेस्तच भावी समग्रः ॥ ५८ ॥
प्रालेयाद्रे रुपतंटमतिकम्य तांस्ताविशेषान
हंसदारं भृगुपतियशो वर्त्म यत् कौश्चरन्धं ।
तेनोदीचीं दिशमनुसरेस्तिर्य्यगायामशोभी
श्यामः पादो बलिनियमनायोद्यतस्येव विष्णोः ॥ ५८ ॥
गत्या चोहें दशमुखभुजोच्छासितप्रस्थसन्धेः
कैलासस्य चिदश्वनितादर्पणस्यातिथिः स्याः ।
यैः कुमुद विशदै यो विसत्य स्थितः
राशीभूतः प्रतिदिशमिव व्यम्बकस्याट्टहासः ॥ ६० ॥
</poem><noinclude></noinclude>
5aw3zia0vu7sqkcre93jzui3e0jokcf
405619
405618
2024-12-20T09:12:32Z
Chaitnay Masalkar
9379
405619
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८|center=मेघदूतास्यं ।|right=}}</noinclude>
<poem>अर्हस्थेनं शमयितुमलं वारिधारासहस्रैर्
आपतिप्रशमनफलाः सम्पदोत्तमानां ॥ ५५ ॥
ये त्वां मुक्तध्वनिमसहनाः स्वाङ्गभङ्गाय तस्मिन्
दर्पोत्सेकादपरि शरभा संघयिष्यन्यस्त॑य्यं ।
तान् कुर्वीयास्तुमुखकरका दृष्टिहासावकीर्णान्
के या न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५६॥
तत्र व्यक्तं हंशदि चरणन्यासमर्हेन्दुमौलेः
शश्वत्सि हैरुपचितवलिं भक्तिनमः परीयाः |
यस्मिन् दृष्टे करणविगमाहूरमुहूतपापाः
कल्पन्तेऽस्य स्थिरगणपद प्राप्तये श्रद्दधानाः ॥ ५७॥
शब्दायन्ते मधुरमनिलैः की चकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः ।
निशादीचेन्पुरज द्रव से कन्दरपुध्वनिः स्यात्
सङ्गीतार्थो मनु पशुपतेस्तच भावी समग्रः ॥ ५८ ॥
प्रालेयाद्रे रुपतंटमतिकम्य तांस्ताविशेषान
हंसदारं भृगुपतियशो वर्त्म यत् कौश्चरन्धं ।
तेनोदीचीं दिशमनुसरेस्तिर्य्यगायामशोभी
श्यामः पादो बलिनियमनायोद्यतस्येव विष्णोः ॥ ५८ ॥
गत्या चोहें दशमुखभुजोच्छासितप्रस्थसन्धेः
कैलासस्य चिदश्वनितादर्पणस्यातिथिः स्याः ।
यैः कुमुद विशदै यो विसत्य स्थितः
राशीभूतः प्रतिदिशमिव व्यम्बकस्याट्टहासः ॥ ६० ॥
</poem><noinclude></noinclude>
py3x39xka9lt03vhdy2v2fc0yn0cgz7
पृष्ठम्:काव्यसंग्रहः.pdf/४२
104
144294
405628
379366
2024-12-20T09:14:41Z
Chaitnay Masalkar
9379
405628
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९|center=मेघदूताख्यं ।|right}}</noinclude><poem></poem>
<poem>उत्पश्यामि त्वयि तटगते खिग्धभित्राञ्जनाभे
सद्यः कृत्तद्दिरददशनच्छेदगौरस्य तस्य ।
शोभामद्रेस्ति मितनयनप्रेक्षणीयां भविषीम्
श्रंशन्यस्ते सति इलभृतो मेचके वाससीव ॥ ६१ ॥
तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गी भक्तया विरचितवपुस्तम्भिता सर्जलौघः
सोपानत्वं व्रज पदसुखस्पर्शमारोहखेषु ॥१२॥
तचावश्यं वलयकुलिशोदघट्टनोहीर्णतोयं
नेष्यन्ति त्वां सुरयुषतयो यन्त्रधाराहत्वं ।
ताभ्यो मोठ्यस्तत्र यदि सखे घर्मलब्धस्य न स्यात्
कोडालोलाः श्रवणपरुथै गर्जित भययेस्ताः ॥ ६३ ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुम्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि
छायाभिन्न स्फटिकविशद निर्विशेस्तं नगेन्द्रं ॥ ६४ ॥
तस्योत्सङ्गे प्रणयिनइव श्रस्तगङ्गादुकूलां
नत्वं दृष्ट्वा न पुनरलकां ज्ञास्य से कामचारिन् ।
यावः काले वहति सलिलोहारमुचे विमानेर
मुक्ताजालग्रथितमलकं कामिनीवाब्धटन्दं ॥ ६५ ॥
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा:
सङ्गीत्ताय प्रहतमुरजाः स्निग्धगम्भीरघोषं ।
by Google
Digitzed by
२८
</poem><noinclude></noinclude>
0yrvjkmvt90gh799im4zbsbb1a2abay
405632
405628
2024-12-20T09:15:10Z
Chaitnay Masalkar
9379
405632
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९|center=मेघदूताख्यं ।|right}=}</noinclude><poem></poem>
<poem>उत्पश्यामि त्वयि तटगते खिग्धभित्राञ्जनाभे
सद्यः कृत्तद्दिरददशनच्छेदगौरस्य तस्य ।
शोभामद्रेस्ति मितनयनप्रेक्षणीयां भविषीम्
श्रंशन्यस्ते सति इलभृतो मेचके वाससीव ॥ ६१ ॥
तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गी भक्तया विरचितवपुस्तम्भिता सर्जलौघः
सोपानत्वं व्रज पदसुखस्पर्शमारोहखेषु ॥१२॥
तचावश्यं वलयकुलिशोदघट्टनोहीर्णतोयं
नेष्यन्ति त्वां सुरयुषतयो यन्त्रधाराहत्वं ।
ताभ्यो मोठ्यस्तत्र यदि सखे घर्मलब्धस्य न स्यात्
कोडालोलाः श्रवणपरुथै गर्जित भययेस्ताः ॥ ६३ ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुम्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि
छायाभिन्न स्फटिकविशद निर्विशेस्तं नगेन्द्रं ॥ ६४ ॥
तस्योत्सङ्गे प्रणयिनइव श्रस्तगङ्गादुकूलां
नत्वं दृष्ट्वा न पुनरलकां ज्ञास्य से कामचारिन् ।
यावः काले वहति सलिलोहारमुचे विमानेर
मुक्ताजालग्रथितमलकं कामिनीवाब्धटन्दं ॥ ६५ ॥
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा:
सङ्गीत्ताय प्रहतमुरजाः स्निग्धगम्भीरघोषं ।
by Google
Digitzed by
२८
</poem><noinclude></noinclude>
offmggzxng0nvin7pm4fkf4udby4f10
405643
405632
2024-12-20T09:16:49Z
Chaitnay Masalkar
9379
405643
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं ।|right=२९}}</noinclude><poem></poem>
<poem>उत्पश्यामि त्वयि तटगते खिग्धभित्राञ्जनाभे
सद्यः कृत्तद्दिरददशनच्छेदगौरस्य तस्य ।
शोभामद्रेस्ति मितनयनप्रेक्षणीयां भविषीम्
श्रंशन्यस्ते सति इलभृतो मेचके वाससीव ॥ ६१ ॥
तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गी भक्तया विरचितवपुस्तम्भिता सर्जलौघः
सोपानत्वं व्रज पदसुखस्पर्शमारोहखेषु ॥१२॥
तचावश्यं वलयकुलिशोदघट्टनोहीर्णतोयं
नेष्यन्ति त्वां सुरयुषतयो यन्त्रधाराहत्वं ।
ताभ्यो मोठ्यस्तत्र यदि सखे घर्मलब्धस्य न स्यात्
कोडालोलाः श्रवणपरुथै गर्जित भययेस्ताः ॥ ६३ ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुम्वन् वातैः सजलपृषतैः कल्पवृक्षांशुकानि
छायाभिन्न स्फटिकविशद निर्विशेस्तं नगेन्द्रं ॥ ६४ ॥
तस्योत्सङ्गे प्रणयिनइव श्रस्तगङ्गादुकूलां
नत्वं दृष्ट्वा न पुनरलकां ज्ञास्य से कामचारिन् ।
यावः काले वहति सलिलोहारमुचे विमानेर
मुक्ताजालग्रथितमलकं कामिनीवाब्धटन्दं ॥ ६५ ॥
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा:
सङ्गीत्ताय प्रहतमुरजाः स्निग्धगम्भीरघोषं ।
</poem><noinclude></noinclude>
5rchy1knn5tt0ine7qt6v7k2i1vzi7f
पृष्ठम्:काव्यसंग्रहः.pdf/४३
104
144295
405654
379367
2024-12-20T09:19:17Z
Chaitnay Masalkar
9379
405654
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०|center=मेघदूताख्यं ।|right=}}</noinclude>
<poem>अन्तस्तोयं मणिमयभुव स्तुभध॑लिहायाः
ग्रासादास्त्वां तुलयितुमलं यत्र तैस्तै विशेषैः ॥ ६६ ।
हस्ते लीलाकमलमलकं वालकुम्दानुविवं
नीता लोध्रप्रसवरजसा पातामाननत्रीः |
चूडापाशे नवकुरुषकं चारुकर्षे शिरीषं
सीमन्तेऽपि त्वदुपगमञं यच नीपं बधूनां ॥ ६७ ॥
यस्यां यक्षाः सितमणिमयान्येत्य इर्म्यस्थलानि
ज्योतिछायाकुसुमरचमान्युत मस्त्रीसहायाः ।
सेवन्ते मधुरतिरसं कल्पवृक्षप्रसूतं
त्वज्ञम्भीरध्वनिषु शनकैः पुष्करेघाइतेषु ॥३८॥
गत्युत्कम्यादलकपतितै र्थ मन्दारपुष्यैः
कृप्तच्छेदैः कनककमलैः कर्ण विवंशिभिश्च ।
मुक्ताआलैः स्तनपरिसरचिवसूचैव हारेर
नैशो मार्गः सवितुरुदये सूष्यते कामिनीनां ॥ ६८.
नीवीबन्धोच्छ्रसितशिथिलं यत्र यक्षाङ्गमानां
वासः कामाद निभृतकरेचाक्षिपत्सु प्रियेषु ।
अस्तुिज्ञानभिमुखगताम् प्राप्य रत्नप्रदीपान्
हीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ४७० ॥
नेचानीताः सततगतिना ये विमानाग्रभूमीर
आलेवानां सजलकणिकादोषमुत्पाद्य सद्यः ।
शंकास्पृष्टा इव जलमुचत्वादृशा या जालैर
धूमोगारानुकृतिनिपुणा जर्जरा निष्यतन्ति ॥ ७९ ॥
</poem><noinclude></noinclude>
ou865m7ot2805l0urucc53u9hzsvivd
पृष्ठम्:काव्यसंग्रहः.pdf/४४
104
144296
405667
379368
2024-12-20T09:21:18Z
Chaitnay Masalkar
9379
405667
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्यं ।|right=३१}}</noinclude>
<poem>"यस्यां मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसनीरचितरसना नित्यपुष्पा मलिन्यः ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्वलापा
नित्यज्योत्या प्रतिज्ञततमोहत्तिरस्याः प्रदोषाः” ॥ ७२ ॥
यच स्त्रीणां प्रियतमभुजोछासितालिङितानाम्
नं सुरतजनितां तन्तुजाखावलम्बाः ।
त्वत्संरोधापगमविशदैः प्रेरिताबन्द्रपार्
व्यासुम्पन्ति स्फुटजखलवस्यन्दिमञ्चन्द्रकान्ताः ॥ ७३॥
मत्वा देवं धनपतिसतं यच साक्षाइसन्तं
प्रायश्चापं न बहति भयान्मन्मथः षट्पदव्यं ।
सधूभङ्गं प्रतिनयनैः कामिलध्ये धमोभैस्
तस्यारम्भबटुलवनिताविभ्रमैरेव सिद्धः ॥ ७४ ॥
तत्रागारं धनपतिष्ठहादुत्तरेखा स्मदीयं
दूरालक्ष्यं सुरपतिधनुश्चारुखा तोरणेन ।
यस्योद्याने कृतकतनयः कान्तया वर्जितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारदृक्षः ॥ ७५॥
वापी चास्मिन्मरकत शिलाबड्डसोपानमार्गा
हैमै छन्ना कमलकुसुमैः सिग्धवैदू नालैः ।
यस्यास्तोये कृतवसतयो मानसं सनिकष्टं.
न ध्यास्यन्ति व्यपगतशुभत्वामपि प्रेक्ष्य हंसाः ॥ ७६॥
तस्यास्तीरे रचितशिखरःपेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदली वेष्टनप्रेक्षणीयः ।<noinclude></noinclude>
obulvejff18flytnxy0btuhj64yrrpg
पृष्ठम्:काव्यसंग्रहः.pdf/४५
104
144297
405676
379369
2024-12-20T09:23:07Z
Chaitnay Masalkar
9379
405676
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३२|center=मेघदूतास्यं ।|right=}}</noinclude>
<poem>महेहिन्याः प्रियइति सखे चेतसा कातरे
प्रेथ्योपान्तस्फुरिततडितं त्वां तमेव मरामि ॥ ७७ ॥
रक्ताशोकञ्चखकिशलयः केशरस्तष कान्तः
प्रत्यासन्नः कुरुषकहते माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
कांक्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ ७८॥
तन्मध्ये च स्फटिकफलका काश्मनी वासयष्टिर
मूले बढा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः सि व इलयसुभगे र्नर्त्तितः कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥ ७९ ॥
एभिः साधो हृदयनिहितै सक्षम संक्षयेथा
• दारोपान्ते लिखितवपुषौ शंखपद्मौ चं दृष्ट्वा ।
मन्दच्छायं भवनमधुना महियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिस्यां ॥ ८० ॥
गत्वा सद्यः कलभतनुतां तत्परिषाणहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषसः |
अस्यन्तर्भवनपतितां कर्तुमल्याल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्भेषहृष्टिं ॥ ८१ ॥ :
तम्बी श्यामा शिखरदशना पक्कविम्बाधरौष्ठी
मध्ये क्षामा चक्तिहरिणीप्रेक्षणा निम्म्रनाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्यायुवतिविषये सृष्टिराद्यैव धातुः ॥ ८२ ॥ :<noinclude></noinclude>
fl2to39uynb1ashuyswriwr027gwwfo
पृष्ठम्:काव्यसंग्रहः.pdf/४६
104
144298
405686
379370
2024-12-20T09:25:07Z
Chaitnay Masalkar
9379
405686
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतावं ।|right=३३}}</noinclude>
<poem>सां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकां ।
गाठोकां गुरुषु दिवसेवेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मीनीं वान्यरूपां ॥ ८३ ॥
३३
नूनं तस्याः प्रबसरुदितो छूननेचं प्रियाया
निश्वासानाम शिशिरतया भिन्नवर्णाधरीष्ठं ।
हस्ते न्यस्तं मुखमसकलव्यक्तिलम्बालकत्वाद्
इन्दोर्दैन्यं त्वदनुसरण क्लिष्टान्ते विभक्ति | ८४ ॥
आलोके ते निपतति पुरा सा वस्लिव्याकुला वा
मत्सादृश्यं विरहतनुताभावगम्यं लिखन्ती |
पृच्छन्ती वा मधुरवचनां सारिकां परस्यां
कश्चिः स्मरसि निभृते त्वं हि तस्य प्रियेत्ति ॥ ८५ ॥
उत्सने वा मलिनवसने सौम्य निक्षिप्य वीणां
महोत्राङ्गं विरचितपदं गेयमुनातुकामा ।
तचीरार्द्रा नयनसलिलैः सारयित्वा कयश्चित्
भूयो भूयः स्वयमपि कृतां मूर्खनां विस्मरन्ती ॥८६॥
शेषान्मासान् गमनदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहली मुक्तपुष्पैः ।
संयोगं वा हृदयनिहितारम्भमासादयन्ती
प्रायेखैते रमणविरहे जनानां विनोदाः ॥ ८७ ॥
सव्यापारामहनि न तथा पीडयेन्महियोगः
शद्धे रात्री गुरुतरशुचं निर्विनोदां सखीन्ते ।<noinclude></noinclude>
0a1bn391uf5cp79csnqnb0rl4d8uw51
पृष्ठम्:काव्यसंग्रहः.pdf/४७
104
144299
405695
379371
2024-12-20T09:26:28Z
Chaitnay Masalkar
9379
405695
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३४|center=मेघदूमास्यं ।|right=}}</noinclude>
मत्सन्देशैः सुखयितुमलं पश्य साध्वों निशीथे
तामुन्निद्रामवभिशयनासन्नवातायनस्थः ॥ ८८॥
आधिक्षामां विरहशयने सन्निको कपाश्र
प्राचीमूले तनुमिव कलामाचशेषां हिमणिः ।
नीता राचिः क्षणमिव मया साईमिच्छारतैया
तामेवोष्ण विरहजनितैरभिर्यापयन्तीं ॥ ८ ॥
“स्निग्धाः सख्यंः क्षणमपि दिवां तां न मोठ्यन्ती तन्वीं
एकप्रेक्ष्या भवति हि जगत्यङ्गनानां प्रवृत्तिः ।
सत्वं राची जलद शयनासन्न वातायनस्थः
कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः” ॥१०॥
निश्वासेनाधरकिसलयकोशिना विक्षिपती
शुरुनानात् परुषमखर्क नूनमागण्डलम्बं ।
मत्संयोगः कथमपि भवेत् स्वनजोऽपोति निद्राम्
आकांक्षन्ती नयनसलिलोत्पीडरुडावकाशां ॥ ८१॥
श्राद्ये वहां विरहदिवसे या शिखादाम हित्वा
शापस्यान्ते विगलितशुचा सा मयोदेष्टमीया |
स्पर्शकिष्टामपमितनसेनासकृत् सारयन्तीं
गण्डाभोगात् कठिन विषमामेकवेणीं करेण ॥ १२ ॥
पादानिन्दोरम्मतशिशिराम् जलमार्गप्रविष्ठान्
पूर्वप्रीत्या गतमभिमुखं सब्रिहत्तं तथैव ।
चक्षुः खेदात् सलिलगुरुभिः पमछादयन्त
साब्भेऽहीव स्थलकमलिनीं न प्रबुद्धां न सुप्तां ॥ १३ ॥<noinclude></noinclude>
ruzm6mb9i27hpmjc456gaqwoey828c5
पृष्ठम्:काव्यसंग्रहः.pdf/४८
104
144300
405699
379372
2024-12-20T09:27:44Z
Chaitnay Masalkar
9379
405699
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूताख्यं ।|right=३५}}</noinclude>
<poem>सा संन्यस्ताभरणमवला पेलवं धारयन्ती
शय्योत्सने निश्चितमसकृत् दुःखदुःखेन गार्च ।
त्वामप्यत्रं नवजलमयं मोचविष्यत्यवश्यं
प्रायः सव्व भवति करुयाटतिरान्तिरात्मा ॥ १४॥
जाने सख्यास्तव मयि मनः सम्भृतस्माद्
इत्यंभूतां प्रथमविश्वे तामहं सर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद्धातरुतं मया यत् ॥ १५ ॥
रुवापाङ्गप्रसरमलकैरानको इशून्यं
प्रत्यादेशादपि च मधुमो विस्तृतविलास ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः
मीनक्षोभाकुलकुवलयश्रीतुला मेष्यतीति ॥ १६॥
वामञ्चास्याः कररुहपदै र्मुच्यमानो मदीयैर्
मुक्त जातं चिरपरिचितं त्याजितो देवगत्या |
सम्भोगान्ते मम समुचितो इस्तसम्बा इनानां
यास्यत्युरुः कनककदस्त्रीस्तम्भगौरचलत्वं ॥ ८७ ॥
तस्मिन् काले अलद यदि सा लन्धनिद्रासुखा स्थात्
तत्रासीनः स्तनितविमुखो याममाचं सहेथाः ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथश्चित्
सद्यः कष्टच्युतभुजलता ग्रन्थिगाठोपगूढं ॥ १८ ॥
तामु त्याप्य स्वजल कलिकाशीत लेनानिलेन
प्रत्याश्वस्तां सममभिनवै अलिक मालतीनां ।<noinclude></noinclude>
59yeku967e9xfd51mqucd66wolnod71
पृष्ठम्:काव्यसंग्रहः.pdf/४९
104
144301
405553
379373
2024-12-20T08:57:37Z
SAMYAK JAIN RGC
9368
405553
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left-३६|center-मेघदूताख्यं ।|right=}}</noinclude>
<poem>विद्युत्कम्पस्तिमितनयमां त्वत्सनाथे गवाक्षे
वक्तुं धीरस्तनितवचमै र्मामिनों प्रक्रमेथाः ॥ १८ ॥
भर्तुर्मिषं प्रियमविधये विद्धि मामम्बुवाई
त्वत्मन्देशान्मनसि निचितादागतं त्वत्समीपं ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रसिधै र्ध्वनिभिरवलावेसीमोक्षोत्सुकानि ॥१०० ॥
इत्याख्याते पवनतनये मैथिलीवोन्मुखी सा
त्वामुत्कण्ठसित हृदया वीण्य सम्भाष्य चैवं ।
श्रोष्यत्यस्मात् परमवचिता सौम्य सीमन्तिमीनां
कान्तोदन्तः सुहृदुपनतः संगमात् किष्मिदूनः ॥ १०१ ॥
तामायुष्मन्मम च वचनादातामखोपक
ब्रूया एवं तव सहचरो रामगियीश्रमस्थः ।
श्रव्यापन ः कुशलमबले पृच्छति त्वां वियुक्तां
भूतानां हि क्षयिषु करणेघाद्यमाश्वास्यमेतत् ॥१०२ ॥
श्रङ्गेनाङ्गं सुतमु तनुता गाढततेन तप्तं
साणा द्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
दीर्घोच्छ्रासं समधिकतरोयासिना दूरवर्ती
सङ्कल्यैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥१०३॥
शब्दाख्येयं यदपि किल से यः सखीनां पुरस्तात्
कर्णे लोखः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्यस्
त्वामुत्कण्ठ: विरचितपदं मम्मुखेनेदमा ॥ १४ ॥
</poem><noinclude></noinclude>
14sb7cz5urk465m9pju993g73ygq8ya
405556
405553
2024-12-20T08:58:25Z
SAMYAK JAIN RGC
9368
405556
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३६|center=मेघदूताख्यं ।|right=}}</noinclude>
<poem>विद्युत्कम्पस्तिमितनयमां त्वत्सनाथे गवाक्षे
वक्तुं धीरस्तनितवचमै र्मामिनों प्रक्रमेथाः ॥ १८ ॥
भर्तुर्मिषं प्रियमविधये विद्धि मामम्बुवाई
त्वत्मन्देशान्मनसि निचितादागतं त्वत्समीपं ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रसिधै र्ध्वनिभिरवलावेसीमोक्षोत्सुकानि ॥१०० ॥
इत्याख्याते पवनतनये मैथिलीवोन्मुखी सा
त्वामुत्कण्ठसित हृदया वीण्य सम्भाष्य चैवं ।
श्रोष्यत्यस्मात् परमवचिता सौम्य सीमन्तिमीनां
कान्तोदन्तः सुहृदुपनतः संगमात् किष्मिदूनः ॥ १०१ ॥
तामायुष्मन्मम च वचनादातामखोपक
ब्रूया एवं तव सहचरो रामगियीश्रमस्थः ।
श्रव्यापन ः कुशलमबले पृच्छति त्वां वियुक्तां
भूतानां हि क्षयिषु करणेघाद्यमाश्वास्यमेतत् ॥१०२ ॥
श्रङ्गेनाङ्गं सुतमु तनुता गाढततेन तप्तं
साणा द्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
दीर्घोच्छ्रासं समधिकतरोयासिना दूरवर्ती
सङ्कल्यैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥१०३॥
शब्दाख्येयं यदपि किल से यः सखीनां पुरस्तात्
कर्णे लोखः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्यस्
त्वामुत्कण्ठ: विरचितपदं मम्मुखेनेदमा ॥ १४ ॥
</poem><noinclude></noinclude>
iyeuttg76m74n0wmmg4i6j940sret1j
406289
405556
2024-12-20T11:34:18Z
SAMYAK JAIN RGC
9368
/* शोधितम् */
406289
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SAMYAK JAIN RGC" />{{rh|left=३६|center=मेघदूताख्यं ।|right=}}</noinclude>
<poem>विद्युत्कम्पस्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरस्तनितवचनै र्मामिनीं प्रक्रमेथाः ॥ १८ ॥
भर्तुर्मिचं प्रियमविधवे विद्धि मामम्बुवाहं
त्वत्मन्देशान्मनसि निचितादागतं त्वत्समीपं ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रस्निग्धै र्ध्वनिभिरवलावेणीमोक्षोत्सुकानि ॥१०० ॥
इत्याख्याते पवनतनये मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोसितहृदया वीक्ष्य सम्भाष्य चैवं ।
श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिमीनां
कान्तोदन्तः सुहृदुपनतः संगमात् किञ्चिदूनः ॥ १०१ ॥
तामायुष्मन्मम च वचनादात्मनश्चोपकर्त्तुं
ब्रूया एवं तव सहचरो रामगियीश्रमस्थः ।
श्रव्यापन्नहः कुशलमबले पृच्छति त्वां वियुक्तां
भूतानां हि क्षयिषु करणेछाद्यमाश्वास्यमेतत् ॥१०२ ॥
आङ्गेनाङ्गं सुतनु तनुता गाढतप्तेन तप्तं
साश्रेणाश्रु द्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
दीर्घोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्त्ती
सङ्कल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥१०३॥
शब्दाख्येयं यदपि किल तै यः सखीनां पुरस्तात्
कर्णे लोस्रः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्यस्
त्वामुत्कण्ठ: विरचितपदं मन्मुखेनेदमाह ॥ १०४ ॥
</poem><noinclude></noinclude>
7glfisr18dnky1a5diysl849kecyo4h
पृष्ठम्:काव्यसंग्रहः.pdf/५०
104
144302
405578
379374
2024-12-20T09:05:49Z
SAMYAK JAIN RGC
9368
405578
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्य ।|right=३७}}</noinclude>
<poem>श्यामास्वनं चकितरिणी
हटाता
गण्ड छायां शशिनि शिखिनां बईभावेषु केशान् ।
उत्पश्यामि प्रतमुषु नदीवीचिषु भूविलासान्
हन्तैकस्थं कचिदपि न ते चण्डि साहश्यमस्ति ११०५
धारासिक्तस्थलसुरभिमुखस्यास्य वाले
दूरीभूतं प्रतनुमपि मां पश्यवाणः क्षियोति ।
धर्म्मान्ते मे विमणय कथं वासराखि प्रजेयुः
दिक्संसक्तप्रविततघमव्यस्तसूर्यातयामि ॥ ११६ ॥
त्वामालिस्य प्रणयकुपितां धातुरागैः शिलायाम्
मन्ते चरणपतितं यावदिष्यामि कर्तु' ।
अस्तावन्मुहुरुपचितै ईष्टिराणुप्यते मे
क्रूरस्तस्मिन्नपि म सहते सङ्गमं नौ कृतान्तः ॥ १०७॥
मामाकाशप्रसहितभुजं निर्दयाश्चेष देतोर्
लन्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थली देवतानां
मुक्तास्थूलास्तरुकिसलयेषलेशाः पतन्ति ॥१०८ ॥
भित्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरसुरभयो दक्षिणेन प्रवृत्ताः ।
लिन्ते गुरुयति मया ते तुषाराद्रिवाता
पूर्व्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १०८ ॥
संक्षिप्येत क्षणमिव कथं दीर्घयामा चियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातगं स्यात् ।
</poem><noinclude></noinclude>
ef4mqzwchef4t23brujsk10foc5eryc
405584
405578
2024-12-20T09:06:42Z
SAMYAK JAIN RGC
9368
405584
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्य ।|right=३७}}</noinclude>
<poem>श्यामास्वनं चकितरिणी हटाता
गण्ड छायां शशिनि शिखिनां बईभावेषु केशान् ।
उत्पश्यामि प्रतमुषु नदीवीचिषु भूविलासान्
हन्तैकस्थं कचिदपि न ते चण्डि साहश्यमस्ति ११०५
धारासिक्तस्थलसुरभिमुखस्यास्य वाले
दूरीभूतं प्रतनुमपि मां पश्यवाणः क्षियोति ।
धर्म्मान्ते मे विमणय कथं वासराखि प्रजेयुः
दिक्संसक्तप्रविततघमव्यस्तसूर्यातयामि ॥ ११६ ॥
त्वामालिस्य प्रणयकुपितां धातुरागैः शिलायाम्
मन्ते चरणपतितं यावदिष्यामि कर्तु' ।
अस्तावन्मुहुरुपचितै ईष्टिराणुप्यते मे
क्रूरस्तस्मिन्नपि म सहते सङ्गमं नौ कृतान्तः ॥ १०७॥
मामाकाशप्रसहितभुजं निर्दयाश्चेष देतोर्
लन्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थली देवतानां
मुक्तास्थूलास्तरुकिसलयेषलेशाः पतन्ति ॥१०८ ॥
भित्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरसुरभयो दक्षिणेन प्रवृत्ताः ।
लिन्ते गुरुयति मया ते तुषाराद्रिवाता
पूर्व्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १०८ ॥
संक्षिप्येत क्षणमिव कथं दीर्घयामा चियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातगं स्यात् ।
</poem><noinclude></noinclude>
6q9v0qiab0gg6bp6h6v48mllf4jtnbz
पृष्ठम्:काव्यसंग्रहः.pdf/५१
104
144303
405604
379375
2024-12-20T09:09:37Z
SAMYAK JAIN RGC
9368
405604
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३८|center=मेघदूतास्य ।|right=}}</noinclude>
<poem>इत्वं चेतञ्चदुसमयने दुर्लभप्रार्थनं मे
गाढोष्णाभिः कृतमशरणं लडियोगव्ययाभिः ॥ ११९॥
नत्वात्मानं बहुविगमनाममा नावलम्बे
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वं ।
कस्यात्यन्तं सुखमुपगतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १११ ॥
शापान्तो मे भुजगशयमादुत्थिते शार्ङ्गपासौ
मासानेतान् गमय चतुरो लोचने मोलयित्वा !
पञ्चादावां विरहगणितं तं तमात्माभिलाषं
निर्वेश्याव: परिवतशरचन्द्रिकासु क्षपासु ॥११२५ :
भूयश्थापि त्वमपि शथमे कण्डलमा पुरा मे
निद्रां गत्वा किमपि रुदती सत्वरं विप्रबुद्धा |
सान्तसं कथितमसञ्चत् पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥ ११३॥..
एतस्मान्मां कुशलिनमभिज्ञानदानाडिदित्वा
मा कौसीनादसितनयने मय्वविश्वासिनी भूः ।
सेहानाहु: किमपि विरहव्या पदस्ते भोग्या
दृष्टे वस्तुत्युपचितरसाः प्रेमराशी भवन्ति ॥ ११४ ॥
कञ्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्या देशान् न खलु भवतो धीरतां तर्कयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११५ ॥
</poem><noinclude></noinclude>
e0ivlyykm6wo8xccg5zs1anh3pzwsir
पृष्ठम्:काव्यसंग्रहः.pdf/५२
104
144304
405610
379376
2024-12-20T09:10:48Z
SAMYAK JAIN RGC
9368
405610
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्य ।|right=}}</noinclude>
<poem>आश्वस्यैनां प्रथमचिरादग्रशोकां सखीमो
शैलादस्मात् चिनयनवधात्खातबूटानिवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तदचोभिर्ममापि
प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ११६ ॥
एतत् कृत्वा प्रियसमुचितं प्रार्थनं चेतसो मे
सौहार्दादा विधुरइति वा मय्यमुक्रोशबुया ।
इष्टान् देशान् विचर जलद प्राष्टषा संभृतीर्
मा भूदेवं क्षणमपि च ते विद्युत विप्रयोगः ॥ ११७ ॥
श्रुत्वा वार्त्ती जलदकथितां सां धनेशोऽपि सद्यः
शशापस्यान्ते सदयहृदयः संविधायास्तकोपः ।
संयोज्यैतौ विगलितशुचौ दम्पती हृष्टचित्तौ
भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ ११८ ॥
इति श्रीकालिदासकृतं मेघदूतास्वं काव्यं
समाप्तं ।</poem><noinclude></noinclude>
6ams4pzn2u1vgefoj7id2hzh4vj5upw
405646
405610
2024-12-20T09:17:42Z
SAMYAK JAIN RGC
9368
405646
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्य ।|right=}}</noinclude>
<poem>आश्वस्यैनां प्रथमचिरादग्रशोकां सखीमो
शैलादस्मात् चिनयनवधात्खातबूटानिवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तदचोभिर्ममापि
प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ११६ ॥
एतत् कृत्वा प्रियसमुचितं प्रार्थनं चेतसो मे
सौहार्दादा विधुरइति वा मय्यमुक्रोशबुया ।
इष्टान् देशान् विचर जलद प्राष्टषा संभृतीर्
मा भूदेवं क्षणमपि च ते विद्युत विप्रयोगः ॥ ११७ ॥
श्रुत्वा वार्त्ती जलदकथितां सां धनेशोऽपि सद्यः
शशापस्यान्ते सदयहृदयः संविधायास्तकोपः ।
संयोज्यैतौ विगलितशुचौ दम्पती हृष्टचित्तौ
भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ ११८ ॥</poem>
{{center|इति श्रीकालिदासकृतं मेघदूतास्वं काव्यं
समाप्तं ।}}<noinclude></noinclude>
a5yv1ksch3sldxex399jntcv3cjrff1
405649
405646
2024-12-20T09:18:10Z
SAMYAK JAIN RGC
9368
405649
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मेघदूतास्य ।|right=३९}}</noinclude>
<poem>आश्वस्यैनां प्रथमचिरादग्रशोकां सखीमो
शैलादस्मात् चिनयनवधात्खातबूटानिवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तदचोभिर्ममापि
प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ११६ ॥
एतत् कृत्वा प्रियसमुचितं प्रार्थनं चेतसो मे
सौहार्दादा विधुरइति वा मय्यमुक्रोशबुया ।
इष्टान् देशान् विचर जलद प्राष्टषा संभृतीर्
मा भूदेवं क्षणमपि च ते विद्युत विप्रयोगः ॥ ११७ ॥
श्रुत्वा वार्त्ती जलदकथितां सां धनेशोऽपि सद्यः
शशापस्यान्ते सदयहृदयः संविधायास्तकोपः ।
संयोज्यैतौ विगलितशुचौ दम्पती हृष्टचित्तौ
भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ ११८ ॥</poem>
{{center|इति श्रीकालिदासकृतं मेघदूतास्वं काव्यं
समाप्तं ।}}<noinclude></noinclude>
exivsux3fp6o6qfznxvay3eitv6avib
पृष्ठम्:काव्यसंग्रहः.pdf/५३
104
144305
405672
379377
2024-12-20T09:22:04Z
SAMYAK JAIN RGC
9368
405672
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४०|center=ऋतुसंहारे|right=}}
{{center|एमवर्सना ।}}</noinclude>{{center|<poem>
प्रचण्ड सूर्यः स्पृहणीयचन्द्रमाः
सदावगाइक्षतवारिसञ्चयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
नदाघकालः समुपागतः प्रिये ॥ १ ॥
निशाः शशाङ्क: क्षतनीरराजयः
क्वचिद्दिचिचं जलयन्त्रमन्दिरं ।
मणिप्रकाराः सरसश्य चन्दनं
शुचौ प्रिये यान्ति जनस्य सेव्यतां ॥ २ ॥
सुवासितं हर्म्यतलं मनोरमं
प्रियामुखोच्छासविकल्पितं मधु ।
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥
नितम्बविम्वैः सुदुकूलमेखलेः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनां ॥ ४ ॥
नितान्तलाक्षारसरागलोहितैर्
मितम्बिनीनां चरणैः सनूपुरैः ।</poem>}}<noinclude></noinclude>
ba8qqpx5dyxaqsyeqstvch0hpx04u9v
पृष्ठम्:काव्यसंग्रहः.pdf/५४
104
144306
405678
379378
2024-12-20T09:23:20Z
SAMYAK JAIN RGC
9368
405678
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार ||right=४१}}</noinclude>
<poem>पदे पदे हंसरुतानुकारिभिर्
जनस्य चित्तं क्रियते समन्मथं ॥ ५ ॥
पयोधराञ्चन्दनपङ्कशीतलास्
तुधारगौरार्पित हारशेखराः ।
नितम्बदेशाच सहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकं ॥ ६ ॥
समुद्रतस्वेदचिताङ्गसन्धयो
विमुच्य वासांसि गुरूणि सांप्रतं ।
स्तनेषु तम्बंशुकमुन्द्रतस्तना
निवेशयन्ते प्रमदाः सयौवनाः ॥ ७ ॥
सचन्द्रनाम्बुष्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डखार्पयैः ।
सवल्लकीकाकलिगीतनिस्वनैः
प्रबुध्यते सुप्त इवाच मन्मथः ॥ ८ ॥
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः |
विलोक्य निर्यन्त्रणमुत्सुकश्विरं
निशाक्षये याति हियैव पाण्डुतां ॥ ९ ॥
असवातोहतरेणुमण्डला
प्रचण्डसूर्यातपतापिता मही।
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः
</poem><noinclude></noinclude>
ei4nguciqjuhpf71itxlzsa35aiwjmz
पृष्ठम्:काव्यसंग्रहः.pdf/५५
104
144307
405689
379379
2024-12-20T09:25:24Z
SAMYAK JAIN RGC
9368
405689
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४२|center=ऋतुसंहार ||right=}}</noinclude>
<poem>मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कतालवः ।
बनान्तरे तोयमिति प्रभाविता
निरीक्ष्य भिन्नाञ्जनसबिभं नभः ॥ ११ ॥
सविभ्रमैः सस्मितजिह्मवीक्षितैर्
विलासवत्यो मनसि प्रवासिनां ।
श्रम सन्दीपनमाशु कुर्वते
यथा प्रदोषाः शशिवारभूषणाः ॥ १२ ॥
रवेर्मपूखैरभितापितो भृशं
विदयमानः पथि तप्तपांशुभिः ।
अवाङ्मुखो जिह्मगतिः सन्मुहुः
फणी मयूरस्य तले निषिदति ॥ १३ ॥
तृषा महत्या इतविक्रमोद्यमः
समुहुर्भूरि विदारिताननः ।
न इन्त्यदूरेऽपि गजामृगाधिपो
विलोलजिह्वञ्चलिताग्रकेशरः ॥ १४ ॥
विशुष्क कण्ठो तशीकराम्भसो
गभस्तिभिर्भानुमतोऽभितापिताः ।
प्रवृद्धवृष्णोपड़ता जलार्थिनो
न दन्तिनः केशरिणोऽपि बिभ्यति ॥ १५ ॥
हुताग्निकल्यैः सवितुर्मरीषिभिः
कलापिनः लान्तशरीरचेतसः |
</poem><noinclude></noinclude>
dddvoqfe7i1czs0k8tm5i1rx9ozgo97
पृष्ठम्:काव्यसंग्रहः.pdf/५६
104
144308
405710
379380
2024-12-20T09:29:38Z
SAMYAK JAIN RGC
9368
405710
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार ||right४३}}</noinclude><poem>
न भोगिनं प्रन्ति समीपवर्त्तिनं
कलापचकेषु निवेशिताननं ॥ १६ ॥
सुभद्रमुस्तं परिपाण्डकई मं
सरः खननायतपोजमण्डलैः ।
प्रदीप्तभासा रविवाभितापितो
वराहयूथो विशतीव भूतलं ॥ १७ ॥
विवस्वता तीक्ष्णतरांशुमालिना
सपतोयात सरसोऽभितापितः ।
उत्श्रुत्य भेकस्तृषितस्य भोगिनः
फणातपचस्य तले निषिदति ॥ १८ ॥
समुड़ताशेषम्हखालजालकं
विपन्नमीनं द्रुतभीतसारसं ।
परस्परोत्पीडनसंहतैर्गजेः
कृतं सरः सान्द्रविमई कईमं ॥ १९ ॥
रविप्रभोहित्रशिरोमणिप्रभो
विलोलजिह्वाइयली ढमारुतः ।
विषाग्निसूर्यातपतापितः फली -
म हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥
सफेलासाहतव संपुढं
विनिर्गतालोहित जिसमुन्मुखं ।
तृषाकुलं निःसृतमद्रिगहराद
गवेषमानं महिषोकुलं जलं ॥ २१ ॥
</poem><noinclude></noinclude>
1a4anyvbae4vli7maphran9uh1vzqyl
405711
405710
2024-12-20T09:30:04Z
SAMYAK JAIN RGC
9368
405711
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार ||right=४३}}</noinclude><poem>
न भोगिनं प्रन्ति समीपवर्त्तिनं
कलापचकेषु निवेशिताननं ॥ १६ ॥
सुभद्रमुस्तं परिपाण्डकई मं
सरः खननायतपोजमण्डलैः ।
प्रदीप्तभासा रविवाभितापितो
वराहयूथो विशतीव भूतलं ॥ १७ ॥
विवस्वता तीक्ष्णतरांशुमालिना
सपतोयात सरसोऽभितापितः ।
उत्श्रुत्य भेकस्तृषितस्य भोगिनः
फणातपचस्य तले निषिदति ॥ १८ ॥
समुड़ताशेषम्हखालजालकं
विपन्नमीनं द्रुतभीतसारसं ।
परस्परोत्पीडनसंहतैर्गजेः
कृतं सरः सान्द्रविमई कईमं ॥ १९ ॥
रविप्रभोहित्रशिरोमणिप्रभो
विलोलजिह्वाइयली ढमारुतः ।
विषाग्निसूर्यातपतापितः फली -
म हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥
सफेलासाहतव संपुढं
विनिर्गतालोहित जिसमुन्मुखं ।
तृषाकुलं निःसृतमद्रिगहराद
गवेषमानं महिषोकुलं जलं ॥ २१ ॥
</poem><noinclude></noinclude>
2w608ec3rxd0qvtmjskrs5ie54nq2u7
पृष्ठम्:काव्यसंग्रहः.pdf/५७
104
144309
405719
379381
2024-12-20T09:31:19Z
SAMYAK JAIN RGC
9368
405719
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४४|center=ऋतुसंहार ।|right=}}</noinclude>
<poem>शुष्टशस्पप्ररोहाः
पटुतरवनदाहात्
परुष पवनवेगात् क्षिप्तसं
शुष्कपर्णाः ।
दिनकरपरितापात् श्रीमतोयाः समन्ताद्
विद्धति भयमुचैर्वीचमाना बनान्ताः ॥ २२ ॥
श्वसिति विहगवर्ग: शीर्षपद्रमस्थः
कपिकुलमुपयाति कान्तमद्वेर्निकुञ्ज ।
भ्रमति गवथयूथः सर्वतस्तोयमिच्छन्
शरभकुलम जिमं प्रोडरत्यम्बु कूपात् ॥ २३ ॥
विकचन व कुसुम्भस्वच्छ सिन्दूरभासा
परुषपवन वेगोदूतवेगेन तूनें।
मरुविदपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥ २४ ॥
ध्वनति पवनविद्यः पर्वतानां दरीषु
स्फुढति पटुनिनादः शुष्कवंशस्थलीषु ।
प्रसरति तृणमध्ये लब्धहहि क्षणेन.
क्षपयति मृगयूथं प्रान्तलग्नो दवाग्भिः ॥ २५ ॥
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुढति कनकगीरः कोटरेषु द्रुमाणां ।
परिणतदलशाखादुत्पतत्याशु रक्षाद्
भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥ २६ ॥
गजगवयमृगेन्द्रा बहिसन्तप्तदेहाः
सुहृद् द्रव समेता द्वन्दभावं विदाय |
</poem><noinclude></noinclude>
0q09ospond7nc5475kppuwicsdl85sl
405732
405719
2024-12-20T09:32:47Z
SAMYAK JAIN RGC
9368
405732
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४४|center=ऋतुसंहार ।|right=}}</noinclude>
<poem>
पटुतरवनदाहात् शुष्टशस्पप्ररोहाः
परुष पवनवेगात् क्षिप्तसंशुष्कपर्णाः ।
दिनकरपरितापात् श्रीमतोयाः समन्ताद्
विद्धति भयमुचैर्वीचमाना बनान्ताः ॥ २२ ॥
श्वसिति विहगवर्ग: शीर्षपद्रमस्थः
कपिकुलमुपयाति कान्तमद्वेर्निकुञ्ज ।
भ्रमति गवथयूथः सर्वतस्तोयमिच्छन्
शरभकुलम जिमं प्रोडरत्यम्बु कूपात् ॥ २३ ॥
विकचन व कुसुम्भस्वच्छ सिन्दूरभासा
परुषपवन वेगोदूतवेगेन तूनें।
मरुविदपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥ २४ ॥
ध्वनति पवनविद्यः पर्वतानां दरीषु
स्फुढति पटुनिनादः शुष्कवंशस्थलीषु ।
प्रसरति तृणमध्ये लब्धहहि क्षणेन.
क्षपयति मृगयूथं प्रान्तलग्नो दवाग्भिः ॥ २५ ॥
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुढति कनकगीरः कोटरेषु द्रुमाणां ।
परिणतदलशाखादुत्पतत्याशु रक्षाद्
भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥ २६ ॥
गजगवयमृगेन्द्रा बहिसन्तप्तदेहाः
सुहृद् द्रव समेता द्वन्दभावं विदाय |
</poem><noinclude></noinclude>
4txoz8r0isuonrku5mcwgl5dmcu99gr
पृष्ठम्:काव्यसंग्रहः.pdf/५८
104
144310
405747
379382
2024-12-20T09:34:41Z
SAMYAK JAIN RGC
9368
405747
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार ।|right=४५}}</noinclude>
<poem>हुतवहपरिखेदादाशु निर्गत्य कक्षाद्
विपुलपुलिनदेशान्त्रित्रगाम् आश्रयन्ते ॥ २७ ॥
कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुजालः ।.
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुखलितगीतैर्हर्म्यपृष्ठे सुखेन ॥ २८ ॥</poem>
{{center|इति कालिदासञ्चताहतुसंहारे काव्ये
मवर्णना समाप्ता ।}}
•
{{center|वर्षावर्णना ।}}
<poem>शशीकराम्भोधरमत्तकुञ्जर
स्तड़ित पताको ऽशनिशब्दमर्दनः ।
समागतो राजवदुत्रतध्वनिर्
घनागमः कामिजनप्रियः प्रिये ॥ १ ॥
नितान्तनीलोत्पलपत्रकान्तिभिः
क्वचित् प्रभिन्नाञ्जनराशिसन्निभः ।
कचित् सगर्भप्रमदास्तनप्रभुः
समाचितं व्योम धनैः समन्ततः ॥ २ ॥
तृषाकुलैचातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं नववारिवर्षिणो
वलाहकाः श्रोत्रमनोहरखनाः ॥ ३ ॥</poem><noinclude></noinclude>
nrnmfkqznt43k0yycqtz81b7tcxhn2e
पृष्ठम्:काव्यसंग्रहः.pdf/५९
104
144311
405567
379383
2024-12-20T09:01:35Z
NIRUPAMA BHOE
9357
405567
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude> ऋतुसंहार ।
बलाहकाश्चाशनिशब्दभूषणाः
सुरेन्द्रचाापं दधतस्तडि भुखं ।
सुतीक्ष्णधाराफ्तनोग्रसायका
स्तुदन्ति चेतो ध्वनिभिः प्रवासिनां ॥ ४ ॥
प्रभिन्नवैदूर्यनिभैस्तृणाकुरैः
समाचिता प्रोत्थितकन्दलीदलैः ।
विभाति शुक्लेतररवभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥
सदा मनोशाम्बुदनादसोत्सुकं
विभातिविस्तीर्नकलापशोभितं ।
सविभ्रमालिङ्गनचुम्बनाकुलं
अत्तहत्यकुलमद्य वर्षियां ॥ ६ ॥
विपाटयन्त्यः पतितस्तटदुमान्
प्ररद्धवेशैः सलिलैरनिर्मलैः ।
स्त्रियः प्रकामा इव जातविभ्रमाः
प्रयान्ति नद्य त्वरितं पयोनिधिं ॥ ७ ॥
शृणोद्ध मैरुजतकोमलाकुरैर्
चितानि नीलैईरिलीमुखक्षतैः ।
वनानि रम्यानि हरन्ति मानसं
विभूषितान्युतपल्लवद्रमैः ॥ ८ ॥
विलोलनेत्रोत्पलशोभिताननैर्
मृगः समन्तादुपजातसाध्वसैः
।
Tige zed by Google
L<noinclude></noinclude>
kkyzk1y0w6i3lcyrpd4v341mji2zcc8
405627
405567
2024-12-20T09:14:29Z
NIRUPAMA BHOE
9357
405627
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४६|center=ऋतुसंहार ।|right=}}</noinclude>
{{bold|<poem>बलाहकाश्चाशनिशब्दभूषणाः
सुरेन्द्रचाापं दधतस्तडि भुखं ।
सुतीक्ष्णधाराफ्तनोग्रसायका
स्तुदन्ति चेतो ध्वनिभिः प्रवासिनां ॥ ४ ॥
प्रभिन्नवैदूर्यनिभैस्तृणाकुरैः
समाचिता प्रोत्थितकन्दलीदलैः ।
विभाति शुक्लेतररवभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥
सदा मनोशाम्बुदनादसोत्सुकं
विभातिविस्तीर्नकलापशोभितं ।
सविभ्रमालिङ्गनचुम्बनाकुलं
अत्तहत्यकुलमद्य वर्षियां ॥ ६ ॥
विपाटयन्त्यः पतितस्तटदुमान्
प्ररद्धवेशैः सलिलैरनिर्मलैः ।
स्त्रियः प्रकामा इव जातविभ्रमाः
प्रयान्ति नद्य त्वरितं पयोनिधिं ॥ ७ ॥
शृणोद्ध मैरुजतकोमलाकुरैर्
चितानि नीलैईरिलीमुखक्षतैः ।
वनानि रम्यानि हरन्ति मानसं
विभूषितान्युतपल्लवद्रमैः ॥ ८ ॥
विलोलनेत्रोत्पलशोभिताननैर्
मृगः समन्तादुपजातसाध्वसैः
।
</poem>}}<noinclude></noinclude>
kbdl2hkh8g3gsiw65kyrqyaj4x93ybc
पृष्ठम्:काव्यसंग्रहः.pdf/६०
104
144312
405673
379384
2024-12-20T09:22:44Z
NIRUPAMA BHOE
9357
405673
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=ऋतुसंहार|right=}}</noinclude>{{Block center|<poem>
समाचिता सैकतिनी वनस्थली
समुत्सुकुत्वं प्रकरोति चेतसः ॥ ८ ॥
सुतीक्ष्णमुचैर्ध्वनतां पयोमुचां
घनान्धकारागृतशर्वरीवपि ।
तडित्प्रभादर्शित मार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १०
पयोधरै र्भीमगभीरनिस्वनैर्
ध्वनहि रुद्वेजितचेतसो भ्रशं ।
कृतापराधानपि योषितः प्रियान्
परिषअन्ते शयने निरन्तरं ॥ ११
विलोचनेन्दीवरवारिविन्दुभिर्
निषितविम्बाधरचारुपल्लवाः ।
निरस्त माल्याभरणानुलेपमाः
स्थिता निराशाः प्रमदा प्रवासिनः ॥ १२ ॥
विपाण्डवं कीटरजस्तृणाम्वितं
भुजङ्गवडकगतिमसर्पितं ।
ससाध्वसैककुलैर्विलोकितं
प्रयाति निम्बाभिमुखं नवोदकं ॥ १३
प्रफुलपत्र नलिनों समुत्सुको
विहाय भृङ्गाः श्रुतिहारिनिस्खमाः ।
पतन्ति मूढाः शिखिनां प्रदत्यतां
कलाप चक्रेषु नवोत्पलाशया ॥ १४ ॥
</poem>}}<noinclude></noinclude>
gitajscp0qz50i090nc61dff7ktljkt
406002
405673
2024-12-20T10:17:30Z
NIRUPAMA BHOE
9357
406002
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=४७}}</noinclude>{{Block center|<poem>
समाचिता सैकतिनी वनस्थली
समुत्सुकुत्वं प्रकरोति चेतसः ॥ ८ ॥
सुतीक्ष्णमुचैर्ध्वनतां पयोमुचां
घनान्धकारागृतशर्वरीवपि ।
तडित्प्रभादर्शित मार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १०
पयोधरै र्भीमगभीरनिस्वनैर्
ध्वनहि रुद्वेजितचेतसो भ्रशं ।
कृतापराधानपि योषितः प्रियान्
परिषअन्ते शयने निरन्तरं ॥ ११
विलोचनेन्दीवरवारिविन्दुभिर्
निषितविम्बाधरचारुपल्लवाः ।
निरस्त माल्याभरणानुलेपमाः
स्थिता निराशाः प्रमदा प्रवासिनः ॥ १२ ॥
विपाण्डवं कीटरजस्तृणाम्वितं
भुजङ्गवडकगतिमसर्पितं ।
ससाध्वसैककुलैर्विलोकितं
प्रयाति निम्बाभिमुखं नवोदकं ॥ १३
प्रफुलपत्र नलिनों समुत्सुको
विहाय भृङ्गाः श्रुतिहारिनिस्खमाः ।
पतन्ति मूढाः शिखिनां प्रदत्यतां
कलाप चक्रेषु नवोत्पलाशया ॥ १४</poem>}}<noinclude></noinclude>
bmlun23k847yrc2k18exxgd3jatiacf
पृष्ठम्:काव्यसंग्रहः.pdf/६१
104
144313
405773
379385
2024-12-20T09:39:25Z
NIRUPAMA BHOE
9357
405773
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४८|center= ऋतुसंहार|right=}}</noinclude>{{bold|<poem>
मदान्वितानां स्वनतां मुहुर्मुहुः ।
कपोलदेशाविमलोत्पलप्रभाः
सश्वङ्गयूथै र्मदवारिभिः श्रिताः ॥ १५ ॥
सतोयनस्वाम्बुदचुम्बितोपलाः
समाचिताः प्रश्रवणैः समन्ततः ।
प्रदृत्तन्टत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ॥ १६ ॥
कदम्बसर्जार्जुननीपकेतकीर्
विकम्ययंस्तत्कुसुमाधिवासितः ।
सशीकराम्भोधरसङ्गशीतलः
समीरणः क न करोति सोत्सुकं ॥ १७॥
शिरोरुहैः श्रोणितटावलम्बिभिः
_
छतावतंसैः कुसुमैः सुगन्धिभिः ।
स्तनैः सुपीनैर्वदनैः सशीधुभिः
स्त्रियो रतिं सञ्जनयन्ति कामिनां ॥ १८ ॥
तडिल्लताः शक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः ।
स्त्रियश्व काञ्चीमणिमेखलोज्ज्वला
हरन्ति चेतो घुगपत् प्रवासिनां ॥ १९ ॥
मालाः कदम्बनवकेशरकेतकीभिर्
श्रायोजिताः शिरसि विभ्रति योषितेाद्य ।
</poem>}}<noinclude></noinclude>
f88l99gfrus5mgta5zigw6tg9m18vaq
पृष्ठम्:काव्यसंग्रहः.pdf/६२
104
144314
405818
379386
2024-12-20T09:46:52Z
NIRUPAMA BHOE
9357
405818
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४९|center= ऋतुसंहार |right=}}</noinclude>{{Block center|<poem>
कर्णान्तरेषु ककुभद्रुममञ्जरोभिः
श्रोचानुकूलरचितानवतंसकाञ्च ॥ २० ॥
कालागुरुप्रचुरचन्दनचर्चिताङ्गाः
पुष्पावतंससुरभीकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्याग्रहं गुरुग्रहात् प्रविशन्ति नार्यः ॥ २१ ॥
कुवलयदलनीलैरुन्नतस्तोयनं खैर
मृदुपवनविधूतै मन्दमन्दं चलङ्गिः ।
अपहृतमिव चेतस्तोयदः सेन्द्र यापैः
पथिकजनबधूनां तडियोगक्षतानां ॥ २२ ॥
मुदितइव कदम्बै र्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिर्मृत्यतीव ।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसखिलनिषेकाच्छान्ततापो वनान्तः ॥ २३ ॥
शिरसि वकुलमालां मालतीभिः समेतां
विकसितवनपुष्पै र्यूथिकाकुट्मलैश्च ।
विकचनवकदम्बैः कर्णपूरं बधूनां
रचयति जलदौघः कान्तवत् काल एषः ॥ २४ ॥
दधति कुचयुगायै रुन्तै रियष्टिं
प्रतनुसितदुकूलान्यायतैः श्रोणिविम्वैः ।
नवजलकलसेका दुगतां रोमराजी
चिवलिवलिविभाग मध्यदेशैव नार्यः ॥ २५ ॥
</poem>}}<noinclude></noinclude>
bsos7umvizznh5tg46lh65arkx3seoi
406020
405818
2024-12-20T10:19:34Z
NIRUPAMA BHOE
9357
406020
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center= ऋतुसंहार |right=४९}}</noinclude>{{Block center|<poem>
कर्णान्तरेषु ककुभद्रुममञ्जरोभिः
श्रोचानुकूलरचितानवतंसकाञ्च ॥ २० ॥
कालागुरुप्रचुरचन्दनचर्चिताङ्गाः
पुष्पावतंससुरभीकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्याग्रहं गुरुग्रहात् प्रविशन्ति नार्यः ॥ २१ ॥
कुवलयदलनीलैरुन्नतस्तोयनं खैर
मृदुपवनविधूतै मन्दमन्दं चलङ्गिः ।
अपहृतमिव चेतस्तोयदः सेन्द्र यापैः
पथिकजनबधूनां तडियोगक्षतानां ॥ २२ ॥
मुदितइव कदम्बै र्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिर्मृत्यतीव ।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसखिलनिषेकाच्छान्ततापो वनान्तः ॥ २३ ॥
शिरसि वकुलमालां मालतीभिः समेतां
विकसितवनपुष्पै र्यूथिकाकुट्मलैश्च ।
विकचनवकदम्बैः कर्णपूरं बधूनां
रचयति जलदौघः कान्तवत् काल एषः ॥ २४ ॥
दधति कुचयुगायै रुन्तै रियष्टिं
प्रतनुसितदुकूलान्यायतैः श्रोणिविम्वैः ।
नवजलकलसेका दुगतां रोमराजी
चिवलिवलिविभाग मध्यदेशैव नार्यः ॥ २५ ॥
</poem>}}<noinclude></noinclude>
19856iqv6h6cdveqmzg7gqdjpir2ci8
पृष्ठम्:काव्यसंग्रहः.pdf/६३
104
144315
405840
379387
2024-12-20T09:51:13Z
NIRUPAMA BHOE
9357
405840
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५०|centerऋतुसंहार|right=}}</noinclude>{{Block center|<poem>
नवजलकणसेका छीततामादधानः
कुसुमभरनतानां नाशकः पादपानां ।
जनितसुरभिगन्धः केतकीनां रजोभिर्
अपहरति नभस्वान् प्रोषितानां मनांसि ॥ २६ ॥
असभरनमितानामाश्रयोऽस्माकमु चैर
श्रयमिति अखसेकैस्तोयदास्तोयमन्त्राः ।
अतिशयपरुषाभिरृयवः शिखाभिः
समुपजनितताएं ज्ञादयन्तीव विन्ध्यं ॥ २७ ॥
बहुगुणरमखीयो योषितां चित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणहेतुर
दिशतु तव हितानि प्रायसो वांछितानि ॥ २८॥
इति कालिदासकृताहतुसंहारे वर्षावर्सना
समीप्ता ।
शरदर्षना ।
काशांशुकाविकचपद्ममनोशवका
सोन्मादहंसस्तनूपुरमादरम्या
आपकशालिललितातनुगाचयष्टिः
प्राप्ता शरनववधूविधरम्यरुपा ॥ १ ॥
काशैर्मही शिशिर दीधितिना रजन्यो
हंसर्जलानि सरितां कुमदैः सरांसि |
</poem>}}<noinclude></noinclude>
3gqmik2xliyvs83iwxszucb969wftkr
406030
405840
2024-12-20T10:22:07Z
NIRUPAMA BHOE
9357
406030
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५०|center=ऋतुसंहार|right=}}</noinclude>{{center|<poem>
नवजलकणसेका छीततामादधानः
कुसुमभरनतानां नाशकः पादपानां ।
जनितसुरभिगन्धः केतकीनां रजोभिर्
अपहरति नभस्वान् प्रोषितानां मनांसि ॥ २६ ॥
असभरनमितानामाश्रयोऽस्माकमु चैर
श्रयमिति अखसेकैस्तोयदास्तोयमन्त्राः ।
अतिशयपरुषाभिरृयवः शिखाभिः
समुपजनितताएं ज्ञादयन्तीव विन्ध्यं ॥ २७ ॥
बहुगुणरमखीयो योषितां चित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणहेतुर
दिशतु तव हितानि प्रायसो वांछितानि ॥ २८॥
इति कालिदासकृताहतुसंहारे वर्षावर्सना
समीप्ता ।
शरदर्षना ।
काशांशुकाविकचपद्ममनोशवका
सोन्मादहंसस्तनूपुरमादरम्या
आपकशालिललितातनुगाचयष्टिः
प्राप्ता शरनववधूविधरम्यरुपा ॥ १ ॥
काशैर्मही शिशिर दीधितिना रजन्यो
हंसर्जलानि सरितां कुमदैः सरांसि |
<
</poem>}}<noinclude></noinclude>
ghq9jatt6iclqjfm8lhjyxzumoxnkda
पृष्ठम्:काव्यसंग्रहः.pdf/६४
104
144316
405871
379388
2024-12-20T09:56:10Z
NIRUPAMA BHOE
9357
405871
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerऋतुसंहार|right=५१}}</noinclude>{{Block center|<poem>
सप्तछदैः कुसुमभारनतै बनान्ताः
शुद्धीकतान्युपवनानि मालतीभिः ॥ २ ॥
चञ्चम्ममोजसफरीरसनाकखापाः
पर्यन्तसंस्थितसिताडजपंक्तिदाराः ।
नद्यो विशालपुलिनोरुनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३॥
व्योम क्वचिद्रअतशंखमलालगोस्
त्यताम्बुभि लघुतया शतशः प्रयातैः ।
उत्प्रेक्ष्यते पवनवेगचलैः पयोद
राजेव चामरशतैरभियोज्यमानः ॥४॥
भिनाञ्जनप्रचयकान्ति नभो मनो
बन्धूकपुष्परजसा रुख़िता च भूमिः ।
वप्राञ्च पकवलमाटतभूमिभागा
उत्कण्ठयन्ति न मनो भूवि कस्य यूनः ॥ ५ ॥
मन्दानिलाकुलित चारविशाखशाखः
पुष्योहमप्रचयकोमलपल्लवाग्रः ।
मत्तडिरेफपरिपीतमधुप्रसेकश
चित्तं विदारयति कस्य न कोविदारः ॥ ६ ।
तारागसप्रचुरभूषणमुदद्दन्ती ....
मेघोपरोधपरिमुक्तशशाङ्खवला ।
ज्योत्स्नादुकूलममलं रजमी दधाना
दृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥
</poem>}}<noinclude></noinclude>
6r2fp7nip4cxsonvvrbmid9fgou52q8
406035
405871
2024-12-20T10:24:02Z
NIRUPAMA BHOE
9357
406035
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerऋतुसंहार|right=५१}}</noinclude>{{center|<poem>
सप्तछदैः कुसुमभारनतै बनान्ताः
शुद्धीकतान्युपवनानि मालतीभिः ॥ २ ॥
चञ्चम्ममोजसफरीरसनाकखापाः
पर्यन्तसंस्थितसिताडजपंक्तिदाराः ।
नद्यो विशालपुलिनोरुनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३॥
व्योम क्वचिद्रअतशंखमलालगोस्
त्यताम्बुभि लघुतया शतशः प्रयातैः ।
उत्प्रेक्ष्यते पवनवेगचलैः पयोद
राजेव चामरशतैरभियोज्यमानः ॥४॥
भिनाञ्जनप्रचयकान्ति नभो मनो
बन्धूकपुष्परजसा रुख़िता च भूमिः ।
वप्राञ्च पकवलमाटतभूमिभागा
उत्कण्ठयन्ति न मनो भूवि कस्य यूनः ॥ ५ ।।
मन्दानिलाकुलित चारविशाखशाखः
पुष्योहमप्रचयकोमलपल्लवाग्रः ।
मत्तडिरेफपरिपीतमधुप्रसेकश
चित्तं विदारयति कस्य न कोविदारः ॥ ६ ।
तारागसप्रचुरभूषणमुदद्दन्ती ....
मेघोपरोधपरिमुक्तशशाङ्खवला ।
ज्योत्स्नादुकूलममलं रजमी दधाना
दृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥
</poem>}}<noinclude></noinclude>
sa5ompwm3x92wureia07o2vzghhdi5m
406229
406035
2024-12-20T11:14:05Z
NIRUPAMA BHOE
9357
406229
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerऋतुसंहार|right=५१}}</noinclude>{{center|<poem>
सप्तछदैः कुसुमभारनतै बनान्ताः
शुद्धीकतान्युपवनानि मालतीभिः ॥ २ ॥
चञ्चम्ममोजसफरीरसनाकखापाः
पर्यन्तसंस्थितसिताडजपंक्तिदाराः ।
नद्यो विशालपुलिनोरुनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३॥
व्योम क्वचिद्रअतशंखमलालगोस्
त्यताम्बुभि लघुतया शतशः प्रयातैः ।
उत्प्रेक्ष्यते पवनवेगचलैः पयोद
राजेव चामरशतैरभियोज्यमानः ॥४॥
भिनाञ्जनप्रचयकान्ति नभो मनो
बन्धूकपुष्परजसा रुख़िता च भूमिः ।
वप्राञ्च पकवलमाटतभूमिभागा
उत्कण्ठयन्ति न मनो भूवि कस्य यूनः ॥ ५ ।।
मन्दानिलाकुलित चारविशाखशाखः
पुष्योहमप्रचयकोमलपल्लवाग्रः ।
मत्तडिरेफपरिपीतमधुप्रसेकश
चित्तं विदारयति कस्य न कोविदारः ॥ ६ ।
तारागसप्रचुरभूषणमुदद्दन्ती ....
मेघोपरोधपरिमुक्तशशाङ्खवला ।
ज्योत्स्नादुकूलममलं रजमी दधाना
दृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥
</poem>}}<noinclude></noinclude>
jydajfjlkbw6jxjyxgvx27ij63qt4k6
406231
406229
2024-12-20T11:14:59Z
NIRUPAMA BHOE
9357
406231
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५१}}</noinclude>{{center|<poem>
सप्तछदैः कुसुमभारनतै बनान्ताः
शुद्धीकतान्युपवनानि मालतीभिः ॥ २ ॥
चञ्चम्ममोजसफरीरसनाकखापाः
पर्यन्तसंस्थितसिताडजपंक्तिदाराः ।
नद्यो विशालपुलिनोरुनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥ ३॥
व्योम क्वचिद्रअतशंखमलालगोस्
त्यताम्बुभि लघुतया शतशः प्रयातैः ।
उत्प्रेक्ष्यते पवनवेगचलैः पयोद
राजेव चामरशतैरभियोज्यमानः ॥४॥
भिनाञ्जनप्रचयकान्ति नभो मनो
बन्धूकपुष्परजसा रुख़िता च भूमिः ।
वप्राञ्च पकवलमाटतभूमिभागा
उत्कण्ठयन्ति न मनो भूवि कस्य यूनः ॥ ५ ।।
मन्दानिलाकुलित चारविशाखशाखः
पुष्योहमप्रचयकोमलपल्लवाग्रः ।
मत्तडिरेफपरिपीतमधुप्रसेकश
चित्तं विदारयति कस्य न कोविदारः ॥ ६ ।
तारागसप्रचुरभूषणमुदद्दन्ती ....
मेघोपरोधपरिमुक्तशशाङ्खवला ।
ज्योत्स्नादुकूलममलं रजमी दधाना
दृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥
</poem>}}<noinclude></noinclude>
2c3hbcbt4kr5j1aj6y4ds2s8yco6jru
पृष्ठम्:काव्यसंग्रहः.pdf/६५
104
144317
405908
379389
2024-12-20T10:01:17Z
NIRUPAMA BHOE
9357
405908
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५२|center=ऋतुसंहार|right=}}</noinclude>{{Block center|<poem>
कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसकुलाकुलतीरदेशाः ।
कुर्वन्ति इंसविरुतैः परितो अनस्य
प्रीतिं सरोरुहरजोरुणिताञ्च नद्यः ॥ ८ ॥
नेचोत्सवो हृदयहारिमरीचिमालः
प्रह्लादकः शिशिरशीकरवारिवर्यो ।
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दइत्यनुदिनं तनुमङ्गनानां ॥ ८ ॥
श्राकम्पयन् फलभरामतशालिजालान्
श्रानर्त्तयन् कुरुषकान् कुसुमावनस्रान् ।
प्रोत्फुलपङ्गञ्जवनां नलीनिं विधुन्धन्
यूनां मनो मदयति प्रसभं नभस्वान् ॥ १० ॥
सोन्मादहंसमिथुनैरुपशोभितानि
स्वच्छानि फुल्लकमलोत्पलभूषितानि ।
मन्दप्रचारपवनोगतवीचिमालान्थ्
उत्कण्ठयन्ति हृदयं सहसा सरांसि ॥ ११ ॥
नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाथ वियत्पताका ।
धुन्वन्ति पक्षपवनै र्न नभोवलाकाः
पश्यन्ति नोम्नतमुखा गगणं मयूराः ॥ १२ ॥
भृत्यप्रयोगरहितान् शिखिनो विहाय
हंसानुपैति मदनो मधुरप्रगीतान् ।
</poem>}}<noinclude></noinclude>
lekcczqfx19yy9jovfudwgzlp1lybcm
पृष्ठम्:काव्यसंग्रहः.pdf/६६
104
144318
405920
379390
2024-12-20T10:03:55Z
NIRUPAMA BHOE
9357
405920
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५३}}</noinclude>
त्यक्ता कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोहमश्रीः ॥ १३ ॥
शेफालिकाकुसुमगन्धमनोहराणि
स्वच्छस्थिताण्ड जगणप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कष्टयम्धुपवनानि मनांसि पुंसां ॥ १४ ॥
कारपद्मकुसुमानि मुटुर्विभुम्वन्
तत्सक्रमादधिकशीतलतामुपेत्य ।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलमतुहिनानि हरं स्तरूणां ॥ १५ ॥
सम्पन्नशालिनिचयात भूतानि
सुस्वस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि अनयन्ति जनप्रमोदं ॥ १६ ॥
सर्जिता सुखलिता गतिरञ्जनामाम्
म्भोरु विकसितै मुखचन्द्रकान्तिः ।
नीलोत्पले मंदवलानि विलोचनानि
भूविधमाथ सरितां तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रवासाः
स्त्रीखां हरन्ति धृतभूषणबाहुकान्तिं ।
दन्तावभासविशदस्मितवक्ककान्तिं
बन्धूकपुष्परचिता नवमालती च ॥१८॥
{{Block center|<poem></poem>}}<noinclude></noinclude>
expqtkwtpjr7sbyfqcuyr6vns5hkmzf
406064
405920
2024-12-20T10:36:23Z
NIRUPAMA BHOE
9357
406064
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५३}}</noinclude>
त्यक्ता कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोहमश्रीः ॥ १३ ॥
शेफालिकाकुसुमगन्धमनोहराणि
स्वच्छस्थिताण्ड जगणप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कष्टयम्धुपवनानि मनांसि पुंसां ॥ १४ ॥
कारपद्मकुसुमानि मुटुर्विभुम्वन्
तत्सक्रमादधिकशीतलतामुपेत्य ।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलमतुहिनानि हरं स्तरूणां ॥ १५ ॥
सम्पन्नशालिनिचयात भूतानि
सुस्वस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि अनयन्ति जनप्रमोदं ॥ १६ ॥
सर्जिता सुखलिता गतिरञ्जनामाम्
म्भोरु विकसितै मुखचन्द्रकान्तिः ।
नीलोत्पले मंदवलानि विलोचनानि
भूविधमाथ सरितां तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रवासाः
स्त्रीखां हरन्ति धृतभूषणबाहुकान्तिं ।
दन्तावभासविशदस्मितवक्ककान्तिं
बन्धूकपुष्परचिता नवमालती च ।।१८।।
</poem>}}<noinclude></noinclude>
ay06ejvo8qndfk2h6kwyyt7n4uarvd5
406069
406064
2024-12-20T10:38:30Z
NIRUPAMA BHOE
9357
406069
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५३}}</noinclude>{{center|<poem>
त्यक्ता कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोहमश्रीः ॥ १३ ॥
शेफालिकाकुसुमगन्धमनोहराणि
स्वच्छस्थिताण्ड जगणप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कष्टयम्धुपवनानि मनांसि पुंसां ॥ १४ ॥
कारपद्मकुसुमानि मुटुर्विभुम्वन्
तत्सक्रमादधिकशीतलतामुपेत्य ।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलमतुहिनानि हरं स्तरूणां ॥ १५ ॥
सम्पन्नशालिनिचयात भूतानि
सुस्वस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि अनयन्ति जनप्रमोदं ॥ १६ ॥
सर्जिता सुखलिता गतिरञ्जनामाम्
म्भोरु विकसितै मुखचन्द्रकान्तिः ।
नीलोत्पले मंदवलानि विलोचनानि
भूविधमाथ सरितां तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रवासाः
स्त्रीखां हरन्ति धृतभूषणबाहुकान्तिं ।
दन्तावभासविशदस्मितवक्ककान्तिं
बन्धूकपुष्परचिता नवमालती च ।।१८।।
</poem>}}<noinclude></noinclude>
18k6e6atta4ojrhzg9tttry8eqiwkjw
पृष्ठम्:काव्यसंग्रहः.pdf/६७
104
144319
405939
379391
2024-12-20T10:07:08Z
NIRUPAMA BHOE
9357
405939
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५४|center=ऋतुसंहार|right=}}</noinclude>{{Block center|<poem>
त्यक्ता कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोहमश्रीः ॥ १३ ॥
शेफालिकाकुसुमगन्धमनोहराणि
स्वच्छस्थिताण्ड जगणप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कष्टयम्धुपवनानि मनांसि पुंसां ॥ १४ ॥
कारपद्मकुसुमानि मुटुर्विभुम्वन्
तत्सक्रमादधिकशीतलतामुपेत्य ।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलमतुहिनानि हरं स्तरूणां ॥ १५ ॥
सम्पन्नशालिनिचयात भूतानि
सुस्वस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि अनयन्ति जनप्रमोदं ॥ १६ ॥
सर्जिता सुखलिता गतिरञ्जनामाम्
म्भोरु विकसितै मुखचन्द्रकान्तिः ।
नीलोत्पले मंदवलानि विलोचनानि
भूविधमाथ सरितां तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रवासाः
स्त्रीखां हरन्ति धृतभूषणबाहुकान्तिं ।
दन्तावभासविशदस्मितवक्ककान्तिं
बन्धूकपुष्परचिता नवमालती च ॥१८॥
।"
केशानितान्तघननीलविकुच्चिता ग्राम्
आपूरयन्ति वनिता नवमालतीभिः ।
कर्णेषु च प्रचलकाम्नकुण्डलेषु
नीलोत्पलानि विकचानि निवेशयन्ते ॥ १८ ॥
हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापैः ।
पादाम्बुजानि वरनूपुरशेखरैय
नार्यः प्रहृष्टमनसो ऽद्य विभूषयन्ति ॥ २० ॥
स्फुटकुमुदचितानां राजहंसाश्रितानां
मरकतमलिभासा वारिखा भूषितानां ।
श्रियमतिशयरूपां व्योमतोयाशयानां
वहति विगतमेघञ्चन्द्रतारावको ॥ २१ ॥
दिवसकरमयूखैर्योध्यमानं प्रभाते
वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
कुमुदमपि गतेस्तं लीयते चन्द्रविन्दे
इसितमिव बधूमां प्रोषितेषु प्रियेषु ॥ २२ ॥
शरदि कुमुदसजाडायवो बान्ति शीता ..
विगतजलदहन्द्रा दिग्विभागा मनोशाः ।
विगतकनुषमम्भः शालिपक्का धरित्री
विमलकिरणचन्द्रं व्योम ताराविचिचं ॥ २३ ॥
असितनयनलक्षीं लक्षयित्वोत्पलेषु :
कणितकनककाचीं मत्तहंसस्वनेषु ।
</poem>}}<noinclude></noinclude>
oubio4v7z02s7kj2tda79i7tfq4zx1b
406060
405939
2024-12-20T10:30:53Z
NIRUPAMA BHOE
9357
406060
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५३|center=ऋतुसंहार|right=}}</noinclude>{{center|<poem>
त्यक्ता कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोहमश्रीः ॥ १३ ॥
शेफालिकाकुसुमगन्धमनोहराणि
स्वच्छस्थिताण्ड जगणप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कष्टयम्धुपवनानि मनांसि पुंसां ॥ १४ ॥
कारपद्मकुसुमानि मुटुर्विभुम्वन्
तत्सक्रमादधिकशीतलतामुपेत्य ।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलमतुहिनानि हरं स्तरूणां ॥ १५ ॥
सम्पन्नशालिनिचयात भूतानि
सुस्वस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि अनयन्ति जनप्रमोदं ॥ १६ ॥
सर्जिता सुखलिता गतिरञ्जनामाम्
म्भोरु विकसितै मुखचन्द्रकान्तिः ।
नीलोत्पले मंदवलानि विलोचनानि
भूविधमाथ सरितां तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रवासाः
स्त्रीखां हरन्ति धृतभूषणबाहुकान्तिं ।
दन्तावभासविशदस्मितवक्ककान्तिं
बन्धूकपुष्परचिता नवमालती च ॥१८॥
</poem>}}<noinclude></noinclude>
4b5t12si6n1z3ooldorp2dqxkd8mhsp
406194
406060
2024-12-20T11:06:37Z
NIRUPAMA BHOE
9357
406194
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५४|center=ऋतुसंहार|right=}}</noinclude>{{center|<poem>
केशान्वितान्तघननीलविकुञ्चिताग्राम्
श्रपूरयन्ति वनिता नवमालतीभिः ।
कर्णेषु च प्रचलकाम्वनकुण्डलेषु
नीलोत्पलानि विकचानि निवेशयन्ते ॥ १८ ॥
हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापैः ।
पादाम्बुजनि वरनूपुरशेखरैथ
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥ २० ॥
स्फुटकुमुदचितानां राजहंसाश्रितानां
मरकतमणिभासा वारिखा भूषितानां ।
श्रियमतिशयरूपां व्योमतोयाशयानां
वहति विगतमेघश्चन्द्रतारावकीर्णे ॥ २१ ॥
दिवसकरमयूखे बध्यमानं प्रभाते
वरयुवतिमुखाभं पद्मजं जृम्भतेऽद्यः ।
कुमुदमपि गतेस्तं लीयते चन्द्रविम्बे
तिमि बधूनां प्रोषितेषु प्रियेषु ॥ २२ ॥
शरदि कुमुदसङ्गादार्यवो वान्ति शीता
विगतजलदइन्दा दिग्विभागा मनोज्ञाः ।
विगतकस्नुषमम्भः शास्लिपक्का धरिची
विमलकिरणचन्द्र व्योम ताराविचिचं ॥ २३ ॥
असितनयनलक्ष लक्षयित्वोत्पलेषु
क्वणितकनककाचीं मत्तहंसस्वनेषु ।
</poem>}}<noinclude></noinclude>
4klj2p88b09w2ytucbqgde374hpig84
पृष्ठम्:काव्यसंग्रहः.pdf/६८
104
144320
405977
379392
2024-12-20T10:12:54Z
NIRUPAMA BHOE
9357
405977
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५५}}</noinclude>{{Block center|<poem>
अधररुचिरशोभां बन्धुजीये मिर्यायाः
पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥
स्त्रोणां निधाय बदनेषु शशाइलक्षी
हास्ये विशुद्धवदने कुमुदाकरश्रीं ।
बन्धूककान्ति मधरेषु मनोहरेयु
क्वापि प्रयाति सुभगा शरदागमश्रीः ॥ २५ ॥
विकचकमलवक्का फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा व्याकुलालम्बिवासा ।
कुमुदरुचिरहासा कामिनीवोन्मदेयं
उपदिशतु शरदचेतसः प्रीतिमयां ॥ २६ ॥
इति कालिदासकृतादृसुसंहारे शरदर्षना
समाप्ता ।
हेमन्तवर्णना।
नवप्रवालोद्गमपुष्परम्यः
प्रफुललोभः परिपकशालिः ।
विलीमपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतः प्रिये ॥ १ ॥
मनोहरैश्चन्दनरागगौरैर्
तुषारकुन्देन्दु
निभैयहारैः ।
विलासिनीनां स्तनशालिनीनां
नालं कियन्ते स्तनमण्डलानि ॥ २</poem>}}</poem>}}<noinclude></noinclude>
rcrlq6p3qun1cc4q7yz68zjpl9147po
406223
405977
2024-12-20T11:11:57Z
NIRUPAMA BHOE
9357
406223
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५५}}</noinclude>{{center|<poem>
अधररुचिरशोभां बन्धुजीये मिर्यायाः
पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥
स्त्रोणां निधाय बदनेषु शशाइलक्षी
हास्ये विशुद्धवदने कुमुदाकरश्रीं ।
बन्धूककान्ति मधरेषु मनोहरेयु
क्वापि प्रयाति सुभगा शरदागमश्रीः ॥ २५ ॥
विकचकमलवक्का फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा व्याकुलालम्बिवासा ।
कुमुदरुचिरहासा कामिनीवोन्मदेयं
उपदिशतु शरदचेतसः प्रीतिमयां ॥ २६ ॥
इति कालिदासकृतादृसुसंहारे शरदर्षना
समाप्ता ।
।हेमन्तवर्णना।
नवप्रवालोद्गमपुष्परम्यः
प्रफुललोभः परिपकशालिः ।
विलीमपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतः प्रिये ॥ १ ॥
मनोहरैश्चन्दनरागगौरैर्
तुषारकुन्देन्दु
निभैयहारैः ।
विलासिनीनां स्तनशालिनीनां
नालं कियन्ते स्तनमण्डलानि ॥
</poem>}}<noinclude></noinclude>
kbzfl9lbcd151k1baj4qcpc959d1pm2
406260
406223
2024-12-20T11:25:56Z
NIRUPAMA BHOE
9357
406260
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५५}}</noinclude>
अधररुचिरशोभां बन्धुजीवे प्रियायाः
पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥
स्त्रीणां निधाय वदनेषु शशालक्ष
हास्ये विशुद्धवदने कुमुदाकरश्रीं ।
बन्धककान्तिमधरेषु मनोहरेषु
कापि प्रयाति सुभगा शरदागमश्रीः ॥ १५ ॥
विकचकमलवक्ता फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा व्याकुलालम्बिवासा ।
कुमुदरुचिरहासा कामिनीवोमदेयं
उपदिशतु शरदचेतसः प्रीतिमग्रां ॥ २६ ॥
इति कालिदासकृतातुसंहारे शरदर्णना
समाप्ता ।
हेमन्तवर्णना ।
नवप्रवालोङ्गमपुष्परम्यः
प्रफुल्ललोभः परिपक्कशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्त कालःसमुपागतः प्रिये ॥ १ ॥
मनोहरैश्चन्दनरागगौरैर्
तुषार कुन्देन्दुनिभैश्चहारैः ।
विलासिनीनां स्तनशालिनीनां
नालं क्रियन्ते स्तनमण्डलानि ॥ २ ॥
</poem>}}<noinclude></noinclude>
33zkwwc755xzn6bxmjfb36vjbgod1nj
406268
406260
2024-12-20T11:29:33Z
NIRUPAMA BHOE
9357
406268
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५५}}</noinclude>{{center|<poem>अधररुचिरशोभां बन्धुजीवे प्रियायाः
पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥
स्त्रीणां निधाय वदनेषु शशालक्ष
हास्ये विशुद्धवदने कुमुदाकरश्रीं ।
बन्धककान्तिमधरेषु मनोहरेषु
कापि प्रयाति सुभगा शरदागमश्रीः ॥ १५ ॥
विकचकमलवक्ता फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा व्याकुलालम्बिवासा ।
कुमुदरुचिरहासा कामिनीवोमदेयं
उपदिशतु शरदचेतसः प्रीतिमग्रां ॥ २६ ॥
इति कालिदासकृतातुसंहारे शरदर्णना
समाप्ता ।
हेमन्तवर्णना ।
नवप्रवालोङ्गमपुष्परम्यः
प्रफुल्ललोभः परिपक्कशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्त कालःसमुपागतः प्रिये ॥ १ ॥
मनोहरैश्चन्दनरागगौरैर्
तुषार कुन्देन्दुनिभैश्चहारैः ।
विलासिनीनां स्तनशालिनीनां
नालं क्रियन्ते स्तनमण्डलानि ॥ २</poem>}}<noinclude></noinclude>
f4y9mvz827v0q247ot173jqe2llpumg
406307
406268
2024-12-20T11:43:22Z
NIRUPAMA BHOE
9357
406307
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५५}}</noinclude>{{center|<poem>
श्रधरूचिरशोभां बन्धुञीवे प्रियायाः
पथिकञन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥
स्त्रीणां निधाय वदनेषु शशालक्षीं
हास्ये विशुद्धवदने कुमुदाकरश्रीं ।
बन्धूककान्तिमधरेषु मनोहरेषु
कापि प्रयाति सुभगा शरदागमश्रीः ॥ १५ ॥
विकचकमलवक्ता फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा व्याकुलालम्बिवासा ।
कुमुदरुचिरहासा कामिनीवोमदेयं
उपदिशतु शरदचेतसः प्रीतिमग्रां ॥ २६ ॥
इति कालिदासकृतातुसंहारे शरदर्णना
समाप्ता ।
हेमन्तवर्तना ।
नवप्रवालोङ्गमपुष्परम्यः
प्रफुल्ललोभ्रः परिपक्कशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्त कालःसमुपागतः प्रिये ॥ १ ॥ .
मनोहरैश्चन्दनरागगौरैर्
तुषार कुन्देन्दुनिभैश्चहारैः ।
विलासिनीनां स्तनशालिनीनां
नालं क्रियन्ते स्तनमण्डलानि ॥ २ ॥
</poem>}}<noinclude></noinclude>
2n2khw6rmshbe1b1h5cph27a114ehqj
406323
406307
2024-12-20T11:52:23Z
NIRUPAMA BHOE
9357
406323
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५५}}</noinclude>{{center|<poem>
श्रधरूचिरशोभां बन्धुञीवे प्रियायाः
पथिकञन इदानीं रोदिति भ्रान्तचित्तः ॥ २४ ॥
स्त्रीणां निधाय वदनेषु शशाङ्कलक्षीं
हास्ये विशुद्धवदने कुमुदाकरश्रीं ।
बन्धूककान्तिमधरेषु मनोहरेषु
कापि प्रयाति सुभगा शरदागमश्रीः ॥ १५ ॥
विकचकमलवक्ता फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा व्याकुलालम्बिवासा ।
कुमुदरुचिरहासा कामिनीवोमदेयं
उपदिशतु शरदचेतसः प्रीतिमग्रां ॥ २६ ॥
इति कालिदासकृतातुसंहारे शरदर्णना
समाप्ता ।
हेमन्तवर्णना ।
नवप्रवालोङ्गमपुष्परम्यः
प्रफुल्ललोभ्रः परिपक्कशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्त कालःसमुपागतः प्रिये ॥ १ ॥ .
मनोहरैश्चन्दनरागगौरैर्
तुषार कुन्देन्दुनिभैश्चहारैः ।
विलासिनीनां स्तनशालिनीनां
नालं क्रियन्ते स्तनमण्डलानि ॥ २ ॥
</poem>}}<noinclude></noinclude>
fp9hdxg1jdwl2nhg68rc30zoyokynpy
पृष्ठम्:काव्यसंग्रहः.pdf/६९
104
144321
405554
379393
2024-12-20T08:57:42Z
BARSA PADHAN
9356
405554
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५६|center=ऋतुसंहार ||right=}}</noinclude></poem>
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति संङ्गं वल दान
नितम्बविम्बेषु नवं दुकूलं
सम्बंशकं पीनपयोधरेषु ॥ ३ ॥
काब्बीगुणैः काश्चनरत्नचिचैर्
न भूषयन्ति प्रमदा नितम्बान् ।
न नूपुरै सरुतं भजद्भिः
पादाम्बुजन्यम्बु जकान्तिभान्ति ॥ ४ ॥
गाचाणि कालीयक चर्चितानि
सपचलेखानि मुखाम्बुजामि ।
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥
रतिश्रमक्षामविपाण्डवाः
प्राप्तेपि इर्षाभ्युदये तरुण्यः ।
इसन्ति नोचे दशनाग्रभिन्नान्
प्रमिन्नरागानधरानवेश्य ॥ ६ ॥
पीनस्तमोरुस्थलभागशोभाम्
आपाद्य तत्पीडनजातखेदः ।
तृणाग्रस्तमैस्तुहिनैः पतगिर
आक्रन्दतीवोयसि शीतकालः ॥ ७ ॥
प्रभूतशालिप्रसवैथितानि
मृगाङ्गनायूषविभूषितानि ।</poem><noinclude></noinclude>
9m13mt50c2mnlsbllb6lc7rxsjpwgj7
405570
405554
2024-12-20T09:02:18Z
BARSA PADHAN
9356
405570
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५६|center=ऋतुसंहार ।|right=}}</noinclude><poem>
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति संङ्गं वल दान
नितम्बविम्बेषु नवं दुकूलं
सम्बंशकं पीनपयोधरेषु ॥ ३ ॥
काब्बीगुणैः काश्चनरत्नचिचैर्
न भूषयन्ति प्रमदा नितम्बान् ।
न नूपुरै सरुतं भजद्भिः
पादाम्बुजन्यम्बु जकान्तिभान्ति ॥ ४ ॥
गाचाणि कालीयक चर्चितानि
सपचलेखानि मुखाम्बुजामि ।
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥
रतिश्रमक्षामविपाण्डवाः
प्राप्तेपि इर्षाभ्युदये तरुण्यः ।
इसन्ति नोचे दशनाग्रभिन्नान्
प्रमिन्नरागानधरानवेश्य ॥ ६ ॥
पीनस्तमोरुस्थलभागशोभाम्
आपाद्य तत्पीडनजातखेदः ।
तृणाग्रस्तमैस्तुहिनैः पतगिर
आक्रन्दतीवोयसि शीतकालः ॥ ७ ॥
प्रभूतशालिप्रसवैथितानि
मृगाङ्गनायूषविभूषितानि ।</poem><noinclude></noinclude>
an1cnmm926tew7cqjs4lhjnchdc9qsh
405843
405570
2024-12-20T09:51:29Z
BARSA PADHAN
9356
405843
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५६|center=ऋतुसंहार ।|right=}}</noinclude><poem>
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति संङ्गं वलयाङ्गदानि
नितम्बविम्बेषु नवं दुकूलं
तम्ब पीनपयोधरेषु ॥ ३ ॥
काब्बीगुणैः काश्चनरत्नचिचैर्
न भूषयन्ति प्रमदा नितम्बान् ।
न नूपुरै सरुतं भजद्भिः
पादाम्बुजन्यम्बु जकान्तिभान्ति ॥ ४ ॥
गाचाणि कालीयक चर्चितानि
सपचलेखानि मुखाम्बुजामि ।
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥
रतिश्रमक्षामविपाण्डवाः
प्राप्तेपि इर्षाभ्युदये तरुण्यः ।
इसन्ति नोचे दशनाग्रभिन्नान्
प्रमिन्नरागानधरानवेश्य ॥ ६ ॥
पीनस्तमोरुस्थलभागशोभाम्
आपाद्य तत्पीडनजातखेदः ।
तृणाग्रस्तमैस्तुहिनैः पतगिर
आक्रन्दतीवोयसि शीतकालः ॥ ७ ॥
प्रभूतशालिप्रसवैथितानि
मृगाङ्गनायूषविभूषितानि ।</poem><noinclude></noinclude>
hw3hmfdu84xblt66cxr6y7eao81ckg7
405933
405843
2024-12-20T10:06:18Z
BARSA PADHAN
9356
/* शोधितम् */
405933
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=५६|center=ऋतुसंहार ।|right=}}</noinclude><poem>
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति संङ्गं वलयाङ्गदानि
नितम्बविम्बेषु नवं दुकूलं
तम्बशुकं पीनपयोधरेषु ॥ ३ ॥
काब्बीगुणैः काश्चनरत्नचिचैर्
न भूषयन्ति प्रमदा नितम्बान् ।
न नूपुरै र्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभान्ति ॥ ४ ॥
गाचाणि कालीयकचर्चितानि
सपचलेखानि मुखाम्बुजामि ।
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥ ५ ॥
रतिश्रमक्षामविपाण्डुवकाः
प्राप्तेपि इर्षाभ्युदये तरुण्यः ।
इसन्ति नोचै र्दशनाग्रभिबान्
प्रमिन्नरागानधरानवेश्य ॥ ६ ॥
पीनस्तमोरुस्थलभागशोभाम्
आपाद्य तत्पीडनजातखेदः ।
तृणाग्रस्तग्रैस्तुहिनैः पतङ्गिर्
आक्रन्दतीवोयसि शीतकालः ॥ ७ ॥
प्रभूतशालिप्रसवैथितानि
मृगाङ्गनायूषविभूषितानि ।</poem><noinclude></noinclude>
pdpa6ihdkbjyv8s9sq41cp8t71jq682
पृष्ठम्:काव्यसंग्रहः.pdf/७०
104
144322
405605
379394
2024-12-20T09:09:44Z
BARSA PADHAN
9356
405605
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=ऋतुसंहार ||right=५७}}</noinclude><poem>
मनोहरकी चनिनादितानि
सीमान्तराख्यत्सकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघटितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिपेक्षणाक्ष्य
66
प्रबोधयन्तोव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराव्यतिसङ्गशायी
शेते जनः कामशरानुविहः ॥ १२ ॥
दन्तच्छदे दन्तविघातचिज्ञैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
</poem><noinclude></noinclude>
2o01ey7iyikcba7mdsn8rp1j0ykmnlo
405613
405605
2024-12-20T09:11:20Z
BARSA PADHAN
9356
405613
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=ऋतुसंहार ||right=५७}}</noinclude><poem>
मनोहरकी चनिनादितानि
सीमान्तराख्यत्सकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघटितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिपेक्षणाक्ष्य
प्रबोधयन्तोव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराव्यतिसङ्गशायी
शेते जनः कामशरानुविहः ॥ १२ ॥
दन्तच्छदे दन्तविघातचिज्ञैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
</poem><noinclude></noinclude>
3zhxci26puf62yv9u1p1msnrksab8ds
405637
405613
2024-12-20T09:16:14Z
BARSA PADHAN
9356
405637
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />|center=ऋतुसंहार ||right=५७}}</noinclude><poem>
मनोहरकी चनिनादितानि
सीमान्तराख्यत्सकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघटितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिपेक्षणाक्ष्य
प्रबोधयन्तोव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराव्यतिसङ्गशायी
शेते जनः कामशरानुविहः ॥ १२ ॥
दन्तच्छदे दन्तविघातचिज्ञैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
</poem><noinclude></noinclude>
ba9ausbv3znv2zojhfi0ziqzj68fp46
405656
405637
2024-12-20T09:19:33Z
BARSA PADHAN
9356
405656
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|centerऋतुसंहार|right५७}}</noinclude><poem>
मनोहरकी चनिनादितानि
सीमान्तराख्यत्सकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघटितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिपेक्षणाक्ष्य
प्रबोधयन्तोव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराव्यतिसङ्गशायी
शेते जनः कामशरानुविहः ॥ १२ ॥
दन्तच्छदे दन्तविघातचिज्ञैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
</poem><noinclude></noinclude>
74muudtezztz0eqx7mfrhexbwd6t4vo
405668
405656
2024-12-20T09:21:25Z
BARSA PADHAN
9356
405668
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|centerऋतुसंहार|right५७}}</noinclude></poem>
मनोहरकी चनिनादितानि
सीमान्तराख्यत्सकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघटितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिपेक्षणाक्ष्य
प्रबोधयन्तोव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराव्यतिसङ्गशायी
शेते जनः कामशरानुविहः ॥ १२ ॥
दन्तच्छदे दन्तविघातचिज्ञैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
<poem><noinclude></noinclude>
4au7iiay1p0d2bf4yj57y3xkwpdqmx7
405685
405668
2024-12-20T09:25:04Z
BARSA PADHAN
9356
405685
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५७}}</noinclude></poem>
मनोहरकी चनिनादितानि
सीमान्तराख्यत्सकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघटितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिपेक्षणाक्ष्य
प्रबोधयन्तोव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराव्यतिसङ्गशायी
शेते जनः कामशरानुविहः ॥ १२ ॥
दन्तच्छदे दन्तविघातचिज्ञैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
<poem><noinclude></noinclude>
mmc18n8dna19islrhcuq5yuaw4a2xy4
406061
405685
2024-12-20T10:31:22Z
BARSA PADHAN
9356
/* शोधितम् */
406061
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=|center=ऋतुसंहार|right=५७}}</noinclude></poem>
मनोहरकौष्चनिनादितानि
सीमान्तराख्युस्तुकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघट्टितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिणेक्षणाक्ष्यः
प्रबोधयन्त्तीव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराङ्गव्यतिसङ्गशायी
शेते जनः कामशरानुविश्चः ॥ १२ ॥
दन्तच्छदै र्दन्तविघातचिन्हैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
<poem><noinclude></noinclude>
kgokesca6ojyd9wj04id3eymt9iat0p
406094
406061
2024-12-20T10:47:15Z
NIRUPAMA BHOE
9357
406094
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=|center=ऋतुसंहार|right=५७}}</noinclude>{{center|<poem>
मनोहरकौष्चनिनादितानि
सीमान्तराख्युस्तुकयन्ति चेतः ॥ ८ ॥
प्रफुलनीलोत्पलशोभितानि
शरारिकादम्बविघट्टितानि |
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनां ॥ ६ ॥
“मार्ग समीक्ष्यातिनिरस्तनीरं
प्रवासखिवं पतिमुद्दद्दन्त्यः ।
प्रवेश्यमाणा हरिणेक्षणाक्ष्यः
प्रबोधयन्त्तीव मनोरथानि” ॥ १० ॥
पाकं ब्रजन्ती हिमसङ्गशीर्
श्राधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥ ११
पुष्पासवामोदसुगन्धिवक्को
निश्वासवातैः सुरभीकृताङ्गः ।
परस्पराङ्गव्यतिसङ्गशायी
शेते जनः कामशरानुविश्चः ॥ १२ ॥
दन्तच्छदै र्दन्तविघातचिन्हैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयोवनानां ॥ १३ ॥
</poem>}}<noinclude></noinclude>
r9bybj9xq69er954hc8bw6mmbgy41gw
पृष्ठम्:काव्यसंग्रहः.pdf/७१
104
144323
405696
379395
2024-12-20T09:26:31Z
BARSA PADHAN
9356
405696
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५८|center=ऋतुसंहार|right=}}</noinclude>ऋतुसंहार |
काचिद्धिभूषयति दर्पण सक्तहस्ता
बालातपेषु वनिता वदनारविन्दं ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभित्रमपकृष्य निरीक्षते च ॥ १४ ॥
अन्याः प्रकामसुरतश्रमखिनदेश
नक्तंप्रजागरविपाटलनेषपद्माः ।
शय्यान्तदेशलुलिताकुलकेशपाशाः
निद्रां प्रयान्ति मृदुसूर्यकराभितप्ताः ॥ १५ ॥
निर्माल्यदाम परिभुक्तमनोशगन्धं
मूर्भोपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयच्चः
कुर्वन्ति केशरचणामपरास्तरुण्यः ॥ १६ ॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गाचं
हर्षान्विता विरचिताधरगण्डशोभा ।
रक्तांशकं परिधाति नवं नताकी
व्यालम्बिनी विलुलितालककुश्विताक्षी ॥१७॥
अन्याविरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगाषयथ्यः ।
संपीड्यमानविपुलोरुपयोधरात
अभ्यञ्जनं विद्धति प्रमदाः सुशोभाः ॥ १८ ॥
बहुगुणरमणीयो योषितां चित्तहारी
परिनतबहुशालिव्याकुलग्रामसीमः ।
५८<noinclude></noinclude>
4sua9e8t2c6zse12agduclzxbhromqc
405717
405696
2024-12-20T09:30:58Z
BARSA PADHAN
9356
405717
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५८|center=ऋतुसंहार|right=}}</noinclude><poem>
काचिद्धिभूषयति दर्पण सक्तहस्ता
बालातपेषु वनिता वदनारविन्दं ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभित्रमपकृष्य निरीक्षते च ॥ १४ ॥
अन्याः प्रकामसुरतश्रमखिनदेश
नक्तंप्रजागरविपाटलनेषपद्माः ।
शय्यान्तदेशलुलिताकुलकेशपाशाः
निद्रां प्रयान्ति मृदुसूर्यकराभितप्ताः ॥ १५ ॥
निर्माल्यदाम परिभुक्तमनोशगन्धं
मूर्भोपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयच्चः
कुर्वन्ति केशरचणामपरास्तरुण्यः ॥ १६ ॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गाचं
हर्षान्विता विरचिताधरगण्डशोभा ।
रक्तांशकं परिधाति नवं नताकी
व्यालम्बिनी विलुलितालककुश्विताक्षी ॥१७॥
अन्याविरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगाषयथ्यः ।
संपीड्यमानविपुलोरुपयोधरात
अभ्यञ्जनं विद्धति प्रमदाः सुशोभाः ॥ १८ ॥
बहुगुणरमणीयो योषितां चित्तहारी
परिनतबहुशालिव्याकुलग्रामसीमः ।
</poem><noinclude></noinclude>
ajqz7zptjkpib3iehpx77p1lrxdc8s9
405722
405717
2024-12-20T09:31:26Z
BARSA PADHAN
9356
405722
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५८|center=ऋतुसंहार|right=}}</noinclude><poem>
काचिद्धिभूषयति दर्पण सक्तहस्ता
बालातपेषु वनिता वदनारविन्दं ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभित्रमपकृष्य निरीक्षते च ॥ १४ ॥
अन्याः प्रकामसुरतश्रमखिनदेश
नक्तंप्रजागरविपाटलनेषपद्माः ।
शय्यान्तदेशलुलिताकुलकेशपाशाः
निद्रां प्रयान्ति मृदुसूर्यकराभितप्ताः ॥ १५ ॥
निर्माल्यदाम परिभुक्तमनोशगन्धं
मूर्भोपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयच्चः
कुर्वन्ति केशरचणामपरास्तरुण्यः ॥ १६ ॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गाचं
हर्षान्विता विरचिताधरगण्डशोभा ।
रक्तांशकं परिधाति नवं नताकी
व्यालम्बिनी विलुलितालककुश्विताक्षी ॥१७॥
अन्याविरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगाषयथ्यः ।
संपीड्यमानविपुलोरुपयोधरात
अभ्यञ्जनं विद्धति प्रमदाः सुशोभाः ॥ १८ ॥
बहुगुणरमणीयो योषितां चित्तहारी
परिनतबहुशालिव्याकुलग्रामसीमः ।
</poem><noinclude></noinclude>
bmdk0d626gt17cn2jkdvntd9vty6dzt
406098
405722
2024-12-20T10:48:55Z
BARSA PADHAN
9356
/* शोधितम् */
406098
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=५८|center=ऋतुसंहार|right=}}</noinclude><poem>
काचिद्धिभूषयति दर्पण सक्तहस्ता
बालातपेषु वनिता वदनारविन्दं ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभित्रमपकृष्य निरीक्षते च ॥ १४ ॥
अन्याः प्रकामसुरतश्रमखिनदेहा
नक्तंप्रजागरविपाटलनेषपद्माः ।
शय्यान्तदेशलुलिताकुलकेशपाशाः
निद्रां प्रयान्ति मृदुसूर्यकराभितप्ताः ॥ १५ ॥
निर्माल्यदाम परिभुक्तमनोशगन्धं
मूर्न्धोपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगात्रयच्चः
कुर्वन्ति केशरचणामपरास्तरुण्यः ॥ १६ ॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गाचं
हर्षान्विता विरचिताधरगण्डशोभा ।
रक्तांशुकं परिदधाति नवं नताङ्गि
व्यालम्बिनी विलुलितालककुन्चितक्षी ॥१७॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगाषयष्ट्यः ।
संपीड्यमानविपुलोरुपयोधरार्त्ता
अभ्यञ्जनं विद्धति प्रमदाः सुशोभाः ॥ १८ ॥
बहुगुणरमणीयो योषितां चित्तहारी
परिनतबहुशालिव्याकुलग्रामसीमः ।
</poem><noinclude></noinclude>
macfk6somu1l0v9z0j7mhnc8y96bn85
पृष्ठम्:काव्यसंग्रहः.pdf/७२
104
144324
405701
379396
2024-12-20T09:27:49Z
BARSA PADHAN
9356
405701
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५८}}</noinclude>ऋतुसंहार |
विनिपतिततुषारः कौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः कालरव प्रियं यः ॥ १९ ॥
इति कालिदासकृताहतुसंधारे
चेमन्तवर्णना समाप्ता ।
शिशिरवर्णना ।
प्ररूढशाली क्षुचवाटतक्षितिं
सुस्थस्थितक्रौञ्चनिनादशोभितं ।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराज्ञयं ऋषु ॥ १ ॥
निरुजवातायनमन्दिरोदर
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यवस्लाः सयौवनाः
प्रयान्ति कालेऽद्य जनस्य सेव्यतां ॥ २ ॥
न चन्दनं चन्द्रमरीचिशीतलं
न चर्म्यपृष्ठं शरदिन्दुमिर्मलं ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतं ॥ ३ ॥
तुषारसंघातनिपातशीतलाः
शशाङभाभिः शिशिरीकृताः पुनः ।
बिपाण्डुतारागणचारुभूषणाः
अनस्य सेव्या न भवन्ति राजयः ॥ ४ ॥
Digized by Google
पूर्व<noinclude></noinclude>
omx8oys9lv0y1mq7xa3rhmrji5b1ctm
405760
405701
2024-12-20T09:37:08Z
BARSA PADHAN
9356
405760
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५८}}</noinclude> |<poem>
विनिपतिततुषारः कौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः कालरव प्रियं यः ॥ १९ ॥
इति कालिदासकृताहतुसंधारे
चेमन्तवर्णना समाप्ता ।
शिशिरवर्णना ।
प्ररूढशाली क्षुचवाटतक्षितिं
सुस्थस्थितक्रौञ्चनिनादशोभितं ।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराज्ञयं ऋषु ॥ १ ॥
निरुजवातायनमन्दिरोदर
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यवस्लाः सयौवनाः
प्रयान्ति कालेऽद्य जनस्य सेव्यतां ॥ २ ॥
न चन्दनं चन्द्रमरीचिशीतलं
न चर्म्यपृष्ठं शरदिन्दुमिर्मलं ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतं ॥ ३ ॥
तुषारसंघातनिपातशीतलाः
शशाङभाभिः शिशिरीकृताः पुनः ।
बिपाण्डुतारागणचारुभूषणाः
अनस्य सेव्या न भवन्ति राजयः ॥ ४ ॥</poem><noinclude></noinclude>
4eg4st2znagpe4bf9wch1srwwfy60da
405828
405760
2024-12-20T09:48:13Z
BARSA PADHAN
9356
405828
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५९}}</noinclude> |<poem>
विनिपतिततुषारः कौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः कालरव प्रियं यः ॥ १९ ॥
इति कालिदासकृताहतुसंधारे
चेमन्तवर्णना समाप्ता ।
शिशिरवर्णना ।
प्ररूढशाली क्षुचवाटतक्षितिं
सुस्थस्थितक्रौञ्चनिनादशोभितं ।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराज्ञयं ऋषु ॥ १ ॥
निरुजवातायनमन्दिरोदर
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यवस्लाः सयौवनाः
प्रयान्ति कालेऽद्य जनस्य सेव्यतां ॥ २ ॥
न चन्दनं चन्द्रमरीचिशीतलं
न चर्म्यपृष्ठं शरदिन्दुमिर्मलं ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतं ॥ ३ ॥
तुषारसंघातनिपातशीतलाः
शशाङभाभिः शिशिरीकृताः पुनः ।
बिपाण्डुतारागणचारुभूषणाः
अनस्य सेव्या न भवन्ति राजयः ॥ ४ ॥</poem><noinclude></noinclude>
rfm5p41jf9p1ux8vrdezybbkou8slyc
406127
405828
2024-12-20T10:55:25Z
NIRUPAMA BHOE
9357
406127
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=५९}}</noinclude>{{center|<poem>
विनिपतिततुषारः कौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः कालरव प्रियं यः ॥ १९ ॥
इति कालिदासकृताहतुसंधारेचेमन्तवर्णना समाप्त।
।
शिशिरवर्णना ।
प्ररूढशाली क्षुचवाटतक्षितिं
सुस्थस्थितक्रौञ्चनिनादशोभितं ।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराज्ञयं ऋषु ॥ १ ॥
निरुजवातायनमन्दिरोदर
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यवस्लाः सयौवनाः
प्रयान्ति कालेऽद्य जनस्य सेव्यतां ॥ २ ॥
न चन्दनं चन्द्रमरीचिशीतलं
न चर्म्यपृष्ठं शरदिन्दुमिर्मलं ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतं ॥ ३ ॥
तुषारसंघातनिपातशीतलाः
शशाङभाभिः शिशिरीकृताः पुनः ।
बिपाण्डुतारागणचारुभूषणाः
अनस्य सेव्या न भवन्ति राजयः ॥ ४ ॥
</poem>}}<noinclude></noinclude>
dcj4oi5mw8eestyuz340hdqkpwu02ut
406232
406127
2024-12-20T11:15:02Z
BARSA PADHAN
9356
/* शोधितम् */
406232
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=|center=ऋतुसंहार|right=५९}}</noinclude>{{center|<poem>
विनिपतिततुषारः कौञ्चनादोपगीतः
प्रदिशतु हिमयुक्तः कालरव प्रियं वः ॥ १९ ॥
इति कालिदासकृताहतुसंधारेचेमन्तवर्णना समाप्त।
।
शिशिरवर्णना ।
प्ररूढशालीक्षुवृतक्षितिं
सुस्थस्थितक्रौञ्चनिनादशोभितं ।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराश्चयं शृणु ॥ १ ॥
निरुश्चवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यवलां सयौवनाः
प्रयान्ति कालेऽद्य जनस्य सेव्यतां ॥ २ ॥
न चन्दनं चन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरदिन्दुनिर्मलं ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतं ॥ ३ ॥
तुषारसंघातनिपातशीतलाः
शशाङ्कभभिः शिशिरीकृताः पुनः ।
बिपाण्डुतारागणचारुभूषणाः
अनस्य सेव्या न भवन्ति राजयः ॥ ४ ॥
</poem>}}<noinclude></noinclude>
c6obqqik8z7hpplz279a3428cdupocv
पृष्ठम्:काव्यसंग्रहः.pdf/७३
104
144325
405705
379397
2024-12-20T09:28:38Z
BARSA PADHAN
9356
405705
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६०|center=ऋतुसंहार |right=}}</noinclude>
ऋतुसंहार |
सृहीतताम्बूलविलेपमश्रजः
पुष्पासवामोदितवलपङ्कजाः ।
प्रकामकालागुरुधूपवासितं
विशन्ति शय्यागृहमुत्सकाः स्त्रियः ॥ ५ ॥
कृतापराधान् बहुशोऽभितर्जितान्
सवेपथून् साध्वसमन्दचेतसः ।
निरीक्ष्य भरृन्ः सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसारुः ॥ ६ ॥
प्रकामकामैः युवभिः सुनिर्दयं
निशासु दीर्घास्वभिभाविताविरं ।
धमन्ति मन्दं श्रमखेदितोरवः
क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥
पयोधरैः कुक्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोत्सवः ।
विलासिनीनां परिपीडितोरसः
स्वपन्ति शीतं परिभूय कामिनः ॥ ८ ॥
मनोजकुर्पासकपीडितस्तनाः
स्वराग कौशेयविभूषितोरयः ।
निवेशितान्तः कुसुमैः शिरोरुहैर्
विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥
सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनं ।
Digized by
Google<noinclude></noinclude>
ssql7mhf9nswjev5rixuyqifgk1y31g
405765
405705
2024-12-20T09:37:46Z
BARSA PADHAN
9356
405765
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६०|center=ऋतुसंहार |right=}}</noinclude><poem>
सृहीतताम्बूलविलेपमश्रजः
पुष्पासवामोदितवलपङ्कजाः ।
प्रकामकालागुरुधूपवासितं
विशन्ति शय्यागृहमुत्सकाः स्त्रियः ॥ ५ ॥
कृतापराधान् बहुशोऽभितर्जितान्
सवेपथून् साध्वसमन्दचेतसः ।
निरीक्ष्य भरृन्ः सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसारुः ॥ ६ ॥
प्रकामकामैः युवभिः सुनिर्दयं
निशासु दीर्घास्वभिभाविताविरं ।
धमन्ति मन्दं श्रमखेदितोरवः
क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥
पयोधरैः कुक्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोत्सवः ।
विलासिनीनां परिपीडितोरसः
स्वपन्ति शीतं परिभूय कामिनः ॥ ८ ॥
मनोजकुर्पासकपीडितस्तनाः
स्वराग कौशेयविभूषितोरयः ।
निवेशितान्तः कुसुमैः शिरोरुहैर्
विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥
सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनं ।</poem><noinclude></noinclude>
ffj7wdprkc9r4xvs1o9ugdmxkz6c1u5
406261
405765
2024-12-20T11:26:32Z
BARSA PADHAN
9356
/* शोधितम् */
406261
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=६०|center=ऋतुसंहार |right=}}</noinclude><poem>
गृहीतताम्बुलविलेपनश्रजः
पुष्पासवामोदितवलपङ्कजाः ।
प्रकामकालागुरुधूपवासितं
विशन्ति शय्यागृहमुत्सकाः स्त्रियः ॥ ५ ॥
कृतापराधान् बहुशोऽभितर्जितान्
सवेपथून् साध्वसमन्दचेतसः ।
निरीक्ष्य भर्तुन् सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसास्मरुः ॥ ६ ॥
प्रकामकामैः युवभिः सुनिर्दयं
निशासु दीर्घास्वभिभाविताश्चिरं ।
धमन्ति मन्दं श्रमखेदितोरवः
क्षपावसाने नवयौवनाः स्त्रियः ॥ ७ ॥
पयोधरैः कुङ्कुमरागपिञ्जरै
सुखोपसेव्यैर्नवयौवनोत्सवः ।
विलासिनीनां परिपीडितोरसः
स्वपन्ति शीतं परिभूय कामिनः ॥ ८ ॥
मनोजकुर्पासकपीडितस्तनाः
स्वरागकौशेयविभूषितोरवः ।
निवेशितान्तः कुसुमैः शिरोरुहैर्
विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥
सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनं ।</poem><noinclude></noinclude>
m7vqvbpbymjw6zliz5zot0jn7pun6uh
पृष्ठम्:काव्यसंग्रहः.pdf/७४
104
144326
405708
379398
2024-12-20T09:29:14Z
BARSA PADHAN
9356
405708
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार |right=६१}}</noinclude>ऋतुसंहार |
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिवन्ति मद्यं मदनीयमुत्तमं ॥ १० ॥
अपगतमदरागा योषिदेका प्रभाते
कृतविनतकुचाग्रा पत्युरासिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदे
ब्रजति शयनवासाद्दासमन्यं इसन्ती ॥ ११ ॥
अगुरुसुरभिधूपा मोदितं केशपाशं
गलितकुसुममालं कुब्बिताग्रं वहन्ती ।
त्यजति गुरुनितम्बा निबनाभिः सुमध्या
उपसि शयनवासं कामिनी कामशोभा ॥ १२ ॥
कनककमलकान्तैः सद्य एवाम्बुधौतः
श्रवणतटनिषतैः पाटलोपान्तनेचैः ।
उपसि वदनविम्बैरंशसंयुक्तके शैः
श्रियइव सृहमध्ये संस्थिता योषितोऽद्य ॥ १३॥
पृथुजघनभरार्त्ताः किश्चिदानम्रमध्याः
स्तनभरपरिखेदान्मन्दमन्दं ब्रञन्त्यः ।
सुरतशयनवेषं नैशमन्यत् प्रहाय
दधति दिवसयोग्यं येषमेतास्तरुण्यः ॥ १४ ॥
नखपदकृतभङ्गान् वीक्षमाणाः स्तनान्तान्
अधरकिसलयाग्रं दन्तभिन्नं स्पशन्त्यः
अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्यामनानि ॥ १५ ॥
Digitzed by Google
६१<noinclude></noinclude>
r2ahx6jiuzb82cherw7xg9grtk5lbvv
405767
405708
2024-12-20T09:38:18Z
BARSA PADHAN
9356
405767
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार |right=६१}}</noinclude><poem>
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिवन्ति मद्यं मदनीयमुत्तमं ॥ १० ॥
अपगतमदरागा योषिदेका प्रभाते
कृतविनतकुचाग्रा पत्युरासिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदे
ब्रजति शयनवासाद्दासमन्यं इसन्ती ॥ ११ ॥
अगुरुसुरभिधूपा मोदितं केशपाशं
गलितकुसुममालं कुब्बिताग्रं वहन्ती ।
त्यजति गुरुनितम्बा निबनाभिः सुमध्या
उपसि शयनवासं कामिनी कामशोभा ॥ १२ ॥
कनककमलकान्तैः सद्य एवाम्बुधौतः
श्रवणतटनिषतैः पाटलोपान्तनेचैः ।
उपसि वदनविम्बैरंशसंयुक्तके शैः
श्रियइव सृहमध्ये संस्थिता योषितोऽद्य ॥ १३॥
पृथुजघनभरार्त्ताः किश्चिदानम्रमध्याः
स्तनभरपरिखेदान्मन्दमन्दं ब्रञन्त्यः ।
सुरतशयनवेषं नैशमन्यत् प्रहाय
दधति दिवसयोग्यं येषमेतास्तरुण्यः ॥ १४ ॥
नखपदकृतभङ्गान् वीक्षमाणाः स्तनान्तान्
अधरकिसलयाग्रं दन्तभिन्नं स्पशन्त्यः
अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्यामनानि ॥ १५ ॥
</poem><noinclude></noinclude>
9kig82665f2fix8af56ara2r3hn0w6u
406297
405767
2024-12-20T11:37:32Z
BARSA PADHAN
9356
/* शोधितम् */
406297
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=|center=ऋतुसंहार |right=६१}}</noinclude><poem>
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिवन्ति मद्यं मदनीयमुत्तमं ॥ १० ॥
अपगतमद्रगा योषिदेका प्रभाते
कृतविनतकुचाग्रा पत्युरासिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
ब्रजति शयनवासाद्दासमन्यं हसन्ती ॥ ११ ॥
अगुरुसुरभिधूपा मोदितं केशपाशं
गलितकुसुममालं कुञ्चिताग्र वहन्ती ।
त्यजति गुरुनितम्बा निम्ब्रनाभिः सुमध्या
उपसि शयनवासं कामिनी कामशोभा ॥ १२ ॥
कनककमलकान्तैः सद्यएवाम्बुधौतैः
श्रवणतटनिषक्तैः पाटलोपान्तनेचैः ।
उपसि वदनविम्बैरंशसंयुक्तकेशैः
श्रियइव गृहमध्ये संस्थिता योषितोऽद्य ॥ १३॥
पृथुजघनभरार्त्ताः किश्चिदानम्रमध्याः
स्तनभरपरिखेदान्मन्दमन्दं ब्रञन्त्यः ।
सुरतशयनवेषं नैशमन्यत् प्रहाय
दधति दिवसयोग्यं वेषमेतास्तरुण्यः ॥ १४ ॥
नखपदकृतभङ्गान् वीक्षमाणाः स्तनान्तान्
अधरकिसलयाग्रं दन्तभिन्नं स्पशन्त्यः
अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्यामनानि ॥ १५ ॥
</poem><noinclude></noinclude>
r82ww1s6e4759cwaloovapnamvx1hko
पृष्ठम्:काव्यसंग्रहः.pdf/७५
104
144327
405777
379399
2024-12-20T09:39:36Z
BARSA PADHAN
9356
405777
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६२|centerऋतुसंहार |right=}}</noinclude>।<poem>
प्रचुरगुडविकारस्वादुशाली क्षुरम्यः
प्रवखसुरतके लिर्जात कन्दर्पदर्थः ।
प्रियजनरहितानां चित्तसन्तापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यं ॥ १६ ॥
इति कालिदासकृतादृतुसंहारे
शिशिरवर्णना समाप्ता ।
वसन्तवर्णना ।
प्रफुल्लचूता कुरतीक्ष्णशायको
हिरेफमालाविलसहनुर्गुणः ।
मनांसि भेनुं सुरतप्रसङ्गिनां
वसन्तयोधः समुपागतः प्रिये ॥ १ ॥
द्रुमाः सपुष्याः सलिलं सपद्मं
स्त्रियः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाथ रम्याः
सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥
“ईषत्तुषारैः कृतशीतहर्म्यः
सुवासितं चारु शिरः सचम्पकैः ।
कुर्वन्ति नार्योपि वसन्तकाले
स्तनं सद्दारं कुसुमै र्मनोहरैः” ॥ ३ ॥
वापीजलानां मणिमेखलानां
शशाकभासां प्रमदाजनानां ।</poem><noinclude></noinclude>
g2kbcbu0rxyikvuy5j9htx6gs31i55z
405784
405777
2024-12-20T09:41:05Z
BARSA PADHAN
9356
405784
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६२|center=ऋतुसंहार|right=}}</noinclude>।<poem>
प्रचुरगुडविकारस्वादुशाली क्षुरम्यः
प्रवखसुरतके लिर्जात कन्दर्पदर्थः ।
प्रियजनरहितानां चित्तसन्तापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यं ॥ १६ ॥
इति कालिदासकृतादृतुसंहारे
शिशिरवर्णना समाप्ता ।
वसन्तवर्णना ।
प्रफुल्लचूता कुरतीक्ष्णशायको
हिरेफमालाविलसहनुर्गुणः ।
मनांसि भेनुं सुरतप्रसङ्गिनां
वसन्तयोधः समुपागतः प्रिये ॥ १ ॥
द्रुमाः सपुष्याः सलिलं सपद्मं
स्त्रियः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाथ रम्याः
सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥
“ईषत्तुषारैः कृतशीतहर्म्यः
सुवासितं चारु शिरः सचम्पकैः ।
कुर्वन्ति नार्योपि वसन्तकाले
स्तनं सद्दारं कुसुमै र्मनोहरैः” ॥ ३ ॥
वापीजलानां मणिमेखलानां
शशाकभासां प्रमदाजनानां ।</poem><noinclude></noinclude>
cfh61i5r594m1st59dcs95j2o60skm1
405800
405784
2024-12-20T09:43:10Z
BARSA PADHAN
9356
405800
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६२|center=ऋतुसंहार|right=}}</noinclude><poem>
प्रचुरगुडविकारस्वादुशाली क्षुरम्यः
प्रवखसुरतके लिर्जात कन्दर्पदर्थः ।
प्रियजनरहितानां चित्तसन्तापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यं ॥ १६ ॥
इति कालिदासकृतादृतुसंहारे
शिशिरवर्णना समाप्ता ।
वसन्तवर्णना ।
प्रफुल्लचूता कुरतीक्ष्णशायको
हिरेफमालाविलसहनुर्गुणः ।
मनांसि भेनुं सुरतप्रसङ्गिनां
वसन्तयोधः समुपागतः प्रिये ॥ १ ॥
द्रुमाः सपुष्याः सलिलं सपद्मं
स्त्रियः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाथ रम्याः
सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥
“ईषत्तुषारैः कृतशीतहर्म्यः
सुवासितं चारु शिरः सचम्पकैः ।
कुर्वन्ति नार्योपि वसन्तकाले
स्तनं सद्दारं कुसुमै र्मनोहरैः” ॥ ३ ॥
वापीजलानां मणिमेखलानां
शशाकभासां प्रमदाजनानां ।</poem><noinclude></noinclude>
ljtek0wty168ju7y7po2eud4f0scjfb
406318
405800
2024-12-20T11:50:55Z
BARSA PADHAN
9356
/* शोधितम् */
406318
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=६२|center=वसन्तवर्णन|right=}}</noinclude><poem>
प्रचुरगुडविकास्वादुशालिक्षुरम्यः
प्रवखसुरतकेलिर्जातकन्दर्पदर्थः ।
प्रियजनरहितानां चित्तसन्तापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यं ॥ १६ ॥
इति कालिदासकृतादृतुसंहारे
शिशिरवर्णना समाप्ता ।
वसन्तवर्णना ।
प्रफुल्लचूताङ्कुरतिक्ष्णशायको
द्वेरेफमालाविलसहनुर्गुणः ।
मनांसि भेनुं सुरतप्रसङ्गिनां
वसन्तयोधः समुपागतः प्रिये ॥ १ ॥
द्रुमाः सपुष्याः सलिलं सपद्मं
स्वियः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाश्च् रम्याः
सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥
“ईषत्तुषारैः कृतशीतहर्म्यः
सुवासितं चारु शिरः सचम्पकैः ।
कुर्वन्ति नार्योपि वसन्तकाले
स्तनं सद्दारं कुसुमै र्मनोहरैः” ॥ ३ ॥
वापीजलानां मणिमेखलानां
शशाकभासां प्रमदाजनानां ।</poem><noinclude></noinclude>
9kfrb2wz37wrm1859nt0neuyk7v5ji1
पृष्ठम्:काव्यसंग्रहः.pdf/७६
104
144328
405806
379400
2024-12-20T09:44:31Z
BARSA PADHAN
9356
405806
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार |right=६३}}</noinclude><poem>
चूतद्रमाणां कुसुमानतानां
ददाति सौरम्यमयं वसन्तः ॥ ४ ॥
स्तनेषु हाराः सितचन्दना
भुञेषु कम्बूवलयाङ्गदानि ।
प्रयान्ति निःशङ्कमनङ्गसौख्यं
नितम्बिनीनां जघनेषु काञ्च्यः ॥ ५ ॥ -
कुसुम्भरागारुणितै र्दुकूखैर्
नितम्बविम्बानि विलासिनीनां ।
तन्वंशकैः कुकुमरागगौरर्
श्रलं क्रियन्ते स्तनमण्डलानि ॥ ६ ॥
कर्णेषु योग्यं नवकर्णिकार
स्तनेषु छारा अलकेधशोकः ।
शिखासु माला नवमल्लिकायाः
प्रयान्ति शोभां प्रमदाजनस्य ॥ ७ ॥
सपषलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु ।
स्तनान्तरे मौक्तिकसङ्गजातः
स्वेदोजमो विस्तरतामुपैति ॥ ८ ॥
उद्यासयन्त्यः अथबन्धनानि
गाचाणि कन्दर्पसमाकुलानि ।
समीपवतिष्वपि कामुकेषु
समुत्सुका एव भवन्ति नार्यः ॥ ९ ॥</poem><noinclude></noinclude>
97c213hmzk07jbnr1sx26l7kmrwhfdw
406333
405806
2024-12-20T11:56:38Z
BARSA PADHAN
9356
/* शोधितम् */
406333
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BARSA PADHAN" />{{rh|left=|center=ऋतुसंहार |right=६३}}</noinclude><poem>
चूतद्रमाणां कुसुमानतानां
ददाति सौरम्यमयं वसन्तः ॥ ४ ॥
स्तनेषु हाराः सितचन्दनार्द्रा
भुजेषु कम्बूवलयाङ्गदानि ।
प्रयान्ति निःशङ्कमनङ्गसौख्यं
नितम्बिनीनां जघनेषु काञ्च्यः ॥ ५ ॥ -
कुसुम्भरागारुणितै र्दुकूखैर्
नितम्बविम्बानि विलासिनीनां ।
तन्वंशकैः कुकुमरागगौरर्
श्रलं क्रियन्ते स्तनमण्डलानि ॥ ६ ॥
कर्णेषु योग्यं नवकर्णिकार
स्तनेषु हारा अलकेष्वसशोकः ।
शिखासु माला नवमल्लिकायाः
प्रयान्ति शोभां प्रमदाजनस्य ॥ ७ ॥
सपषलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु ।
स्तनान्तरे मौक्तिकसङ्गजातः
स्वेदोङ्गमो विस्तरतामुपैति ॥ ८ ॥
उद्यासयन्त्यः अथबन्धनानि
गाचाणि कन्दर्पसमाकुलानि ।
समीपवतिष्वपि कामुकेषु
समुत्सुका एव भवन्ति नार्यः ॥ ९ ॥</poem><noinclude></noinclude>
3uaati6ugynik7448rhac73aonqfs0x
पृष्ठम्:काव्यसंग्रहः.pdf/७७
104
144329
405813
379401
2024-12-20T09:45:43Z
BARSA PADHAN
9356
405813
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६४|center=ऋतुसंहार |right=}}</noinclude><poem>
तनूनि पाण्डुनि मदालसानि
मुहुर्मुहुर्जुम्भनतत्पराणि |
श्रङ्गान्यनङ्गः प्रमदाजनस्य
करोति लावण्यरसोत्सुकानि ॥ १० ॥
नेत्रेवलोलो मदिरालसेषु
गण्डेषु पाण्डुः कठिनः स्तनेषु ।
मध्येषु नम्रो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ ११ ॥
अङ्गानि निद्रालसविलानि
वाक्यानि किञ्चिन्मदिरालसामि ।
भूक्षेपजियानि च वीक्षितानि
चकार कामः प्रमदाजनानां ॥ १२ ॥
प्रियङ्गुकालीयककुमानि
स्तनाङ्गरागेषु विसर्जितानि ।
आलिप्यते चन्दनमङ्गनाभिर्
मदालसाभिर्मृगनाभियुक्तं ॥ १३ ॥
गुरूणि वासांसि विहाय तूर्णं
सनूनि लाक्षारसरचितानि ।
सुगन्धिकालागुरुधूपितानि
धत्ते जनः कामशरानुविद्धः ॥ १४ ॥
पुंस्कोकिलचूसरसेनमत्तः
प्रियामुखं चुम्बति सादरोयं ।</poem><noinclude></noinclude>
m3fr1ev33l2t6imvblm2g6l4rx2rumz
पृष्ठम्:काव्यसंग्रहः.pdf/७८
104
144330
405819
379402
2024-12-20T09:46:59Z
BARSA PADHAN
9356
405819
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerऋतुसंहार |right=६५}}</noinclude><poem>
गुञ्जन् हिरेफोप्ययमम्बुजस्थः
क्षिप्रं प्रियायाः प्रकरोति चाटुं ॥ १५ ॥
ताम्र प्रवालस्तवकावनम्राश
चूतद्रुमाः पुष्पित चारुशाखाः ।
कुर्वन्ति कान्ते पवनावधूताः
समुत्सुकम्मानसमजनानां ॥१६॥
श्रमूखतो विद्रुमरागताखाः
सपल वं पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानां ॥ १७ ॥
मतदिरेफपरिचुम्बितचारुपुष्या
मन्दानिलाकुलित चारुमुदुमवालाः |
कुर्वन्ति कामिमनसां सहसोत्त्वं
बालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥ १८ ॥
.
कान्सामनचुतिमुषामचिरोहतानां
शोभां परां कुरुषकद्रुममञ्जरीणां ।
दृष्ट्वा प्रिये हि पथिकस्य भवेन्द्रस्य
कन्दर्पवाणनिकरैर्व्यथितं हि चेतः ॥ १८ ॥
आदीप्तवहिसहशैर्मरुतावधूतैः
सर्वच किंशुकवनैः कुसुमावनखैः |
सच्चो वसन्तसमये समुपागते हि
रक्तांशुका नववधूरिव भाति भूमिः ॥ २० ॥</poem><noinclude></noinclude>
othbwrryl74hoxwnxz1xhpopw5fu30o
405824
405819
2024-12-20T09:47:23Z
BARSA PADHAN
9356
405824
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुसंहार|right=६५}}</noinclude><poem>
गुञ्जन् हिरेफोप्ययमम्बुजस्थः
क्षिप्रं प्रियायाः प्रकरोति चाटुं ॥ १५ ॥
ताम्र प्रवालस्तवकावनम्राश
चूतद्रुमाः पुष्पित चारुशाखाः ।
कुर्वन्ति कान्ते पवनावधूताः
समुत्सुकम्मानसमजनानां ॥१६॥
श्रमूखतो विद्रुमरागताखाः
सपल वं पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानां ॥ १७ ॥
मतदिरेफपरिचुम्बितचारुपुष्या
मन्दानिलाकुलित चारुमुदुमवालाः |
कुर्वन्ति कामिमनसां सहसोत्त्वं
बालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥ १८ ॥
.
कान्सामनचुतिमुषामचिरोहतानां
शोभां परां कुरुषकद्रुममञ्जरीणां ।
दृष्ट्वा प्रिये हि पथिकस्य भवेन्द्रस्य
कन्दर्पवाणनिकरैर्व्यथितं हि चेतः ॥ १८ ॥
आदीप्तवहिसहशैर्मरुतावधूतैः
सर्वच किंशुकवनैः कुसुमावनखैः |
सच्चो वसन्तसमये समुपागते हि
रक्तांशुका नववधूरिव भाति भूमिः ॥ २० ॥</poem><noinclude></noinclude>
nk0b13ag3fsflbbuf9dk5xvwn0ks0q1
पृष्ठम्:काव्यसंग्रहः.pdf/७९
104
144331
405555
379403
2024-12-20T08:58:10Z
BANDANA NAIK
9369
405555
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>ऋतुसंहार ।
किं किंशुकैः शुकमुखच्छविभि न दग्धं
किं कर्णिकारकुसुमै र्न ऋतं मनोज्ञैः ।
यत्कोकिलाः पुनरमी मधुरैर्वचोभिर्
यूनां मनः सुवदने नियतं हरन्ति ॥ २१ ॥
पुंस्कोकिलैः फलरसैः समुपान्तहर्षेः
कूजद्भिरुन्मदकराणि वचसि धीरं ।
लज्जाम्वितं सविनयं हृदयं क्षमेन
पर्य्याकुलं कुलगृहेऽपि कृतं बधूनां ॥ २२ ॥
कम्पयन् कुसुमिताः सहकारशाखा
विस्तारयन् परश्वतस्य वचसि दिक्षु ।
वायुर्विवाति हृदयानि हरन् बधूनां
नीहारपातविगमात् सुभगो वसन्ते ॥ २३
कुन्दैः सविभ्रमवधूइसितावदातैर्
उद्योतितान्युपवनानि मनोहराणि ।
चितं मुनेरपि हरन्ति निउत्तरागं
प्रायेण रागचलितानि मनांसि पुंसां ॥ २४ ॥
प्रालम्बिहेमरसना स्तनसक्काराः
कन्दर्पदर्पशिथिलीकृतगाचयथ्यः ।
• मासे मधौ मधुरकोकिलभुङ्गनादे
रामा हरन्ति हृदयं प्रसभं नराणां ॥ २५ ॥
नानामनोजकुसुमद्रुमभूषितायान्
हृष्टान्यपुष्टनिनदांकुलसानुदेशान् ।<noinclude></noinclude>
4p165xdegb1nqdflzyjf29edu6sglut
405783
405555
2024-12-20T09:40:51Z
BANDANA NAIK
9369
405783
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६६|center=ऋतुसंहार ।|right=}}</noinclude>
<poem>किं किंशुकैः शुकमुखच्छविभि न दग्धं
किं कर्णिकारकुसुमै र्न ऋतं मनोज्ञैः ।
यत्कोकिलाः पुनरमी मधुरैर्वचोभिर्
यूनां मनः सुवदने नियतं हरन्ति ॥ २१ ॥
पुंस्कोकिलैः फलरसैः समुपान्तहर्षेः
कूजद्भिरुन्मदकराणि वचसि धीरं ।
लज्जाम्वितं सविनयं हृदयं क्षमेन
पर्य्याकुलं कुलगृहेऽपि कृतं बधूनां ॥ २२ ॥
कम्पयन् कुसुमिताः सहकारशाखा
विस्तारयन् परश्वतस्य वचसि दिक्षु ।
वायुर्विवाति हृदयानि हरन् बधूनां
नीहारपातविगमात् सुभगो वसन्ते ॥ २३
कुन्दैः सविभ्रमवधूइसितावदातैर्
उद्योतितान्युपवनानि मनोहराणि ।
चितं मुनेरपि हरन्ति निउत्तरागं
प्रायेण रागचलितानि मनांसि पुंसां ॥ २४ ॥
प्रालम्बिहेमरसना स्तनसक्काराः
कन्दर्पदर्पशिथिलीकृतगाचयथ्यः ।
• मासे मधौ मधुरकोकिलभुङ्गनादे
रामा हरन्ति हृदयं प्रसभं नराणां ॥ २५ ॥
नानामनोजकुसुमद्रुमभूषितायान्
हृष्टान्यपुष्टनिनदांकुलसानुदेशान् ।
</poem><noinclude></noinclude>
dlz5wpx1yeqzx76l57bhko2zzws25r3
406315
405783
2024-12-20T11:49:25Z
BANDANA NAIK
9369
406315
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६६|center=ऋतुसंहार ।|right=}}</noinclude>
<poem>किं किंशुकैः शुकमुखच्छविभि न दग्धं
किं कर्णिकारकुसुमै र्न हृतं मनोज्ञैः ।
यत्कोकिलाः पुनरमी मधुरैर्वचोभिर्
यूनां मनः सुवदने नियतं हरन्ति ॥ २१ ॥
पुंस्कोकिलैः फलरसैः समुपान्तहर्षेः
कूजद्भिरुन्मदकराणि वचाऺसि धीरं। लज्जान्वितऺ सविनयं हृदयं क्षणेन
पर्य्याकुलं कुलगृहेऽपि कृतं बधूनां ॥ २२ ॥
आकम्पयन् कुसुमिताः सहकारशाखा
विस्तारयन् परभृतस्य वचाऺसि दिक्षु ।
वायुर्विवाति हृदयानि हरन् बधूनां
नीहारपातविगमात् सुभगो वसन्ते ॥ २३॥
कुन्दैः सविभ्रमबधूइसितावदातैर्
उद्योतितान्युपवनानि मनोहराणि ।
चित्तऺ मुनेरपि हरन्ति निवृत्तरागं
प्रायेण रागचलितानि मनांसि पुंसां ॥ २४ ॥अअ
कन्दर्पदर्पशिथिलीकृतगाचयष्ट्यः । मासे मधौ मधुरकोकिलभुङ्गनादै
रामा हरन्ति हृदयं प्रसभं नराणां ॥ २५॥ नानामनोज्ञकुसुमद्रुमभूषिताणान्
हृष्टान्यपुष्टनिनदांकुलसानुदेशान् ।
</poem><noinclude></noinclude>
t58sqx71ptqqyi65tfpmqk0qavtgged
406328
406315
2024-12-20T11:53:34Z
BANDANA NAIK
9369
406328
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६६|center=ऋतुसंहार ।|right=}}</noinclude>
<poem>किं किंशुकैः शुकमुखच्छविभि न दग्धं
किं कर्णिकारकुसुमै र्न हृतं मनोज्ञैः ।
यत्कोकिलाः पुनरमी मधुरैर्वचोभिर्
यूनां मनः सुवदने नियतं हरन्ति ॥ २१ ॥
पुंस्कोकिलैः फलरसैः समुपान्तहर्षेः
कूजद्भिरुन्मदकराणि वचाऺसि धीरं। लज्जान्वितऺ सविनयं हृदयं क्षणेन
पर्य्याकुलं कुलगृहेऽपि कृतं बधूनां ॥ २२ ॥
आकम्पयन् कुसुमिताः सहकारशाखा
विस्तारयन् परभृतस्य वचाऺसि दिक्षु ।
वायुर्विवाति हृदयानि हरन् बधूनां
नीहारपातविगमात् सुभगो वसन्ते ॥ २३॥
कुन्दैः सविभ्रमबधूइसितावदातैर्
उद्योतितान्युपवनानि मनोहराणि ।
चित्तऺ मुनेरपि हरन्ति निवृत्तरागं
प्रायेण रागचलितानि मनांसि पुंसां ॥ २४ ॥अअ
कन्दर्पदर्पशिथिलीकृतगाचयष्ट्यः । मासे मधौ मधुरकोकिलभुङ्गनादै
रामा हरन्ति हृदयं प्रसभं नराणां ॥ २५॥ नानामनोज्ञकुसुमद्रुमभूषिताणान्
हृष्टान्यपुष्टनिनदाकुलसानुदेशान् ।
</poem><noinclude></noinclude>
ppqc4pvqqwcvkfpq41h7jd52s4ns8ys
406331
406328
2024-12-20T11:54:26Z
BANDANA NAIK
9369
/* शोधितम् */
406331
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BANDANA NAIK" />{{rh|left=६६|center=ऋतुसंहार ।|right=}}</noinclude>
<poem>किं किंशुकैः शुकमुखच्छविभि न दग्धं
किं कर्णिकारकुसुमै र्न हृतं मनोज्ञैः ।
यत्कोकिलाः पुनरमी मधुरैर्वचोभिर्
यूनां मनः सुवदने नियतं हरन्ति ॥ २१ ॥
पुंस्कोकिलैः फलरसैः समुपान्तहर्षेः
कूजद्भिरुन्मदकराणि वचाऺसि धीरं। लज्जान्वितऺ सविनयं हृदयं क्षणेन
पर्य्याकुलं कुलगृहेऽपि कृतं बधूनां ॥ २२ ॥
आकम्पयन् कुसुमिताः सहकारशाखा
विस्तारयन् परभृतस्य वचाऺसि दिक्षु ।
वायुर्विवाति हृदयानि हरन् बधूनां
नीहारपातविगमात् सुभगो वसन्ते ॥ २३॥
कुन्दैः सविभ्रमबधूइसितावदातैर्
उद्योतितान्युपवनानि मनोहराणि ।
चित्तऺ मुनेरपि हरन्ति निवृत्तरागं
प्रायेण रागचलितानि मनांसि पुंसां ॥ २४ ॥अअ
कन्दर्पदर्पशिथिलीकृतगाचयष्ट्यः । मासे मधौ मधुरकोकिलभुङ्गनादै
रामा हरन्ति हृदयं प्रसभं नराणां ॥ २५॥ नानामनोज्ञकुसुमद्रुमभूषिताणान्
हृष्टान्यपुष्टनिनदाकुलसानुदेशान् ।
</poem><noinclude></noinclude>
oagt2c2oy32y5ess7jg865wcjo5k8pw
पृष्ठम्:काव्यसंग्रहः.pdf/८०
104
144332
405814
379404
2024-12-20T09:45:49Z
BANDANA NAIK
9369
405814
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=।ऋतुसंहार |right=६७}}</noinclude>
शैलेयजालपरिणशिलागुद्दान्तान्
<poem>दृष्ट्वा जनः क्षितिवतो मुदमेति सर्वः ॥ २६ ॥
नेषे निमीलयति रोदिति याति मोहं
घ्राणं करेण विरुखदि विरोति चोथैः ।
कान्त वियोगपरिखेदितचित्तवृत्तिर
दृष्ट्वाध्वगः कुसुमितान् सहकारवृक्षान् ॥ २७ ॥
समदमधुकराणां कोकिलानाच नादः
कुसुमितसहकारैः कर्तिकारैश्च रम्यैः ।
इषुभिरिव सुतीक्षै मनसं माननीनां
तुदति कुसुमदाखो मन्मथोडीपनाय ॥ २८ ॥
रुचिरकमककान्तीन् मुञ्चतः पुष्पराशीम्
मृदुपवनविधूतान् पुष्पितांतरक्षान्
अभिमुखमभिषीष्य क्षामदे दोऽपि मार्गे
मदनशरनिघातै महमेति प्रवासी ॥ २८ ॥
परभृतकलगीतै ह्रदिभिः सहचांसि
स्मितदशनमयूखान् कुन्दपुष्पप्रभाभिः ।
कर किसलयकान्तं पलवैर्विद्रमाभैर
उपहसति वसन्तः कामिनीनामिदानीं ॥ ३० ।
कनककमलकान्तैराननैः पाण्डुगण्डेर
उपरिनिहितहारैश्चन्दनात्रै स्तनान्तैः ।
मदनजनिविलासै दृष्टिपात मुनीन्द्रान्
स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥ ३१ ॥
।
</poem><noinclude></noinclude>
5hyo8fx1sevrr5y0ssv2wv1equ9waiy
पृष्ठम्:काव्यसंग्रहः.pdf/८१
104
144333
405839
379405
2024-12-20T09:51:06Z
BANDANA NAIK
9369
405839
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=६८|center=।ऋतुसंहार |right=}}</noinclude><poem>ऋतुसंहार
मधुसुरभिमुखाब्ञं लोचने लोभ्रताम्रे
नवकुरुवकपूर्सः केशपाशी मनोज्ञः ।
गुरुतरकुचयुग्मं श्रोणिविम्बं तथैव
न भवति किमिदान योषितां मन्मथाय ॥ ३२॥
श्राकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकताधिवासैः ।
संबाधितं परभृतस्य मदाकुलस्य
श्रोचप्रियैर्मधुकरस्य च गीतमादैः ॥ ३३ ॥
रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
युंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
मत्तालियूथविरुतं निशि शीधुपानं.
सर्वे रसायनमिदं कुसुमायुधस्य ॥ ३४ ॥
छायां अनो समभिवांछति पादपानां.
नक्तं तथैच्छति पुनः किरणं सुधांशोः ।
इम्यै प्रयाति शयितुं सुखशीतलच
कान्ताञ्च गाटमुपगूहति शीतलत्वात् ॥ ३५ ॥
मलयपवनविह्नः कोकिलेनाभिरग्यो
सुरभिमधुनिषेकालन्धगन्धप्रबन्धः ।
विविधमधुपयूथैर्वोच्चमामः समन्ताद्
भवतु तव वसन्तः श्रेष्टकालः सुखाय ॥ ३६॥
इति श्रीकालिदासकृतादृतुसंहारकाव्ये
वसन्तवर्णना समाप्ता ।
Digized by Google
</poem><noinclude></noinclude>
bh5s7x1cdmb3yf9rr1019ack0os4tzm
पृष्ठम्:काव्यसंग्रहः.pdf/८२
104
144334
405878
379406
2024-12-20T09:57:27Z
BANDANA NAIK
9369
405878
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्दे|right=६९}}
{{center|सामोददामोदरः ।}}
{{center|I.}}</noinclude>
<poem>मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्
नक्तं भीरुयं त्वमेव तदिमं राधे गृहं प्रापय |
इत्यं नन्दनिदेशतञ्चलितयोः प्रत्यभ्वकुञ्जमं
राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः ॥ १॥
वाग्देवताचरितचिचितचित्तसद्मा
पद्मावतीचरणचारणचक्रवर्त्ती ।
श्रीवासुदेवरतिकेलिकथासमेतम्
एतं करोति जयदेवकविः प्रबन्धं ॥ २ ॥
यदि हरिस्मरी सरसं मनो
यदि बिलासकलासु कुतूहलं ।
मधुरकोमलकान्तपदावल
शृणु तदा जयदेवसरस्वतीं ॥ ३ ॥
वाचः पलवयत्युमापतिधरः सन्दर्भशुचिक्रिरां
जानीते जयदेवस्व शरणः खाघ्यो दुरुहद्री ।
शृङ्गारोत्तरसत्प्रमेवरचनेर आचार्यगोवर्तनः
स्प कोऽपि न विश्रुतः श्रुतिधरो धोयी कविमापतिः ॥४॥
</poem><noinclude></noinclude>
2paohbav86oi8taw7olilj6qkls53ly
पृष्ठम्:काव्यसंग्रहः.pdf/८३
104
144335
405925
379407
2024-12-20T10:04:34Z
BANDANA NAIK
9369
405925
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७०|center=गीतगोविन्द ||right=}}</noinclude>
{{center|II.}}
<poem>मालवगौडरागेण रूपकतालेन गीयते ॥
प्रणयपयोधिजले धृतवानसि वेदं ।
विहितवहिचचरिचमखेदं ॥
केशव धृतमीनशरीर जय जगदीश हरे । ध्रुवं ॥ १ ॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिण चक्रगरिष्ठे ।
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरसी तव लग्ना ।
शशिनि कलङ्ककलेव निमना #
केशव धृतशूकररूप जय जगदीश हरे ॥ ३ ॥
तव करकमलवरे नखमद्भुतशृङ्गं ।
दलितहिरण्यकशिपुतनुभृङ्गं ।
केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥
छलयसि विक्रमणे बलिद्भुतवामन |
पदमखनीरजनितजनपावन ॥
केशव धृतवामनरूप जय जगदीश हरे ॥ ५ ॥
क्षत्रियरुधिरमये जगद्यगतपापं ।
स्रपयसि पयसि शमितभवतापं ॥
केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६ ॥
वितरसि दिक्ष रखे दिक्पतिकमनीयं ।
दशमुखमौलिबलिं रमणीयं ॥</poem><noinclude></noinclude>
78qsfc3kz6iopc5x32z2hbvlsg2atu9
पृष्ठम्:काव्यसंग्रहः.pdf/८४
104
144336
405946
379408
2024-12-20T10:08:02Z
BANDANA NAIK
9369
405946
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=७१}}</noinclude>
<poem>केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥
वहसि वपुषि विशदे वसनं जलदाभं ।
इल इतिभीतिमिलितयमुनाभं ॥
केशव धृतहलधररूप जय जगदीश हरे ॥ ८॥
निन्दसि यज्ञविधेरहह श्रुतिजातं ।
सदयहृदय, दर्शितपशुघातं ॥
७१
केशव धृतयुद्धशरीर जय जगदीश हरे ॥ ८ ॥
म्वेच्छनिवइनिधने कलयसि करवालं ।
धूमकेतुमिव किमपि करालं
केशव धृतकल्किशरीर जय जगदीश हरे ॥ १०
श्रीजयदेवकवेरिदमुदितमुदारं ।
शृणु शुभदं सुखदं भवसारं ॥
केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥
वेदानुदरते अगणिवते भूगोलमुदिभ्रते
दैत्यन्दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्यं जयते इलं कलयते कारुण्यमातन्वते
म्वेच्छान्मूर्च्चयते दशाकृतिकृते कृष्णाय तुभ्यन्नमः ॥ १२ ॥</poem>
{{center|III}}
<poem>गुर्जरीरागनिःसारतालाभ्यां गीयते ॥
श्रितकमलाकुचमण्डल धृतकुण्डल ए ।
कलितललितवनमाल जय जय देव हरे । धुं ॥ १ ॥
दिनमणिमण्डलमण्डन भवखण्डन ए ।</poem><noinclude></noinclude>
mw8rkoiwfhvkghj2i5yqpqy8n7ebg73
पृष्ठम्:काव्यसंग्रहः.pdf/८५
104
144337
405963
379409
2024-12-20T10:10:32Z
BANDANA NAIK
9369
405963
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७२|center=गीतगोविन्द ।|right=}}</noinclude>
<poem>मुनिजनमानसहंस जय जय देव हरे ॥ २ ॥
जमरञ्जन ए !
जय जय देव हरे ॥ ३ ॥
कालियविषधरगञ्जम
यदुकुलनलिनदिनेश
मधुमुरनरकविनाशन गरुडासन ए ।
सुरकुलकेलिनिदान जय जय देव हरे ॥ ४ ॥
श्रमलकमलदललोचन भवमोचन ए ।
चिभुवनभवननिधान जय जय देव हरे ॥ ५ ॥
जनकसुताकृतभूषण जितदूषण ए ।
समरशमितदशकण्ठ जय जय देव हरे || ६ |
अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुख चन्द्रचकोर जय जय देव हरे ॥ ७ ॥
तव चरणे प्रणता वयमिति भावय ए ।
कुरु कुशलं प्रणतेषु जय जय देव हरे ॥ ८ ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ए |
भङ्गलमुज्ज्वलगीति जय जय देव हरे ॥ ८ ॥
पद्मापयोधरतटीपरिरम्भलन
काश्मीरमुद्रितमुरो मधुसूदनस्य |
व्यक्तानुरागमिव खेलदनङ्गखेद
स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ १० ॥</poem>
{{center|IV.}}
<poem>वसन्ते वासन्ती कुसुमसुकुमारैरवयवैर्
भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणां ।</poem><noinclude></noinclude>
7evj3nm37vm5sanzuhcp77w772inybd
पृष्ठम्:काव्यसंग्रहः.pdf/८६
104
144338
405981
379410
2024-12-20T10:13:08Z
BANDANA NAIK
9369
405981
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=७३}}</noinclude>
<poem>श्रमद कन्दर्पम्वरजनितचिन्ताकुखतयां
बलदाध राधां सरसमिदमूचे सहचरी ॥१॥
वसन्तरागवतितालाम्यां गीयते ॥
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञकुटीरे ॥
विहरति हरिरिह सरसवसन्ते ।
नृत्यति युवतिजनेन समं सखि विरहिमस्य
दुरन्ते ॥ भुं ॥ २ ॥
उम्मदमदनमनोरथपथिकमधूजनअनितविखापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलवकुलकलापे ।
विहरति० ॥ ३॥
मृगमदसौरभरभसवशम्बदनवदलमालतमाले ।
युवजन हृदयविदारणमनसिजन स्वरुचिकिंशुकजाले ॥
विहरति० ॥ ४ ॥
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलक्कृतस्मरतूणविलासे ॥
विहरति० ॥ ५ ॥
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकिदन्तुरिताशे ||
७३
विहरति • ॥ ६ ॥
माधविकापरिमलललिते नवमालिकयातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धी ॥
ञ
</poem><noinclude></noinclude>
ip7tprfi388xpju4h5vbuylror9d1c7
406118
405981
2024-12-20T10:53:13Z
DEEPAK NAYAK RGC
9385
406118
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८६|center=गीतगोविन्द ।|right=}}</noinclude>
श्रमद कन्दर्पम्वरजनितचिन्ताकुखतयां
बलदाध राधां सरसमिदमूचे सहचरी ॥१॥
वसन्तरागवतितालाम्यां गीयते ॥
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञकुटीरे ॥
विहरति हरिरिह सरसवसन्ते ।
नृत्यति युवतिजनेन समं सखि विरहिमस्य
दुरन्ते ॥ भुं ॥ २ ॥
उम्मदमदनमनोरथपथिकमधूजनअनितविखापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलवकुलकलापे ।
विहरति० ॥ ३॥
मृगमदसौरभरभसवशम्बदनवदलमालतमाले ।
युवजन हृदयविदारणमनसिजन स्वरुचिकिंशुकजाले ॥
विहरति० ॥ ४ ॥
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलक्कृतस्मरतूणविलासे ॥
विहरति० ॥ ५ ॥
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकिदन्तुरिताशे ||
७३
विहरति • ॥ ६ ॥
माधविकापरिमलललिते नवमालिकयातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धी ॥
ञ
</poem><noinclude></noinclude>
b188seju7ioefjvmrb0kvz72mjptz3t
पृष्ठम्:काव्यसंग्रहः.pdf/८७
104
144339
406049
379411
2024-12-20T10:27:52Z
BANDANA NAIK
9369
406049
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७४|center=गीतगोविन्द ।|right=}}</noinclude>
विहरति०
॥ ७ ॥
स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते
वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥
विहरति० ॥ ८ ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारं ।
सरसंवसन्तसमयवनवर्णनमनुगतमदनविकार |
विंडरति • ॥ ८ ॥
दरविदलितमलीवलिचत्पराग
प्रकटितपटवासैर्वासयम् काननानि ।
दूर हि दहति चेतः केतकीगन्धबन्धः
प्रसरदसमवायप्राणवइन्धवाहः ॥१०॥
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूतार
क्रीडत्कोकिलकाकलीकस्तकलैरु जीर्ण कर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ११ ॥</poem>
{{center|V.}}
<poem>अनेकनारीपरिरम्भसम्धम
स्फुरन्मनोहारिविलासलालसं ।
मुरारिमारादुमदर्शयन्त्यस
सखी समक्षं पुनराह राधिकां ॥ १ ॥
रामकिरीरागयतितालाभ्यां गीयते ॥
चन्दनचर्चितनीलकले वरपीतवसनवनमाली</poem> ।<noinclude></noinclude>
8v94at4xz6icrq3z1edelhtp84mlr2t
406123
406049
2024-12-20T10:54:41Z
DEEPAK NAYAK RGC
9385
406123
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७४|center=गीतगोविन्द ।|right=}}</noinclude>
विहरति०
॥ ७ ॥
स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते
वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥
विहरति० ॥ ८ ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारं ।
सरसंवसन्तसमयवनवर्णनमनुगतमदनविकार |
विंडरति • ॥ ८ ॥
दरविदलितमलीवलिचत्पराग
प्रकटितपटवासैर्वासयम् काननानि ।
दूर हि दहति चेतः केतकीगन्धबन्धः
प्रसरदसमवायप्राणवइन्धवाहः ॥१०॥
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूतार
क्रीडत्कोकिलकाकलीकस्तकलैरु जीर्ण कर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ११ ॥</poem>
{{center|V.}}
<poem>अनेकनारीपरिरम्भसम्धम
स्फुरन्मनोहारिविलासलालसं ।
मुरारिमारादुमदर्शयन्त्यस
सखी समक्षं पुनराह राधिकां ॥ १ ॥
रामकिरीरागयतितालाभ्यां गीयते ॥
चन्दनचर्चितनीलकले वरपीतवसनवनमाली<poem></poem><noinclude></noinclude>
6zhgvszhuv57ki9z2pkde4i426bnm2r
पृष्ठम्:काव्यसंग्रहः.pdf/८८
104
144340
406062
379412
2024-12-20T10:32:31Z
BANDANA NAIK
9369
406062
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ||right=७५}}</noinclude>
केलिचलनमणिकुण्डलमण्डिलगण्डयुगस्मितशाली ।
हरिरिह मुग्धबधूनिकरे ।
विलासिनि विलसति केलिपरे ॥ भुं ॥२॥
प<poem>ीनपयोधरभारभरेख हरिं परिरभ्य सरागं ।
गोपवधूरनुगायति काचिदुदश्चितपश्चमरागं
हरिरिह० ॥ ३ ॥
कापि विलास
ध्यायति मुग्धबधूरधिकं मधुसूदनवदनसरोजं ॥
हरिरिह० ॥४॥
विलोलविलोचनखेलनजनितमनोजं ।
कापि कपोलतले मिलिता खपितुं किमपि श्रुतिमूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले |
हरिरिह० ॥ ५॥
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलंबञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥
हरिरिह० ॥ ६ ॥
करतलतालतरलबलयावलिकलितकलस्वनवंशे ।
रासरसे सहन्दत्यपरा इरिणा युवतिः प्रशशंसे ॥
हरिरिह० ॥ ७ ॥
विष्यति कामपि चुम्बति कामपि कामपि रमयति रामां ।
पश्यति स स्मितचारु परामपरामनुगछति वामां ॥
हरिरिह० ॥ ८ ॥
श्री जयदेवभणितमिदद्भुकेशवकेलिरहस्य |</poem><noinclude></noinclude>
6oxwwu2fhujoxc7i6sf1j4oepdf1i7e
पृष्ठम्:काव्यसंग्रहः.pdf/८९
104
144341
405547
379413
2024-12-20T08:46:11Z
JAYABANTI BAG
9359
405547
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
हृन्दावनविपिने ललितं वितनोतु सुभानि यशस्यं ॥
इरिरिह० ॥ ८ ॥
जनयनानन्दमिन्दीवर
विश्वेषामनुरश्जमेनं
श्रेषी श्यामलकोम खैरुपनयनरनङ्गोत्सव |
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यक्त्रमाखिङ्गितः
शृङ्गारः सहि मूर्त्तिमानिव मधौ मुग्धोहरिः कोडति ॥ १० ॥
यद्योत्सवसङ्घ जनकवलो शादिवेशा
प्राले यसपने चयानसरति श्रीखण्डभैलानिलः ।
किस सिग्धरसालमौलिमुकुलान्यालोका हर्योदयाद्
उन्मीलन्ति कु कुरितिकलोत्तासाः पिकामगिरः ॥११॥
रासोलासभरे विश्वमामाम्
अभ्य परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वदनं सुधामयमिति व्याहृत्य गीतस्तुति
व्याजादुगटचुम्बित: स्मितमनोहारी हरिः पातु वः ॥ १२॥
इति श्रीगीतगोविन्द सामोददामोदरो नाम :
प्रथमः सर्गः ॥ १ ॥
श्रोशकेशवः ।
I.
विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्घ्यावशेन गतान्यतः ।
कचिदपि लताकु गुञ्जन्मधुव्रतमण्डली
</poem><noinclude></noinclude>
jacanueixyoziiteatzeosmc8or8erl
405907
405547
2024-12-20T10:01:04Z
JAYABANTI BAG
9359
405907
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
हृन्दावनविपिने ललितं वितनोतु सुभानि यशस्यं ॥</poem><poem></poem>
{{center|इरिरिह० ॥ ८ ॥}}
<poem>विश्वेषामनुरश्जमेनं जनयनानन्दमिन्दीवर
श्रेषी श्यामलकोम खैरुपनयनरनङ्गोत्सव |
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यक्त्रमाखिङ्गितः
शृङ्गारः सहि मूर्त्तिमानिव मधौ मुग्धोहरिः कोडति ॥ १० ॥
यद्योत्सवसङ्घ जनकवलो शादिवेशा
प्राले यसपने चयानसरति श्रीखण्डभैलानिलः ।
किस सिग्धरसालमौलिमुकुलान्यालोका हर्योदयाद्
उन्मीलन्ति कु कुरितिकलोत्तासाः पिकामगिरः ॥११॥
रासोलासभरे विभ्र्मभ्रुतामभीरबामधुबाम्
स्रभ्यर्से परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वदनं सुधामयमिति व्याहृत्य गीतस्तुति
व्याजादुगटचुम्बित: स्मितमनोहारी हरिः पातु वः ॥ १२॥</poem>
{{center|इति श्रीगीतगोविन्द सामोददामोदरो नाम
प्रथमः सर्गः ॥ १ ॥}}
{{center|श्रोशकेशवः ।}}
{{center|I.}}
<poem>विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्घ्यावशेन गतान्यतः ।
कचिदपि लताकु गुञ्जन्मधुव्रतमण्डली
</poem><noinclude></noinclude>
43rcibytl9k72i4b0wcz1fnmzwnkc6s
405915
405907
2024-12-20T10:02:58Z
JAYABANTI BAG
9359
/* शोधितम् */
405915
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=७६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
हृन्दावनविपिने ललितं वितनोतु सुभानि यशस्यं ॥</poem><poem></poem>
{{center|इरिरिह० ॥ ८ ॥}}
<poem>विश्वेषामनुरश्जमेनं जनयनानन्दमिन्दीवर
श्रेषी श्यामलकोम खैरुपनयनरनङ्गोत्सव |
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यक्त्रमाखिङ्गितः
शृङ्गारः सहि मूर्त्तिमानिव मधौ मुग्धोहरिः कोडति ॥ १० ॥
यद्योत्सवसङ्घ जनकवलो शादिवेशा
प्राले यसपने चयानसरति श्रीखण्डभैलानिलः ।
किस सिग्धरसालमौलिमुकुलान्यालोका हर्योदयाद्
उन्मीलन्ति कु कुरितिकलोत्तासाः पिकामगिरः ॥११॥
रासोलासभरे विभ्र्मभ्रुतामभीरबामधुबाम्
स्रभ्यर्से परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वदनं सुधामयमिति व्याहृत्य गीतस्तुति
व्याजादुगटचुम्बित: स्मितमनोहारी हरिः पातु वः ॥ १२॥</poem>
{{center|इति श्रीगीतगोविन्द सामोददामोदरो नाम
प्रथमः सर्गः ॥ १ ॥}}
{{center|श्रोशकेशवः ।}}
{{center|I.}}
<poem>विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्घ्यावशेन गतान्यतः ।
कचिदपि लताकु गुञ्जन्मधुव्रतमण्डली
</poem><noinclude></noinclude>
bhnsmng1ikulx02blq5uk7djomlxvrl
पृष्ठम्:काव्यसंग्रहः.pdf/९०
104
144342
405551
379414
2024-12-20T08:56:19Z
JAYABANTI BAG
9359
405551
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=७७}}</noinclude>
<poem>मुखरशिखरे लीना दीनाप्युवाच रहः सखीं ॥१॥
गुर्जरीरागेल यतितालेन च गीयते ॥
सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनबंशं ।
चन्चलमौलिकपोखविलोलवतंसं |
चलितहगञ्चल
रासे हरिमिह विचितविलासं ।
स्मरति मनो मम कृतपरिहासं ॥ ध्रुवं ॥ २ ॥
चन्द्रकचारुमयूरशिखण्डकमण्डलबलयितकेशं ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशं ॥
रासे० ॥३॥
गोपकदम्बनितम्बवती मुखचुम्बनलम्भितलोभं ।
बन्धुजीवमधुराधरपल मुलसितस्मितशोभं ॥
रासे० ॥ ४ ॥
विपुलपुलकभुजपशववलयितवलवयुवतिसहस्रं ।
करचरणोरसि मणिगणभूषणकिरण विभिन्नतमिस्रं ॥
रासे० ॥ ५ ॥
जलदपटलचलदिन्दविनिन्दकचन्दनतिलकललाटं ।
पोनपयोधरपरिसरमर्दननिर्दयहृदयकपाटं |
रासे० ॥ ६ ॥
0
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारं ।
पीतवसनमनुगतमुनिमनुअसुरासुरवरपरिवारं ॥
रासे० ॥ ७ ॥
विशदकदम्बमले मिलितं कलिकलुषभयं शमय
</poem><noinclude></noinclude>
1dwya6wumub1zmkeipc0ynwtb289g3y
405972
405551
2024-12-20T10:12:07Z
JAYABANTI BAG
9359
405972
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=७७}}</noinclude>
<poem>मुखरशिखरे लीना दीनाप्युवाच रहः सखीं ॥१॥
गुर्जरीरागेल यतितालेन च गीयते ॥
सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनबंशं ।
चलितहगञ्चलचन्चलमौलिकपोखविलोलवतंसं |
रासे हरिमिह विचितविलासं ।
स्मरति मनो मम कृतपरिहासं ॥ ध्रुवं ॥ २ ॥
चन्द्रकचारुमयूरशिखण्डकमण्डलबलयितकेशं ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशं ॥
रासे० ॥३॥
गोपकदम्बनितम्बवती मुखचुम्बनलम्भितलोभं ।
बन्धुजीवमधुराधरपल मुलसितस्मितशोभं ॥
रासे० ॥ ४ ॥
विपुलपुलकभुजपशववलयितवलवयुवतिसहस्रं ।
करचरणोरसि मणिगणभूषणकिरण विभिन्नतमिस्रं ॥
रासे० ॥ ५ ॥
जलदपटलचलदिन्दविनिन्दकचन्दनतिलकललाटं ।
पोनपयोधरपरिसरमर्दननिर्दयहृदयकपाटं |
रासे० ॥ ६ ॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारं ।
पीतवसनमनुगतमुनिमनुअसुरासुरवरपरिवारं ॥
रासे० ॥ ७ ॥
विशदकदम्बमले मिलितं कलिकलुषभयं शमयन्तम्
</poem><noinclude></noinclude>
gikqwak3y5qvztgrilq5epmshhr5k0k
405976
405972
2024-12-20T10:12:39Z
JAYABANTI BAG
9359
/* शोधितम् */
405976
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=|center=गीतगोविन्द ।|right=७७}}</noinclude>
<poem>मुखरशिखरे लीना दीनाप्युवाच रहः सखीं ॥१॥
गुर्जरीरागेल यतितालेन च गीयते ॥
सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनबंशं ।
चलितहगञ्चलचन्चलमौलिकपोखविलोलवतंसं |
रासे हरिमिह विचितविलासं ।
स्मरति मनो मम कृतपरिहासं ॥ ध्रुवं ॥ २ ॥
चन्द्रकचारुमयूरशिखण्डकमण्डलबलयितकेशं ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशं ॥
रासे० ॥३॥
गोपकदम्बनितम्बवती मुखचुम्बनलम्भितलोभं ।
बन्धुजीवमधुराधरपल मुलसितस्मितशोभं ॥
रासे० ॥ ४ ॥
विपुलपुलकभुजपशववलयितवलवयुवतिसहस्रं ।
करचरणोरसि मणिगणभूषणकिरण विभिन्नतमिस्रं ॥
रासे० ॥ ५ ॥
जलदपटलचलदिन्दविनिन्दकचन्दनतिलकललाटं ।
पोनपयोधरपरिसरमर्दननिर्दयहृदयकपाटं |
रासे० ॥ ६ ॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारं ।
पीतवसनमनुगतमुनिमनुअसुरासुरवरपरिवारं ॥
रासे० ॥ ७ ॥
विशदकदम्बमले मिलितं कलिकलुषभयं शमयन्तम्
</poem><noinclude></noinclude>
me97bt521r1lui5rq37ar0dvuatvm0h
पृष्ठम्:काव्यसंग्रहः.pdf/९१
104
144343
405589
379415
2024-12-20T09:06:58Z
JAYABANTI BAG
9359
405589
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७८|center=
गीतगोविन्द|right=}}</noinclude><poem>
मामपि किमपि तरङ्गदनदृश्य मनसा रभयन्तं ॥
से ॥८॥
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपं ।
हरिचरणस्मस्यं प्रति संप्रति पुण्यवतामनुरूपं ॥
रासे० ॥ ८ ॥
.
II.
गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परितोषं दोषं विमुच्चति दूरतः ।.
युवतिषु वलत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किं ॥ १ ॥
मालवगौडरागेड एकतालीतालेन च गीयते
निभृतनिकुञ्जग्गृहं गतया निशि रहसि निलीय वसन्तं ।
चकित विलोकितसकलदिशा रतिरभसभरेण इसन्तं ॥
सखि हे केशिमथनमुदारं ।
रमय मया सह मदनमनोरथभावितया
सविकार ॥ धुं ॥ २ ॥
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलं ।
मृदुमधुरस्मितभाषितया
शिथिलीकृतजघनदुकूलं ॥
सखि हे० ॥ ३ ॥
किशलयशयननिषेशितया चिरमुरसि ममैव शयानं ।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानं ॥
सखि हे० ॥ ४ ॥
</poem><noinclude></noinclude>
8vtqjw7jhll6ykszagnbgtldz7w97gu
406047
405589
2024-12-20T10:27:37Z
JAYABANTI BAG
9359
406047
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७८|center=
गीतगोविन्द|right=}}</noinclude><poem>
मामपि किमपि तरङ्गदनदृश्य मनसा रभयन्तं ॥
रासे.॥८॥
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपं ।
हरिचरणस्मस्यं प्रति संप्रति पुण्यवतामनुरूपं ॥
रासे० ॥ ८ ॥
II.
गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परितोषं दोषं विमुच्चति दूरतः ।.
युवतिषु वलत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किं ॥ १ ॥
मालवगौडरागेड एकतालीतालेन च गीयते
निभृतनिकुञ्जग्गृहं गतया निशि रहसि निलीय वसन्तं ।
चकित विलोकितसकलदिशा रतिरभसभरेण इसन्तं ॥
सखि हे केशिमथनमुदारं ।
रमय मया सह मदनमनोरथभावितया सविकार ॥ धुं ॥ २ ॥
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलं ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलं ॥
सखि हे० ॥ ३ ॥
किशलयशयननिषेशितया चिरमुरसि ममैव शयानं ।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानं ॥
सखि हे० ॥ ४ ॥
</poem><noinclude></noinclude>
itzre4p5pvn4u9pq7ltxwa4mr6ryyax
406054
406047
2024-12-20T10:28:34Z
JAYABANTI BAG
9359
/* शोधितम् */
406054
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=७८|center=
गीतगोविन्द|right=}}</noinclude><poem>
मामपि किमपि तरङ्गदनदृश्य मनसा रभयन्तं ॥
रासे.॥८॥
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपं ।
हरिचरणस्मस्यं प्रति संप्रति पुण्यवतामनुरूपं ॥
रासे० ॥ ८ ॥
II.
गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परितोषं दोषं विमुच्चति दूरतः ।.
युवतिषु वलत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किं ॥ १ ॥
मालवगौडरागेड एकतालीतालेन च गीयते
निभृतनिकुञ्जग्गृहं गतया निशि रहसि निलीय वसन्तं ।
चकित विलोकितसकलदिशा रतिरभसभरेण इसन्तं ॥
सखि हे केशिमथनमुदारं ।
रमय मया सह मदनमनोरथभावितया सविकार ॥ धुं ॥ २ ॥
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलं ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलं ॥
सखि हे० ॥ ३ ॥
किशलयशयननिषेशितया चिरमुरसि ममैव शयानं ।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानं ॥
सखि हे० ॥ ४ ॥
</poem><noinclude></noinclude>
hql939yllyt4lzqnc3a1npq1v27a2cf
पृष्ठम्:काव्यसंग्रहः.pdf/९२
104
144344
405634
379416
2024-12-20T09:15:18Z
JAYABANTI BAG
9359
405634
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=७९|center
गीतगोविन्द|right=}}</noinclude><poem>
अलसनिमीलितलोचनया पुलकांवलिललितकपोलं ।
श्रमजलसिक्तकलेवरया वरमदनमदादतिलोलं ॥
सखि ३० ॥ ५ ॥
जितमनसिजतंत्रविचारं ।
नखलिखितघनस्तनभारं ॥
सखि हे० ॥ ६ ॥
परिपूरितसुरतवितानं ।
०
चरणरणितमखिनूपुरया
मुखरविशृंखलमेखलया सकचग्रहचुम्बनदानं |
सखि हे० ॥ ७ ॥
कोकिलकलरवकूजितया
कुसुमाकुल कुन्त लया
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजं ।
निःसहनिपतिततनुखतया मधुसूदनमुदितमनोजं ॥
सखि ३० ॥ ८ ॥
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलं ।
सुखमुत्कण्ठितगोपबधूकथितं वितनोतु सलीखं ॥
सखि हे० ॥ ८ ॥
इस्तखस्तविलासवंशमन्दजुभूवलिमदलवी
हन्दोत्सारिहगन्तवीक्षितमतिवेदार्द्रगण्डस्थलं ।
मामुद्दीष्य विलक्षितस्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणहतं पश्यामि हृय्यामि च ॥ १० ॥
दुरालोकस्तोकस्तवकनवकाशोकलतिका
विकाशः कासारोपवनपवनोऽपि व्यथयति ।
श्रपि भ्राम्यङ्गीरणितरमणीया न मुकुल
</poem><noinclude></noinclude>
54zia6uqc8q0epas82jbfvp10en3b7t
406075
405634
2024-12-20T10:41:38Z
JAYABANTI BAG
9359
406075
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center
गीतगोविन्द|right=७९}}</noinclude><poem>
अलसनिमीलितलोचनया पुलकांवलिललितकपोलं ।
श्रमजलसिक्तकलेवरया वरमदनमदादतिलोलं ॥
सखि हे० ॥ ५ ॥
कोकिलरवकूजितया जितमनसिजतंत्रविचारं ।
अस्वकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारं ॥
सखि हे० ॥ ६ ॥
चरणरणितमखिनूपुरयापरिपूरितसुरतवितानं ।
मुखरविशृंखलमेखलया सकचग्रहचुम्बनदानं |
सखि हे० ॥ ७ ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजं ।
निःसहनिपतिततनुखतया मधुसूदनमुदितमनोजं ॥
सखि ३० ॥ ८ ॥
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलं ।
सुखमुत्कण्ठितगोपबधूकथितं वितनोतु सलीखं ॥
सखि हे० ॥ ८ ॥
इस्तखस्तविलासवंशमन्दजुभूवलिमदलवी
हन्दोत्सारिहगन्तवीक्षितमतिवेदार्द्रगण्डस्थलं ।
मामुद्दीष्य विलक्षितस्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणहतं पश्यामि हृय्यामि च ॥ १० ॥
दुरालोकस्तोकस्तवकनवकाशोकलतिका
विकाशः कासारोपवनपवनोऽपि व्यथयति ।
श्रपि भ्राम्यङ्गीरणितरमणीया न मुकुल
</poem><noinclude></noinclude>
2m9v62jzh13pis4orim8y9ejuhtfuvl
406079
406075
2024-12-20T10:42:34Z
JAYABANTI BAG
9359
406079
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=
गीतगोविन्द|right=७९}}</noinclude><poem>
अलसनिमीलितलोचनया पुलकांवलिललितकपोलं ।
श्रमजलसिक्तकलेवरया वरमदनमदादतिलोलं ॥
सखि हे० ॥ ५ ॥
कोकिलरवकूजितया जितमनसिजतंत्रविचारं ।
अस्वकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारं ॥
सखि हे० ॥ ६ ॥
चरणरणितमखिनूपुरयापरिपूरितसुरतवितानं ।
मुखरविशृंखलमेखलया सकचग्रहचुम्बनदानं |
सखि हे० ॥ ७ ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजं ।
निःसहनिपतिततनुखतया मधुसूदनमुदितमनोजं ॥
सखि ३० ॥ ८ ॥
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलं ।
सुखमुत्कण्ठितगोपबधूकथितं वितनोतु सलीखं ॥
सखि हे० ॥ ८ ॥
इस्तखस्तविलासवंशमन्दजुभूवलिमदलवी
हन्दोत्सारिहगन्तवीक्षितमतिवेदार्द्रगण्डस्थलं ।
मामुद्दीष्य विलक्षितस्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणहतं पश्यामि हृय्यामि च ॥ १० ॥
दुरालोकस्तोकस्तवकनवकाशोकलतिका
विकाशः कासारोपवनपवनोऽपि व्यथयति ।
श्रपि भ्राम्यङ्गीरणितरमणीया न मुकुल
</poem><noinclude></noinclude>
31vn0j80kx849v03nm09msrv1m86ld4
406082
406079
2024-12-20T10:43:10Z
JAYABANTI BAG
9359
/* शोधितम् */
406082
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=|center=
गीतगोविन्द|right=७९}}</noinclude><poem>
अलसनिमीलितलोचनया पुलकांवलिललितकपोलं ।
श्रमजलसिक्तकलेवरया वरमदनमदादतिलोलं ॥
सखि हे० ॥ ५ ॥
कोकिलरवकूजितया जितमनसिजतंत्रविचारं ।
अस्वकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारं ॥
सखि हे० ॥ ६ ॥
चरणरणितमखिनूपुरयापरिपूरितसुरतवितानं ।
मुखरविशृंखलमेखलया सकचग्रहचुम्बनदानं |
सखि हे० ॥ ७ ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजं ।
निःसहनिपतिततनुखतया मधुसूदनमुदितमनोजं ॥
सखि ३० ॥ ८ ॥
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलं ।
सुखमुत्कण्ठितगोपबधूकथितं वितनोतु सलीखं ॥
सखि हे० ॥ ८ ॥
इस्तखस्तविलासवंशमन्दजुभूवलिमदलवी
हन्दोत्सारिहगन्तवीक्षितमतिवेदार्द्रगण्डस्थलं ।
मामुद्दीष्य विलक्षितस्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणहतं पश्यामि हृय्यामि च ॥ १० ॥
दुरालोकस्तोकस्तवकनवकाशोकलतिका
विकाशः कासारोपवनपवनोऽपि व्यथयति ।
श्रपि भ्राम्यङ्गीरणितरमणीया न मुकुल
</poem><noinclude></noinclude>
5w8es2k0brd5hrnzb1k1tbbthch9rgy
पृष्ठम्:काव्यसंग्रहः.pdf/९३
104
144345
405655
379417
2024-12-20T09:19:31Z
JAYABANTI BAG
9359
405655
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८०|center=गीतगोविन्द |right=}}</noinclude><poem>|
प्रसूतिथूतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥
साकृतस्मितमाकुलाकुलगलहम्मिशमुलासित
भ्रूवल्लीकमलीकदर्शितभुजाबालाई इस्तस्तनं ।
गोपीनां निभृतं निरीक्ष्य दयिताकांक्षचिरं चिन्तयन्
अन्तर्मुग्धमनोहरो हरंतु वः केशं नवः केशवः ॥ १२ ॥
इति श्रीगीतगोविन्देऽशकेशयो नाम
द्वितीयः सर्गः ॥ २ ॥
मुग्धमधुसूदनः
कंसारिरपि संसारवासनाबन्धशृंखला।
राधामाधाय हृदये तत्याज ब्रजसुन्दरीः ॥ १ ॥
इतस्ततस्तामनुसृत्य राधिकाम्
अनवामन खिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनी
तटान्तकुत्रे निषसाद माधवः ॥ २ ॥
गुर्जरीरागेण यतितालेन च गोयते ॥
मामियं चलिता विलोक्य रतं बधूनिचयेन |
सापराधतया मयापि न वारितातिभयेन ॥
हरि हरि इतादरतया गता सा कुपितेव | धुं ॥ ३॥
कि करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन अनेन किं मम जीवितेन गृहेण ॥.
इरि हरि० ॥ ४ ॥
</poem><noinclude></noinclude>
0ofkk5c3ahdv02xh4ume5o90y1mp0ra
406110
405655
2024-12-20T10:51:19Z
JAYABANTI BAG
9359
406110
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८०|center=गीतगोविन्द |right=}}</noinclude><poem>|
प्रसूतिथूतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥
साकृतस्मितमाकुलाकुलगलहम्मिशमुलासित
भ्रूवल्लीकमलीकदर्शितभुजाबालाई इस्तस्तनं ।
गोपीनां निभृतं निरीक्ष्य दयिताकांक्षचिरं चिन्तयन्
अन्तर्मुग्धमनोहरो हरंतु वः केशं नवः केशवः ॥ १२ ॥
इति श्रीगीतगोविन्देऽशकेशयो नाम
{{center|द्वितीयः सर्गः ॥ २ ॥}}
{{center|मुग्धमधुसूदनः}}
कंसारिरपि संसारवासनाबन्धशृंखला।
राधामाधाय हृदये तत्याज ब्रजसुन्दरीः ॥ १ ॥
इतस्ततस्तामनुसृत्य राधिकाम्
अनवामन खिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनी
तटान्तकुत्रे निषसाद माधवः ॥ २ ॥
गुर्जरीरागेण यतितालेन च गोयते ॥
मामियं चलिता विलोक्य रतं बधूनिचयेन |
सापराधतया मयापि न वारितातिभयेन ॥
हरि हरि इतादरतया गता सा कुपितेव | धुं ॥ ३॥
कि करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन अनेन किं मम जीवितेन गृहेण ॥.
इरि हरि० ॥ ४ ॥
</poem><noinclude></noinclude>
2eubbh652ukisa53nk6nzo4527bz1z2
406116
406110
2024-12-20T10:53:00Z
JAYABANTI BAG
9359
/* शोधितम् */
406116
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=८०|center=गीतगोविन्द |right=}}</noinclude><poem>|
प्रसूतिथूतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥
साकृतस्मितमाकुलाकुलगलहम्मिशमुलासित
भ्रूवल्लीकमलीकदर्शितभुजाबालाई इस्तस्तनं ।
गोपीनां निभृतं निरीक्ष्य दयिताकांक्षचिरं चिन्तयन्
अन्तर्मुग्धमनोहरो हरंतु वः केशं नवः केशवः ॥ १२ ॥
इति श्रीगीतगोविन्देऽशकेशयो नाम
{{center|द्वितीयः सर्गः ॥ २ ॥}}
{{center|मुग्धमधुसूदनः}}
कंसारिरपि संसारवासनाबन्धशृंखला।
राधामाधाय हृदये तत्याज ब्रजसुन्दरीः ॥ १ ॥
इतस्ततस्तामनुसृत्य राधिकाम्
अनवामन खिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनी
तटान्तकुत्रे निषसाद माधवः ॥ २ ॥
गुर्जरीरागेण यतितालेन च गोयते ॥
मामियं चलिता विलोक्य रतं बधूनिचयेन |
सापराधतया मयापि न वारितातिभयेन ॥
हरि हरि इतादरतया गता सा कुपितेव | धुं ॥ ३॥
कि करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन अनेन किं मम जीवितेन गृहेण ॥.
इरि हरि० ॥ ४ ॥
</poem><noinclude></noinclude>
acmpabqbodvqibsjiytqoq2v8u3ocpk
पृष्ठम्:काव्यसंग्रहः.pdf/९४
104
144346
405679
379418
2024-12-20T09:23:20Z
JAYABANTI BAG
9359
405679
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८१|center=गीतगोविन्द ।|right=}}</noinclude><poem>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि इरि० ॥ ८ ॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ ८॥
ट
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
Google
(1
हरि हरि० ॥ १० ॥
</poem><noinclude></noinclude>
ttrsjbhoi0a5feplcfbomiaqkpty858
405683
405679
2024-12-20T09:24:34Z
JAYABANTI BAG
9359
405683
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८१|center=गीतगोविन्द ।|right=}}</noinclude><poem>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि इरि० ॥ ८ ॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ ८॥
ट
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
हरि हरि० ॥ १० ॥
</poem><noinclude></noinclude>
d0jpsmxkxhjdexpygmip1thcvfiwwoa
406134
405683
2024-12-20T10:57:20Z
DEEPAK NAYAK RGC
9385
406134
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८१|center=गीतगोविन्द ।|right=}}</noinclude>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि इरि० ॥ ८ ॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ ८॥
ट
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
हरि हरि० ॥ १० ॥
</poem><noinclude></noinclude>
sgla54l16kc3gt4ywz3k1jm3rggbd77
406143
406134
2024-12-20T10:58:52Z
JAYABANTI BAG
9359
406143
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८१|center=गीतगोविन्द ।|right=}}</noinclude>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
हरि इरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि हरि० ॥ ९॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ १० ॥
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
</poem><noinclude></noinclude>
0mtfkf8j6ue8gq7hde4o13km4et1hwv
406150
406143
2024-12-20T11:00:49Z
117.255.17.30
406150
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८१|center=गीतगोविन्द ।|right=}}</noinclude>{{bold|<poem>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
हरि इरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि हरि० ॥ ९॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ १० ॥
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
</poem>
</poem>}}<noinclude></noinclude>
fr520kokcm2i2xww4bmcj4srbivxbmv
406151
406150
2024-12-20T11:00:51Z
JAYABANTI BAG
9359
406151
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=८१}}</noinclude>{{bold|<poem>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
हरि इरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि हरि० ॥ ९॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ १० ॥
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
</poem>
</poem>}}<noinclude></noinclude>
1rhklfbk7055afiw7sx0z4tye3o5wb7
406157
406151
2024-12-20T11:01:26Z
117.255.17.30
406157
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=८१}}</noinclude>{{bold|<poem>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
हरि इरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि हरि० ॥ ९॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ १० ॥
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
</poem>}}<noinclude></noinclude>
2tfmo6by8hxl02e5xe1knckyafkrexn
406175
406157
2024-12-20T11:03:38Z
JAYABANTI BAG
9359
/* शोधितम् */
406175
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=|center=गीतगोविन्द ।|right=८१}}</noinclude>{{bold|<poem>
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
हरि इरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि हरि० ॥ ९॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ १० ॥
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥
</poem>}}<noinclude></noinclude>
kjdffu42ieflww5kbc90myztds49p8c
पृष्ठम्:काव्यसंग्रहः.pdf/९५
104
144347
405697
379419
2024-12-20T09:26:42Z
JAYABANTI BAG
9359
405697
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८२|center=गीतगोविन्द ।|right=}}</noinclude><poem>
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रोडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषं ।
तस्या एव मृगीदृशो मनसिज प्रेखत्कटाक्षाशुग
श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ १२॥
भूपल्लवं धनुरपाङ्गतरङ्गितानि
वाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गञ्जयञ्जङ्गमदेवतायाम्
अस्वाणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥
भूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमं ।
मोहं तावदयच तन्धि तनुतां बिम्बाधरो रागवान्
सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशो विभ्रमास्
सडक्वाम्बुजसौरभं स च सुधास्यन्दी गिरा वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि छन्त विरहव्याधिः कथं वर्त्तते ॥ १५ ॥
तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोञ्चरद्
गीतस्थानकृतावधानललनाल क्षैर्न संलक्षिताः ।
संमुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु
स्पन्दं कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥
इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम
तृतीयः सर्गः ॥ ३ ॥
.
</poem><noinclude></noinclude>
sjpf0wlijwajwix3k12thqwexwk1991
406181
405697
2024-12-20T11:04:49Z
JAYABANTI BAG
9359
406181
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८२|center=गीतगोविन्द ।|right=}}</noinclude><poem>
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रोडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषं ।
तस्या एव मृगीदृशो मनसिज प्रेखत्कटाक्षाशुग
श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ १२॥
भूपल्लवं धनुरपाङ्गतरङ्गितानि
वाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गञ्जयञ्जङ्गमदेवतायाम्
अस्वाणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥
भूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमं ।
मोहं तावदयच तन्धि तनुतां बिम्बाधरो रागवान्
सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशो विभ्रमास्
सडक्वाम्बुजसौरभं स च सुधास्यन्दी गिरा वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि छन्त विरहव्याधिः कथं वर्त्तते ॥ १५ ॥
तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोञ्चरद्
गीतस्थानकृतावधानललनाल क्षैर्न संलक्षिताः ।
संमुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु
स्पन्दं कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥
इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम
{{center|तृतीयः सर्गः ॥ ३ ॥}}
.
</poem><noinclude></noinclude>
r9fmpmb97w4gbmgycx3qs1n2uv2r1ij
406183
406181
2024-12-20T11:05:02Z
JAYABANTI BAG
9359
/* शोधितम् */
406183
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=८२|center=गीतगोविन्द ।|right=}}</noinclude><poem>
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रोडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषं ।
तस्या एव मृगीदृशो मनसिज प्रेखत्कटाक्षाशुग
श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ १२॥
भूपल्लवं धनुरपाङ्गतरङ्गितानि
वाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गञ्जयञ्जङ्गमदेवतायाम्
अस्वाणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥
भूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमं ।
मोहं तावदयच तन्धि तनुतां बिम्बाधरो रागवान्
सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशो विभ्रमास्
सडक्वाम्बुजसौरभं स च सुधास्यन्दी गिरा वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि छन्त विरहव्याधिः कथं वर्त्तते ॥ १५ ॥
तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोञ्चरद्
गीतस्थानकृतावधानललनाल क्षैर्न संलक्षिताः ।
संमुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु
स्पन्दं कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥
इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम
{{center|तृतीयः सर्गः ॥ ३ ॥}}
.
</poem><noinclude></noinclude>
jrf68ykwb3qxlb4gce1mchmzwwohfbs
पृष्ठम्:काव्यसंग्रहः.pdf/९६
104
144348
405709
379420
2024-12-20T09:29:27Z
JAYABANTI BAG
9359
405709
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=|center=गीतगोविन्द ।|right=}}</noinclude><poem>
सिन्धमधुसूदनः ।
यमुनातीरवानीरनिकुत्रे मन्दमास्थितं ।
प्राड प्रेमभरोद्धान्तं माधवं राधिकासखी ॥१॥
कर्णाटरागेकतालीताखाभ्यां गीयते ॥
निन्दति चन्दनमिन्दु किरणमनुविन्दति खेदमधीरं ।
व्याखनिलयमिलनेन गरलमिव कलयति मलयसमीरं ॥
सा विरहे तव दीना ।
माधव मनसिजविशिखभयादिव भावनया त्वयि
सीना | भुं ॥ २ ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालं ।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालं ॥
सा विरहे० ॥ ३ ॥
कुसुमविशिखशरतल्पमनस्पविलासकलाकमनीयं ।
व्रतमिव तब परिरम्भसुखाय करोति कुसुमस्यनीयं ॥
सा विरहे० ॥४॥
वइति च बलितविलोचनअलधरमाननकमलमुदारं ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारं ॥
सा विरहे० ॥ ५ ॥
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतं ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतं ॥
सा विरहे० ॥ ६ ॥
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहं ।
</poem><noinclude></noinclude>
egyklocwclctinbqqsu7e0aadyevk45
406198
405709
2024-12-20T11:06:49Z
JAYABANTI BAG
9359
406198
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=|center=गीतगोविन्द ।|right=८३}}</noinclude><poem>
{{center|सिन्धमधुसूदनः ।}}
यमुनातीरवानीरनिकुत्रे मन्दमास्थितं ।
प्राड प्रेमभरोद्धान्तं माधवं राधिकासखी ॥१॥
कर्णाटरागेकतालीताखाभ्यां गीयते ॥
निन्दति चन्दनमिन्दु किरणमनुविन्दति खेदमधीरं ।
व्याखनिलयमिलनेन गरलमिव कलयति मलयसमीरं ॥
सा विरहे तव दीना ।
माधव मनसिजविशिखभयादिव भावनया त्वयि
सीना | भुं ॥ २ ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालं ।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालं ॥
सा विरहे० ॥ ३ ॥
कुसुमविशिखशरतल्पमनस्पविलासकलाकमनीयं ।
व्रतमिव तब परिरम्भसुखाय करोति कुसुमस्यनीयं ॥
सा विरहे० ॥४॥
वइति च बलितविलोचनअलधरमाननकमलमुदारं ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारं ॥
सा विरहे० ॥ ५ ॥
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतं ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतं ॥
सा विरहे० ॥ ६ ॥
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहं ।
</poem><noinclude></noinclude>
2e4e0ycvl02yps6fr3912ru15nr967b
406202
406198
2024-12-20T11:07:20Z
JAYABANTI BAG
9359
/* शोधितम् */
406202
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|lef=|center=गीतगोविन्द ।|right=८३}}</noinclude><poem>
{{center|सिन्धमधुसूदनः ।}}
यमुनातीरवानीरनिकुत्रे मन्दमास्थितं ।
प्राड प्रेमभरोद्धान्तं माधवं राधिकासखी ॥१॥
कर्णाटरागेकतालीताखाभ्यां गीयते ॥
निन्दति चन्दनमिन्दु किरणमनुविन्दति खेदमधीरं ।
व्याखनिलयमिलनेन गरलमिव कलयति मलयसमीरं ॥
सा विरहे तव दीना ।
माधव मनसिजविशिखभयादिव भावनया त्वयि
सीना | भुं ॥ २ ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालं ।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालं ॥
सा विरहे० ॥ ३ ॥
कुसुमविशिखशरतल्पमनस्पविलासकलाकमनीयं ।
व्रतमिव तब परिरम्भसुखाय करोति कुसुमस्यनीयं ॥
सा विरहे० ॥४॥
वइति च बलितविलोचनअलधरमाननकमलमुदारं ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारं ॥
सा विरहे० ॥ ५ ॥
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतं ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतं ॥
सा विरहे० ॥ ६ ॥
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहं ।
</poem><noinclude></noinclude>
rlb9bfwsgpwmtnj1ah1fgd2wqu72svd
पृष्ठम्:काव्यसंग्रहः.pdf/९७
104
144349
405744
379421
2024-12-20T09:34:20Z
JAYABANTI BAG
9359
405744
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८४center=गीतगोबिन्द |right=}}</noinclude><poem>
त्वयि विमुखे मयि सपदि सुधानिधिरपि समुते सनुदाहं ।
सा विरहे० ॥७॥ .
ध्यानलयेन पुरः परिकल्छ भवन्तमतीव दुरापं ।
विणपति इसति विषीदति रोदिति चञ्चति मुब्बति तापं ।
सा विरहे० ॥ ८ ॥
श्रीजयदेवभणितसिदमधिकं यदि मनसा नटनीयं ।
हरिविरहाकुलवलवयुवतिसखीवचनं पठनीयं ॥
सा विरहे० ॥ ८ ॥
आवासो बिपिनायते प्रियसखीमालापि जालायते ।
तापीऽपि श्वसितेन दावदहनज्वाला कलापायते ॥
सापि त्वदिरहेन इन्त इरिणीरूपायत हा कथं ।
कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितं ॥ १० ॥
देशागरागैकतालीतालाभ्यां गीयते ॥
स्तनविनिहितमपि हारमुदारं ।
सा मनुते कृशतमुरिव भारं ॥
राधिका तब विरहे केशव । भुं ॥ ११ ॥
सरसमसृणमपि मलयजपकं ।
`पश्यति विवमिष वयुषि समद्धं ॥ राधिका ॥ १२ ॥
श्वसित षवनममुयमपरियाई ।
मदनदहनमिव वइति सदाहं | राधिका० ॥ १३ ॥
दिशि दिशि किरति सजलकणजालं ।
नयननलिनमिव विगलितनालं | राधिका० ॥१४॥
</poem><noinclude></noinclude>
nhieufj6yht8pagqm9dtnhr4sz7a86c
406176
405744
2024-12-20T11:03:44Z
117.255.17.30
406176
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८४|center=गीतगोबिन्द|right=}}</noinclude><poem>
त्वयि विमुखे मयि सपदि सुधानिधिरपि समुते सनुदाहं ।
सा विरहे० ॥७॥ .
ध्यानलयेन पुरः परिकल्छ भवन्तमतीव दुरापं ।
विणपति इसति विषीदति रोदिति चञ्चति मुब्बति तापं ।
सा विरहे० ॥ ८ ॥
श्रीजयदेवभणितसिदमधिकं यदि मनसा नटनीयं ।
हरिविरहाकुलवलवयुवतिसखीवचनं पठनीयं ॥
सा विरहे० ॥ ८ ॥
आवासो बिपिनायते प्रियसखीमालापि जालायते ।
तापीऽपि श्वसितेन दावदहनज्वाला कलापायते ॥
सापि त्वदिरहेन इन्त इरिणीरूपायत हा कथं ।
कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितं ॥ १० ॥
देशागरागैकतालीतालाभ्यां गीयते ॥
स्तनविनिहितमपि हारमुदारं ।
सा मनुते कृशतमुरिव भारं ॥
राधिका तब विरहे केशव । भुं ॥ ११ ॥
सरसमसृणमपि मलयजपकं ।
`पश्यति विवमिष वयुषि समद्धं ॥ राधिका ॥ १२ ॥
श्वसित षवनममुयमपरियाई ।
मदनदहनमिव वइति सदाहं | राधिका० ॥ १३ ॥
दिशि दिशि किरति सजलकणजालं ।
नयननलिनमिव विगलितनालं | राधिका० ॥१४॥
</poem><noinclude></noinclude>
ock4snbvocso00rd50gp5uuk6vplaqd
406225
406176
2024-12-20T11:12:30Z
JAYABANTI BAG
9359
406225
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८४|center=गीतगोबिन्द|right=}}</noinclude><poem>
त्वयि विमुखे मयि सपदि सुधानिधिरपि समुते सनुदाहं ।
सा विरहे० ॥७॥ .
ध्यानलयेन पुरः परिकल्छ भवन्तमतीव दुरापं ।
विणपति इसति विषीदति रोदिति चञ्चति मुब्बति तापं ।
सा विरहे० ॥ ८ ॥
श्रीजयदेवभणितसिदमधिकं यदि मनसा नटनीयं ।
हरिविरहाकुलवलवयुवतिसखीवचनं पठनीयं ॥
सा विरहे० ॥ ८ ॥
आवासो बिपिनायते प्रियसखीमालापि जालायते ।
तापीऽपि श्वसितेन दावदहनज्वाला कलापायते ॥
सापि त्वदिरहेन इन्त इरिणीरूपायत हा कथं ।
कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितं ॥ १० ॥
देशागरागैकतालीतालाभ्यां गीयते ॥
स्तनविनिहितमपि हारमुदारं ।
सा मनुते कृशतमुरिव भारं ॥
राधिका तब विरहे केशव । भुं ॥ ११ ॥
सरसमसृणमपि मलयजपकं ।
`पश्यति विवमिष वयुषि समद्धं ॥ राधिका ॥ १२ ॥
श्वसितषवनममुयमपरियाई ।
मदनदहनमिव वइति सदाहं | राधिका० ॥ १३ ॥
दिशि दिशि किरति सजलकणजालं ।
नयननलिनमिव विगलितनालं | राधिका० ॥१४॥
</poem><noinclude></noinclude>
fs9h9sxnn8v5nf96q9yj4pl5vhst42v
406226
406225
2024-12-20T11:12:51Z
JAYABANTI BAG
9359
/* शोधितम् */
406226
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=८४|center=गीतगोबिन्द|right=}}</noinclude><poem>
त्वयि विमुखे मयि सपदि सुधानिधिरपि समुते सनुदाहं ।
सा विरहे० ॥७॥ .
ध्यानलयेन पुरः परिकल्छ भवन्तमतीव दुरापं ।
विणपति इसति विषीदति रोदिति चञ्चति मुब्बति तापं ।
सा विरहे० ॥ ८ ॥
श्रीजयदेवभणितसिदमधिकं यदि मनसा नटनीयं ।
हरिविरहाकुलवलवयुवतिसखीवचनं पठनीयं ॥
सा विरहे० ॥ ८ ॥
आवासो बिपिनायते प्रियसखीमालापि जालायते ।
तापीऽपि श्वसितेन दावदहनज्वाला कलापायते ॥
सापि त्वदिरहेन इन्त इरिणीरूपायत हा कथं ।
कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितं ॥ १० ॥
देशागरागैकतालीतालाभ्यां गीयते ॥
स्तनविनिहितमपि हारमुदारं ।
सा मनुते कृशतमुरिव भारं ॥
राधिका तब विरहे केशव । भुं ॥ ११ ॥
सरसमसृणमपि मलयजपकं ।
`पश्यति विवमिष वयुषि समद्धं ॥ राधिका ॥ १२ ॥
श्वसितषवनममुयमपरियाई ।
मदनदहनमिव वइति सदाहं | राधिका० ॥ १३ ॥
दिशि दिशि किरति सजलकणजालं ।
नयननलिनमिव विगलितनालं | राधिका० ॥१४॥
</poem><noinclude></noinclude>
o43c53hef3cz3fwgtu6m8z8cefi5z73
पृष्ठम्:काव्यसंग्रहः.pdf/९८
104
144350
405766
379422
2024-12-20T09:37:47Z
JAYABANTI BAG
9359
405766
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=भीतगोविन्द |right=}}</noinclude><poem>
लयनविषयमपि किशलयतस्पं ।
गणयति विहित हुत्ताशविकल्प | राधिका० ॥१५॥
स्थजति न पाणिमलेन कपोलं ।
बालशशिनमिव सायमली | राधिका० ॥१६।
हरिरिति हरिरिति जयति सकामं ।
विरइविहितमरखेवः निकामं ॥ राधिका० ॥१७॥
श्रीजयदेवभतिमिति गीतं ।
सुखयतु केशवपदमुपनीतं ॥ राधिका० ॥१८॥
सा रोमान्पति सीत्करोति विलपत्यत्कम्पते ताम्यति
ध्यायत्युमति प्रमीलति पतत्युद्याति मूर्खत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जी बेन किं ते रसात्
स्वप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा इस्तकः ॥ १९ ॥
स्मरातुरां दैवतवैद्यहृद्य
त्वदनसक्राढतमाचसाध्यां ।
विमुक्तबाधां कुरुषे न राधाम्
उपेन्द्रवज्जादपि दारुयोऽसि ॥ २० ॥
कन्दर्पज्वरसंञ्चरातुरतनोराचर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमः कमलिनीचिन्तासु संतास्यति ।
किन्तु शान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २१ ॥
क्षणमपि विरहः पुरा न सेहे ।
नयननिमीलन खिन्नया यया ते ॥
</poem><noinclude></noinclude>
dt3qx6ywymvsnlhwvziysfc1oow5hoc
406187
405766
2024-12-20T11:05:49Z
117.255.17.30
406187
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=भीतगोविन्द |right=८५}}</noinclude><poem>
लयनविषयमपि किशलयतस्पं ।
गणयति विहित हुत्ताशविकल्प | राधिका० ॥१५॥
स्थजति न पाणिमलेन कपोलं ।
बालशशिनमिव सायमली | राधिका० ॥१६।
हरिरिति हरिरिति जयति सकामं ।
विरइविहितमरखेवः निकामं ॥ राधिका० ॥१७॥
श्रीजयदेवभतिमिति गीतं ।
सुखयतु केशवपदमुपनीतं ॥ राधिका० ॥१८॥
सा रोमान्पति सीत्करोति विलपत्यत्कम्पते ताम्यति
ध्यायत्युमति प्रमीलति पतत्युद्याति मूर्खत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जी बेन किं ते रसात्
स्वप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा इस्तकः ॥ १९ ॥
स्मरातुरां दैवतवैद्यहृद्य
त्वदनसक्राढतमाचसाध्यां ।
विमुक्तबाधां कुरुषे न राधाम्
उपेन्द्रवज्जादपि दारुयोऽसि ॥ २० ॥
कन्दर्पज्वरसंञ्चरातुरतनोराचर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमः कमलिनीचिन्तासु संतास्यति ।
किन्तु शान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २१ ॥
क्षणमपि विरहः पुरा न सेहे ।
नयननिमीलन खिन्नया यया ते ॥
</poem><noinclude></noinclude>
3af8mw3hmdyrfzd5q19y8em5iv06qyz
406233
406187
2024-12-20T11:15:09Z
JAYABANTI BAG
9359
406233
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=८५}}</noinclude><poem>
लयनविषयमपि किशलयतस्पं ।
गणयति विहित हुत्ताशविकल्प | राधिका० ॥१५॥
स्थजति न पाणिमलेन कपोलं ।
बालशशिनमिव सायमली | राधिका० ॥१६।
हरिरिति हरिरिति जयति सकामं ।
विरइविहितमरखेवः निकामं ॥ राधिका० ॥१७॥
श्रीजयदेवभतिमिति गीतं ।
सुखयतु केशवपदमुपनीतं ॥ राधिका० ॥१८॥
सा रोमान्पति सीत्करोति विलपत्यत्कम्पते ताम्यति
ध्यायत्युमति प्रमीलति पतत्युद्याति मूर्खत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जी बेन किं ते रसात्
स्वप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा इस्तकः ॥ १९ ॥
स्मरातुरां दैवतवैद्यहृद्य
त्वदनसक्राढतमाचसाध्यां ।
विमुक्तबाधां कुरुषे न राधाम्
उपेन्द्रवज्जादपि दारुयोऽसि ॥ २० ॥
कन्दर्पज्वरसंञ्चरातुरतनोराचर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमः कमलिनीचिन्तासु संतास्यति ।
किन्तु शान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २१ ॥
क्षणमपि विरहः पुरा न सेहे ।
नयननिमीलन खिन्नया यया ते ॥
</poem><noinclude></noinclude>
8h33t1o5dh381nn06gyrn5x1p2g0blu
406235
406233
2024-12-20T11:15:47Z
JAYABANTI BAG
9359
/* शोधितम् */
406235
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=|center=गीतगोविन्द |right=८५}}</noinclude><poem>
लयनविषयमपि किशलयतस्पं ।
गणयति विहित हुत्ताशविकल्प | राधिका० ॥१५॥
स्थजति न पाणिमलेन कपोलं ।
बालशशिनमिव सायमली | राधिका० ॥१६।
हरिरिति हरिरिति जयति सकामं ।
विरइविहितमरखेवः निकामं ॥ राधिका० ॥१७॥
श्रीजयदेवभतिमिति गीतं ।
सुखयतु केशवपदमुपनीतं ॥ राधिका० ॥१८॥
सा रोमान्पति सीत्करोति विलपत्यत्कम्पते ताम्यति
ध्यायत्युमति प्रमीलति पतत्युद्याति मूर्खत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जी बेन किं ते रसात्
स्वप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा इस्तकः ॥ १९ ॥
स्मरातुरां दैवतवैद्यहृद्य
त्वदनसक्राढतमाचसाध्यां ।
विमुक्तबाधां कुरुषे न राधाम्
उपेन्द्रवज्जादपि दारुयोऽसि ॥ २० ॥
कन्दर्पज्वरसंञ्चरातुरतनोराचर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमः कमलिनीचिन्तासु संतास्यति ।
किन्तु शान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २१ ॥
क्षणमपि विरहः पुरा न सेहे ।
नयननिमीलन खिन्नया यया ते ॥
</poem><noinclude></noinclude>
f3f0bpn1gp6pdblc14crzoahkjt9d1t
पृष्ठम्:काव्यसंग्रहः.pdf/९९
104
144351
405876
379423
2024-12-20T09:57:00Z
DEEPAK NAYAK RGC
9385
405876
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>{{rh|left=८६|center=गीतगोविन्द
|right=}}
{{Block center|<poem>श्वसिति कथमसौ रसालाखां ।
चिरविरहेण विलोक्य पुष्पिताग्रां ॥ २२ ॥
दृष्टिव्याकुलगोकुलाबनवशादुनृत्य
विवदलवबल्लभाभिरधिकानन्दाञ्चिरं चुम्बितः ।
दर्जेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो
बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसदियः ॥ २३ ॥
इति श्रीगीतगोविन्दे स्निग्धमधुसूदनो नाम
चतुर्थः सर्गः ॥ ४ ॥
साकांक्षपुण्डरीकाक्षः ।
अहमिह निवसामि याहि राधां
अनुनय महचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता
स्वयमिदमेत्य पुनर्जगाद राधां ॥ १ ॥
देशीवराडीरागेण रूपकतालेन गीयते ।
वहतिमलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तब विरहे वनमाली सखी सीदति । धुं ॥२॥
दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥
तव विरहे० ॥ ३ ॥
ध्वनति मधुपसमूहे
श्रवणमपिद्धाति ।
</poem>}}<noinclude></noinclude>
69e6f3nkl9zs30gn2f6x1gju5lsbp43
पृष्ठम्:काव्यसंग्रहः.pdf/१००
104
144352
406046
379424
2024-12-20T10:27:36Z
DEEPAK NAYAK RGC
9385
406046
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ||right=८७}}</noinclude><poem>
मनसि वलितविरहे निशि निशि रुजमुपयाति ॥
तव विर० ॥ ४ ॥
वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥
तब विरिहे० ॥ ५ ॥
भगति कविजयदेवे
विरहिविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकतेन ॥
तब बिरहे० ॥ ६ ॥
पुर्वं यत्र समं त्वया रतिपतेरासादिताः सिइयस्
तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपत्रपि तवैवालापमन्त्रावली
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वांछति ॥ ७ ॥
गुर्जरीरागेण एकतालीतालेन गीयते ॥
रतिसुखसारे गतमभिसारे मदनममोहरवेशं ।
म कुरु नितम्बिनि गमन विलम्बनमनुसर तं हृदयेश |
धीरसमीरे यमुनातीरे वसति वने वनमाली | ॥८॥
नामसमेतं कृतसङ्केतं वादयते मृदु वेणुं ।
बहु मनते तनु ते तनुसङ्गतपवनचलितमपि रेणुं ।
धीरसमीरे० ॥ ८ ॥
पतति पतत्रे विश्वलति पचे शङ्कितभवदुपयानं ।
रचयति शयनं सचकितनयनं पश्यति तव पन्यातं ॥
धीरसमीरे० ॥ १० ॥
</poem><noinclude></noinclude>
dqvyf57tdc2zunq1lfwla1s3c4cz5nb
पृष्ठम्:काव्यसंग्रहः.pdf/१०१
104
144353
406057
379425
2024-12-20T10:29:29Z
DEEPAK NAYAK RGC
9385
406057
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=८८|center=गीतगोविन्द ||right=}}</noinclude><poem>
मुखरमधीरं त्यज मन्त्रीरं रियुमिव वेलिसुलोलं ।
चल सखि कु सतिमिरपुत्रं शीलय नीलनिचोसं ॥
धीरसमीरे० ॥ ११ ॥
उरसि मुरारे रुपहितहार घनद्रव तरलबलाके ।
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके #
धीरसमोरे० ॥ १२ ॥
विगलितवसनं परिहृतरसनं घटय जघनमपिधानं ।
किशलयशयने पड जनयने निधिमिव हर्षनिधानं ।
धीरसमीरे० ॥ १३ ॥
हरिरभिमानी रजनिरिदानी मियमपि याति विरामं ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामं ॥
धीरसमीरे०
० ॥ १४॥
श्रीजयदेवे कृतहरिसेवे भगति परमरमणीयं ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयं ॥
धीरसमीरे० ॥ १५ ॥
CG
विकिरति मुहुः श्वासामाशाः पुरो मुहुरीक्षते
प्रविशति मुटु कुचं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
मदनकदनक्वान्तः कान्ते प्रियस्तव वर्त्तते ॥ १६ ॥
त्वदाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रतां ।
कोकानां करुणस्वनेन सहशी दीर्घा मदभ्यर्थना
</poem><noinclude></noinclude>
45yiq7e4ugn5riolb3s92p874ut734y
पृष्ठम्:काव्यसंग्रहः.pdf/१०२
104
144354
406066
379426
2024-12-20T10:37:26Z
DEEPAK NAYAK RGC
9385
406066
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ||right=८९}}</noinclude><poem>
तमुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ १७ ॥
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तञ
प्रोडोधादनु सम्धमादनु रतारम्भादनु प्रीतयोः ।
अन्यायें गतयोर्भमामितियोः सम्भावनतोर
दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥१८॥
समयचकितं विन्यस्यन्त दृशी तिमिरे पथि
प्रतितर
कथमपि रहः
स्थित्वा मन्दं पदानि वितन्वर्ती ।
प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखिसुभगः पश्यन् स त्वामुपैतु कृताथा ॥ १९ ॥
राधामुग्ध मुखारविन्दमधुपस्त्रैलोकामौलिस्थली
नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः ।
स्वच्छन्दं व्रज़ सुन्दरीजनमनस्तोषप्रदोषचिरं
कंसध्वंसमधूमकेतुरवतु त्वां देवकीनन्दनः ॥ २० ॥
इति श्रीगीतगोविन्दे ऽभिसारिकावर्णने
साकाङ्क्षपुण्डरीकाक्षी नाम
पश्चमः सर्गः ॥ ५ ॥
४ष्टवैकुलः ।
अब तां गन्तुमशक्कां चिरमनुरक्तां लतागृहे दृड्डा |
तचरितं गोविन्दे मनसिजमन्दे सखी ग्राह ॥ १ ॥
गोण्डकिरीरागेण रूपकतालेन गीयते ॥
पश्यति दिशि दिशि रहसि भय॒न्तं ।
</poem><noinclude></noinclude>
8e3wl2fe7lxdmd9zlmyvb6g752oo1hw
पृष्ठम्:काव्यसंग्रहः.pdf/१०३
104
144355
406086
379427
2024-12-20T10:44:05Z
DEEPAK NAYAK RGC
9385
406086
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left९०|center=व्गीतगोविन्द |=|right=}}</noinclude>
तदधरमधुरमधूमि
पिवन्तं ॥
नाथ हरे सीदति राधा वासगृहे ॥ धुं ॥ २ ॥
त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ नाथ हरे० ॥ ३ ॥
विहितविशदविशकिशलयवलया ।
जीवति परमिह तव रतिकलया ॥
मुहुरवलोकितमण्डललीला ।
मधुरिपुरइमिति भावनशीला |
त्वरितमुपैति न कथमभिसारं ।
इरिरिति वदति सखीमनुवारं |
सिष्यति चुम्बति जलधरकल्पं ।
इरिरुपगत इति तिमिरमनल्यं ॥
भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा |
श्रीजयदेवकवेरिदमुदितं ।
नाथ हरे ॥४॥
०
नाथ हरे० ॥ ५ ॥
नाथ हरे० ॥ ६ ॥
O
नाथ हरे० ॥ ७॥
नाथ हरे० ॥ ८ ॥
रसिकजनं तनुत्तामतिमुदितं ॥ नाथ हरे० ॥ ८ ॥
विपुलपुलकपालिः स्फीतसीत्कारमन्तर्
अनितजडिम काकुव्याकुलं ब्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलना मुगाक्षी ॥१०
अङ्गेधाभरणं करोति बहुशः पचेऽपि सञ्चारिखि
प्राप्तं त्वां परिशद्धते वितनुते शय्यां चिरं ध्यायति ।
</poem><noinclude></noinclude>
qzzpfla7fvy0s16z9v8evnpj52y7nea
406234
406086
2024-12-20T11:15:42Z
117.255.17.30
406234
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९०|center=व्गीतगोविन्द ||right=}}</noinclude>
तदधरमधुरमधूमि पिवन्तं ॥
नाथ हरे सीदति राधा वासगृहे ॥ धुं ॥ २ ॥
त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ नाथ हरे० ॥ ३ ॥
विहितविशदविशकिशलयवलया ।
जीवति परमिह तव रतिकलया ॥ नाथ हरे ॥४॥
मुहुरवलोकितमण्डललीला ।
मधुरिपुरइमिति भावनशीला |नाथ हरे० ॥ ५ ॥
त्वरितमुपैति न कथमभिसारं ।
इरिरिति वदति सखीमनुवारं |नाथ हरे० ॥ ६॥
सिष्यति चुम्बति जलधरकल्पं ।
इरिरुपगत इति तिमिरमनल्यं ॥नाथ हरे० ॥ ७॥
भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा |नाथ हरे० ॥ ८ ॥
श्रीजयदेवकवेरिदमुदितं ।
रसिकजनं तनुत्तामतिमुदितं ॥ नाथ हरे० ॥ ९ ॥
विपुलपुलकपालिः स्फीतसीत्कारमन्तर्
अनितजडिम काकुव्याकुलं ब्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलना मुगाक्षी ॥१०
अङ्गेधाभरणं करोति बहुशः पचेऽपि सञ्चारिखि
प्राप्तं त्वां परिशद्धते वितनुते शय्यां चिरं ध्यायति ।<noinclude></noinclude>
hvxkcnhf7b2wctetiax6r4czbb4tk7s
406236
406234
2024-12-20T11:16:02Z
117.255.17.30
406236
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९०|center=व्गीतगोविन्द ||right=}}</noinclude>{{bold|<poem>
तदधरमधुरमधूमि पिवन्तं ॥
नाथ हरे सीदति राधा वासगृहे ॥ धुं ॥ २ ॥
त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ नाथ हरे० ॥ ३ ॥
विहितविशदविशकिशलयवलया ।
जीवति परमिह तव रतिकलया ॥ नाथ हरे ॥४॥
मुहुरवलोकितमण्डललीला ।
मधुरिपुरइमिति भावनशीला |नाथ हरे० ॥ ५ ॥
त्वरितमुपैति न कथमभिसारं ।
इरिरिति वदति सखीमनुवारं |नाथ हरे० ॥ ६॥
सिष्यति चुम्बति जलधरकल्पं ।
इरिरुपगत इति तिमिरमनल्यं ॥नाथ हरे० ॥ ७॥
भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा |नाथ हरे० ॥ ८ ॥
श्रीजयदेवकवेरिदमुदितं ।
रसिकजनं तनुत्तामतिमुदितं ॥ नाथ हरे० ॥ ९ ॥
विपुलपुलकपालिः स्फीतसीत्कारमन्तर्
अनितजडिम काकुव्याकुलं ब्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलना मुगाक्षी ॥१०
अङ्गेधाभरणं करोति बहुशः पचेऽपि सञ्चारिखि
प्राप्तं त्वां परिशद्धते वितनुते शय्यां चिरं ध्यायति ।
</poem>}}<noinclude></noinclude>
r5181173o9svne650sp5vspk5k3pv97
पृष्ठम्:काव्यसंग्रहः.pdf/१०४
104
144356
406244
379428
2024-12-20T11:19:16Z
117.255.17.30
406244
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=९१}}</noinclude>{{bold|<poem>|
इत्याकल्प विकल्पतल्परचनासङ्गल्पलीलाशत
व्यासक्तापि बिना त्वया वरतनुनैषा निशां मेष्यति ॥ ११ ॥
किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमी रुहि
भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदं ।
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायमतिथेः सुखिग्धगर्भा गिरः ॥ १२॥
इति श्रीगीतगोविन्दे वासकसज्जावर्सने धृष्टवैकुण्ठो
नाम षष्ठः सर्गः ॥ ६ ॥
नागरनारायणः ।
अचान्तरे च कुलटाकुलवर्त्मपात
सजातपातक इव स्फुटलांछनश्रीः ।
हृन्दावनान्तरमदीपयदंशुजालैर्
दिक्सुन्दरीबदनचन्दनविन्दुरिन्दुः ॥ १ ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधये विधुरा ।
विरचितविविधविलापं सा परितापं चकारोचैः ॥ २ ॥
मालवरागयतितालाभ्यां गीयते ॥
कथितसमयेऽपि हरिरहह म ययौ वनं ।
मम विफलमिदममलरूपमपि यौवनं ॥
यामि हे कमिह शरखं ।
सखीजनवचनवञ्चिता ॥ धुं ॥ ३ ॥
यदनुगमनाय निशि गहनमपि शीलितं ।
</poem>}}<noinclude></noinclude>
fl2irmzbs3fb6gty6k9g9lvnzzyl7zn
406247
406244
2024-12-20T11:19:57Z
117.255.17.30
406247
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=९१}}</noinclude>{{bold|<poem>
इत्याकल्प विकल्पतल्परचनासङ्गल्पलीलाशत
व्यासक्तापि बिना त्वया वरतनुनैषा निशां मेष्यति ॥ ११ ॥
किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमी रुहि
भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदं ।
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायमतिथेः सुखिग्धगर्भा गिरः ॥ १२॥
इति श्रीगीतगोविन्दे वासकसज्जावर्सने धृष्टवैकुण्ठो
नाम षष्ठः सर्गः ॥ ६ ॥
नागरनारायणः ।
अचान्तरे च कुलटाकुलवर्त्मपात
सजातपातक इव स्फुटलांछनश्रीः ।
हृन्दावनान्तरमदीपयदंशुजालैर्
दिक्सुन्दरीबदनचन्दनविन्दुरिन्दुः ॥ १ ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधये विधुरा ।
विरचितविविधविलापं सा परितापं चकारोचैः ॥ २ ॥
मालवरागयतितालाभ्यां गीयते ॥
कथितसमयेऽपि हरिरहह म ययौ वनं ।
मम विफलमिदममलरूपमपि यौवनं ॥
यामि हे कमिह शरखं ।
सखीजनवचनवञ्चिता ॥ धुं ॥ ३ ॥
यदनुगमनाय निशि गहनमपि शीलितं ।
</poem>}}<noinclude></noinclude>
7an9mkr7i0wzuxh9oz756iqu0rizyol
पृष्ठम्:काव्यसंग्रहः.pdf/१०५
104
144357
406253
379429
2024-12-20T11:22:57Z
117.255.17.30
406253
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९२|center=
गीतगोविन्द ||right=}}</noinclude>{{bold|<poem>
तेन मम हृदयमिदमसमशरकीखितं ।
यामि ३० ॥ 8 ॥ -
मम मरणमेव वरमतिविलयकैतमा ।
किमिह विषज्ञामि विरहानलमचेतमा ॥
यामि ३० ॥ ५॥
मामहद विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥
यामि हे० ॥ ६ ॥
कलयामि वलयादिमणिभूषणं ।
हरिविरहदहनबहनेम बहुदूषणं ।
.यामि ३०. ७॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
खगपि हृदि हन्ति मामतिविषमशीलया |
यामि हे० ॥८॥.
श्रीहमिह निवसामि नगणितवनवेतसा ।:
स्मरति मधुसूदनो मामपि न चेतसा |
यामि हे० ॥ ८ ॥
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥
यामि ३० ॥ १० ॥
तत् किं कामपि कामिमीमभिसृतः किंवा कलाकेलिभिर्
बहो बन्धुभिरन्धकारिणि बनाभ्य किमुद्धाम्यति ।
</poem>}}<noinclude></noinclude>
gsxt3j0tfwxvfjwk058yqcfu3094dar
406255
406253
2024-12-20T11:23:47Z
117.255.17.30
406255
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९२|center=
गीतगोविन्द ||right=}}</noinclude>{{bold|<poem>
तेन मम हृदयमिदमसमशरकीखितं ।
यामि ३० ॥ ४ ॥ -
मम मरणमेव वरमतिविलयकैतमा ।
किमिह विषज्ञामि विरहानलमचेतमा ॥
यामि ३० ॥ ५॥
मामहद विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥
यामि हे० ॥ ६ ॥
कलयामि वलयादिमणिभूषणं ।
हरिविरहदहनबहनेम बहुदूषणं ।
.यामि ३०. ७॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
खगपि हृदि हन्ति मामतिविषमशीलया |
यामि हे० ॥८॥.
श्रीहमिह निवसामि नगणितवनवेतसा ।:
स्मरति मधुसूदनो मामपि न चेतसा |
यामि हे० ॥ ८ ॥
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥
यामि ३० ॥ १० ॥
तत् किं कामपि कामिमीमभिसृतः किंवा कलाकेलिभिर्
बहो बन्धुभिरन्धकारिणि बनाभ्य किमुद्धाम्यति ।
</poem>}}<noinclude></noinclude>
3sy1qotm4hia3zy8fie8jf1c5seggxk
406258
406255
2024-12-20T11:24:28Z
117.255.17.30
406258
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९२|center=
गीतगोविन्द ||right=}}</noinclude>{{bold|<poem>
तेन मम हृदयमिदमसमशरकीखितं ।
यामि ३० ॥ ४ ॥ -
मम मरणमेव वरमतिविलयकैतमा ।
किमिह विषज्ञामि विरहानलमचेतमा ॥
यामि ३० ॥ ५॥
मामहद विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥
यामि हे० ॥ ६ ॥
कलयामि वलयादिमणिभूषणं ।
हरिविरहदहनबहनेम बहुदूषणं ।
.यामि ३०. ७॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
खगपि हृदि हन्ति मामतिविषमशीलया |
यामि हे० ॥८॥.
श्रीहमिह निवसामि नगणितवनवेतसा ।:
स्मरति मधुसूदनो मामपि न चेतसा |
यामि हे० ॥ ८ ॥
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥
यामि ३० ॥ १० ॥
तत् किं कामपि कामिमीमभिसृतः किंवा कलाकेलिभिर्
बहो बन्धुभिरन्धकारिणि बनाभ्य किमुद्धाम्यति ।
</poem>}}<noinclude></noinclude>
kcm39yn9t3fm1oq5qxzwk7arbjr7hr5
पृष्ठम्:काव्यसंग्रहः.pdf/१०६
104
144358
406262
379430
2024-12-20T11:26:34Z
117.255.17.30
406262
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=९३}}</noinclude>{{bold|<poem>।
कान्तः कान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
सतीकृतमलताकुजेऽपि यवागतः ॥ ११ ॥
अथागतां माधवमन्तरेख सखोमियं वीच्या विषादमुकां ।
विशमाना रमितं कयापि जनार्दनं हटवदेतदार ॥१२॥
वसन्तरागयतितालाभ्यां गीयते ॥
स्मरसमरोचितविरचित वेश |
गलितकुसुमदरविणुलितकेमा
कापि मधुरिपुणा ।
विलसति युवतिरधिकगुणा ॥ १३ ॥
हरिपरिरम्भणवलितविकारा ।.
कुचकलशोपरितरलितहारा ॥ कायि० ॥ १४ ॥
विचखदलकललितानमचन्द्रा ।
कायि० ॥१५
तदधरपानरभसकृततन्द्रा |
चम्बलकुण्ड सदलितकपोला ।
मुखरितरसनजघनगतिलोखा ॥ कापि० ॥ १६ ॥
दयितविलोकितलज्जितहसिता
।
बहुविधकूजितरतिरसरसिता ॥ कापि० ॥ १७ ॥
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदमङ्गा
| कापि० ॥१८॥
श्रमजलकणभरसुभगशरीरा ।
चरिपतितोरसि रतिरणधीरा ॥ कापि० ॥ १८॥
श्रीजयदेवभणित हरिरमितं ।
</poem>}}<noinclude></noinclude>
0zmr8p7jvl3nn9mpmcz6z23qqrslye7
406265
406262
2024-12-20T11:27:01Z
117.255.17.30
406265
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=९३}}</noinclude>{{bold|<poem>
कान्तः कान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
सतीकृतमलताकुजेऽपि यवागतः ॥ ११ ॥
अथागतां माधवमन्तरेख सखोमियं वीच्या विषादमुकां ।
विशमाना रमितं कयापि जनार्दनं हटवदेतदार ॥१२॥
वसन्तरागयतितालाभ्यां गीयते ॥
स्मरसमरोचितविरचित वेश |
गलितकुसुमदरविणुलितकेमा
कापि मधुरिपुणा ।
विलसति युवतिरधिकगुणा ॥ १३ ॥
हरिपरिरम्भणवलितविकारा ।.
कुचकलशोपरितरलितहारा ॥ कायि० ॥ १४ ॥
विचखदलकललितानमचन्द्रा ।
कायि० ॥१५
तदधरपानरभसकृततन्द्रा |
चम्बलकुण्ड सदलितकपोला ।
मुखरितरसनजघनगतिलोखा ॥ कापि० ॥ १६ ॥
दयितविलोकितलज्जितहसिता
।
बहुविधकूजितरतिरसरसिता ॥ कापि० ॥ १७ ॥
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदमङ्गा
| कापि० ॥१८॥
श्रमजलकणभरसुभगशरीरा ।
चरिपतितोरसि रतिरणधीरा ॥ कापि० ॥ १८॥
श्रीजयदेवभणित हरिरमितं ।
</poem>}}<noinclude></noinclude>
kkgpg8iskm4cwy38hvviqvkwibax1mt
पृष्ठम्:काव्यसंग्रहः.pdf/१०७
104
144359
406269
379431
2024-12-20T11:29:53Z
117.255.17.30
406269
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९४|center=गोतगोविन्द|right=}}</noinclude> {{bold|<poem>।
कस्लिकसुषं अनयतु परिशमितं ॥ कापि० ॥ २० ॥
विरहपाण्डुमुरारिमुखाम्बुज
युतिरयं तिरयन्वपि वेदनां ।
विधुरतीव तनोति मनोभुवः
सुहृदये हृदये मदनव्यथां ॥ २१ ॥
गुर्जरीरागैकतालीताखेन
गीयते ॥
समुदितमदने रमणीवदने चुम्बनबलिताधरे |
मृगमदतिलकं लिखति समुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने ।
बिजयी मुरारिरघुना ॥ धुं ॥ २२ ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुसामने ।
कुरुवककुसुमं चपलासुषमं रतिपतिलगकानने ॥
रमते० ॥ २३ ॥
घटयति सुघने कुचयुगगगने मृगमद्रुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥
रमते ॥ २४ ॥
जितविसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥
रमते० ॥ २५ ॥
[A]
रतिग्रहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतबांसने ॥
रमते० ॥ २६ ॥
</poem>}}<noinclude></noinclude>
lhfj1ttyy1fevtxou03hibjd6x52kni
406273
406269
2024-12-20T11:30:24Z
117.255.17.30
406273
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९४|center=गोतगोविन्द|right=}}</noinclude> {{bold|<poem>
कस्लिकसुषं अनयतु परिशमितं ॥ कापि० ॥ २० ॥
विरहपाण्डुमुरारिमुखाम्बुज
युतिरयं तिरयन्वपि वेदनां ।
विधुरतीव तनोति मनोभुवः
सुहृदये हृदये मदनव्यथां ॥ २१ ॥
गुर्जरीरागैकतालीताखेन
गीयते ॥
समुदितमदने रमणीवदने चुम्बनबलिताधरे |
मृगमदतिलकं लिखति समुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने ।
बिजयी मुरारिरघुना ॥ धुं ॥ २२ ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुसामने ।
कुरुवककुसुमं चपलासुषमं रतिपतिलगकानने ॥
रमते० ॥ २३ ॥
घटयति सुघने कुचयुगगगने मृगमद्रुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥
रमते ॥ २४ ॥
जितविसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥
रमते० ॥ २५ ॥
रतिग्रहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतबांसने ॥
रमते० ॥ २६ ॥
</poem>}}<noinclude></noinclude>
r3z3xa6fymodqmpd72ly0m4jlgug5cb
पृष्ठम्:काव्यसंग्रहः.pdf/१०८
104
144360
406284
379432
2024-12-20T11:33:11Z
117.255.17.30
406284
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वगोतगोविन्द |right=९५}}</noinclude>{{bold|<poem>|
चरस्यकिशलये कमलानिलये नखमलिगणपूजिते ।
वहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥
रमते० ॥ २७ ॥
S
रमयतिसुदृशं कामपिसुदर्श सलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ -
रमते० ॥ २८ ॥ :
इह रसभखने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कषिन्टपजयदेवको
रमते० ॥ २८ ॥
मायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
स्वच्छन्दं बहु वल्लभः स रमते किं तच ते दूषणं ।
पश्याच प्रियसङ्गमाय दयितस्याकृष्यमाणं गुखैर..
उत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ३० ॥
देशवराडीरागेस रूपकतालेन गीयते ॥
अनिलतरलकुवलयनयमेन ।
तपति न सा किशलयश्यनेन ॥
सखि या रमिता बनमालिना ॥ धुं ॥ ३१ ॥
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेम | सखि या० ॥ ३२ ॥
अमृतमधुरमृदुत्तरवचनेम |
ज्वलति न सा मलयजपवनेन । सखि या० ॥ ३३ ॥
स्थलजलरुहरुचिकरचरणेन ।
</poem>}}<noinclude></noinclude>
0rdrc2uf64qhxjozuomy2zbbno7hej6
406288
406284
2024-12-20T11:33:35Z
117.255.17.30
406288
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वगोतगोविन्द |right=९५}}</noinclude>{{bold|<poem>
चरस्यकिशलये कमलानिलये नखमलिगणपूजिते ।
वहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥
रमते० ॥ २७ ॥
S
रमयतिसुदृशं कामपिसुदर्श सलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ -
रमते० ॥ २८ ॥ :
इह रसभखने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कषिन्टपजयदेवको
रमते० ॥ २८ ॥
मायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
स्वच्छन्दं बहु वल्लभः स रमते किं तच ते दूषणं ।
पश्याच प्रियसङ्गमाय दयितस्याकृष्यमाणं गुखैर..
उत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ३० ॥
देशवराडीरागेस रूपकतालेन गीयते ॥
अनिलतरलकुवलयनयमेन ।
तपति न सा किशलयश्यनेन ॥
सखि या रमिता बनमालिना ॥ धुं ॥ ३१ ॥
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेम | सखि या० ॥ ३२ ॥
अमृतमधुरमृदुत्तरवचनेम |
ज्वलति न सा मलयजपवनेन । सखि या० ॥ ३३ ॥
स्थलजलरुहरुचिकरचरणेन ।
</poem>}}<noinclude></noinclude>
5rjcomrxik97p816f7yxddlo9mjjrw1
पृष्ठम्:काव्यसंग्रहः.pdf/१०९
104
144361
405562
379433
2024-12-20T09:00:35Z
RAKESH SINGH RGC
9362
405562
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
लुठति न सा हिमकरकिरोन ॥
सजलजलदसमुदयर चिरेण |
दलति म सा हृदि विरइभरेख ॥
Digized by
सखि या० ॥ ३४ ॥
सखि या० ॥ ३६॥
सखि या० ॥ ३८ ॥
कनकनिकषरुचिशुचिवसमेन ।
स्वसिति न सा परिजनहसनेम ॥
सकलभुवनजनवरतरुणेन ।
वइति न सा रुजमतिकरुणेन ।
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ।
मनोभवानन्दन चन्दनानिक
प्रसीद रे दक्षिण मुञ्च वामतां ।
क्षसं जगत्प्राण विधाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥ ३८ ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन् दुनोति मनो गते ।
हृदयमथे तस्मिन्येवं पुनर्वलते बलात्
कुवलयहशां बामः कामो निकामनिरकुशः ॥ ४० ॥
वाधां विधेहि मलयानिल पञ्चवाण
प्राणाम् गृहाण न ग्रहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गैर्
अङ्गानि सिच्च मम शाम्यतु देहदाइः ॥ ४१ ॥
सान्द्राभन्दपुरन्दरादिदिविषदृन्दैरमन्दादराद्
</poem><noinclude></noinclude>
2et2evmxorcqdh9rxsfnfswd2ugl5p1
406019
405562
2024-12-20T10:19:33Z
RAKESH SINGH RGC
9362
406019
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
लुठति न सा हिमकरकिरोन ॥ सखि या० ॥ ३४ ॥
सजलजलदसमुदयरुचिरेण |
दलति न सा हृदि विरइभरेख ॥ सखि या० ॥ ३५ ॥
कनकनिकषरुचिशुचिवसनेन ।
स्वसिति न सा परिजनहसनेन ॥ सखि या० ॥ ३६ ॥
सकलभुवनजनवरतरुणेन ।
वइति न सा रुजमतिकरुणेन ॥ सखि या० ॥ ३७ ॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ।सखि या० ॥ ३८ ॥
मनोभवानन्दन चन्दनानिक
प्रसीद रे दक्षिण मुञ्च वामतां ।
क्षणं जगत्प्राण विधाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥ ३९ ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन् दुनोति मनो गते ।
हृदयमये तस्मिन्येवं पुनर्वलते बलात्
कुवलयहशां बामः कामो निकामनिरङ्क ॥ ४० ॥
वाधां विधेहि मलयानिल पञ्चवाण
प्राणाम् गृहाण न ग्रहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गैर्
अङ्गानि सिच्च मम शाम्यतु देहदाइः ॥ ४१ ॥
सान्द्राभन्दपुरन्दरादिदिविषदृन्दैरमन्दादराद्
</poem><noinclude></noinclude>
24rfrav9zif3j6avkus5bw0665wwez6
406041
406019
2024-12-20T10:26:28Z
RAKESH SINGH RGC
9362
/* शोधितम् */
406041
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RAKESH SINGH RGC" />{{rh|left=९६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
लुठति न सा हिमकरकिरोन ॥ सखि या० ॥ ३४ ॥
सजलजलदसमुदयरुचिरेण |
दलति न सा हृदि विरइभरेख ॥ सखि या० ॥ ३५ ॥
कनकनिकषरुचिशुचिवसनेन ।
स्वसिति न सा परिजनहसनेन ॥ सखि या० ॥ ३६ ॥
सकलभुवनजनवरतरुणेन ।
वइति न सा रुजमतिकरुणेन ॥ सखि या० ॥ ३७ ॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ।सखि या० ॥ ३८ ॥
मनोभवानन्दन चन्दनानिक
प्रसीद रे दक्षिण मुञ्च वामतां ।
क्षणं जगत्प्राण विधाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥ ३९ ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन् दुनोति मनो गते ।
हृदयमये तस्मिन्येवं पुनर्वलते बलात्
कुवलयहशां बामः कामो निकामनिरङ्क ॥ ४० ॥
वाधां विधेहि मलयानिल पञ्चवाण
प्राणाम् गृहाण न ग्रहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गैर्
अङ्गानि सिच्च मम शाम्यतु देहदाइः ॥ ४१ ॥
सान्द्राभन्दपुरन्दरादिदिविषदृन्दैरमन्दादराद्
</poem><noinclude></noinclude>
ssikbxxd6aclgtbtv8eh7k68ikj2izj
406043
406041
2024-12-20T10:26:51Z
RAKESH SINGH RGC
9362
/* अशोधितम् */
406043
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="RAKESH SINGH RGC" />{{rh|left=९६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
लुठति न सा हिमकरकिरोन ॥ सखि या० ॥ ३४ ॥
सजलजलदसमुदयरुचिरेण |
दलति न सा हृदि विरइभरेख ॥ सखि या० ॥ ३५ ॥
कनकनिकषरुचिशुचिवसनेन ।
स्वसिति न सा परिजनहसनेन ॥ सखि या० ॥ ३६ ॥
सकलभुवनजनवरतरुणेन ।
वइति न सा रुजमतिकरुणेन ॥ सखि या० ॥ ३७ ॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ।सखि या० ॥ ३८ ॥
मनोभवानन्दन चन्दनानिक
प्रसीद रे दक्षिण मुञ्च वामतां ।
क्षणं जगत्प्राण विधाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥ ३९ ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन् दुनोति मनो गते ।
हृदयमये तस्मिन्येवं पुनर्वलते बलात्
कुवलयहशां बामः कामो निकामनिरङ्क ॥ ४० ॥
वाधां विधेहि मलयानिल पञ्चवाण
प्राणाम् गृहाण न ग्रहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गैर्
अङ्गानि सिच्च मम शाम्यतु देहदाइः ॥ ४१ ॥
सान्द्राभन्दपुरन्दरादिदिविषदृन्दैरमन्दादराद्
</poem><noinclude></noinclude>
einta1skzi6k38wdzt2hnlbvm0g8iz4
406089
406043
2024-12-20T10:45:57Z
RAKESH SINGH RGC
9362
/* शोधितम् */
406089
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RAKESH SINGH RGC" />{{rh|left=९६|center=गीतगोविन्द ।|right=}}</noinclude><poem>
लुठति न सा हिमकरकिरोन ॥ सखि या० ॥ ३४ ॥
सजलजलदसमुदयरुचिरेण |
दलति न सा हृदि विरइभरेख ॥ सखि या० ॥ ३५ ॥
कनकनिकषरुचिशुचिवसनेन ।
स्वसिति न सा परिजनहसनेन ॥ सखि या० ॥ ३६ ॥
सकलभुवनजनवरतरुणेन ।
वइति न सा रुजमतिकरुणेन ॥ सखि या० ॥ ३७ ॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ।सखि या० ॥ ३८ ॥
मनोभवानन्दन चन्दनानिक
प्रसीद रे दक्षिण मुञ्च वामतां ।
क्षणं जगत्प्राण विधाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥ ३९ ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन् दुनोति मनो गते ।
हृदयमये तस्मिन्येवं पुनर्वलते बलात्
कुवलयहशां बामः कामो निकामनिरङ्कुशः ॥ ४० ॥
वाधां विधेहि मलयानिल पञ्चवाण
प्राणान् गृहाण न गृह्ं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गैर्
अङ्गानि सिच्च मम शाम्यतु देहदाइः ॥ ४१ ॥
सान्द्राभन्दपुरन्दरादिदिविषदृन्दैरमन्दादराद्
</poem><noinclude></noinclude>
7dmi4pblo3sli9p6ytkpfztn0uzglrz
पृष्ठम्:काव्यसंग्रहः.pdf/११०
104
144362
405612
379434
2024-12-20T09:11:05Z
RAKESH SINGH RGC
9362
405612
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=९७}}</noinclude><poem>
खै७
श्रानचैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरं ।
स्वच्छन्दं मकरन्दसुन्दरगखन्मन्दाकिनीमेदुरं
श्रीगोविन्दपदारविन्दमशुभखन्दाय वन्दामहे ॥४२॥
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणी
नाम सप्तमः सर्गः ॥ ७ ॥
विलक्षलश्र्सीपतिः ।
अथ कथमपि यामिनीं विनीय
स्मरशरजर्जरितापि सा प्रभाते ।
श्रनुनयवचनं वदन्तमग्रे
प्रणतमपि प्रियमाह साभ्यसूयं ॥ १ ॥
भैरवीरागयतितालाम्यां गीयते ॥
रजनिजनितगुरुजागररागकषायितमलसनिमेषं ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशं ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादं ।
तामनुसर सरसीरुहलोचन या तव हरति विषादं ॥ २॥
कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपं ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपं ॥
हरिहरि याहि० ॥ ३॥
वपुरनुहरति तव सारसङ्गरखरनखरक्षतरेखं ।
मरकतसकलकलितकलधौतलिपेरिव रतिजयलेखं ॥
हरिहरि याहि० ॥ ४॥
ड
</poem><noinclude></noinclude>
jh6m2zd52qm512viu97aa0h495dtq2f
406264
405612
2024-12-20T11:26:51Z
RAKESH SINGH RGC
9362
/* शोधितम् */
406264
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RAKESH SINGH RGC" />{{rh|left=|center=गीतगोविन्द ।|right=९७}}</noinclude><poem>
श्रानचैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरं ।
स्वच्छन्दं मकरन्दसुन्दरगखन्मन्दाकिनीमेदुरं
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥४२॥
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो
नाम सप्तमः सर्गः ॥ ७ ॥
विलक्षलश्र्सीपतिः ।
अथ कथमपि यामिनीं विनीय
स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे
प्रणतमपि प्रियमाह साभ्यसूयं ॥ १ ॥
भैरवीरागयतितालाम्यां गीयते ॥
रजनिजनितगुरुजागररागकषायितमलसनिमेषं ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशं ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादं ।
तामनुसर सरसीरुहलोचन या तव हरति विषादं ॥ २॥
कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपं ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपं ॥
हरिहरि याहि० ॥ ३॥
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखं ।
मरकतसकलकलितकलधौतलिपेरिव रतिजयलेखं ॥
हरिहरि याहि० ॥ ४॥
ड
</poem><noinclude></noinclude>
gcvgyv2ab4s7ool4jerj0hmjjymndc1
पृष्ठम्:काव्यसंग्रहः.pdf/१११
104
144363
405662
379435
2024-12-20T09:20:25Z
RAKESH SINGH RGC
9362
405662
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=९८|center=गीतगोविन्द ।|right=}}</noinclude><poem>
चरणकमलगलदलक्तसिक्तमिदं तव हृदयमुदारं ।
दर्शयतीव वहिर्मदनद्रुमनवकिशलयपरिवारं ॥
हरिहरि याहि० ॥ ५॥
दशमपदं भवदधरगतं मम जनयति चेतसि खेद ।
कथयति कथमधुनापि मया सह तब वपुरेतदभेदं ॥
हरिहरि याहि० ॥ ६ ॥
बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनं ।
कथमथ बच्चयसे जनमनुगतमसमशरञ्चरदूनं ॥
हरिहरि याहि० ॥ ७ ॥
भ्रमति भवानबलाकवलाय वनेषु किमच विचित्रं ।
प्रथयति पूतनिकैष बधूषधनिर्दयबालचरिजं ॥
हरिहरि याहि ० ॥ ८॥
श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापं ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापं ॥
हरिहरि याहि० ॥ ८॥
तवेदं पश्यन्त्याः प्रसरदनुरागं वहिरिव
प्रियापादालक्तच्छुरितम रुणच्छायहृदयं ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥१०॥
प्रातर्नीलमिचोलमच्युतमुरः संवीतपीतांशुकं
राधायाचकितं विलोक्य, इसति स्वैरं सखीमण्डले ।
श्रोडाचन्चलमब्दलं नयनयोराधाय राधानने
।
</poem><noinclude></noinclude>
a0vlvwt0euf40lm5ei7n9gw0my0cb0a
पृष्ठम्:काव्यसंग्रहः.pdf/११२
104
144364
405693
379436
2024-12-20T09:25:53Z
RAKESH SINGH RGC
9362
405693
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=९९}}</noinclude><poem>
स्मेरः स्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः
इति श्रीगीतगोविन्दे खण्डिसावर्णने विलक्षलक्ष्मीपतिर्
नाम अष्टमः सर्गः ॥ ८॥
मुग्धमुकुन्दः ।
श्रथ तां मन्मयखिम्नां रतिरसभिन्नां विषादसम्पन्नां |
अनुचिन्तितइरिचरितां कलहान्तरितामुवाच रहः
सखी ॥ १ ॥
रामकिरीरागयतितालाभ्यां गीयते ॥
इरिरभिसरति वहति मधुपवने ।
किमपरमधिकसुखं सखि भवने ॥
माधवे मा कुरु मानिनि मानमये | धुं ॥ २ ॥
तालफखादपि गुरुमतिसरसं ।
किं विफलीकुरुषे कुचकलसं |
माधवे० ॥ ३ ॥
माधवे० ॥ ४ ॥
।
कति न कथितमिदमनुपदमचिरं ।
मा परिहर इरिमतिशयरुचिरं ॥
किमिति विषीदसि रोदिषि विकला
विहसति युवतिसभा तव सकला |
मजलनलिनिदलशीलितशयने ।
हरिमवलोकय सफलय नयने ।
माधवे० ॥ ५॥
जनयसि मनसि किमिति गुरुखेदं ।
ऋणु मम वचनमनीहितभेदं ॥
माधावे • ॥ ६ ॥
माधवे० ॥७॥
</poem><noinclude></noinclude>
93gp0o4qvakbugohv5j1tfb2y856fv2
पृष्ठम्:काव्यसंग्रहः.pdf/११३
104
144365
405704
379437
2024-12-20T09:28:34Z
RAKESH SINGH RGC
9362
405704
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१००|center=गीतगोविन्द ।|right=}}</noinclude><poem>
हरिरूपयातु वदतु बहुमधुरं ।
किमिति करोषि हृदयमतिविधुरं ॥ माधये ॥ ८॥
श्रीजयदेवभणितमतिललितं ।
सुखयतु रसिकजनं हरिचरितं ॥ - माधवे० ॥८॥
खिग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि यदुन्मुखे विमुखतां यातांसि तस्मिन् प्रिये । "
तद्युक्तं विपरीतकारिणि तब श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ १०॥
अन्तर्मोहनमौलिधूर्मन चलन्मन्दारविस्रंसन
स्तब्धाकर्षणदृष्टिइर्षणमहामन्त्रः कुरङ्गीदृशां ।
हप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
भ्रंशः कंसरिपोर्व्यपोहत स वोऽश्रेयांसि वंशीरवः ॥ ११ ॥
इति श्रीगीतगोविन्दे कलहान्तरितावर्समे
मुग्धमुकुन्दो नाम नवमः सर्गः ॥ ८ ॥
चतुरचतुर्भुजः ।
अचान्तरे मसूणरोषषशामसीम
मिःश्वासनिःसहमुखीं सुमुखीमुपेत्य |
सब्रोडमीक्षितसखीबदनां दिनान्ते
सानन्दगदपदं हरिरित्युवाच ॥ १ ॥
देशवराडीरागाष्टतालाभ्यां गीयते ॥
वदसि यदि किश्चिदपि दन्तरुचिकौमुदी
</poem><noinclude></noinclude>
rds57lgq0mdfoiyo2jz61rg1s99qxcg
पृष्ठम्:काव्यसंग्रहः.pdf/११४
104
144366
405712
379438
2024-12-20T09:30:09Z
RAKESH SINGH RGC
9362
405712
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=गीतगोविन्द ।|right=१०१}}</noinclude><poem>
हरति दरतिमिरमतिधोरं ।
स्फुरदधरसोधवे तय वदमचन्द्रमा
रोचयति लोचनचकोरं ॥
प्रिये चारुशीले मुच मयि मानमनिदानं ।
सपदि मदनानलो दहति मम मानसं
देहि मुखकमलमधुपानं भुं ॥ २ ॥
सत्यमेवासि यदि सुदति मयि कोपिनी
देहि खरनयनशरघातं ।
घटय भुजबन्धनं जनय रदखण्डनं
येन वा भवति सुखजातं । प्रिये० ॥ ३ ॥
त्वमसि मम भूषणं त्वमसि मम जीवनं
त्वमसि मम भवजलधिरलं ।
भवतु भवतीह मयि सततमनुरोधिनी
तच मम हृदयमतियनं ॥ प्रिये० ॥ ४ ॥
नीलनलिनाभमपि तग्वि तव लोचनं
धारयति कोक्रनदरूपं ।
कुसु मशरवाणभावेन यदि रञ्जयसि
कृष्णमिदमेतदनुरूपं ॥ प्रिये० ॥ ५ ॥
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी
रञ्जयतु तव हृदयदेशं ।
रसतु रसनापि तव घमजघनमण्डले
घोषयतु मन्मथनिदेशं ॥ मिये० ॥ ६ ॥
</poem><noinclude></noinclude>
gp7tjvsa8f4vd7b0pbejfbqwtlmad1y
पृष्ठम्:काव्यसंग्रहः.pdf/११५
104
144367
405723
379439
2024-12-20T09:31:36Z
RAKESH SINGH RGC
9362
405723
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१०२|center=गीतगोविन्द ||right=}}</noinclude><poem>
मम हृदयरञ्जनं
स्थलकमलगञ्जनं
अनितरतिरङ्गपरभागं ।
भय मसृणवाणि करवाणि चरण इयं
सरसलसदलक्तकरागं ॥ प्रिये० ॥ ७ ॥
स्मरगरलखण्डनं मम शिरसि मण्डनं.
देहि पदपल्लवमुदारं ।
ज्वलति मयि दारुणो मदनकदमानलो
'हरतु तदुपाहितविकार | प्रिये ॥ ८ ॥
इति चटुलचाटुपदुचारु मुरवैरिणो
राधिकामधि वचनजातं ।
जयति पद्मावतीरमणकविभारती
जयदेव भणितमतिशातं ॥ प्रिये० ॥ ८ ॥
परिधर कृतातङ्गे शां त्वया सततं घन
स्तनजघनयाकान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
स्तनभरपरीरम्भारम्भे विधेहि विधेयतां ॥ १० ॥
मुग्धे विधेहि मयि निर्दयदन्तदंश
दोर्वलिबन्धनिविडस्तनपीडनानि ।
चण्डि त्वमेव मुदमञ्चय पञ्चवाण
चाण्डालकाण्डदलनादसवः प्रयान्ति ॥ ११ ॥
शशिमुखि तब भाति भङ्गुरभूर्
युवजनमोहकरालकालसर्पः ।
</poem><noinclude></noinclude>
dyz540k4niqjeki7bgf00qh5bhzero1
405726
405723
2024-12-20T09:31:57Z
RAKESH SINGH RGC
9362
405726
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१०२|center=गीतगोविन्द ||right=}}</noinclude><poem>
१०२
मम हृदयरञ्जनं
स्थलकमलगञ्जनं
अनितरतिरङ्गपरभागं ।
भय मसृणवाणि करवाणि चरण इयं
सरसलसदलक्तकरागं ॥ प्रिये० ॥ ७ ॥
स्मरगरलखण्डनं मम शिरसि मण्डनं.
देहि पदपल्लवमुदारं ।
ज्वलति मयि दारुणो मदनकदमानलो
'हरतु तदुपाहितविकार | प्रिये ॥ ८ ॥
इति चटुलचाटुपदुचारु मुरवैरिणो
राधिकामधि वचनजातं ।
जयति पद्मावतीरमणकविभारती
जयदेव भणितमतिशातं ॥ प्रिये० ॥ ८ ॥
परिधर कृतातङ्गे शां त्वया सततं घन
स्तनजघनयाकान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
स्तनभरपरीरम्भारम्भे विधेहि विधेयतां ॥ १० ॥
मुग्धे विधेहि मयि निर्दयदन्तदंश
दोर्वलिबन्धनिविडस्तनपीडनानि ।
चण्डि त्वमेव मुदमञ्चय पञ्चवाण
चाण्डालकाण्डदलनादसवः प्रयान्ति ॥ ११ ॥
शशिमुखि तब भाति भङ्गुरभूर्
युवजनमोहकरालकालसर्पः ।
</poem><noinclude></noinclude>
0fo3z5r2oldm6cqm8y4j79jt1a972t7
पृष्ठम्:काव्यसंग्रहः.pdf/११६
104
144368
405743
379440
2024-12-20T09:33:52Z
RAKESH SINGH RGC
9362
405743
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ||right=१०३}}</noinclude><poem>
तदुदितभयभञ्जनाय यूनां
त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ १२ ॥
व्यथयति वृथा मौनं तन्वि प्रपश्चय पञ्चमं
तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावचिमुच न मञ्च मां
स्वयमतिशयस्निग्धे मुग्धे प्रियोऽहमुपस्थितः ॥ १३ ॥
बन्धूकचुतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविर्
गण्डञ्चण्डि चकास्ति मीलनलिनश्रीमोचनं लोचनं ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ १४॥
दृशौ तव मदालसे बदनमिन्दुसन्दीपकं
गतिर्जनमनोरमा विजितरम्भमूरुवयं ।
रतिस्तव कलावती रुचिरचिचलेखे भ्रुवाव्
अहो विबुधयौवतं वहसि तन्वि पृथ्वीगता ॥१५॥
प्रीतिं वस्तनुतां हरिः कुवलयापीडेन साईं रणे.
राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् ।
यच स्विद्यति मीलति क्षणमथ क्षिप्ते दिपे तत्क्षणात्
कंसस्यालमभूजितं जितमिति व्यामोहकोलाहलः ॥ १६ ॥
इति श्रीगीतगोविन्दे मानिनव चतुर्भुज
नाम दशमः सर्गः ॥ १० ॥
</poem><noinclude></noinclude>
a60uqls80gcza01zzuhpmdzcazs7cj6
पृष्ठम्:काव्यसंग्रहः.pdf/११७
104
144369
405751
379441
2024-12-20T09:35:59Z
RAKESH SINGH RGC
9362
405751
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१०४|center=गीतगोविन्द ||right=}}</noinclude><poem>
सानन्ददामोदरः ।
सुचिरमनुनयेन प्रीपयित्वा मृगाक्षी
गतवती कृतवेशे केशवे कुञ्जशय्यां ।
रचितरुचिरभूषां दृष्टिमो प्रद
स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥
वसन्तरागयतितालाभ्यां गीयते ॥
१०४
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातं ।
संप्रति मञ्जुलबञ्जुलसीमनि केलिशयनमनुयातं ॥
मुग्धे मधुमथनममुगतमनुसर राधिके । घ्रं ॥ २॥ :
धनजघनस्तनभारभरे दरमन्थरचरणविहारं ।
मुखरितमणिमञ्जीरमुपैछि विधेहि मरालविकार :
मुग्धे० ॥ ३ ॥
ऋणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावं ।
कुसुमशरासनशासनषन्दिनि पिकनिकरे भज भावं ॥
मुग्धे० ॥ ४ ॥
करेण लतानिकुरुम्बं ।
अनिलतरलकिशलयनिकरण
प्रेरणमिव करभोरु करोति गतिं प्रतिमुच विलम्बं ॥
मुग्धे० ॥ ५ ॥
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भं ।
पृच्छ मनोहरहारविमलजलधारममं
कुचकुम्भं ॥
मुग्धे० ॥ ६ ॥
अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जं ।
</poem><noinclude></noinclude>
guyqofmlwi06nv7f6agel22wkh14amu
पृष्ठम्:काव्यसंग्रहः.pdf/११९
104
144371
405591
379443
2024-12-20T09:07:08Z
Krishnkant V
9381
405591
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१०६|center=गीतगोविन्द ।}}</noinclude><poem>द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रोडावतीमथ सखी निजगाद राधां ॥ १३ ॥
वराडीरागरूपकतालाभ्यां गोयते ॥
मनुतरकुञ्जतलकेलिसदने ।
प्रविश राधे माधवसमीपमिह
विलस रतिरभसइसितवदने ॥१४॥
नवभवदशोकदलशयनसारे ।
प्रविश राधे माधवसमीपमिह
विलस कुचकलसतरलहारे ॥ १५ ॥
कुसुमचयरचितशुचिवासगेहे ।
प्रविश राधे माधवसमीपमिह
विलस कुसुमसुकुमारदेहे ॥ १६ ॥
चलमलयवनपवनसुरभिशीते ।
प्रविश राधे माधवसमीपमिह
विलस रतिवलितललितगीते ॥१७॥
विततबहुवलिनवपल्लवघने ।
प्रविश राधे माधवसमीपमिह
विलस चिरमलसपीनजघने ॥१८॥
मधुमुदितमधुपकुलकलितरावे ।
प्रविश राधे माधवसमीपमिह
विलस मदनरभसरसभावे ॥ १९ ॥
मधुतरलपिकनिकरनिनदमुखरे ।</poem><noinclude></noinclude>
0lj9tz9z8er4y8t2qbwjipeba522l4r
405914
405591
2024-12-20T10:02:24Z
Krishnkant V
9381
/* शोधितम् */
405914
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=१०६|center=गीतगोविन्द ।}}</noinclude><poem>द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रोडावतीमथ सखी निजगाद राधां ॥ १३ ॥
वराडीरागरूपकतालाभ्यां गोयते ॥
मनुतरकुञ्जतलकेलिसदने ।
प्रविश राधे माधवसमीपमिह
विलस रतिरभसइसितवदने ॥१४॥
नवभवदशोकदलशयनसारे ।
प्रविश राधे माधवसमीपमिह
विलस कुचकलसतरलहारे ॥ १५ ॥
कुसुमचयरचितशुचिवासगेहे ।
प्रविश राधे माधवसमीपमिह
विलस कुसुमसुकुमारदेहे ॥ १६ ॥
चलमलयवनपवनसुरभिशीते ।
प्रविश राधे माधवसमीपमिह
विलस रतिवलितललितगीते ॥१७॥
विततबहुवलिनवपल्लवघने ।
प्रविश राधे माधवसमीपमिह
विलस चिरमलसपीनजघने ॥१८॥
मधुमुदितमधुपकुलकलितरावे ।
प्रविश राधे माधवसमीपमिह
विलस मदनरभसरसभावे ॥ १९ ॥
मधुतरलपिकनिकरनिनदमुखरे ।</poem><noinclude></noinclude>
5wkn8bqcmuaesn9g9or8fdawaao9xl9
406103
405914
2024-12-20T10:50:01Z
VIRAT TIWARI RGC
9375
406103
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=१०६|center=गीतगोविन्द ।}}</noinclude><poem>द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रोडावतीमथ सखी निजगाद राधां ॥ १३ ॥
वराडीरागरूपकतालाभ्यां गोयते ॥+तरकुञ्जतलकेलिसदने ।
प्रविश राधे माधवसमीपमिह
विलस रतिरभसइसितवदने ॥१४॥
नवभवदशोकदलशयनसारे ।
प्रविश राधे माधवसमीपमिह
विलस कुचकलसतरलहारे ॥ १५ ॥
कुसुमचयरचितशुचिवासगेहे ।
प्रविश राधे माधवसमीपमिह
विलस कुसुमसुकुमारदेहे ॥ १६ ॥
चलमलयवनपवनसुरभिशीते ।
प्रविश राधे माधवसमीपमिह
विलस रतिवलितललितगीते ॥१७॥
विततबहुवलिनवपल्लवघने ।
प्रविश राधे माधवसमीपमिह
विलस चिरमलसपीनजघने ॥१८॥
मधुमुदितमधुपकुलकलितरावे ।
प्रविश राधे माधवसमीपमिह
विलस मदनरभसरसभावे ॥ १९ ॥
मधुतरलपिकनिकरनिनदमुखरे ।</poem><noinclude></noinclude>
e8kjokwum3gcg20mjglrct0ncydztw6
पृष्ठम्:काव्यसंग्रहः.pdf/१२०
104
144372
405609
379444
2024-12-20T09:10:20Z
Krishnkant V
9381
405609
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> गीतगोविन्द
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥ २० ॥
विचितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि
भयति जयदेवकविराजराजे ॥ २१ ॥
त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं ।
अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव
क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥
सा ससाध्वसमानन्दं गोविन्दे लोललोचना ।
सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥
वराडीरागयतितालाम्यां गीयते ॥
राधावदनविलोकन विकसित विविधविकारविभङ्गं ।
जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥
हरिमेकरसं चिरमभिलषितविलासं ।
सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥
हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥
हरिमेकरसं० ॥ २५ ॥
श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं ॥
इरिमेकरसं० ॥ २६ ॥</noinclude>गीतगोविन्द ।..
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥ २० ॥
विचितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि
भयति जयदेवकविराजराजे ॥ २१ ॥
त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं ।
अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव
क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥
सा ससाध्वसमानन्दं गोविन्दे लोललोचना ।
सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥
वराडीरागयतितालाम्यां गीयते ॥
राधावदनविलोकन विकसित विविधविकारविभङ्गं ।
जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥
हरिमेकरसं चिरमभिलषितविलासं ।
सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥
हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥
हरिमेकरसं० ॥ २५ ॥
श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं ॥
इरिमेकरसं० ॥ २६ ॥
higt; red by Google<noinclude></noinclude>
dbdcmngu3xw7ytaqpztl3qo7y3lqxm1
405681
405609
2024-12-20T09:24:00Z
Krishnkant V
9381
405681
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> गोविगीतन्द</noinclude>
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥ २० ॥
विचितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि
भयति जयदेवकविराजराजे ॥ २१ ॥
त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं ।
अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव
क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥
सा ससाध्वसमानन्दं गोविन्दे लोललोचना ।
सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥
वराडीरागयतितालाम्यां गीयते ॥
राधावदनविलोकन विकसित विविधविकारविभङ्गं ।
जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥
हरिमेकरसं चिरमभिलषितविलासं ।
सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥
हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥
हरिमेकरसं० ॥ २५ ॥
श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं ॥
इरिमेकरसं० ॥ २६ ॥<noinclude></noinclude>
rugd08tevkrfus51e7vft6dpk8k1kit
405687
405681
2024-12-20T09:25:09Z
Krishnkant V
9381
405687
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> गोविगीतन्द</noinclude>
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥ २० ॥
विचितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि
भयति जयदेवकविराजराजे ॥ २१ ॥
त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं ।
अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव
क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥
सा ससाध्वसमानन्दं गोविन्दे लोललोचना ।
सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥
वराडीरागयतितालाम्यां गीयते ॥
राधावदनविलोकन विकसित विविधविकारविभङ्गं ।
जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥
हरिमेकरसं चिरमभिलषितविलासं ।
सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥
हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥
हरिमेकरसं० ॥ २५ ॥
श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं ॥<poem></poem>
इरिमेकरसं० ॥ २६ ॥<noinclude></noinclude>
2fl596aocopdh3iw49n7qfi4zb0sktm
405700
405687
2024-12-20T09:27:46Z
Krishnkant V
9381
405700
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> गोविगीतन्द</noinclude>
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥ २० ॥
विचितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि
भयति जयदेवकविराजराजे ॥ २१ ॥
त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं ।
अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव
क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥
सा ससाध्वसमानन्दं गोविन्दे लोललोचना ।
सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥
वराडीरागयतितालाम्यां गीयते ॥
राधावदनविलोकन विकसित विविधविकारविभङ्गं ।
जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥
हरिमेकरसं चिरमभिलषितविलासं ।
सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥
हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥
हरिमेकरसं० ॥ २५ ॥
श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं
इरिमेकरसं० ॥ २६ ॥<noinclude></noinclude>
8dw2o8ubog1ijh3yg7rxs54jcstzqgp
405753
405700
2024-12-20T09:36:12Z
Krishnkant V
9381
405753
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
{{rh|left=|center=गीतगोविन्दम् ।|right=१०७}}</noinclude><poem>
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥ २० ॥
विचितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि
भयति जयदेवकविराजराजे ॥ २१ ॥
त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं ।
अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव
क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥
सा ससाध्वसमानन्दं गोविन्दे लोललोचना ।
सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥
वराडीरागयतितालाम्यां गीयते ॥
राधावदनविलोकन विकसित विविधविकारविभङ्गं ।
जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥
हरिमेकरसं चिरमभिलषितविलासं ।
सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥
हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥
हरिमेकरसं० ॥ २५ ॥
श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं
इरिमेकरसं० ॥ २६ ॥
</poem><noinclude></noinclude>
4m4wfnp1lzw65yfr7fp5n1shld1nxer
405934
405753
2024-12-20T10:06:23Z
Krishnkant V
9381
/* शोधितम् */
405934
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />
{{rh|left=|center=गीतगोविन्दम् ।|right=१०७}}</noinclude><poem>
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥ २० ॥
विचितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि
भयति जयदेवकविराजराजे ॥ २१ ॥
त्वां चित्तेन चिरं वहनयमिति श्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंवाधविम्बाधरं ।
अस्याङ्कं तदलं कुरु क्षयमिह भूक्षेपलक्ष्मीलव
क्रीते दासइवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ २२ ॥
सा ससाध्वसमानन्दं गोविन्दे लोललोचना ।
सिञ्जामा मञ्जु मञ्जीरं प्रविवेश निवेशनं ॥ २३ ॥
वराडीरागयतितालाम्यां गीयते ॥
राधावदनविलोकन विकसित विविधविकारविभङ्गं ।
जलनिधिमिव विधुमण्डलदर्शनतरखिततुङ्गतरनं ॥
हरिमेकरसं चिरमभिलषितविलासं ।
सा ददर्श गुरुहर्षवशम्बदबदनमङ्ग विकाशं । भुं ॥ २४ ॥
हारममलतरतारमुरसि दधतं परिलम्ब्या विदूरं ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूर ॥
हरिमेकरसं० ॥ २५ ॥
श्यामलम्बटुलकलेवरमण्डलमधिगतगौरदुकूलं ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं
इरिमेकरसं० ॥ २६ ॥
</poem><noinclude></noinclude>
6wnn50bysrxo0tj41fl4sqhjw79ovsb
पृष्ठम्:काव्यसंग्रहः.pdf/१२१
104
144373
405796
379445
2024-12-20T09:42:44Z
Krishnkant V
9381
405796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left१०८|center=गीतगोविन्द |right=}}</noinclude><poem>
तरलहग
चलचलनमनोहरवदनजनितरतिरागं ।
स्फुटकमलोदरखेलितखानयुगमिव शरदि तडागं |
हरिमेकरसं० ॥ २७ ॥
वदन कमलपरिशीलन मिलितमिहिरसम कुण्डलशोभं ।
स्मितरुचिरुचिरस मुलसिताभरपलवशतरतिलोभं ॥
हरिमेकरसं० ॥२८॥ .
शशिकिरणच्छरितोदरजलधरसुन्दरसकुसुमर्कशं ।
तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशं ॥
हरिमेकरसं० ॥ २८ ॥
विपुलपुलकभरदन्तुरितं रतिकेलिकखाभिरधीरं ।
मणिगखकिरणसमूहसमुज्वलभूषणसुभमशरीरं ॥
हरिमेकरसं० ॥ ३० ॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारं ।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारं ॥
हरिमेकरसं० ॥ ३१ ॥
1
अतिक्रम्याप श्रवणपथपर्यन्तगमन
प्रयासेनैवाक्ष्यो स्तरलतरतारं प्रतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये
पपात स्वेदाम्बुप्रसर द्रव हर्षाश्रनिकरः ॥ ३२ ॥
भजन्त्यास्तल्यान्तं कृतकपटकण्डू तिपिहित.
स्मिते याते गेहाइहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरशरवशाकूतसुभगं
Digized by
Google
</poem></poem></poem><noinclude></noinclude>
j66mqf55forlrqeof4sflim1i4imiu7
405801
405796
2024-12-20T09:43:18Z
Krishnkant V
9381
405801
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१०८|center=गीतगोविन्द |right=}}</noinclude><poem>
तरलहग
चलचलनमनोहरवदनजनितरतिरागं ।
स्फुटकमलोदरखेलितखानयुगमिव शरदि तडागं |
हरिमेकरसं० ॥ २७ ॥
वदन कमलपरिशीलन मिलितमिहिरसम कुण्डलशोभं ।
स्मितरुचिरुचिरस मुलसिताभरपलवशतरतिलोभं ॥
हरिमेकरसं० ॥२८॥ .
शशिकिरणच्छरितोदरजलधरसुन्दरसकुसुमर्कशं ।
तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशं ॥
हरिमेकरसं० ॥ २८ ॥
विपुलपुलकभरदन्तुरितं रतिकेलिकखाभिरधीरं ।
मणिगखकिरणसमूहसमुज्वलभूषणसुभमशरीरं ॥
हरिमेकरसं० ॥ ३० ॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारं ।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारं ॥
हरिमेकरसं० ॥ ३१ ॥
1
अतिक्रम्याप श्रवणपथपर्यन्तगमन
प्रयासेनैवाक्ष्यो स्तरलतरतारं प्रतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये
पपात स्वेदाम्बुप्रसर द्रव हर्षाश्रनिकरः ॥ ३२ ॥
भजन्त्यास्तल्यान्तं कृतकपटकण्डू तिपिहित.
स्मिते याते गेहाइहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरशरवशाकूतसुभगं
Digized by
Google
</poem></poem></poem><noinclude></noinclude>
kd577w9txwzkugm66ixdsxtsztiy7ru
405937
405801
2024-12-20T10:06:46Z
Krishnkant V
9381
/* शोधितम् */
405937
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=१०८|center=गीतगोविन्द |right=}}</noinclude><poem>
तरलहग
चलचलनमनोहरवदनजनितरतिरागं ।
स्फुटकमलोदरखेलितखानयुगमिव शरदि तडागं |
हरिमेकरसं० ॥ २७ ॥
वदन कमलपरिशीलन मिलितमिहिरसम कुण्डलशोभं ।
स्मितरुचिरुचिरस मुलसिताभरपलवशतरतिलोभं ॥
हरिमेकरसं० ॥२८॥ .
शशिकिरणच्छरितोदरजलधरसुन्दरसकुसुमर्कशं ।
तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशं ॥
हरिमेकरसं० ॥ २८ ॥
विपुलपुलकभरदन्तुरितं रतिकेलिकखाभिरधीरं ।
मणिगखकिरणसमूहसमुज्वलभूषणसुभमशरीरं ॥
हरिमेकरसं० ॥ ३० ॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारं ।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारं ॥
हरिमेकरसं० ॥ ३१ ॥
1
अतिक्रम्याप श्रवणपथपर्यन्तगमन
प्रयासेनैवाक्ष्यो स्तरलतरतारं प्रतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये
पपात स्वेदाम्बुप्रसर द्रव हर्षाश्रनिकरः ॥ ३२ ॥
भजन्त्यास्तल्यान्तं कृतकपटकण्डू तिपिहित.
स्मिते याते गेहाइहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरशरवशाकूतसुभगं
Digized by
Google
</poem></poem></poem><noinclude></noinclude>
7p9szqcicgfkyx2b2ug0eg8bdk3jp0f
पृष्ठम्:काव्यसंग्रहः.pdf/१२२
104
144374
405807
379446
2024-12-20T09:44:42Z
Krishnkant V
9381
405807
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=१०९}}</noinclude> <poem>
सलज्जा लज्जापि व्यगमदिव दूरं मगहशः ॥ ३३॥
जयश्रीविन्यस्तैर्महित दूब मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णास ग्विन्दुर्जयति भुजदण्डो मुरजितः ॥ ३४ ॥
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो
नाम एकादश सर्गः ॥ ११ ॥
.
• सुप्रिलपीताम्बरः ।
गतवति सखीवृन्दे मन्दवपाभरनिर्भर
स्मरशरवशाकूतस्फीतस्मितस्रपिताधरां ।
सरसमनस दृष्ट्वा राधां मुहुर्नवपलव
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियां ॥ १ ॥
विभासरागैकतालीतालाभ्यां गीयते ॥
किशलयशयनतले कुरु कामिनि चरणनलिनविनिवेशं ।
तब पदघल्लववैरिपराभवमिदमनुभवतु सुवेशं ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके । धुं ॥२॥
करकमलेन करोमि चरणमहमागमितासि
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरं ॥
क्षणमधुना॰ ॥ ३॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलं ।
विरहभिवापनयामि पयोधररोधकमुरसि दुकूलं ॥
Digit red by Google
</poem><noinclude></noinclude>
8rg4f5qxi00q5vsvbdgafm6phm2cgi4
405810
405807
2024-12-20T09:45:25Z
Krishnkant V
9381
405810
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=१०९}}</noinclude> <poem>
सलज्जा लज्जापि व्यगमदिव दूरं मगहशः ॥ ३३॥
जयश्रीविन्यस्तैर्महित दूब मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णास ग्विन्दुर्जयति भुजदण्डो मुरजितः ॥ ३४ ॥
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो
नाम एकादश सर्गः ॥ ११ ॥
.
• सुप्रिलपीताम्बरः ।
गतवति सखीवृन्दे मन्दवपाभरनिर्भर
स्मरशरवशाकूतस्फीतस्मितस्रपिताधरां ।
सरसमनस दृष्ट्वा राधां मुहुर्नवपलव
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियां ॥ १ ॥
विभासरागैकतालीतालाभ्यां गीयते ॥
किशलयशयनतले कुरु कामिनि चरणनलिनविनिवेशं ।
तब पदघल्लववैरिपराभवमिदमनुभवतु सुवेशं ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके । धुं ॥२॥
करकमलेन करोमि चरणमहमागमितासि
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरं ॥
क्षणमधुना॰ ॥ ३॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलं ।
विरहभिवापनयामि पयोधररोधकमुरसि दुकूलं ॥
</poem><noinclude></noinclude>
ajcteif8ui1at3le80e2h0a0hncn1v8
405820
405810
2024-12-20T09:47:07Z
Krishnkant V
9381
405820
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द |right=१०९}}</noinclude> <poem>
सलज्जा लज्जापि व्यगमदिव दूरं मगहशः ॥ ३३॥
जयश्रीविन्यस्तैर्महित दूब मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णास ग्विन्दुर्जयति भुजदण्डो मुरजितः ॥ ३४ ॥
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो
नाम एकादश सर्गः ॥ ११ ॥
.
• सुप्रिलपीताम्बरः ।
गतवति सखीवृन्दे मन्दवपाभरनिर्भर
स्मरशरवशाकूतस्फीतस्मितस्रपिताधरां ।
सरसमनस दृष्ट्वा राधां मुहुर्नवपलव
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियां ॥ १ ॥
विभासरागैकतालीतालाभ्यां गीयते ॥
किशलयशयनतले कुरु कामिनि चरणनलिनविनिवेशं ।
तब पदघल्लववैरिपराभवमिदमनुभवतु सुवेशं ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके । धुं ॥२॥
करकमलेन करोमि चरणमहमागमितासि
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरं ॥
क्षणमधुना॰ ॥ ३॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलं ।
विरहभिवापनयामि पयोधररोधकमुरसि दुकूलं ॥
</poem><noinclude></noinclude>
glzqdhwxe6f41pod9w1beev9t6h5tqi
405942
405820
2024-12-20T10:07:38Z
Krishnkant V
9381
/* शोधितम् */
405942
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=|center=गीतगोविन्द |right=१०९}}</noinclude> <poem>
सलज्जा लज्जापि व्यगमदिव दूरं मगहशः ॥ ३३॥
जयश्रीविन्यस्तैर्महित दूब मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णास ग्विन्दुर्जयति भुजदण्डो मुरजितः ॥ ३४ ॥
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो
नाम एकादश सर्गः ॥ ११ ॥
.
• सुप्रिलपीताम्बरः ।
गतवति सखीवृन्दे मन्दवपाभरनिर्भर
स्मरशरवशाकूतस्फीतस्मितस्रपिताधरां ।
सरसमनस दृष्ट्वा राधां मुहुर्नवपलव
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियां ॥ १ ॥
विभासरागैकतालीतालाभ्यां गीयते ॥
किशलयशयनतले कुरु कामिनि चरणनलिनविनिवेशं ।
तब पदघल्लववैरिपराभवमिदमनुभवतु सुवेशं ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके । धुं ॥२॥
करकमलेन करोमि चरणमहमागमितासि
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरं ॥
क्षणमधुना॰ ॥ ३॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलं ।
विरहभिवापनयामि पयोधररोधकमुरसि दुकूलं ॥
</poem><noinclude></noinclude>
dwunfr6dqovg2ypf16ysaxv37i4v1j1
पृष्ठम्:काव्यसंग्रहः.pdf/१२३
104
144375
405833
379447
2024-12-20T09:49:39Z
Krishnkant V
9381
405833
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११०|center=गीतगोविन्द ।|right=}}</noinclude><poem>
क्षणमधुना० ॥ ४ ॥
प्रियपरिरम्मखर भसवलितमित्र पुलकितमतिदुरवापं ।
मदुरसि कुछ कलशं विनिवेशय शोषय मनसिजतापं ॥
११०
क्षणमधुना० ॥ ५ ॥
अधरसुधारसमुपनय भामिनि जीषय मृतमिष दासं ।
त्वयि विनिचितममसं विरहानलदग्धवपुषमविलासं |
क्षणमधुमा० ॥ ६ ॥
मणिरसनागुणमनुगुणकण्ठनिनाद ।
शशिमुखि मुखरय
श्रुतियुगले पिकरुतविकले शमय मम विरादवसा ॥
क्षणमधुना० ॥ ७॥
मामतिविफलरुषा विकलीञ्चतमवलोकितुमधुनेदं ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेद ॥
क्षणमधुना० ॥ ८ ॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदं ।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोद |
क्षसमधुना० ॥ ८ ॥
प्रत्यूहः पुखकारेण निविडालेषे निमेषेण च
क्रीडाकूतविलोकिते ऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुहेऽपि यस्मिन्वभूद
तद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥ १० ॥
दोर्भ्य संयमितः पयोधरअरेणापीडितः पाणिजैर्
विदशनेः क्षताधरपुरः श्रोणीतटेना इतः ।
Digitzed by Google
7
17.
</poem><noinclude></noinclude>
cbamnna95v8r6g2jxg1csx37y94422h
405842
405833
2024-12-20T09:51:25Z
Krishnkant V
9381
405842
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११०|center=गीतगोविन्द ।|right=}}</noinclude><poem>
क्षणमधुना० ॥ ४ ॥
प्रियपरिरम्मखर भसवलितमित्र पुलकितमतिदुरवापं ।
मदुरसि कुछ कलशं विनिवेशय शोषय मनसिजतापं ॥
११०
क्षणमधुना० ॥ ५ ॥
अधरसुधारसमुपनय भामिनि जीषय मृतमिष दासं ।
त्वयि विनिचितममसं विरहानलदग्धवपुषमविलासं |
क्षणमधुमा० ॥ ६ ॥
मणिरसनागुणमनुगुणकण्ठनिनाद ।
शशिमुखि मुखरय
श्रुतियुगले पिकरुतविकले शमय मम विरादवसा ॥
क्षणमधुना० ॥ ७॥
मामतिविफलरुषा विकलीञ्चतमवलोकितुमधुनेदं ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेद ॥
क्षणमधुना० ॥ ८ ॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदं ।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोद |
क्षसमधुना० ॥ ८ ॥
प्रत्यूहः पुखकारेण निविडालेषे निमेषेण च
क्रीडाकूतविलोकिते ऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुहेऽपि यस्मिन्वभूद
तद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥ १० ॥
दोर्भ्य संयमितः पयोधरअरेणापीडितः पाणिजैर्
विदशनेः क्षताधरपुरः श्रोणीतटेना इतः ।
7
17.
</poem><noinclude></noinclude>
3cw4ik6xdda5oc48q3b62u34rqqfwte
405948
405842
2024-12-20T10:08:16Z
Krishnkant V
9381
/* शोधितम् */
405948
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=११०|center=गीतगोविन्द ।|right=}}</noinclude><poem>
क्षणमधुना० ॥ ४ ॥
प्रियपरिरम्मखर भसवलितमित्र पुलकितमतिदुरवापं ।
मदुरसि कुछ कलशं विनिवेशय शोषय मनसिजतापं ॥
११०
क्षणमधुना० ॥ ५ ॥
अधरसुधारसमुपनय भामिनि जीषय मृतमिष दासं ।
त्वयि विनिचितममसं विरहानलदग्धवपुषमविलासं |
क्षणमधुमा० ॥ ६ ॥
मणिरसनागुणमनुगुणकण्ठनिनाद ।
शशिमुखि मुखरय
श्रुतियुगले पिकरुतविकले शमय मम विरादवसा ॥
क्षणमधुना० ॥ ७॥
मामतिविफलरुषा विकलीञ्चतमवलोकितुमधुनेदं ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेद ॥
क्षणमधुना० ॥ ८ ॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदं ।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोद |
क्षसमधुना० ॥ ८ ॥
प्रत्यूहः पुखकारेण निविडालेषे निमेषेण च
क्रीडाकूतविलोकिते ऽधरसुधापाने कथाकेलिभिः ।
आनन्दाधिगमेन मन्मथकलायुहेऽपि यस्मिन्वभूद
तद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥ १० ॥
दोर्भ्य संयमितः पयोधरअरेणापीडितः पाणिजैर्
विदशनेः क्षताधरपुरः श्रोणीतटेना इतः ।
7
17.
</poem><noinclude></noinclude>
haghk51g1m46hdgpiyn09y7gcfxm4gp
पृष्ठम्:काव्यसंग्रहः.pdf/१२४
104
144376
405854
379448
2024-12-20T09:52:59Z
Krishnkant V
9381
405854
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=१११}}</noinclude><poem>
हस्तेनानमितः कोऽधरमधुस्पन्देन सम्मोहितः
कान्तः कामपि तृप्तिमाप तदद्दो कामस्य वामा गतिः ॥११॥
माराजे रतिकेलिसकुलर तथा साहस
प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्धमात् ।
निष्यन्दा जघनस्थली शिथिलिता दोर्बलिरुत्कम्पितं
वक्षो मीखितमक्षि पौरुषरसः त्रीणां कुतः सिञ्चति ॥१२४
तस्याः पाटलपाणिजातिकतमुरो निद्राकषाये दृशौ
निर्धूतोऽधरशोणिमा विलुलितमस्तस्रजो मूर्धजाः ।
काब्बीदाम दरखथा चलमिति प्रातर्निखातेर्डशोर
एभिः कामशरैस्तदद्भुतमभूत्यत्युर्मनः कीखितं ॥ १३॥
त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शके सुन्दरिकालकूटमपिढो मुडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसो निक्षिप्य वामाचलं
राधायाः स्तनकोरको परिचलद्वेचो हरिः पातु वः ॥ १४ ॥
ब्यालोलः केशपाशस्तरलितमलकैः स्वेदलोली कपोलौ
स्पष्टा दष्टाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काथ्वी काञ्चिहताशां स्तनअघनपदं पाणिनाच्छाद्य सद्यः
पश्यन्ती यात्मरूपं तदपिविष्णुलित सम्धरेयं धिनोति ॥ १५॥
इषन्मीलितदृष्टि मुग्धहसितं शीत्कारधारावशाद्
अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरं ।
श्वासोन्नपयोधरोपरिपरिषङ्गात् कुरङ्गीदृशो
हर्षीत्कर्षविमुक्लिनिःसहतनोर्धन्धो धयत्यामनं ॥ १६ ॥
१११
</poem><noinclude></noinclude>
64jjsuj9i07z5n2zf7fvvr02os8n57s
405951
405854
2024-12-20T10:08:46Z
Krishnkant V
9381
/* शोधितम् */
405951
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=|center=गीतगोविन्द ।|right=१११}}</noinclude><poem>
हस्तेनानमितः कोऽधरमधुस्पन्देन सम्मोहितः
कान्तः कामपि तृप्तिमाप तदद्दो कामस्य वामा गतिः ॥११॥
माराजे रतिकेलिसकुलर तथा साहस
प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्धमात् ।
निष्यन्दा जघनस्थली शिथिलिता दोर्बलिरुत्कम्पितं
वक्षो मीखितमक्षि पौरुषरसः त्रीणां कुतः सिञ्चति ॥१२४
तस्याः पाटलपाणिजातिकतमुरो निद्राकषाये दृशौ
निर्धूतोऽधरशोणिमा विलुलितमस्तस्रजो मूर्धजाः ।
काब्बीदाम दरखथा चलमिति प्रातर्निखातेर्डशोर
एभिः कामशरैस्तदद्भुतमभूत्यत्युर्मनः कीखितं ॥ १३॥
त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शके सुन्दरिकालकूटमपिढो मुडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसो निक्षिप्य वामाचलं
राधायाः स्तनकोरको परिचलद्वेचो हरिः पातु वः ॥ १४ ॥
ब्यालोलः केशपाशस्तरलितमलकैः स्वेदलोली कपोलौ
स्पष्टा दष्टाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काथ्वी काञ्चिहताशां स्तनअघनपदं पाणिनाच्छाद्य सद्यः
पश्यन्ती यात्मरूपं तदपिविष्णुलित सम्धरेयं धिनोति ॥ १५॥
इषन्मीलितदृष्टि मुग्धहसितं शीत्कारधारावशाद्
अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरं ।
श्वासोन्नपयोधरोपरिपरिषङ्गात् कुरङ्गीदृशो
हर्षीत्कर्षविमुक्लिनिःसहतनोर्धन्धो धयत्यामनं ॥ १६ ॥
१११
</poem><noinclude></noinclude>
fzwxt2c0us95vjfd1ulbe74md9kvnab
पृष्ठम्:काव्यसंग्रहः.pdf/१२५
104
144377
405870
379449
2024-12-20T09:55:59Z
Krishnkant V
9381
405870
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११२|center=गीतगोविन्द ।|right=}}</noinclude><poem>|
अथ सहसा सन्तुष्टं सुरतान्ते सा नितान्तखिनाङ्गो ।
राधा जगाद सादरमिदमानन्देन गोविन्दं ॥ १७॥
रामकिरीरागयतितालाभ्यां गीयते ॥
कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदयत्रकमच मनोभवमङ्गलकलससहोदरे ॥
निजगाद सा यदुमन्दमे क्रीडति हृदयानन्दने ॥१८॥
अलि कुलगञ्जनमञ्जनकं रतिनायकशायकमोचने ।
स्वधरचुम्बनलम्बितकज्जलमुज्जलय प्रिय लोचने #
निज़गाद सा० ॥ १८
नयन कुरङ्गतरङ्गविकाशनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभषेश निवेशय कुण्डले ॥
निजगाद सा० ॥ २० ॥
भ्रमरचयं चयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥
निज़गाद सा० ॥ २१ ॥
मृगमद्रसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विडितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥
निजगाद सा० ॥ २२ ॥
मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥
निजगाद सा० ॥ २३ ॥
सरसघने जघने मम शम्बरदारसवारणकन्दरे ।
Digized by
</poem><noinclude></noinclude>
5xrsu8zkiqqvef2gq4row73kzhz9yuz
405961
405870
2024-12-20T10:10:05Z
Krishnkant V
9381
/* शोधितम् */
405961
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=११२|center=गीतगोविन्द ।|right=}}</noinclude><poem>|
अथ सहसा सन्तुष्टं सुरतान्ते सा नितान्तखिनाङ्गो ।
राधा जगाद सादरमिदमानन्देन गोविन्दं ॥ १७॥
रामकिरीरागयतितालाभ्यां गीयते ॥
कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदयत्रकमच मनोभवमङ्गलकलससहोदरे ॥
निजगाद सा यदुमन्दमे क्रीडति हृदयानन्दने ॥१८॥
अलि कुलगञ्जनमञ्जनकं रतिनायकशायकमोचने ।
स्वधरचुम्बनलम्बितकज्जलमुज्जलय प्रिय लोचने #
निज़गाद सा० ॥ १८
नयन कुरङ्गतरङ्गविकाशनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभषेश निवेशय कुण्डले ॥
निजगाद सा० ॥ २० ॥
भ्रमरचयं चयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥
निज़गाद सा० ॥ २१ ॥
मृगमद्रसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विडितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥
निजगाद सा० ॥ २२ ॥
मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥
निजगाद सा० ॥ २३ ॥
सरसघने जघने मम शम्बरदारसवारणकन्दरे ।
Digized by
</poem><noinclude></noinclude>
bpip9ygv5bay0u11vn4gla8jm5ycfw2
पृष्ठम्:काव्यसंग्रहः.pdf/१२६
104
144378
405882
379450
2024-12-20T09:58:02Z
Krishnkant V
9381
405882
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=गीतगोविन्द ।|right=११३}}</noinclude><poem>
मणिरसनावसनाभरणानि शुभाशय वासय सुन्दरे ॥
निजगाद सा ० ॥ २३ ॥
श्रीजयदेववचसि जयदे हृदयं सदयं कुरु मण्डने ।
हरिचरस्मस्मरणामतकृतकलिकलुषश्चरखण्डने
॥
निजगाद सा० ॥ २४
1
८
| घटय जघने काञ्चीमब्य सजा कषरीभरं ।
कलय वलयश्रेख पाणी पदे कुरु नूपुराव्
इति निगदितः प्रीतः पीताम्बरोऽपि
रचय कुचयोः पत्रं चित्रं कुरुष कपोलयोर
तथाकरोत् ॥२
पर्यकीकृतनागनाथकफणाश्रेणीमणीनां गणे
संक्रान्त प्रतिबिम्बसंवलनया विश्वविभप्रक्रियां ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्यां दिहशुः शतैः
कायव्यूहमिवाचरनुपचितीभूतो हरिः
पात वः ॥ २६ ॥
यज्ञान्धर्वकलासु कौशलमनुष्यानं च यद्वैष्णवं
रविवेकतत्त्वमपि यत् काव्येषु लीलायितं ।
तत् सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः
श्रीगीतगोविन्दतः॥२७॥
श्रीभोजदेवप्रभवस्य रामादेवोसुतश्रीजयदेवकस्य ।
</poem><noinclude></noinclude>
b5rlyl06a36349nifg7y9i5k30r8nts
405967
405882
2024-12-20T10:10:45Z
Krishnkant V
9381
/* शोधितम् */
405967
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=|center=गीतगोविन्द ।|right=११३}}</noinclude><poem>
मणिरसनावसनाभरणानि शुभाशय वासय सुन्दरे ॥
निजगाद सा ० ॥ २३ ॥
श्रीजयदेववचसि जयदे हृदयं सदयं कुरु मण्डने ।
हरिचरस्मस्मरणामतकृतकलिकलुषश्चरखण्डने
॥
निजगाद सा० ॥ २४
1
८
| घटय जघने काञ्चीमब्य सजा कषरीभरं ।
कलय वलयश्रेख पाणी पदे कुरु नूपुराव्
इति निगदितः प्रीतः पीताम्बरोऽपि
रचय कुचयोः पत्रं चित्रं कुरुष कपोलयोर
तथाकरोत् ॥२
पर्यकीकृतनागनाथकफणाश्रेणीमणीनां गणे
संक्रान्त प्रतिबिम्बसंवलनया विश्वविभप्रक्रियां ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्यां दिहशुः शतैः
कायव्यूहमिवाचरनुपचितीभूतो हरिः
पात वः ॥ २६ ॥
यज्ञान्धर्वकलासु कौशलमनुष्यानं च यद्वैष्णवं
रविवेकतत्त्वमपि यत् काव्येषु लीलायितं ।
तत् सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः
श्रीगीतगोविन्दतः॥२७॥
श्रीभोजदेवप्रभवस्य रामादेवोसुतश्रीजयदेवकस्य ।
</poem><noinclude></noinclude>
juk5wkmpo36stpq1jcgij49539sriq8
पृष्ठम्:काव्यसंग्रहः.pdf/१२७
104
144379
405895
379451
2024-12-20T09:59:11Z
Krishnkant V
9381
405895
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११४|center=गीतगोविन्द ।
|right=}}</noinclude><poem>
पराशरादिप्रियवर्गण्डे श्रीगीतगोविन्द
११४
कवित्वमस्तु ॥ २८ ॥
इति श्रीगीतगोविन्दे स्वाधीनभर्तृकावर्णने
सुप्रीत पीताम्बरो नाम
दादशः सर्गः ॥ १२ ॥
</poem><noinclude></noinclude>
1j71wkwkh66f9bp0mjblt997gow6o06
405969
405895
2024-12-20T10:11:06Z
Krishnkant V
9381
/* शोधितम् */
405969
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=११४|center=गीतगोविन्द ।
|right=}}</noinclude><poem>
पराशरादिप्रियवर्गण्डे श्रीगीतगोविन्द
११४
कवित्वमस्तु ॥ २८ ॥
इति श्रीगीतगोविन्दे स्वाधीनभर्तृकावर्णने
सुप्रीत पीताम्बरो नाम
दादशः सर्गः ॥ १२ ॥
</poem><noinclude></noinclude>
4x8a3h027qkiepllk2ium4yv6175nsp
पृष्ठम्:काव्यसंग्रहः.pdf/१२८
104
144380
405899
379452
2024-12-20T10:00:22Z
Krishnkant V
9381
405899
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नलीदयः ।
|right=११५}}</noinclude><poem>
हृदय सदायादवतः पापाठव्या दुरासदायादवतः ।
अरिसमुदायादवसस्त्रिजगन्मागाः स्मरेणदायादवतः ॥
योजनिनागोपीतच चारयोवल्लवांगनागोपीतः ।
भूर्येनागोपीतः कंसाधो डेयमेव नागोपीतः ॥
यदरिषु सन्नामानस्थितयो यमुनमुदलसनामामः ।
यत्र ससन्नामानः स्युर्भवभाजञ्च पठितसन्नामानः |
समनिन्दानवनाशाञ्जनतालिकुलं यथैषदानवनाशमं ।
विरदादानवनाशंजगवलभतेयतः सदानवनाशमं ॥
अस्ति सराजानीते रामास्यो यो गतीपराजानीते।
यस्य रराजानीते रत्नानि अनः कुले धराजानीते ॥
यः सेनानावारिमकरनदीः शरमयं धुनानावारि ।
अतरनानावारि व्यसनैर यद्भुवि वनश्च नानावारि ॥
अपि यो दायादाय क्षयप्रदोहसि सतां यदायादायः ।
करमादायादाय श्रियोब्धिरधिराजमसिगदायादायः ॥
अविदूराजादित्या कृतास्यभेदैवभूः सराजादित्या ।
</poem><noinclude></noinclude>
hfmz618xxii7gubfzlo97glxdxmyos5
405978
405899
2024-12-20T10:13:04Z
Krishnkant V
9381
/* शोधितम् */
405978
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Krishnkant V" />{{rh|left=|center=नलीदयः ।
|right=११५}}</noinclude><poem>
हृदय सदायादवतः पापाठव्या दुरासदायादवतः ।
अरिसमुदायादवसस्त्रिजगन्मागाः स्मरेणदायादवतः ॥
योजनिनागोपीतच चारयोवल्लवांगनागोपीतः ।
भूर्येनागोपीतः कंसाधो डेयमेव नागोपीतः ॥
यदरिषु सन्नामानस्थितयो यमुनमुदलसनामामः ।
यत्र ससन्नामानः स्युर्भवभाजञ्च पठितसन्नामानः |
समनिन्दानवनाशाञ्जनतालिकुलं यथैषदानवनाशमं ।
विरदादानवनाशंजगवलभतेयतः सदानवनाशमं ॥
अस्ति सराजानीते रामास्यो यो गतीपराजानीते।
यस्य रराजानीते रत्नानि अनः कुले धराजानीते ॥
यः सेनानावारिमकरनदीः शरमयं धुनानावारि ।
अतरनानावारि व्यसनैर यद्भुवि वनश्च नानावारि ॥
अपि यो दायादाय क्षयप्रदोहसि सतां यदायादायः ।
करमादायादाय श्रियोब्धिरधिराजमसिगदायादायः ॥
अविदूराजादित्या कृतास्यभेदैवभूः सराजादित्या ।
</poem><noinclude></noinclude>
rmcrgg7gy4bc0qa1n6zj4tmccbnh4hd
पृष्ठम्:काव्यसंग्रहः.pdf/१२९
104
144381
405546
379453
2024-12-20T08:38:33Z
LAXMI PRIYA SHIAL
9366
405546
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|116=|नलोदयः|right}}</noinclude>नलोदयः
येन सराजादित्या चिदिवात्संयुक्तशचुराजादित्या #
खलसेनानावेद्यः खांहोब्धौ भुविच यस्य नानावेद्य ।
स्निग्धजनानावेद्य प्रयतेस्य सुकाव्यविरचनानावेद्यः |
अथ निजराज्यन्तेन प्राशासि नसेन शत्रुराज्यन्तेन ।
येनाराज्यन्तेन श्रियादिशो यस्य विइतिराज्यन्तेन ॥
मूर्ति मारसमानां योदधदायुः सहस्रमारसमानाम् ।
रुद्रकुमारसमानामजयद्दिषताम्पंक्तिमारसमानाम् ॥
सावनियामानयतः श्रेष्ठाविद्यास्तदाश्रयामानयतः ।
अधिकायामानयतः शचावपियस्यधीर्दयामानयतः ॥
अहितानामायस्य चातां यःशरणगामिनामायस्य ।
गतमानामायस्य श्रुतः पिता वीरसेननामायस्य ॥
भुव्यतनोदन्तेन द्विषतां सयशांसि शोभनोदन्तेन ।
नीतानोदन्तेन क्षितिमभजनहितदन्तिनोदन्तेन ॥
सचिवगिरागोपायवलः सपृथिवीं निरस्तरागोपायमं ।
शोरागोपायं नीत्वा नेमु महत्तरागोपायमं
योऽदम्भीमान्धायादधिकोथ रपुर्यमेत्य भीमान्यायात् ।
वैदर्भीमान्यायाचिजगति कन्या बभूव भीमान्यायात् ॥
महिततमारम्भाभिर् दमयन्ती सहगुमारमारम्भाभिः ।
दती मारम्भाभिर बढधे सोरुहये समारम्माभिः ॥
सारमारीणां नखः श्रियामजनि निलयनंनारीणामं ।
यस्थानकारीयां मरुभुवसापद्घटावनंनारीणामं ॥
चकमे साराजन्यश्रेष्ठन्तन्तां स तेजसाराजन्यः |
Thigl: red by Google<noinclude></noinclude>
bp4lfud3648u9wofx6ezmaxfpx6zgrd
405563
405546
2024-12-20T09:00:36Z
LAXMI PRIYA SHIAL
9366
405563
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११६|center=नलोदयः ।|right=}}</noinclude><poem>नलोदयः ।
येन स।राजादित्या चिदिवात्संयुक्तशचुराजादित्या
खलसेनानावेद्यः खांहोब्धौ भुविच यस्य नानावेद्य ।
स्निग्धजनानावेद्य प्रयतेस्य सुकाव्यविरचनानावेद्यः |
अथ निजराज्यन्तेन प्राशासि नसेन शत्रुराज्यन्तेन ।
येनाराज्यन्तेन श्रियादिशो यस्य विइतिराज्यन्तेन ॥
मूर्ति मारसमानां योदधदायुः सहस्रमारसमानाम् ।
रुद्रकुमारसमानामजयद्दिषताम्पंक्तिमारसमानाम् ॥
सावनियामानयतः श्रेष्ठाविद्यास्तदाश्रयामानयतः ।
अधिकायामानयतः शचावपियस्यधीर्दयामानयतः ॥
अहितानामायस्य चातां यःशरणगामिनामायस्य ।
गतमानामायस्य श्रुतः पिता वीरसेननामायस्य ॥
भुव्यतनोदन्तेन द्विषतां सयशांसि शोभनोदन्तेन ।
नीतानोदन्तेन क्षितिमभजनहितदन्तिनोदन्तेन ॥
सचिवगिरागोपायवलः सपृथिवीं निरस्तरागोपायमं ।
शोरागोपायं नीत्वा नेमु महत्तरागोपायमं
योऽदम्भीमान्धायादधिकोथ रपुर्यमेत्य भीमान्यायात् ।
वैदर्भीमान्यायाचिजगति कन्या बभूव भीमान्यायात् ॥
महिततमारम्भाभिर् दमयन्ती सहगुमारमारम्भाभिः ।
दती मारम्भाभिर बढधे सोरुहये समारम्माभिः ॥
सारमारीणां नखः श्रियामजनि निलयनंनारीणामं ।
यस्थानकारीयां मरुभुवसापद्घटावनंनारीणामं ॥
चकमे साराजन्यश्रेष्ठन्तन्तां स तेजसाराजन्यः |
</poem><noinclude></noinclude>
ndmhjw6erzetnkowbzdacn7p4atr7hq
405565
405563
2024-12-20T09:01:27Z
LAXMI PRIYA SHIAL
9366
405565
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११६|center=नलोदयः ।|right=}}</noinclude><poem>
येन स।राजादित्या चिदिवात्संयुक्तशचुराजादित्या
खलसेनानावेद्यः खांहोब्धौ भुविच यस्य नानावेद्य ।
स्निग्धजनानावेद्य प्रयतेस्य सुकाव्यविरचनानावेद्यः |
अथ निजराज्यन्तेन प्राशासि नसेन शत्रुराज्यन्तेन ।
येनाराज्यन्तेन श्रियादिशो यस्य विइतिराज्यन्तेन ॥
मूर्ति मारसमानां योदधदायुः सहस्रमारसमानाम् ।
रुद्रकुमारसमानामजयद्दिषताम्पंक्तिमारसमानाम् ॥
सावनियामानयतः श्रेष्ठाविद्यास्तदाश्रयामानयतः ।
अधिकायामानयतः शचावपियस्यधीर्दयामानयतः ॥
अहितानामायस्य चातां यःशरणगामिनामायस्य ।
गतमानामायस्य श्रुतः पिता वीरसेननामायस्य ॥
भुव्यतनोदन्तेन द्विषतां सयशांसि शोभनोदन्तेन ।
नीतानोदन्तेन क्षितिमभजनहितदन्तिनोदन्तेन ॥
सचिवगिरागोपायवलः सपृथिवीं निरस्तरागोपायमं ।
शोरागोपायं नीत्वा नेमु महत्तरागोपायमं
योऽदम्भीमान्धायादधिकोथ रपुर्यमेत्य भीमान्यायात् ।
वैदर्भीमान्यायाचिजगति कन्या बभूव भीमान्यायात् ॥
महिततमारम्भाभिर् दमयन्ती सहगुमारमारम्भाभिः ।
दती मारम्भाभिर बढधे सोरुहये समारम्माभिः ॥
सारमारीणां नखः श्रियामजनि निलयनंनारीणामं ।
यस्थानकारीयां मरुभुवसापद्घटावनंनारीणामं ॥
चकमे साराजन्यश्रेष्ठन्तन्तां स तेजसाराजन्यः |
</poem><noinclude></noinclude>
k4impi0a88bnm6iwa4ynt2j0pem32e9
406065
405565
2024-12-20T10:36:31Z
LAXMI PRIYA SHIAL
9366
/* शोधितम् */
406065
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="LAXMI PRIYA SHIAL" />{{rh|left=११६|center=नलोदयः ।|right=}}</noinclude><poem>
येन स।राजादित्या चिदिवात्संयुक्तशचुराजादित्या
खलसेनानावेद्यः खांहोब्धौ भुविच यस्य नानावेद्यः ।
स्निग्धजनानावेद्य प्रयतेस्य सुकाव्यविरचनानावेद्यः |
अथ निजराज्यन्तेन प्राशासि नलेन शत्रुराज्यन्तेन ।
येनाराज्यन्तेन श्रियादिशो यस्य विइतिराज्यन्तेन ॥
मूर्ति मारसमानां योदधदायुः सहस्रमारसमानाम् ।
रुद्रकुमारसमानामजयद्दिषताम्पंक्तिमारसमानाम् ॥
साश्वनियामानयतः श्रेष्ठाविद्यास्तदाश्रयामानयतः ।
अधिकायामानयतः शचावपियस्यधीर्दयामानयतः ॥
श्नहितानामायस्य चातां यःशरणगामिनामायस्य ।
गतनानामायस्य श्रुतः पिता वीरसेननामायस्य ॥
भुव्यतनोदन्तेन द्विषतां सयशांसि शोभनोदन्तेन ।
नीतानोदन्तेन क्षितिमभजनहितदन्तिनोदन्तेन ॥
सचिवगिरागोपायवलः सपृथिवीं निरस्तरागोपायमं ।
शषोरागोपायं नीत्वा नेमु महत्तरागोपायमं
योऽदम्भीमान्धायादधिकोथ रपुर्यमेत्य भीमान्यायात् ।
वैदर्भीमान्यायाचिजगति कन्या बभूव भीमान्यायात् ॥
महिततमारम्भाभिर् दमयन्ती सहगुमारमारम्भाभिः ।
दधती मारम्भाभिर् बढधे सोरुहये समारम्माभिः ॥
सारलंनारीणां नखः श्रियामजनि निलयनंनारीणामं ।
यस्रीयानन्नारिणां मरुभुवमापद्घटावनंनारीणामं ॥
चकमे साराजन्यश्रेष्ठन्तन्तां स तेजसाराजन्यः |
</poem><noinclude></noinclude>
cbkg1eb1aymo10227tvc019a00dvlrz
पृष्ठम्:काव्यसंग्रहः.pdf/१३०
104
144382
405572
379454
2024-12-20T09:04:12Z
LAXMI PRIYA SHIAL
9366
405572
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=नलोदयः ।|right११७}}</noinclude><poem>
चात्तविसाराजन्यत्रियोऽधितययाजिताःससाराजन्धः ॥
नार्तिर् नोद्यानेन प्रभाविहीनेन शोभनोच्चानेन ।
स्मरजा नोचानेन
स्फुटमितिगतिमिहनलोतनोद्यानेन ।
सोहितहन्तापततः कांश्चिदपश्यचिताय इन्तापततः ।
सम्रेहन्तापततस्तान्यदमी तोषमावहन्तापततः ॥
तन्तरसारसमानः सविहंगगणोब्रवीत्ससारसमानः ।
गतहिंसारसमामस्तुद लभ्योनिष्कयः स्वसारसमानः ॥
त्वंशषकेत्वङ्गत्वादधिको भैम्यास्तुमोन्तिकेत्वङ्गत्वा !
सातेजेन्वङ्गत्वासक्ता लल तत्सकाशकेत्वङ्गत्वा ॥
इतिहंसारामाया निकटंयामयकृतेव सारामाया ।
जग्मुःसारामाया जगदुखालीभिरभिससारामाया ॥
श्रीसंकाशस्यस्य त्वम्भैमिनलस्य शशिनिका शास्यस्य ।
अरिलोकाश्मस्यस्य यदि भार्यास्याः कुमारिकाशास्यस्य ॥
इतिहांसेनोदितया गणेन भैम्या मुदारसेनोदिनया ।
नवभासेनोदितया स्मरेण सपुनर्नलौकसे नोदितया ॥
ताबहुधावायस्य श्रेण्यःपुनरस्य सन्निधावायस्य |
ताब्वनिधावायस्य व्यनुवंस्तुलनाय न विबुधावायस्य ॥
इति सविनामानितया जऱ्हेभैम्यानलोपि नामानितया ।
खारस्थ्यंनामानितयाशिश्येचविचिन्त्यतस्यनामानितथा ॥
अथ ससमुद्रागस्य क्ष्मान्तस्यालंकृतेः समुद्रागस्य ।
यौवनमुद्रागस्य स्वसुतारत्वस्य सादमुद्रागस्य ||
दृष्ट्वा राजातनुत स्वयंवरं विधिवदिन्दिराजातनुतः ।
</poem><noinclude></noinclude>
66xymi0e5qimjshop2occ6s9zr2rf0d
405574
405572
2024-12-20T09:04:47Z
LAXMI PRIYA SHIAL
9366
405574
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=नलोदयः ।|right=११७}}</noinclude><poem>
चात्तविसाराजन्यत्रियोऽधितययाजिताःससाराजन्धः ॥
नार्तिर् नोद्यानेन प्रभाविहीनेन शोभनोच्चानेन ।
स्मरजा नोचानेन
स्फुटमितिगतिमिहनलोतनोद्यानेन ।
सोहितहन्तापततः कांश्चिदपश्यचिताय इन्तापततः ।
सम्रेहन्तापततस्तान्यदमी तोषमावहन्तापततः ॥
तन्तरसारसमानः सविहंगगणोब्रवीत्ससारसमानः ।
गतहिंसारसमामस्तुद लभ्योनिष्कयः स्वसारसमानः ॥
त्वंशषकेत्वङ्गत्वादधिको भैम्यास्तुमोन्तिकेत्वङ्गत्वा !
सातेजेन्वङ्गत्वासक्ता लल तत्सकाशकेत्वङ्गत्वा ॥
इतिहंसारामाया निकटंयामयकृतेव सारामाया ।
जग्मुःसारामाया जगदुखालीभिरभिससारामाया ॥
श्रीसंकाशस्यस्य त्वम्भैमिनलस्य शशिनिका शास्यस्य ।
अरिलोकाश्मस्यस्य यदि भार्यास्याः कुमारिकाशास्यस्य ॥
इतिहांसेनोदितया गणेन भैम्या मुदारसेनोदिनया ।
नवभासेनोदितया स्मरेण सपुनर्नलौकसे नोदितया ॥
ताबहुधावायस्य श्रेण्यःपुनरस्य सन्निधावायस्य |
ताब्वनिधावायस्य व्यनुवंस्तुलनाय न विबुधावायस्य ॥
इति सविनामानितया जऱ्हेभैम्यानलोपि नामानितया ।
खारस्थ्यंनामानितयाशिश्येचविचिन्त्यतस्यनामानितथा ॥
अथ ससमुद्रागस्य क्ष्मान्तस्यालंकृतेः समुद्रागस्य ।
यौवनमुद्रागस्य स्वसुतारत्वस्य सादमुद्रागस्य ||
दृष्ट्वा राजातनुत स्वयंवरं विधिवदिन्दिराजातनुतः ।
</poem><noinclude></noinclude>
34r6i7vvh8whwiq1vjh8d79dteod648
405576
405574
2024-12-20T09:05:10Z
LAXMI PRIYA SHIAL
9366
405576
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh||center=नलोदयः ।|right=११७}}</noinclude><poem>
चात्तविसाराजन्यत्रियोऽधितययाजिताःससाराजन्धः ॥
नार्तिर् नोद्यानेन प्रभाविहीनेन शोभनोच्चानेन ।
स्मरजा नोचानेन
स्फुटमितिगतिमिहनलोतनोद्यानेन ।
सोहितहन्तापततः कांश्चिदपश्यचिताय इन्तापततः ।
सम्रेहन्तापततस्तान्यदमी तोषमावहन्तापततः ॥
तन्तरसारसमानः सविहंगगणोब्रवीत्ससारसमानः ।
गतहिंसारसमामस्तुद लभ्योनिष्कयः स्वसारसमानः ॥
त्वंशषकेत्वङ्गत्वादधिको भैम्यास्तुमोन्तिकेत्वङ्गत्वा !
सातेजेन्वङ्गत्वासक्ता लल तत्सकाशकेत्वङ्गत्वा ॥
इतिहंसारामाया निकटंयामयकृतेव सारामाया ।
जग्मुःसारामाया जगदुखालीभिरभिससारामाया ॥
श्रीसंकाशस्यस्य त्वम्भैमिनलस्य शशिनिका शास्यस्य ।
अरिलोकाश्मस्यस्य यदि भार्यास्याः कुमारिकाशास्यस्य ॥
इतिहांसेनोदितया गणेन भैम्या मुदारसेनोदिनया ।
नवभासेनोदितया स्मरेण सपुनर्नलौकसे नोदितया ॥
ताबहुधावायस्य श्रेण्यःपुनरस्य सन्निधावायस्य |
ताब्वनिधावायस्य व्यनुवंस्तुलनाय न विबुधावायस्य ॥
इति सविनामानितया जऱ्हेभैम्यानलोपि नामानितया ।
खारस्थ्यंनामानितयाशिश्येचविचिन्त्यतस्यनामानितथा ॥
अथ ससमुद्रागस्य क्ष्मान्तस्यालंकृतेः समुद्रागस्य ।
यौवनमुद्रागस्य स्वसुतारत्वस्य सादमुद्रागस्य ||
दृष्ट्वा राजातनुत स्वयंवरं विधिवदिन्दिराजातनुतः ।
</poem><noinclude></noinclude>
c3l9d1m8srqvxmwi7tvlrry9hsrqje3
406267
405576
2024-12-20T11:28:22Z
LAXMI PRIYA SHIAL
9366
/* शोधितम् */
406267
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="LAXMI PRIYA SHIAL" />{{rh||center=नलोदयः ।|right=११७}}</noinclude><poem>
श्चात्तविसाराजन्यत्रियोऽधितययाजिताःससाराजन्धः ॥
नार्तिर् नोद्यानेन प्रभाविहीनेन शोभनोच्चानेन ।
स्मरजा नोद्यानेन स्फुटमितिगतिमिहनलोतनोद्यानेन ।
सोहितहन्तापततः कांश्चिदपश्यचिताय इन्तापततः ।
सम्रेहन्तापततस्तान्यदमी तोषमावहन्तापततः ॥
तन्तरसारसमानः सविहंगगणोब्रवीत्ससारसमानः ।
गतहिंसारसमामस्तुद लभ्योनिष्कयः स्वसारसमानः ॥
त्वंशषकेत्वङ्गत्वादधिको भैम्यास्तुमोन्तिकेत्वङ्गत्वा !
सातेङ्कत्वङ्गत्वासक्ता लल तत्सकाशकेत्वङ्गत्वा ॥
इतिहंसारामाया निकटंयामयकृतेव सारामाया ।
जग्मुःसारामाया जगदुखालीभिरभिससारामाया ॥
श्रीसंकाशस्यस्य त्वम्भैमिनलस्य शशिनिका शास्यस्य ।
अरिलोकाश्मस्यस्य यदि भार्यास्याः कुमारिकाशास्यस्य ॥
इतिहांसेनोदितया गणेन भैम्या मुदारसेनोदिनया ।
नवभासेनोदितया स्मरेण सपुनर्नलौकसे नोदितया ॥
ताबहुधावायस्य श्रेण्यःपुनरस्य सन्निधावायस्य |
ताब्वनिधावायस्य व्यनुवंस्तुलनाय न विबुधावायस्य ॥
इति सविनामानितया जऱ्हेभैम्यानलोपि नामानितया ।
खारस्थ्यंनामानितयाशिश्येचविचिन्त्यतस्यनामानितथा ॥
अथ ससमुद्रागस्य क्ष्मान्तस्यालंकृतेः समुद्रागस्य ।
यौवनमुद्रागस्य स्वसुतारत्वस्य सादमुद्रागस्य ||
दृष्ट्वा राजातनुत स्वयंवरं विधिवदिन्दिराजातनुतः ।
</poem><noinclude></noinclude>
9ohv78ev7n8h2gnmv4rzaeqliixc9oc
पृष्ठम्:काव्यसंग्रहः.pdf/१३१
104
144383
405598
379455
2024-12-20T09:07:57Z
LAXMI PRIYA SHIAL
9366
405598
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११८|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
।
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
११८
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
gcrxu9kwfdcexhwkuk5kgob1t4fszfd
405601
405598
2024-12-20T09:09:00Z
LAXMI PRIYA SHIAL
9366
405601
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|=११८left|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
।
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
११८
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
fjnoo6qlq7s40xm9u028itevh32y6lm
405606
405601
2024-12-20T09:09:48Z
LAXMI PRIYA SHIAL
9366
405606
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११८|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
।
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
११८
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
gcrxu9kwfdcexhwkuk5kgob1t4fszfd
405611
405606
2024-12-20T09:10:57Z
LAXMI PRIYA SHIAL
9366
405611
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११८|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
।
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
११८
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
0vqhvb17xd5ailw7rhf4c237vp8c6kq
405625
405611
2024-12-20T09:13:55Z
LAXMI PRIYA SHIAL
9366
405625
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />|left=११८|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
।
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
११८
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
a10ncpxp3rwwvg03a6o058z5vwwt9kl
405633
405625
2024-12-20T09:15:17Z
LAXMI PRIYA SHIAL
9366
405633
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|=११८left|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
।
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
११८
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
d9vsgm33iab2re2y4t8v8bd8y5or19z
405638
405633
2024-12-20T09:16:34Z
LAXMI PRIYA SHIAL
9366
405638
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११८|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
।
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
११८
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
gcrxu9kwfdcexhwkuk5kgob1t4fszfd
405663
405638
2024-12-20T09:20:36Z
LAXMI PRIYA SHIAL
9366
405663
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=११८|center=नलोदयः ।|right}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
ltgo9t4ovm7e5nsi8w0sqq93n70vaga
405684
405663
2024-12-20T09:24:41Z
LAXMI PRIYA SHIAL
9366
405684
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
{{rh|left=११८|center=नलोदयः ।|right=}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः |
न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि ।
आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि ।
तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
iwldouivmp2weo54rs24e9ighcmnukm
406321
405684
2024-12-20T11:52:14Z
LAXMI PRIYA SHIAL
9366
/* शोधितम् */
406321
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="LAXMI PRIYA SHIAL" />
{{rh|left=११८|center=नलोदयः ।|right=}}</noinclude><poem>
यस्यजराजातनुतःपृथग्व्यवासौजनाद्रराजातनुतः ॥
तं हासेनापालिः स्वयंवरं क्षितिभुजां ससेनापालिः |
न बभासेनापालिः लगेषु यैः शिरसि या रसेनापालि |
तां गां सेनाराजि स्वर्गसदां यैः सदारसेनाराजि ।
श्रायासेनाराजिक्षयितरियौ चलति विबुधसेनाराजि ।।
सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः ।
स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥
क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् ।
राजःसन्नालोकान् कान्तिर्विबुधांश्चनाहसन्नालीकान् ॥
शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥
स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं ।
यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥
वद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासन्नः ।
श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥
इति सरवेकेहास्तन्यस्थ समुकुलं सुरप्रवेकेहास्त ।
ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥
हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् ।
भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥
तुल्येप्सरसादेहिप्रभवो मग्ना स्मर प्रसरसादेहि ।
तानभिसरसादेहि सजञ्चनाकात्सुख़ञ्चसरसादेहि ।
इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः ।
</poem><noinclude></noinclude>
4r0rhdkojhjp8be35adiy1v9os1l8sn
पृष्ठम्:काव्यसंग्रहः.pdf/१३२
104
144384
405715
379456
2024-12-20T09:30:43Z
LAXMI PRIYA SHIAL
9366
405715
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=नलोदयः ।|right=११९}}</noinclude><poem>
नरिशंसामारवत स्थलादिव नलोत्कमानसामारवतः ॥
साविरराजायतया वीथ्य हुशा तं समरातुराजायतया ।
स्थितिरचाजायतयाधुसदायाभाविनिषधराजायतया ॥
मस्या देवाद्यस्य प्रणम्य च सलेन धीः पदेवाद्यस्य ।
सति निनदेवाद्यस्य स्वयं प्रियायाः पदं मुदेवाद्यस्य ॥
अथ तरसारङ्गेयन्नृपतिगणोऽस्थित पदेषु सारङ्गेयं ।
चञ्चलसारङ्गेयन्दमयन्ती चाबितुलितसारङ्गेयं ॥
व्यधुरवनामान्येषु प्रजा नृपेषथ मिषेश्च नामान्धेषु ।
सूतैर्नामान्येषु प्रकीर्त्यमान्येषु शोभनामान्येषु ॥
साङ्गेननलसमानाननलसमानानमुजकतिचित्पुरुषान् ।
प्रेक्षत ननलसमानानमलसमानानभूव तेषाम्भेदः ॥
रुचिकृतनासत्यागाः स्फुरसुनलोयदिचवमिनासत्यागाः ।
श्रपि दीनासत्यागाच्याययुतेनैव वर्त्मनासत्यागा ॥
यदि वाभावश्यस्य स्थितास्मि नलएव नरविभावन्यस्य ।
देवसभावन्यस्य दिपस्य वपुषो भवेडिभावन्यस्य ॥
कृतभावासावनितानितिभुवमैक्षत्सुरान्सुवासावनिता ।
स्वपतिं वासावनिताचिह्नं धार्मिकजने ध्रुवासावनिता
स्वररसादेवाल्याकुलया इच्यार्थितापि सादेवाल्या |
वपुषि ससादेबाल्यादत्तनलमुपस्थितं रसादेवाल्या |
सत्सदसोमाननया रुद्रसमोयः स्वतेजसोमाननया ।
प्रतः सोमाननया नलोबभौ भुविगुणेन सोमाननया |
मददम्भावरमस्यज्ञात्वावमनोगुरुप्रभावरमस्य ।
</poem><noinclude></noinclude>
nnjzpfwaw3cvre3xdo3mg3cqyvk7lr7
405718
405715
2024-12-20T09:31:06Z
LAXMI PRIYA SHIAL
9366
405718
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नलोदयः ।|right=११९}}</noinclude><poem>
नरिशंसामारवत स्थलादिव नलोत्कमानसामारवतः ॥
साविरराजायतया वीथ्य हुशा तं समरातुराजायतया ।
स्थितिरचाजायतयाधुसदायाभाविनिषधराजायतया ॥
मस्या देवाद्यस्य प्रणम्य च सलेन धीः पदेवाद्यस्य ।
सति निनदेवाद्यस्य स्वयं प्रियायाः पदं मुदेवाद्यस्य ॥
अथ तरसारङ्गेयन्नृपतिगणोऽस्थित पदेषु सारङ्गेयं ।
चञ्चलसारङ्गेयन्दमयन्ती चाबितुलितसारङ्गेयं ॥
व्यधुरवनामान्येषु प्रजा नृपेषथ मिषेश्च नामान्धेषु ।
सूतैर्नामान्येषु प्रकीर्त्यमान्येषु शोभनामान्येषु ॥
साङ्गेननलसमानाननलसमानानमुजकतिचित्पुरुषान् ।
प्रेक्षत ननलसमानानमलसमानानभूव तेषाम्भेदः ॥
रुचिकृतनासत्यागाः स्फुरसुनलोयदिचवमिनासत्यागाः ।
श्रपि दीनासत्यागाच्याययुतेनैव वर्त्मनासत्यागा ॥
यदि वाभावश्यस्य स्थितास्मि नलएव नरविभावन्यस्य ।
देवसभावन्यस्य दिपस्य वपुषो भवेडिभावन्यस्य ॥
कृतभावासावनितानितिभुवमैक्षत्सुरान्सुवासावनिता ।
स्वपतिं वासावनिताचिह्नं धार्मिकजने ध्रुवासावनिता
स्वररसादेवाल्याकुलया इच्यार्थितापि सादेवाल्या |
वपुषि ससादेबाल्यादत्तनलमुपस्थितं रसादेवाल्या |
सत्सदसोमाननया रुद्रसमोयः स्वतेजसोमाननया ।
प्रतः सोमाननया नलोबभौ भुविगुणेन सोमाननया |
मददम्भावरमस्यज्ञात्वावमनोगुरुप्रभावरमस्य ।
</poem><noinclude></noinclude>
lvwuv8nztcfwtso47tbx0ul6rac6pk4
पृष्ठम्:काव्यसंग्रहः.pdf/१३३
104
144385
405735
379457
2024-12-20T09:32:59Z
LAXMI PRIYA SHIAL
9366
405735
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१२०|center=नलोदयः ।|right=}}</noinclude><poem>नलोदयः ।
सुरसृषभावरमस्य प्रदिश्य जम्मुतर्गतप्रभावरमस्य |
गुरुमहिमापरमायास्तम्भी नलएषसतिमापरमायाः ।
प्रिययामापरमायाः स्वपुरमगुर्यच तं क्षमापरमायाः ॥
शशिना समहासमहा नगरेजनतासमहास्तमुदं ।
अतिभासुरयासुरयाव्यहरद्यतनोत्सुरयासुरयागमपि ॥
इति श्रीकालिदासकृते नलोदये सत्काव्ये
प्रथमोलासः ।
घटकर्पर ।
निचितं खमुपेत्य नीरदैः ।
प्रियहीना हृदयावनीरदैः ।
सलिलैर्निहितं
रञः क्षितौ 1
रविचन्द्रावपि नोपलक्षितौ ॥ १ ॥
हंसा नदम्मेघभयाद् द्रवन्ति ।
निशामुखान्यद्यनचन्द्रवन्ति ॥
नवाम्बुमत्ताः शिखिनो नदन्ति ।
मेघागमे कुन्दसमानदन्ति ॥ २ ॥
nigt: redby Google
</poem><noinclude></noinclude>
6mius5tkrogxcm3jc3jkabu3m700hce
405741
405735
2024-12-20T09:33:37Z
LAXMI PRIYA SHIAL
9366
405741
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१२०|center=नलोदयः ।|right=}}</noinclude><poem>
सुरसृषभावरमस्य प्रदिश्य जम्मुतर्गतप्रभावरमस्य |
गुरुमहिमापरमायास्तम्भी नलएषसतिमापरमायाः ।
प्रिययामापरमायाः स्वपुरमगुर्यच तं क्षमापरमायाः ॥
शशिना समहासमहा नगरेजनतासमहास्तमुदं ।
अतिभासुरयासुरयाव्यहरद्यतनोत्सुरयासुरयागमपि ॥
इति श्रीकालिदासकृते नलोदये सत्काव्ये
प्रथमोलासः ।
घटकर्पर ।
निचितं खमुपेत्य नीरदैः ।
प्रियहीना हृदयावनीरदैः ।
सलिलैर्निहितं
रञः क्षितौ 1
रविचन्द्रावपि नोपलक्षितौ ॥ १ ॥
हंसा नदम्मेघभयाद् द्रवन्ति ।
निशामुखान्यद्यनचन्द्रवन्ति ॥
नवाम्बुमत्ताः शिखिनो नदन्ति ।
मेघागमे कुन्दसमानदन्ति ॥ २ ॥
nigt: redby Google
</poem><noinclude></noinclude>
5rlidi5r25yuiryjs8reuaukaqu012q
पृष्ठम्:काव्यसंग्रहः.pdf/१३४
104
144386
405752
379458
2024-12-20T09:36:03Z
LAXMI PRIYA SHIAL
9366
405752
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=घटकर्पर ।|right=१२१}}</noinclude><poem>
मेघाहतं निशि न भाति नभो वितारं ।
निद्राभ्युपैति च हरिं सुखसेवितारं ॥
सेन्द्रायुधश्च जलदोधरसन्निभानां ।
संरम्भमावहति भूधरसन्निभानां ॥ ३ ॥
सतडिज्जलदार्पितं नगेषु ।
स्वनदम्भोधरभीतपन्नगेषु ॥
परिधीररवं जलं दरीषु ।
प्रपतत्यद्भुतरूपसुन्दरीषु ॥ ४ ॥
क्षिप्रं प्रसादयति सम्प्रति कोपितानि |
कान्तामुखानि रतिविग्रहको पितानि ॥
उत्कण्ठयन्ति पथिकान् जलदाः स्वनन्तः ।
.
शोकः समुद्भवति तइनितास्वनन्तः ॥ ५ ॥
छादिते दिनकरस्य भावने ।
खाजले पतति शोकभावने ॥
मन्मथेच हृदि हन्तुमुद्यते ।
प्रोषितप्रमदयेदमुद्यते ॥६॥
सर्वकालमवलंय तोयदा ।
जागता स्थ दयितो गतो यदा |
निर्घृणेन परदेशसेविना।
मारयिष्यथ इतेन मां विना ॥ ७ ॥
व्रत तं पश्चिकपांशुलं घनाः ।
यूयमेव पथि शीघ्रलंघनाः ॥
</poem><noinclude></noinclude>
7gilf0du8g1md2a8mt805d2oo2hm633
405754
405752
2024-12-20T09:36:27Z
LAXMI PRIYA SHIAL
9366
405754
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=घटकर्पर ।|right=१२१}}</noinclude><poem>
मेघाहतं निशि न भाति नभो वितारं ।
निद्राभ्युपैति च हरिं सुखसेवितारं ॥
सेन्द्रायुधश्च जलदोधरसन्निभानां ।
संरम्भमावहति भूधरसन्निभानां ॥ ३ ॥
सतडिज्जलदार्पितं नगेषु ।
स्वनदम्भोधरभीतपन्नगेषु ॥
परिधीररवं जलं दरीषु ।
प्रपतत्यद्भुतरूपसुन्दरीषु ॥ ४ ॥
क्षिप्रं प्रसादयति सम्प्रति कोपितानि |
कान्तामुखानि रतिविग्रहको पितानि ॥
उत्कण्ठयन्ति पथिकान् जलदाः स्वनन्तः ।
शोकः समुद्भवति तइनितास्वनन्तः ॥ ५ ॥
छादिते दिनकरस्य भावने ।
खाजले पतति शोकभावने ॥
मन्मथेच हृदि हन्तुमुद्यते ।
प्रोषितप्रमदयेदमुद्यते ॥६॥
सर्वकालमवलंय तोयदा ।
जागता स्थ दयितो गतो यदा |
निर्घृणेन परदेशसेविना।
मारयिष्यथ इतेन मां विना ॥ ७ ॥
व्रत तं पश्चिकपांशुलं घनाः ।
यूयमेव पथि शीघ्रलंघनाः ॥
</poem><noinclude></noinclude>
es406ipcsbwg84wfgukgtxz4l0ktb9v
पृष्ठम्:काव्यसंग्रहः.pdf/१३५
104
144387
405768
379459
2024-12-20T09:38:27Z
LAXMI PRIYA SHIAL
9366
405768
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१२२|center=घटकर्पर ।|=right}}</noinclude><poem>
अन्यदेशरतिरद्य मुच्यतां ।
साथ वा तव बंधूः किमुच्यतां ॥ ८ ॥
हंसपंक्तिरपि नाथ सम्प्रति ।
प्रस्थिता वियति मानसं प्रति ॥
चातकोपि तृषितोऽम्बु याचते ।
दुःखिता पथिक सा प्रिया च ते ॥ ८ ॥
नीलशष्यमभिभाति कोमलं ।
वारि विन्दति च चातकोमलं ॥
अम्बुदैः शिखिगणी विनाद्यते ।
का रतिर्दयितया विनाद्य ते ॥ १० ॥
मेघशब्दमुदिताः कलापिनः ।
प्रोषिताहृदयशोकलापिनः ॥
तोयदागमकृशापि साद्य ते ।
दुर्धरेण मदनेन साद्यते ॥ ११ ॥
किं कृपापि तव नास्ति कान्तया ।
पाण्डुगण्डपतितालकान्तया ॥
शोकसागरजलेऽद्य पातितां ।
त्वगुणस्मरणमेव पाति तां ॥ १२ ॥
कुसुमितकुटजेषु काननेषु ।
प्रियरहितेषु समुत्सकाननेषु 8
वहति च कलुषे जस्ले नदीनां ।
किमिति च मां समवेक्षसे न दीनां ॥ १३ ॥
</poem><noinclude></noinclude>
slmr1qmhkswujtgh8pobn1tsghirdly
पृष्ठम्:काव्यसंग्रहः.pdf/१३६
104
144388
405782
379460
2024-12-20T09:40:41Z
LAXMI PRIYA SHIAL
9366
405782
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />\{{rh|left=|center=घटदर्पर ।|right=१२३}}</noinclude><poem>
मार्गेषु मेघसलिलेन विनाशितेषु ।
कामे धनुः स्पृशति तेन विनाशितेषु ।
गम्भीर मेघरसितव्यथिता कदाई ।
जह्मां सखि प्रियवियोगजशोकदाहं ॥१४॥
सुसुगन्धतया बनेजितानां ।
स्वनदम्भोधरवायुवी जितामां ॥
मदनस्य कृते निकेतकानां ।
प्रतिभान्त्यद्य वनानि केतकानां ॥१५॥
तत् साधु यत् त्वां सुतरं ससर्ज |
प्रजापतिः कामनिवास सर्ज ॥
त्वं मञ्जरीभिः प्रवरो वनानां ।
नेत्रोत्सवश्वासि सयौवनानां ॥ १६ ॥
नवकदम्ब शिरोवनतास्मि ते ।
बसति यन्मदनः कुसुमस्मिते ॥
कुटञ किं कुसुमैरुपहस्यते ।
निपतितास्मि सुदुःप्रसहस्य ते ॥१७॥
तरुवर विनतास्मि ते सदाहं ।
हृदयं मे प्रकरोषि किं सदाहं ॥
तव कुसुमनिरीक्षणे पदेहं ।
विसृजेयं सहसैव नीपदेहं ॥ १८ ॥
कुसुमैरुपशोभितां सितैर् ।
घनमुक्ताम्बुलवप्रकासितैः
॥
Digi: red by
Google
१२३
</poem><noinclude></noinclude>
tesbghd3fnvxj6mqkrpl3da7j5kvzcm
405785
405782
2024-12-20T09:41:06Z
LAXMI PRIYA SHIAL
9366
405785
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=घटदर्पर ।|right=१२३}}</noinclude><poem>
मार्गेषु मेघसलिलेन विनाशितेषु ।
कामे धनुः स्पृशति तेन विनाशितेषु ।
गम्भीर मेघरसितव्यथिता कदाई ।
जह्मां सखि प्रियवियोगजशोकदाहं ॥१४॥
सुसुगन्धतया बनेजितानां ।
स्वनदम्भोधरवायुवी जितामां ॥
मदनस्य कृते निकेतकानां ।
प्रतिभान्त्यद्य वनानि केतकानां ॥१५॥
तत् साधु यत् त्वां सुतरं ससर्ज |
प्रजापतिः कामनिवास सर्ज ॥
त्वं मञ्जरीभिः प्रवरो वनानां ।
नेत्रोत्सवश्वासि सयौवनानां ॥ १६ ॥
नवकदम्ब शिरोवनतास्मि ते ।
बसति यन्मदनः कुसुमस्मिते ॥
कुटञ किं कुसुमैरुपहस्यते ।
निपतितास्मि सुदुःप्रसहस्य ते ॥१७॥
तरुवर विनतास्मि ते सदाहं ।
हृदयं मे प्रकरोषि किं सदाहं ॥
तव कुसुमनिरीक्षणे पदेहं ।
विसृजेयं सहसैव नीपदेहं ॥ १८ ॥
कुसुमैरुपशोभितां सितैर् ।
घनमुक्ताम्बुलवप्रकासितैः
॥
Digi: red by
Google
१२३
</poem><noinclude></noinclude>
ic46sll640hsxyf9xzp23t2q6b6wcm4
पृष्ठम्:काव्यसंग्रहः.pdf/१३७
104
144389
405794
379461
2024-12-20T09:42:28Z
LAXMI PRIYA SHIAL
9366
405794
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१२४|center=घटकर्पर ।|right=}}</noinclude><poem>
मधुनः समवेक्ष्य कालतां ।
भ्रमरथुम्बति यूथिकालमां ॥ १९ ॥
तासाम्मृतुः सफल एव हि या दिनेषु ।
सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु
रत्युत्सवं प्रियतमैः सह मानयन्ति ।
मेघागमे प्रियसखीच समानयन्ति ॥ २० ॥
एतविशम्य विरहानलपीडितायास ।
तस्या वचः खलु दयालुरपीडितायाः ॥
स्वं स्वारवेण कथितं अल्लदैरमोघैः ।
प्रत्याययौ स एहमूनदिनैरमोघैः ॥ २१ ॥
श्रलम्ब्य चाम्बु तृषितः करकोषपेयं ।
भावानुरक्तवनितासुरतैः शपेयं ॥
जोयेय येन कविना यमकैः परेण ।
तस्मै बहेयमुद्रकं घटकर्परेण ॥ २२ ॥
इति श्रीघटकर्परकविकृतं यमककाव्यं
समाप्तं ॥
</poem><noinclude></noinclude>
5g8bknijc1j86cuq2odad1kqsx0f7w9
पृष्ठम्:काव्यसंग्रहः.pdf/१३८
104
144390
405805
379462
2024-12-20T09:44:04Z
LAXMI PRIYA SHIAL
9366
405805
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=श्रमरुशतकं ।|right=१२५}}</noinclude><poem>
ज्याकृष्टिवद्दखटकामुखपाणिपृष्ठ
प्रेखन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपशवकर्णपूर
लोभभ्रमइमरविभ्रमभृत्कटाक्षः ॥ १ ॥
क्षिप्तोरस्तावलग्नः प्रसभमभिड़तोऽप्यादानोंशुकान्तं
टक्षन् केशेष्षपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेषोत्पलाभिः
कामीवाद्रीपराधः स दहतु दुरितं शाम्भवो वः शराग्भिः ॥२॥
आलोलामलकावलीं विलुखितां विचलत्कुण्डलं
किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसः शीकरैः ।
तन्था यत् सुरतान्ततान्तनयनं यक्क्रं रतिव्यत्यये
तत् त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ ३ ॥
अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीशतैः
क्षणमभिमुखैर्लज्जालोले र्निमेघपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोथं मुग्धे त्वयाद्य विलोक्यते ॥ ४॥
दत्तोऽस्याः प्रणयस्त्वयैव भवता श्वेयं चिरं लालिता
दैवाढ्य किलत्वमेव कृतवानस्या नवं विप्रियं ।
मन्युर्दुःसहरम यात्युपशमं नो शान्त्ववादैः स्फुटं
हे निस्वंश विमुक्तकण्ठकरुणं तावत् सखी रोदितु ॥ ५ ॥
</poem><noinclude></noinclude>
3edoy6jg8cf41pixo69rmdurksinkby
पृष्ठम्:काव्यसंग्रहः.pdf/१३९
104
144391
405872
379463
2024-12-20T09:56:10Z
VIRAT TIWARI RGC
9375
405872
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१२६|center= वैराग्यशतक |right}}=</noinclude>
<poem>लिखनास्ते भूमिं वहिरवमतः प्राणदयितो
निराधाराः सख्यः सततरुदितोच्छ्रननयनाः ।
परित्यक्तं सर्वं इसितपठितं पश्चरशुकैस्
तवावस्था चेयं विसृज कठिने माममधुना ॥ ६ ॥
नार्यस्तग्वि इठावरन्ति रमलं तिष्ठन्ति नो वारितास्
तत् किं ताम्यसि किञ्च रोदिषि मुधा तासां प्रियं मा कृथाः ।
कान्तः केलिरुचिर्युवा सहृदयस्तादृक् पतिः कातरे
किस्रो वर्करकर्करैः प्रियशतैराकम्य विकीयते ॥ ७ ॥
कोपात् कोमललोलबाहुलतिकापाशेन वड्ढा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुञ्चेष्टितं
धन्यो हन्यत एव निद्भुतिपरः प्रेयान् रुदत्या हसन् ॥८॥
प्रहरविरती मध्ये वास्ततोपि परेथवा
किमुत सकले जाते वाशि प्रिय त्वमेष्यसि ।
इति दिनशतप्राप्यं देर्श प्रियस्य यियासतो
हरति गमनं बालालापैः सवाष्यगलज्जलैः ॥ ८॥
याताः किन्न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सवाप्पे मयि ।
लज्जामन्थरतारकेण पितराया चक्षुषा
दृष्ट्वा मां इसितेन भाविमरणोत्सा इस्तया सूचितः ॥ १०॥
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता</poem> ।
higt. Zed by Google<noinclude></noinclude>
rslqyr7maaltnkoahn9oknd058b9r8p
पृष्ठम्:काव्यसंग्रहः.pdf/१४०
104
144392
405885
379464
2024-12-20T09:58:10Z
VIRAT TIWARI RGC
9375
405885
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=अमरुशतकं |right=१२७}}</noinclude>|
[<poem>[अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा कन्दितं
ग्रामीणैव्रजतो जनस्य वसति ग्रमे निषिवा यथा ॥ ११ ।
कथमपि सखि क्रीडाकोपाद् ब्रजेति मयोदिते
कठिन हृदयस्यक्ता शय्यां बलागतएव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने
पुनरपि इतव्रीडं चेतः प्रयाति करोमि किं ॥ १२ ॥
दम्पत्यो निशि जल्पतो ग्रहशुकेनाकर्णितं यदचस्
तत् प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं बधूः ।
कर्णालगतिपद्मरागशकलं विन्यस्य चच्चूपुढे
ब्रीडार्ता प्रकरोति दालिमफलब्याजेन वाग्बन्धनं ॥ १३ ॥
अज्ञानेन पराङ्मुख परिभवादाविष्य मां दुःखितां
किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशां ।
पश्यैतहयिता कुचव्यतिकरोन्मृष्टाङ्गरागारुणं
वक्षस्ते मलतैलपऋशवले सीपरचितं ॥ १४॥
एकचासनसंस्थितिः परिक्षता प्रत्युतमाहूरतस्
ताम्बूखानयनच्छलेन रभसालेषोपि संविधितः ।
आलापोपि न विश्रुतः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥ १५॥
दृष्कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादराद्
एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषडक्रिमकन्धरः सपुलकः प्रेमोलसम्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १६ ॥</poem><noinclude></noinclude>
lnja5hmpp7m5htx7pq4vpc482j6sx1b
405891
405885
2024-12-20T09:58:43Z
VIRAT TIWARI RGC
9375
405891
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=अमरुशतकं |right=१२७}}</noinclude><poem>[अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा कन्दितं
ग्रामीणैव्रजतो जनस्य वसति ग्रमे निषिवा यथा ॥ ११ ।
कथमपि सखि क्रीडाकोपाद् ब्रजेति मयोदिते
कठिन हृदयस्यक्ता शय्यां बलागतएव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने
पुनरपि इतव्रीडं चेतः प्रयाति करोमि किं ॥ १२ ॥
दम्पत्यो निशि जल्पतो ग्रहशुकेनाकर्णितं यदचस्
तत् प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं बधूः ।
कर्णालगतिपद्मरागशकलं विन्यस्य चच्चूपुढे
ब्रीडार्ता प्रकरोति दालिमफलब्याजेन वाग्बन्धनं ॥ १३ ॥
अज्ञानेन पराङ्मुख परिभवादाविष्य मां दुःखितां
किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशां ।
पश्यैतहयिता कुचव्यतिकरोन्मृष्टाङ्गरागारुणं
वक्षस्ते मलतैलपऋशवले सीपरचितं ॥ १४॥
एकचासनसंस्थितिः परिक्षता प्रत्युतमाहूरतस्
ताम्बूखानयनच्छलेन रभसालेषोपि संविधितः ।
आलापोपि न विश्रुतः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥ १५॥
दृष्कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादराद्
एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषडक्रिमकन्धरः सपुलकः प्रेमोलसम्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १६ ॥</poem><noinclude></noinclude>
8b0x3awya0nvtcxvtmy745so11g5vth
406274
405891
2024-12-20T11:30:27Z
VIRAT TIWARI RGC
9375
/* शोधितम् */
406274
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="VIRAT TIWARI RGC" />{{rh|left=|center=अमरुशतकं |right=१२७}}</noinclude><poem>[अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा कन्दितं
ग्रामीणैव्रजतो जनस्य वसति ग्रमे निषिवा यथा ॥ ११ ।
कथमपि सखि क्रीडाकोपाद् ब्रजेति मयोदिते
कठिन हृदयस्यक्ता शय्यां बलागतएव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने
पुनरपि इतव्रीडं चेतः प्रयाति करोमि किं ॥ १२ ॥
दम्पत्यो निशि जल्पतो ग्रहशुकेनाकर्णितं यदचस्
तत् प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं बधूः ।
कर्णालगतिपद्मरागशकलं विन्यस्य चच्चूपुढे
ब्रीडार्ता प्रकरोति दालिमफलब्याजेन वाग्बन्धनं ॥ १३ ॥
अज्ञानेन पराङ्मुख परिभवादाविष्य मां दुःखितां
किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशां ।
पश्यैतहयिता कुचव्यतिकरोन्मृष्टाङ्गरागारुणं
वक्षस्ते मलतैलपऋशवले सीपरचितं ॥ १४॥
एकचासनसंस्थितिः परिक्षता प्रत्युतमाहूरतस्
ताम्बूखानयनच्छलेन रभसालेषोपि संविधितः ।
आलापोपि न विश्रुतः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥ १५॥
दृष्कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादराद्
एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषडक्रिमकन्धरः सपुलकः प्रेमोलसम्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १६ ॥</poem><noinclude></noinclude>
123kmhr3nlgsishh7fg2b6kp17whpqo
406296
406274
2024-12-20T11:37:19Z
VIRAT TIWARI RGC
9375
406296
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="VIRAT TIWARI RGC" />{{rh|left=|center=अमरुशतकं |right=१२७}}</noinclude><poem>[अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा कन्दितं
ग्रामीणैव्रजतो जनस्य वसति ग्रमे निषिवा यथा ॥ ११ ।
कथमपि सखि क्रीडाकोपाद् ब्रजेति मयोदिते
कठिन हृदयस्यक्ता शय्यां बलाङगऺतएव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने
पुनरपि इतव्रीडं चेतः प्रयाति करोमि किं ॥ १२ ॥
दम्पत्यो निशि जल्पतो ग्रहशुकेनाकर्णितं यदचस्
तत् प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं बधूः ।
कर्णालगतिपद्मरागशकलं विन्यस्य चच्चूपुढे
ब्रीडार्ता प्रकरोति दालिमफलब्याजेन वाग्बन्धनं ॥ १३ ॥
अज्ञानेन पराङ्मुख परिभवादाविष्य मां दुःखितां
किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशां ।
पश्यैतहयिता कुचव्यतिकरोन्मृष्टाङ्गरागारुणं
वक्षस्ते मलतैलपऋशवले सीपरचितं ॥ १४॥
एकचासनसंस्थितिः परिक्षता प्रत्युतमाहूरतस्
ताम्बूखानयनच्छलेन रभसालेषोपि संविधितः ।
आलापोपि न विश्रुतः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥ १५॥
दृष्कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादराद्
एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषडक्रिमकन्धरः सपुलकः प्रेमोलसम्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १६ ॥</poem><noinclude></noinclude>
lgjzbetn9mg64zit6mfund9gom05pjk
पृष्ठम्:काव्यसंग्रहः.pdf/१४१
104
144393
405903
379465
2024-12-20T10:00:50Z
VIRAT TIWARI RGC
9375
405903
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१२८|center=|अमरुशतकं right}}</noinclude>
<poem>प्रसादपराङ्मुखे
चरणपतमप्रत्याख्यानात्
निश्चतकितवाचारेत्युक्ता रुषा परुषीकृते ।
व्रजति रमणे निःश्वस्योचैः स्तनस्थितहस्तया
नयनसलिलच्छलादृष्टिः सखीषु निवेशिता ॥ १७॥
काच्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्
मुग्धाक्षी स्वपतीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः सुप्तमपीड वारयति मामित्याहितकोधया
पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥
एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो र्
अन्योन्यस्य हृदि स्थितेप्यनुनये संरक्षतो गौरवं ।
दम्पत्योः शनकैरपाङ्ग्वलनान् मिश्रीभवञ्चक्षुषोर्
भनो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहं ॥ १८ ॥
पश्यामो मयि किं प्रपद्यत इति स्थैयें मयालम्बितं
किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं इसितं मया धृतिहरो वाष्पस्तु मुक्तस्तया ॥ २० ॥
परिहाने माने मुखशशिनि तस्याः करटते
मयि क्षीणोपाये प्रणिपतनमानेकशरणे ।
तया पक्ष्मप्रान्तब्रजपुटनिरुह्वेन सहसा
प्रसादो वाष्पेन स्तनतटविशीर्सेन कथितः ॥ २१ ॥
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।</poem><noinclude></noinclude>
nqd47nx93ot3jendyajzpind0im3rkn
406300
405903
2024-12-20T11:38:19Z
VIRAT TIWARI RGC
9375
/* शोधितम् */
406300
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="VIRAT TIWARI RGC" />{{rh|left=१२८|center=|अमरुशतकं right}}</noinclude>
<poem>प्रसादपराङ्मुखे
चरणपतमप्रत्याख्यानात्
निश्चतकितवाचारेत्युक्ता रुषा परुषीकृते ।
व्रजति रमणे निःश्वस्योचैः स्तनस्थितहस्तया
नयनसलिलच्छलादृष्टिः सखीषु निवेशिता ॥ १७॥
काच्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्
मुग्धाक्षी स्वपतीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः सुप्तमपीड वारयति मामित्याहितकोधया
पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥
एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो र्
अन्योन्यस्य हृदि स्थितेप्यनुनये संरक्षतो गौरवं ।
दम्पत्योः शनकैरपाङ्ग्वलनान् मिश्रीभवञ्चक्षुषोर्
भनो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहं ॥ १८ ॥
पश्यामो मयि किं प्रपद्यत इति स्थैयें मयालम्बितं
किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं इसितं मया धृतिहरो वाष्पस्तु मुक्तस्तया ॥ २० ॥
परिहाने माने मुखशशिनि तस्याः करटते
मयि क्षीणोपाये प्रणिपतनमानेकशरणे ।
तया पक्ष्मप्रान्तब्रजपुटनिरुह्वेन सहसा
प्रसादो वाष्पेन स्तनतटविशीर्सेन कथितः ॥ २१ ॥
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।</poem><noinclude></noinclude>
fz6vo5rb55z5lkls1uki6gkky78y6ty
पृष्ठम्:काव्यसंग्रहः.pdf/१४२
104
144394
405927
379466
2024-12-20T10:05:11Z
VIRAT TIWARI RGC
9375
405927
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center= अमरुशतकं |right=१२९}}</noinclude>
<poem>इत्युक्ते व तदित्युदीर्य सहसा तत् संप्रमार्ष्ट मया
साविष्टा रभसेन तत्सुखवशात् तम्यापि तहिस्मृतं ॥ २२ ॥
त्वं मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिखीं
लक्ष्मोमित्यभिधायिनि प्रियतमे तहीटिकां संस्पृशि
शय्योपान्त निविष्टसस्मितमुखीनेषोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमाली जनः ॥ २३ ॥
भूभङ्गे रचितेपि दृष्टिरधिकं सोत्कण्ठमुद्दीक्षते
कार्कश्यं गमितेपि चेतसि तनूरोमाञ्चमालम्बते ।
रुडायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥ २४ ॥
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्त्र शून्या दिशः ।
आयाता वयमागमिष्यति सुहृदर्गस्य भाग्योदयैः
सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ २५ ॥
सा पत्युः प्रथमापराधसमये सस्थोपदेशं विना
नो आनाति सविभ्रमानवलनावकोक्तिसंसूचनं ।
स्वच्छेरच्छ कपोलमूलग लितैः पर्यस्तनेषोत्पला
बाला केवलमेव रोदिति लुठलोलालकैरशुभिः ॥ २६ ॥
भवतु विदितं भव्यालापैरलं खलु गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथा भूतं प्रेमप्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ २७ ॥</poem><noinclude></noinclude>
ksurupwte977pty6cmj6assdg0mklkd
406310
405927
2024-12-20T11:44:23Z
VIRAT TIWARI RGC
9375
/* शोधितम् */
406310
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="VIRAT TIWARI RGC" />{{rh|left|center= अमरुशतकं |right=१२९}}</noinclude>
<poem>इत्युक्ते व तदित्युदीर्य सहसा तत् संप्रमार्ष्ट मया
साविष्टा रभसेन तत्सुखवशात् तम्यापिदव् ॥ २२ ॥
त्वं मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिखीं
लक्ष्मोमित्यभिधायिनि प्रियतमे तहीटिकां संस्पृशि
शय्योपान्त निविष्टसस्मितमुखीनेषोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमाली जनः ॥ २३ ॥
भूभङ्गे रचितेपि दृष्टिरधिकं सोत्कण्ठमुद्दीक्षते
कार्कश्यं गमितेपि चेतसि तनूरोमाञ्चमालम्बते ।
रुडायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥ २४ ॥
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्त्र शून्या दिशः ।
आयाता वयमागमिष्यति सुहृदर्गस्य भाग्योदयैः
सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ २५ ॥
सा पत्युः प्रथमापराधसमये सस्थोपदेशं विना
नो आनाति सविभ्रमानवलनावकोक्तिसंसूचनं ।
स्वच्छेरच्छ कपोलमूलग लितैः पर्यस्तनेषोत्पला
बाला केवलमेव रोदिति लुठलोलालकैरशुभिः ॥ २६ ॥
भवतु विदितं भव्यालापैरलं खलु गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथा भूतं प्रेमप्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ २७ ॥</poem><noinclude></noinclude>
akdqnq00scymu7w8u1n8ia6evu8yg6n
पृष्ठम्:काव्यसंग्रहः.pdf/१४३
104
144395
405941
379467
2024-12-20T10:07:25Z
VIRAT TIWARI RGC
9375
405941
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१३०|center=अमरुशतकं |right}}</noinclude>
<poem>रसि मिहितस्तारो हारः कृता जघने घने
कलकल
उवती काच्ची पादौ क्वणन्मणिनूपुरौ ।
प्रियमभिसरसि मुग्धे त्वं समाहतडिण्डिमा
यदि किमधिकचासोत्कम्पं दिशः समुदीक्षसे ॥ २८ ॥
प्रातः प्रातरुपागतेन अनिता निर्निद्रता चक्षुषोर
मन्दायां मयि गौरवव्यपगमादुत्पादितं लाघवं ।
किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां
दुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तत् श्रोष्यसि ॥२८॥
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत् पपोधरयुगं धत्ते सखेदा वयं ।
साकान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यअनाश्रितैरपटवो जाताः स्म इत्यद्भुतं ॥ ३० ॥
प्रस्थानं वलयैः कृतं प्रियसखैरखैरजस्रं गतं
भृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥ ३१ ॥
सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मामामुष्ठ शठेति कोपवचनैरानर्तितभूलता ।
शीत्काराञ्चितलोचना सरभसं यैखुम्बिता मानिनी
प्राप्तं तैरसृतं मुधैव मथितो मूटैः सुरैः सागरः ॥ ३२ ॥
सुप्तोयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं
प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे ।</poem><noinclude></noinclude>
tjdyj0s0cghggycol3b6c171lkvgpm9
पृष्ठम्:काव्यसंग्रहः.pdf/१४४
104
144396
405956
379468
2024-12-20T10:09:19Z
VIRAT TIWARI RGC
9375
405956
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=अमरुशतकं |right=१३१}}</noinclude>
<poem>ज्ञातेऽलीकनिमीलने नयनयो धूर्तस्य रोमाच्यतो
लज्जासीन्मम तेन साप्यपहता तत्कालयोग्यैः क्रमैः ॥ ३३ ॥
कोपो यत्र भ्रुकुटिरचना निग्रहो यष मौनं
यजान्योन्यस्मितमनुनयो यच दृष्टिः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैषमं पश्य जातं
त्वं पादान्ते सुठसि नहि मे मन्युमोक्षः खलायाः ॥ ३४ ॥
सुतनु अहिदि कोपं पश्य पादानतं मां
न खलु तव कदाचित् कोप एवंविधोऽभूतः ।
इति निगदति नाथे तिर्यगामीलिताख्या
नयनजलमनस्पं मुक्तमुक्तं न किश्चित् ॥ ३५ ॥
गाढालिङ्गनवामनीकृतकुषप्रोद्भिनरोमोहमा
सान्द्रस्रेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा ।
मामामानद मातिमामलमितिक्षामाक्षरोल्लापिनी
सुप्ता किन्नु मृता नु किं मनसि मे लीना विलीना नु
पटालने पत्यौ नमयति मुर्ख जातविनया [ किं ॥३६॥
इठाश्चेषं वांछत्यपहरति गात्राणि निभृतं ।
न शक्रोत्याख्यातुं सितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ३७॥
गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निहत्ते सद्भावे जन इव अने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांच दिवसान्
न जाने को हेतु ईलति शतधा यन्त्र हृदयं ॥ ३८</poem> ॥<noinclude></noinclude>
8buzajovvzst7p1tkxtfgeoh8z45xe8
पृष्ठम्:काव्यसंग्रहः.pdf/१४५
104
144397
405970
379469
2024-12-20T10:11:41Z
VIRAT TIWARI RGC
9375
405970
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१३२|center= अमरुशतकं |right}}</noinclude>
<poem>चिरविरहिणोरुत्कण्ठार्तिश्वीकृतगाचयोर्
नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः ।
कथमपि दिने दीर्घे याते निशांमधिरुढयोः
प्रसरति कथा बड़ी यूनोर्यथा न तथा रतिः ॥ ३८ ॥
दीर्घावन्दनमालिका विरचिता हश्चैव नेन्दीवरैः
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।
दत्तः स्वेदमुचा पयोधरयुगे नार्थ्यो न कुम्भाम्भसा
स्वैरेवावयवैः प्रियस्य विशतस्तन्या कृतं मङ्गलं ॥ ४० ॥
कान्ते सागसि शायिते प्रियसखीवेशं विधायागते
भ्रान्त्यालिङ्य मया रहस्यमुदितं तत्सङ्गमाकाङ्ङ्क्षया ।
मुग्धे दुष्करमेतदित्यतितरामुक्का सहासं बलाद्
आलिङ्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४१ ॥
आशय प्रणतं पटान्तपिहिती पादौ करोत्यादरात्
व्याजेनागतमाहणोति इसितं न स्पष्टमुदीक्षते ।
भय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोपि रम्योदयः ॥ ४२ ॥
सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता
तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।
प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं
प्रेम्णोमौग्ध्यविभूषणस्य सहजः कोप्येष कान्तः क्रमः ॥४३॥
दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं
संविष्यत्यरुणं गृहीतवसने किश्चिन्तभूलतं ।</poem><noinclude></noinclude>
otkginjuohywkv4l8ogp65y6r3xx4dk
पृष्ठम्:काव्यसंग्रहः.pdf/१४६
104
144398
405979
379470
2024-12-20T10:13:05Z
VIRAT TIWARI RGC
9375
405979
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=अमरुशतकं |right=१३३}}</noinclude>
<poem>मानिन्याश्चरणानतिव्यतिकरे वाप्याम्बुपूर्णेक्ष
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥
अज्ञानामतितानवं कथमिदं कम्पश्च कस्मात् कुतो
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति।
तन्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर
व्यापी वाष्यभरस्तया चलितया निःश्वस्य मुक्तोन्यतः ॥४५॥
पुरस्तन्या गोजस्खलनचकितोऽहं नतमुखः
प्रवृत्ती वलक्ष्यात् किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो
गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥
कठिनहृदये मुच भ्रान्तिं व्यककथाश्रितां
पिशुनवचनै दुःखं नेतुं न युक्तमिमं अनं ।
किमिदमथवा सत्यं मुग्धे तया विनिश्चितं
यदभिरुचितं तन्मे कृत्वा मिथे सुखमास्यतां ॥ ४७ ॥
मन्दं मुद्रितपांशवः परिपतझंकारशंशामरुद्
वेगध्वस्त कुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यग्र कुटुम्बिनीकुचतटस्वेदच्छिदः प्रादृषः
प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोविन्दवः ॥४८॥
यीतस्तुधारकिरणो मधुनैव साईम्
अन्तः प्रविश्य चषके प्रतिविम्बवर्ती ।
मानान्धकारमपि मानवतीजनस्य
नूनं विभेद यदसौ प्रससाद सद्यः ॥४९</poem> ॥<noinclude></noinclude>
rt333qqx02xhl4357mflopmnc21qw1n
पृष्ठम्:काव्यसंग्रहः.pdf/१४७
104
144399
405999
379471
2024-12-20T10:17:18Z
VIRAT TIWARI RGC
9375
405999
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१३४|center=।श्रमरुशतकं । ।|right}}</noinclude>
<poem>नभसि जल
प्रसरसि यदि कान्तेत्यर्श्वमुक्त्वा कथश्चित् ।
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रों
तदनुकृतवती सा यच वाचो निवृत्ताः ॥ ५० ॥
इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवित
सालक्तकेन नवपल्लवको मलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताङ्यते दयितया प्रणयापराधात्
सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥
बालेनाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत् किं रोदिषि गह्नदेन वचसा कस्याग्रतो रुद्यते
नन्बेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५३॥
नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्
कौन्दानानन्दितालीनतितरसुरभीन् भूरिशो दिंमुखेषु ।
एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनादुच्छलन्तः पीत्वा
पीत्वाशीत्कारिवत्रं शिशुहरिणदृशांहैमनावांतिवाताः ५४॥
श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्वथाङ्गं पतित्वा
शय्यायां भूमिपृष्ठे करतल धृतया दुःखितालीजनेन ।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघात शीर्णाश्रुविन्दु
स्मृत्वा२ प्रियस्य स्खलितमृदुवचो रुद्यते पान्यबध्वा ॥ ५५ ॥</poem><noinclude></noinclude>
btl1ydl3pia2rli1te8x3dg4agziheh
पृष्ठम्:काव्यसंग्रहः.pdf/१४८
104
144400
406010
379472
2024-12-20T10:18:33Z
VIRAT TIWARI RGC
9375
406010
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=अमरुशतकं ।|right=१३५}}</noinclude>
<poem>श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्
चुम्बत्यस्मिन् वदनविधुतिः किं कृता किन्न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्सि जाते रसज्ञा ॥ ५६॥
श्रुत्वा नामपि यस्य स्फुटघनपुलकं जायतेङ्गं समन्तात्
दृष्ट्वा यस्थाननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
'तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे
भग्नामानस्यचिन्ताभवति ममपुनर्वज्ञमय्याः कदामु ॥५७ ॥
रामाणां रमणीयवक्त्र शशिनः स्वेदोदविन्दुमुतो
व्यालोलालकवलरीं प्रचलयन् धुम्बम् नितम्बाम्बरं ।
प्रातर्वाति मधौ प्रकामविकशद्राजीवराजीरजो
जालामोदमनोहरो रतिरसलानिं हरम्भारुतः ॥ ५८ ॥
अङ्गं चन्दनपाण्डुपलवमुदुस्ताम्बूलताम्राधरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
अन्तः पुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलाम्बरं
रामाणां रमणीयतां विदधति श्रीष्मापराह्नामे ॥ ५८ ॥
वरमसौ दिवसो न पुनर्निशा ननु निशेष वरं न पुनर्दिवा।
उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः ॥६०
लोले लोचनवारिभिः सशपथैः पादप्रणामैः प्रिय
रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितं ।
पुण्याहं व्रजमङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत् स्रेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१ ॥</poem><noinclude></noinclude>
pj2sthnrl18jyy6xgl6lwt84g121rlr
पृष्ठम्:काव्यसंग्रहः.pdf/१४९
104
144401
405884
379473
2024-12-20T09:58:08Z
Girdoniya Anuj
9380
405884
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१३६|center=श्रमरुशतकं|right=}}</noinclude><poem>
लग्ना नांशुकपलवे भुजलता न द्वारदेशोर्पिता
नोवा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः
तन्या वाष्पजलौघकल्पितनदीपूरेण वहः प्रियः ॥ ६२ ॥
न जाने संमुखायाते प्रियाणि बदति प्रिये ।
सर्वाग्यजानि मे यान्ति श्रोतां किम नेजतां ॥६३॥
विरहविषमः कामो वामस्तनुं कुरुते तनुं
दिवसगणनादक्षञ्चासौ व्यपेतघणो यमः ।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किशलयमृदु र्जीवेदेवं कथं प्रमदाजनः ॥ ६४ ॥
पादासक्ते सुचिरमिहते वामता कैव कान्ते
सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः ।
इत्यं तस्याः परिजनकथा कोपवेगोपशान्तौ
वाष्पोमेदैस्तदनु सहसा न स्थितं न प्रयातं ॥ ६५ ।
पुराभूदस्माकं नियतमविभिन्ना तनुरियं
ततो नु त्वं प्रेयान् वयमपि हताशाः प्रियतमाः ।
इदानीं नाथत्वं वयमपि कलचं किमपरं
मयाप्तं प्राणानां कुलिशकठिनानां फलमिदं ॥६६॥
मुग्धे मुग्धतयव नेतुमखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि |
सस्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७४
</poem><noinclude></noinclude>
o59d3ngm7wk0fbzvckp0cygzavnljsg
पृष्ठम्:काव्यसंग्रहः.pdf/१५०
104
144402
405928
379474
2024-12-20T10:05:27Z
Girdoniya Anuj
9380
405928
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=
श्रमरुशतकं।|right=१३७}}</noinclude><poem>
पीतो यतःप्रकृति कामपि पासितेन
तस्या मयाधररसः प्रचुरः प्रियायाः |
तृष्णा ततः प्रभृति मे डिगुणत्वमेति
लावण्यमस्ति बहु तथ. किमत्र चिचं ॥ ६८ ॥ :
क प्रस्थितासि करभोक घने निशीथे
प्राणाधिको वसति यच जनः प्रियो मे ।
एकाकिनी वद कथं न बिभेष बाले.
नम्बस्ति पुंखितशरो मदनः सहायः ॥ ६८ ॥
लीलातामरसाइतोऽन्धवनितानिःशङ्कदष्टाधरः
कञ्चित् केसरदूषिते क्षणव व्यामिल्य नेषे स्थितः ।
मुग्धा कुयलितामनेन दधती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततया च वेपथुमती तेमानिशं चुम्बिता ॥ ७० ॥
स्फुटतु हृदयं कामः करोतु तनुं तनुं
न सखि चटुलप्रेम्णा कार्य पुनर्दयितेन मे ।
इति सरभसं मानोद्रेका दुदीर्य वचस्तया
रमणपदवी शारङ्गाक्ष्या ससंभ्रममुदीक्षिता ॥ ७१ ॥
पश्याञ्चेषविशीर्णचन्दनरञः पुञ्जप्रकर्षादिय
शय्या सम्प्रति कोमलाङ्ग कठिनेत्यारोप्य मां वक्षसि ।
गाढौष्ठग्रहमोडनाकुलतया पादाग्रसंदशके.
नाकृष्याम्बरमात्मनो यदुषितं धूर्तेन तत् प्रस्तुतं ॥ ७२ ॥
कथमपि प्रत्याहत्ते प्रिये स्खलितोतरे
विरहकशया कृत्वा व्याजं प्रकस्मितं ।
</poem><noinclude></noinclude>
5zvf9iv5egktymzz5ljoodln6jvtl3h
पृष्ठम्:काव्यसंग्रहः.pdf/१५१
104
144403
405958
379475
2024-12-20T10:09:38Z
Girdoniya Anuj
9380
405958
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१३८|center=श्रमसतकम्|right=}}</noinclude><poem>
असहनसखी श्रोत्रप्राप्तिप्रमादससंभ्रमं
प्रचलितहशा शून्ये गेडे समुसितं पुनः ॥ ७३ ॥
आदृष्टिप्रसरं प्रियस्य पदवीमुद्दोख्य निर्विणया
विच्छिन्त्रेषु पथिष्ठऽहः परिणतौ ध्वान्ते समुन्नीलति ।
दत्वैकं सशुचा गृहं प्रतिपदं पान्धस्त्रियास्मिन् क्षणे
सोऽभूदागत इत्यमन्दवलितग्रीवं पुनर्जीक्षितः ॥ ७४ ॥
आयाते दयिते मनोरथशतै नीत्वा कथश्विहिनं
वैदग्ध्याऽपगमाज्जडे परिजने दीघां कथां कुर्वति ।
दृष्टास्मीत्यभिधाय सत्वरतरं व्याधूय चीनांशुकं
तन्व्यङ्या रतिकातरेण मनसा नीतः प्रदीपः शमं ॥७५ ॥
अनालोक्य प्रेम्णः परिणतिमनादृत्य सुहृदस्
त्वया मुग्धे मानः किमिति सरले प्रेयसि कृतः ।
समाकृष्टा होते प्रलयदइनोहासु र शिखाः
स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ७६ ॥
शून्यं वासगृहं विलोक्य शयनादुत्याय किञ्चिच्छनैर्
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखं ।
विश्रब्धं परिचुप जातपुलकामालोक्य गण्डस्थलों
लज्जानबमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७७॥
आता नोत्कलिका स्तनौ न खुखितौ गात्रं न रोमाञ्चितं
वक्वं स्वेदकणाञ्चितं न सहसा यावत् शटेनामुना |
दृष्टेनैव मनोहतं धृतिमुषा प्राणेश्वरेणाद्य मे
तत्केनापि निरुप्य माननिपुणोमानः समाधीयतां ॥७८॥
</poem><noinclude></noinclude>
sqs7ozdk0fgrj5vy0oa6wqeha4qxsby
पृष्ठम्:काव्यसंग्रहः.pdf/१५९
104
144411
405716
379483
2024-12-20T09:30:47Z
VICKY RGC
9370
405716
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=ङ्गारशतकं ।}}</noinclude><poem>
मुखेम चन्द्रकान्तेन महानीलैः शिरोरुहेः ।
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २२ ॥
संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भत्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किनाम वामनयना न समायरन्ति ॥ २३ ॥
विश्रम्य विश्रम्य वमद्रमाणां
छायासु तम्बी विचचार काचित् ।
स्तनोत्तरीयेण करोड़तेन
निवारयन्ती शशिनी मयूखान् ॥ २४ ॥
श्रदर्शने दर्शनमाचकामा
दृष्टा परिवङ्गरसैकलोला ।
आलितियां पुनरायताच्याम्
आशास्महे विग्रहयोरभेदं ॥ २५ ॥
मालती शिरसि जम्भणोन्मुखी
चन्दनं वपुषि कुङ्कुमाविलं ।
वक्षसि प्रियतमा मनोहरा
स्वर्ग एष परिशिष्टआगतः ॥ २६ ॥
</poem><noinclude></noinclude>
2z9ngyso8vkpkfhrn0etv9md2pbgnwd
405720
405716
2024-12-20T09:31:25Z
VICKY RGC
9370
405720
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=ङ्गारशतकं ।right=}}</noinclude><poem>
मुखेम चन्द्रकान्तेन महानीलैः शिरोरुहेः ।
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २२ ॥
संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भत्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किनाम वामनयना न समायरन्ति ॥ २३ ॥
विश्रम्य विश्रम्य वमद्रमाणां
छायासु तम्बी विचचार काचित् ।
स्तनोत्तरीयेण करोड़तेन
निवारयन्ती शशिनी मयूखान् ॥ २४ ॥
श्रदर्शने दर्शनमाचकामा
दृष्टा परिवङ्गरसैकलोला ।
आलितियां पुनरायताच्याम्
आशास्महे विग्रहयोरभेदं ॥ २५ ॥
मालती शिरसि जम्भणोन्मुखी
चन्दनं वपुषि कुङ्कुमाविलं ।
वक्षसि प्रियतमा मनोहरा
स्वर्ग एष परिशिष्टआगतः ॥ २६ ॥
</poem><noinclude></noinclude>
qzv0af280edgigscmh5dacb70zirckf
405727
405720
2024-12-20T09:32:08Z
VICKY RGC
9370
405727
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१४६|center=ङ्गारशतकं ।right=}}</noinclude><poem>
मुखेम चन्द्रकान्तेन महानीलैः शिरोरुहेः ।
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २२ ॥
संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भत्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किनाम वामनयना न समायरन्ति ॥ २३ ॥
विश्रम्य विश्रम्य वमद्रमाणां
छायासु तम्बी विचचार काचित् ।
स्तनोत्तरीयेण करोड़तेन
निवारयन्ती शशिनी मयूखान् ॥ २४ ॥
श्रदर्शने दर्शनमाचकामा
दृष्टा परिवङ्गरसैकलोला ।
आलितियां पुनरायताच्याम्
आशास्महे विग्रहयोरभेदं ॥ २५ ॥
मालती शिरसि जम्भणोन्मुखी
चन्दनं वपुषि कुङ्कुमाविलं ।
वक्षसि प्रियतमा मनोहरा
स्वर्ग एष परिशिष्टआगतः ॥ २६ ॥
</poem><noinclude></noinclude>
ixmwcm3rlqolufp0lov4fvl734wsspj
405733
405727
2024-12-20T09:32:47Z
VICKY RGC
9370
405733
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१४६|center=ङ्गारशतकं ।|right=}}</noinclude><poem>
मुखेम चन्द्रकान्तेन महानीलैः शिरोरुहेः ।
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २२ ॥
संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भत्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किनाम वामनयना न समायरन्ति ॥ २३ ॥
विश्रम्य विश्रम्य वमद्रमाणां
छायासु तम्बी विचचार काचित् ।
स्तनोत्तरीयेण करोड़तेन
निवारयन्ती शशिनी मयूखान् ॥ २४ ॥
श्रदर्शने दर्शनमाचकामा
दृष्टा परिवङ्गरसैकलोला ।
आलितियां पुनरायताच्याम्
आशास्महे विग्रहयोरभेदं ॥ २५ ॥
मालती शिरसि जम्भणोन्मुखी
चन्दनं वपुषि कुङ्कुमाविलं ।
वक्षसि प्रियतमा मनोहरा
स्वर्ग एष परिशिष्टआगतः ॥ २६ ॥
</poem><noinclude></noinclude>
805h01n822m84aldspk9svcnefzc0y9
पृष्ठम्:काव्यसंग्रहः.pdf/१६०
104
144412
405811
379484
2024-12-20T09:45:29Z
VICKY RGC
9370
405811
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४७}}</noinclude>
<poem>ऋतुवर्णनं तचादो वसन्तः ॥
परिमलतो वाताः शाखानवाकुरकोटयो
मधुरविरतोत्कण्ठा वाचः प्रियाः पिकपक्षिणां ।
विरलसुरतस्वेदोहमा बधूषदनेन्दवः
प्रसरति मधौ राज्याञ्जातो न
कस्य गुणोदयः ॥ ३५ ॥
मधुरयं मधुरैरपि कोकिला
कलकलैर्मलयस्य च वायुभिः ।
विरहिणः प्रणिहन्ति शरीरिणो
विपदि इन्त सुधापि विषायते ॥ १६ ॥
आवासः किल किच्चिदेव
दयितापार्श्वे विलासालसः
कर्णे कोकिलकाकलीकल
रवस्मेरो लतामण्डपाः ।
गोष्ठोसत्कविभिः समङ्कतिपयैः
सेव्याः शितांशोः कराः
केषाञ्चित्सुखयन्ति नेषहृदये
चैत्रे विचिचाः क्षयाः ॥ ३७ ॥
{
१४७
</poem><noinclude></noinclude>
kwusvavdtd9ef105xp83zx1od9g7nsw
405827
405811
2024-12-20T09:48:02Z
VICKY RGC
9370
405827
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुवर्णनं तचादो वसन्तः ।|right=१४७}}</noinclude>
<poem>॥
परिमलतो वाताः शाखानवाकुरकोटयो
मधुरविरतोत्कण्ठा वाचः प्रियाः पिकपक्षिणां ।
विरलसुरतस्वेदोहमा बधूषदनेन्दवः
प्रसरति मधौ राज्याञ्जातो न
कस्य गुणोदयः ॥ ३५ ॥
मधुरयं मधुरैरपि कोकिला
कलकलैर्मलयस्य च वायुभिः ।
विरहिणः प्रणिहन्ति शरीरिणो
विपदि इन्त सुधापि विषायते ॥ १६ ॥
आवासः किल किच्चिदेव
दयितापार्श्वे विलासालसः
कर्णे कोकिलकाकलीकल
रवस्मेरो लतामण्डपाः ।
गोष्ठोसत्कविभिः समङ्कतिपयैः
सेव्याः शितांशोः कराः
केषाञ्चित्सुखयन्ति नेषहृदये
चैत्रे विचिचाः क्षयाः ॥ ३७ ॥
{
१४७
</poem><noinclude></noinclude>
pqwhx8bzs8vqz13vk8vg846qswjd97d
405829
405827
2024-12-20T09:48:25Z
VICKY RGC
9370
405829
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=ऋतुवर्णनं तचादो वसन्तः ।|right=१४७}}</noinclude>
<poem>
परिमलतो वाताः शाखानवाकुरकोटयो
मधुरविरतोत्कण्ठा वाचः प्रियाः पिकपक्षिणां ।
विरलसुरतस्वेदोहमा बधूषदनेन्दवः
प्रसरति मधौ राज्याञ्जातो न
कस्य गुणोदयः ॥ ३५ ॥
मधुरयं मधुरैरपि कोकिला
कलकलैर्मलयस्य च वायुभिः ।
विरहिणः प्रणिहन्ति शरीरिणो
विपदि इन्त सुधापि विषायते ॥ १६ ॥
आवासः किल किच्चिदेव
दयितापार्श्वे विलासालसः
कर्णे कोकिलकाकलीकल
रवस्मेरो लतामण्डपाः ।
गोष्ठोसत्कविभिः समङ्कतिपयैः
सेव्याः शितांशोः कराः
केषाञ्चित्सुखयन्ति नेषहृदये
चैत्रे विचिचाः क्षयाः ॥ ३७ ॥
{
</poem><noinclude></noinclude>
fxo0u5g1gat7hkoa04r8mnc7jg9g080
पृष्ठम्:काव्यसंग्रहः.pdf/१६१
104
144413
405844
379485
2024-12-20T09:51:44Z
VICKY RGC
9370
405844
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left==|center=शृङ्गारशतकं |right=१४८}}</noinclude><poem>
पान्यस्त्रीविरानिलाहुति
कलामातम्वती मञ्जरी |
मा कुन्देषु पिकाङ्गनाभिरघुना
सोत्कण्ठमालोक्यते ॥ ३८॥
प्येते नवपाटलाः परिमलाः
प्राग्भारपाटञ्चरा।
वान्तिक्शन्तिनतानवकृताः
श्रीखण्डशौलानिलाः ॥ ३८ ॥
सहकार कुसुमकेसरनिकरभरा
मोदमुर्छिता दिगन्ते ।
मधुरमधुविधुरमधुपे मधौ
भवेदुत्कण्ठा ॥ ४० ॥
</poem><noinclude></noinclude>
95095vfxc9sz0yz1lycg93v0dmo5caa
405846
405844
2024-12-20T09:51:59Z
VICKY RGC
9370
405846
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं |right=१४८}}</noinclude><poem>
पान्यस्त्रीविरानिलाहुति
कलामातम्वती मञ्जरी |
मा कुन्देषु पिकाङ्गनाभिरघुना
सोत्कण्ठमालोक्यते ॥ ३८॥
प्येते नवपाटलाः परिमलाः
प्राग्भारपाटञ्चरा।
वान्तिक्शन्तिनतानवकृताः
श्रीखण्डशौलानिलाः ॥ ३८ ॥
सहकार कुसुमकेसरनिकरभरा
मोदमुर्छिता दिगन्ते ।
मधुरमधुविधुरमधुपे मधौ
भवेदुत्कण्ठा ॥ ४० ॥
</poem><noinclude></noinclude>
nc87b0m0a9y1iercg6xygjk4ge4p4t6
405849
405846
2024-12-20T09:52:28Z
VICKY RGC
9370
405849
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|१४८center=शृङ्गारशतकं |right=}</noinclude><poem>
पान्यस्त्रीविरानिलाहुति
कलामातम्वती मञ्जरी |
मा कुन्देषु पिकाङ्गनाभिरघुना
सोत्कण्ठमालोक्यते ॥ ३८॥
प्येते नवपाटलाः परिमलाः
प्राग्भारपाटञ्चरा।
वान्तिक्शन्तिनतानवकृताः
श्रीखण्डशौलानिलाः ॥ ३८ ॥
सहकार कुसुमकेसरनिकरभरा
मोदमुर्छिता दिगन्ते ।
मधुरमधुविधुरमधुपे मधौ
भवेदुत्कण्ठा ॥ ४० ॥
</poem><noinclude></noinclude>
k19szrwndnoom3sndlz93ryfvndyo2i
405869
405849
2024-12-20T09:55:58Z
VICKY RGC
9370
405869
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१४८|center=श्रिङेरिसतकम्|right=}}</noinclude><poem>
पान्यस्त्रीविरानिलाहुति
कलामातम्वती मञ्जरी |
मा कुन्देषु पिकाङ्गनाभिरघुना
सोत्कण्ठमालोक्यते ॥ ३८॥
प्येते नवपाटलाः परिमलाः
प्राग्भारपाटञ्चरा।
वान्तिक्शन्तिनतानवकृताः
श्रीखण्डशौलानिलाः ॥ ३८ ॥
सहकार कुसुमकेसरनिकरभरा
मोदमुर्छिता दिगन्ते ।
मधुरमधुविधुरमधुपे मधौ
भवेदुत्कण्ठा ॥ ४० ॥
</poem><noinclude></noinclude>
1yk7b3hs50de6m65kga1t33ezcqqtlw
पृष्ठम्:काव्यसंग्रहः.pdf/१६२
104
144414
405860
379486
2024-12-20T09:54:30Z
PRANGYA PRIYADARSINI SETHY
9383
405860
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४८}}</noinclude><poem>शृङ्गारशतकं ।
ग्रीष्मः ॥
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि नर्तितमयूराः |
Digi: zed by
१४९
Google
1
</poem><noinclude></noinclude>
1yidmcrqws4jv4xve5knxatl9lhramy
405862
405860
2024-12-20T09:54:59Z
PRANGYA PRIYADARSINI SETHY
9383
405862
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४८}}</noinclude><poem>शृङ्गारशतकं ।
ग्रीष्मः ॥
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि नर्तितमयूराः |
Digi: zed by
१४९
Google
1
</poem><noinclude></noinclude>
nkgt1cq19k9qkbd18h0sbddar2s6bm3
405865
405862
2024-12-20T09:55:27Z
PRANGYA PRIYADARSINI SETHY
9383
405865
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४८}}</noinclude><poem>शृङ्गारशतकं ।
ग्रीष्मः ॥
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि नर्तितमयूराः |
Digi: zed by
१४९
Google
1
</poem><noinclude></noinclude>
9nui5m4roa2sfhv0adwly2jsttqef39
405868
405865
2024-12-20T09:55:51Z
PRANGYA PRIYADARSINI SETHY
9383
405868
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४८}}</noinclude><poem>
ग्रीष्मः ॥
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि नर्तितमयूराः |
Digi: zed by
१४९
Google
1
</poem><noinclude></noinclude>
3nhy0gxdoqehim0vimv754div91j0kc
405873
405868
2024-12-20T09:56:26Z
PRANGYA PRIYADARSINI SETHY
9383
405873
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४८}}</noinclude><poem>
ग्रीष्मः ॥
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि नर्तितमयूराः |
</poem><noinclude></noinclude>
7zxjmse32tifmj8xvpkhs1qa8xzba5q
405883
405873
2024-12-20T09:58:04Z
VICKY RGC
9370
405883
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४८}}<poem></poem></noinclude><poem>
ग्रीष्मः ॥
नर्तितमयूराः |
</poem>
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि<noinclude></noinclude>
r5cd7amwg3wa3e7f1mooup5mn1bi5qc
405896
405883
2024-12-20T09:59:39Z
VICKY RGC
9370
405896
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१४८}}<poem></poem></noinclude><poem>
ग्रीष्मः ॥
<poem></poem>
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि<noinclude></noinclude>
nrnuz0pdicfer88gtriqf2nbuvy2y24
405923
405896
2024-12-20T10:04:14Z
VICKY RGC
9370
405923
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center= ग्रीष्मः |right=१४९}}</noinclude><poem>
अच्छाच्छ चन्दनरसाईकराहगायो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥
सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः
परागः कासारी मलयजरजः सिन्धुविशदं |
सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो
निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥
सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः
प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः ।
खजोहृद्योसौदास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥
वर्षासमयः ।
तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥
वियदुपचितमेघम्भूमयः कन्दलिण्यो
नबकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥
उपरि घनं घनपटलन्तिर्यग्गिरयोपि
</poem><noinclude></noinclude>
kwqmxdcgzy85j4rm5cph57jjdak4ypr
पृष्ठम्:काव्यसंग्रहः.pdf/१६३
104
144415
405892
379487
2024-12-20T09:58:50Z
PRANGYA PRIYADARSINI SETHY
9383
405892
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५०|center=शृङ्गारशतकं ।|right=}}</noinclude><poem>
वसुधा कन्दलधवला तुष्टिं पथिकः क्व पातयतु ॥ ४६॥
इतोवियुद्दल्ली विलसितमितः केतकितरो
स्फुरहन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकोक्रीडाकलकलरवः पक्ष्मलहशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥४७॥
असुचिसंसारे त्वमसि नभसि प्रौढजलद
ध्वनिप्रासे तस्मिन् पतति हृषदां तीरनिचये ।
इदं सौदामिन्याः कनककमन विलसितं
मुदञ्च ग्लानिञ्च प्रथयति पयिष्ठेव सुदृशां ॥ ४८ ॥
आसारेषु न हर्म्यतः प्रियतमैर्यातं यदा शक्यते
शीतोत्कम्पनिमित्तमायतहशीगाढं समालियते ।
जाताः शीतलशीकराच मरुतोवात्यन्तखेदछिदो
धन्यानां यत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥४९॥
शरदः ॥
अनीत्वा निशायाः सरभससुरतायासखिलञ्खयाङ्गः
प्रोतासंतृष्णा मधुमदनिरसोहर्म्यपृष्ठे विविक्ते ।
सम्भोगकान्तकान्ता शिथिलभुजलता तर्जितं कर्करान्तो
ज्योत्स्नाभिनाधरांशं पिवति न सलिलं शारदं मन्दभाग्यः
हेमन्ते दधिदुग्धसर्पिरशनामाविष्ठवासोताः [॥५०॥
काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचिचैरतैः ।
पीनोरस्थलकामिनीजनकृताश्लेषासृहाभ्यन्तरे
</poem><noinclude></noinclude>
easzt5pa78nmpgrxx1z55uj1c8b3fyv
पृष्ठम्:काव्यसंग्रहः.pdf/१६४
104
144416
405901
379488
2024-12-20T10:00:36Z
PRANGYA PRIYADARSINI SETHY
9383
405901
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५१|center=शृङ्गारशतकं ।|right}}</noinclude><poem>
। ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ५१ ॥
शिशिरः ॥
चुम्बन्तोगण्डभित्तीरलकवति मुखे शीत्कृतान्यादधाना
वक्षस्युत्कचुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ।
उरूनाकम्पयन्तः पृथुजघनतटात्संसयन्तोंशुकानि व्यक्तं
कान्ताजनानां विटचरितकृतः शैशिरावान्ति वाताः ॥५२॥
केशानाकलयन् दृशोमुकुलयन्वासोबलादाक्षिपन्
श्रातन्वन् पुलकोइमं प्रकटयन्नालिङ्य कम्पं शनैः ।
बारम्बारमुदारशीत्कृतकृतोदन्तच्छदाम् पीडयन्
प्रायः शौशिरएषसम्प्रति मरुत् कान्तासु कान्तायते ॥५३॥
आसाराः सन्ततोमी विरति विरसायासविषया
। जुगुप्सन्तां यदा ननु सकलदोषास्पदमिति ।
तथाप्यन्तस्तत्वे प्रणिहितधियामप्यतिबलस्
तदीयो नास्येयः स्फुरति हृदये कोपि महिमा ॥ ५४॥
! भवन्तोवेदान्तप्रणिहितधियां सन्तु गुरवो
विदग्धालापानां वयमपि कवीनामनुचराः ।
। तथाप्येतमौ नहि परहितात्पुण्यमधिकं
न चास्मिन् संसारे कुवलयहशो रम्यमपरं ॥ ५५ ॥
। किमिइ बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्
दयमिह पुरुषाणां सर्वदासेवनीयं ।
अभिनवमदलीलालालसं सुन्दरीणां
</poem><noinclude></noinclude>
5wem9awkpf6m8o0zqulk50ro03gqi0h
405905
405901
2024-12-20T10:00:53Z
PRANGYA PRIYADARSINI SETHY
9383
405905
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५१|center=शृङ्गारशतकं ।|right}}</noinclude><poem>
। ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ५१ ॥
शिशिरः ॥
चुम्बन्तोगण्डभित्तीरलकवति मुखे शीत्कृतान्यादधाना
वक्षस्युत्कचुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ।
उरूनाकम्पयन्तः पृथुजघनतटात्संसयन्तोंशुकानि व्यक्तं
कान्ताजनानां विटचरितकृतः शैशिरावान्ति वाताः ॥५२॥
केशानाकलयन् दृशोमुकुलयन्वासोबलादाक्षिपन्
श्रातन्वन् पुलकोइमं प्रकटयन्नालिङ्य कम्पं शनैः ।
बारम्बारमुदारशीत्कृतकृतोदन्तच्छदाम् पीडयन्
प्रायः शौशिरएषसम्प्रति मरुत् कान्तासु कान्तायते ॥५३॥
आसाराः सन्ततोमी विरति विरसायासविषया
। जुगुप्सन्तां यदा ननु सकलदोषास्पदमिति ।
तथाप्यन्तस्तत्वे प्रणिहितधियामप्यतिबलस्
तदीयो नास्येयः स्फुरति हृदये कोपि महिमा ॥ ५४॥
! भवन्तोवेदान्तप्रणिहितधियां सन्तु गुरवो
विदग्धालापानां वयमपि कवीनामनुचराः ।
। तथाप्येतमौ नहि परहितात्पुण्यमधिकं
न चास्मिन् संसारे कुवलयहशो रम्यमपरं ॥ ५५ ॥
। किमिइ बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्
दयमिह पुरुषाणां सर्वदासेवनीयं ।
अभिनवमदलीलालालसं सुन्दरीणां
</poem><noinclude></noinclude>
i2t8iaxx5cjd0v6hdl2h2oofzcxgxkc
405910
405905
2024-12-20T10:01:21Z
PRANGYA PRIYADARSINI SETHY
9383
405910
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१५१}}</noinclude><poem>
। ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ५१ ॥
शिशिरः ॥
चुम्बन्तोगण्डभित्तीरलकवति मुखे शीत्कृतान्यादधाना
वक्षस्युत्कचुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ।
उरूनाकम्पयन्तः पृथुजघनतटात्संसयन्तोंशुकानि व्यक्तं
कान्ताजनानां विटचरितकृतः शैशिरावान्ति वाताः ॥५२॥
केशानाकलयन् दृशोमुकुलयन्वासोबलादाक्षिपन्
श्रातन्वन् पुलकोइमं प्रकटयन्नालिङ्य कम्पं शनैः ।
बारम्बारमुदारशीत्कृतकृतोदन्तच्छदाम् पीडयन्
प्रायः शौशिरएषसम्प्रति मरुत् कान्तासु कान्तायते ॥५३॥
आसाराः सन्ततोमी विरति विरसायासविषया
। जुगुप्सन्तां यदा ननु सकलदोषास्पदमिति ।
तथाप्यन्तस्तत्वे प्रणिहितधियामप्यतिबलस्
तदीयो नास्येयः स्फुरति हृदये कोपि महिमा ॥ ५४॥
! भवन्तोवेदान्तप्रणिहितधियां सन्तु गुरवो
विदग्धालापानां वयमपि कवीनामनुचराः ।
। तथाप्येतमौ नहि परहितात्पुण्यमधिकं
न चास्मिन् संसारे कुवलयहशो रम्यमपरं ॥ ५५ ॥
। किमिइ बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्
दयमिह पुरुषाणां सर्वदासेवनीयं ।
अभिनवमदलीलालालसं सुन्दरीणां
</poem><noinclude></noinclude>
7rx92h71nj1egdxhmqj6ujd384vau33
पृष्ठम्:काव्यसंग्रहः.pdf/१६५
104
144417
405918
379489
2024-12-20T10:03:28Z
PRANGYA PRIYADARSINI SETHY
9383
405918
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५२|center=शृङ्गारशतकं ।|right}}</noinclude>१५२
शृङ्गारशतकं ।
<poem>योषनं वा वनं वा ॥ ५६॥
स्तनभरपरिखिनं
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सर्वेषु च तथ्यमेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्म च कश्चिदन्यः ॥ ५७ ॥
दुर्विरक्तप्रशंसा |
तावदेव कृतिनामपि स्फुरत्पेष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां ताङ्यते चपललोचनांचलैः॥ ५८ ॥
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानां ।
जघनमरुणरत्नग्रन्थिका वीकलापं
कुवलयनयमामां कोविज्ञातुं समर्थः ॥ ५८ ॥
स्वपरप्रतारकोसौ निन्दति
योऽलीकं पण्डितो युवतीः ।
यस्मात्तपतोपि फलं स्वर्गः
स्वर्गस्यापि फलं तथा सरसः ॥ ६० ॥
मत्तेभकुम्भदलने भुवि संति शूराः
केचित्प्रचण्डखगराजवधेपि दक्षाः ।
किन्तु ब्रवीमि वलिनां पुरतः प्रसय
कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६१ ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां</poem><noinclude></noinclude>
lctm3f5mbv6w7kbehkvbi48lzxj0nss
405922
405918
2024-12-20T10:04:06Z
PRANGYA PRIYADARSINI SETHY
9383
405922
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५२|center=शृङ्गारशतकं ।|right}}</noinclude>
शृङ्गारशतकं ।
<poem>योषनं वा वनं वा ॥ ५६॥
स्तनभरपरिखिनं
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सर्वेषु च तथ्यमेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्म च कश्चिदन्यः ॥ ५७ ॥
दुर्विरक्तप्रशंसा |
तावदेव कृतिनामपि स्फुरत्पेष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां ताङ्यते चपललोचनांचलैः॥ ५८ ॥
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानां ।
जघनमरुणरत्नग्रन्थिका वीकलापं
कुवलयनयमामां कोविज्ञातुं समर्थः ॥ ५८ ॥
स्वपरप्रतारकोसौ निन्दति
योऽलीकं पण्डितो युवतीः ।
यस्मात्तपतोपि फलं स्वर्गः
स्वर्गस्यापि फलं तथा सरसः ॥ ६० ॥
मत्तेभकुम्भदलने भुवि संति शूराः
केचित्प्रचण्डखगराजवधेपि दक्षाः ।
किन्तु ब्रवीमि वलिनां पुरतः प्रसय
कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६१ ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां</poem><noinclude></noinclude>
li8t27fo21m6uodr6l6tyhlxotdefq3
405924
405922
2024-12-20T10:04:30Z
PRANGYA PRIYADARSINI SETHY
9383
405924
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५२|center=शृङ्गारशतकं ।|right=}}</noinclude>
<poem>योषनं वा वनं वा ॥ ५६॥
स्तनभरपरिखिनं
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सर्वेषु च तथ्यमेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्म च कश्चिदन्यः ॥ ५७ ॥
दुर्विरक्तप्रशंसा |
तावदेव कृतिनामपि स्फुरत्पेष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां ताङ्यते चपललोचनांचलैः॥ ५८ ॥
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानां ।
जघनमरुणरत्नग्रन्थिका वीकलापं
कुवलयनयमामां कोविज्ञातुं समर्थः ॥ ५८ ॥
स्वपरप्रतारकोसौ निन्दति
योऽलीकं पण्डितो युवतीः ।
यस्मात्तपतोपि फलं स्वर्गः
स्वर्गस्यापि फलं तथा सरसः ॥ ६० ॥
मत्तेभकुम्भदलने भुवि संति शूराः
केचित्प्रचण्डखगराजवधेपि दक्षाः ।
किन्तु ब्रवीमि वलिनां पुरतः प्रसय
कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६१ ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां</poem><noinclude></noinclude>
qf626fy7nudx0jqlt18jnauyblfdt2g
405931
405924
2024-12-20T10:05:59Z
PRANGYA PRIYADARSINI SETHY
9383
405931
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५२|center=शृङ्गारशतकं ।|right=}}</noinclude>
<poem>स्तनभरपरिखिनं योषनं वा वनं वा ॥ ५६॥
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सर्वेषु च तथ्यमेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्म च कश्चिदन्यः ॥ ५७ ॥
दुर्विरक्तप्रशंसा |
तावदेव कृतिनामपि स्फुरत्पेष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां ताङ्यते चपललोचनांचलैः॥ ५८ ॥
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानां ।
जघनमरुणरत्नग्रन्थिका वीकलापं
कुवलयनयमामां कोविज्ञातुं समर्थः ॥ ५८ ॥
स्वपरप्रतारकोसौ निन्दति
योऽलीकं पण्डितो युवतीः ।
यस्मात्तपतोपि फलं स्वर्गः
स्वर्गस्यापि फलं तथा सरसः ॥ ६० ॥
मत्तेभकुम्भदलने भुवि संति शूराः
केचित्प्रचण्डखगराजवधेपि दक्षाः ।
किन्तु ब्रवीमि वलिनां पुरतः प्रसय
कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६१ ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां</poem><noinclude></noinclude>
md87s3pgwzu3ienv39cme11tybyxezu
पृष्ठम्:काव्यसंग्रहः.pdf/१६९
104
144421
405953
379493
2024-12-20T10:09:10Z
PRANGYA PRIYADARSINI SETHY
9383
405953
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५६|center=शृङ्गारशतकं ।|right}}</noinclude><poem>१५६
इन्हे लोचमताते न कनकैरप्यङ्ग्यष्टिः कृता ।
किन्वेवं कविभिः प्रतारितमनास्तत्त्वं विजामत्रपि
त्वङ्मांसास्थिमयं वपुर्ऋगदृशां मन्दो अनः सेवसे ॥ ८०
लोलावतीनां सहजा विलासास्
ताएव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धस्
तथ भ्रमत्येव मुदा षडंत्रिः ॥ ८१ ॥
यदेतत्पूर्णेन्दुधुतिहरपदाराकृतिवरं
मुखाब्जं तन्बड्याः किल वसति तजाधरमधु ।
इदन्तावत्पाकं द्रुमफलमिवातीव विरसं
व्यतीतेस्मिन् काले विषमिव भविष्यत्यसुखदं ॥ ८२ ॥
उम्मीलत्त्रिवलीतरङ्गनिलया प्रोत्सुङ्गपीनस्तन
इन्दे मोद्यतचक्रवाकमिथुनांकाराम्बुजोहासिनी ।
कान्ताकारधरा नदीयमभितः क़ुराशया नेष्यते
संसारार्णवमनं यदि जना दूरात् परं त्यज्यतां ॥ ८३ ॥
जल्पन्ति साईमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृदये चिन्तयत्यन्यं प्रियः को नाम योषितां ॥ ८४ ॥
मधु तिष्ठति वाचि योषितां हृदि हालाइलमेव केवलं
अतएव निपीयतेधरो हृदयं मुष्टिभिरेव तायते ॥ ८५ ॥
अपसर सखे दूरमस्मात् कटाक्ष विशिखानलात्
प्रकृतिविषमायोपित्सर्पाहिलासफणाम्भृतः ।
इतरफणिना दष्टाः शक्याचिकित्सितुमौषधयश्
</poem><noinclude></noinclude>
ftq5nyjszyzcktr0kuzk1u6w0s70ajg
405957
405953
2024-12-20T10:09:30Z
PRANGYA PRIYADARSINI SETHY
9383
405957
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५६|center=शृङ्गारशतकं ।|right=}}</noinclude><poem>१५६
इन्हे लोचमताते न कनकैरप्यङ्ग्यष्टिः कृता ।
किन्वेवं कविभिः प्रतारितमनास्तत्त्वं विजामत्रपि
त्वङ्मांसास्थिमयं वपुर्ऋगदृशां मन्दो अनः सेवसे ॥ ८०
लोलावतीनां सहजा विलासास्
ताएव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धस्
तथ भ्रमत्येव मुदा षडंत्रिः ॥ ८१ ॥
यदेतत्पूर्णेन्दुधुतिहरपदाराकृतिवरं
मुखाब्जं तन्बड्याः किल वसति तजाधरमधु ।
इदन्तावत्पाकं द्रुमफलमिवातीव विरसं
व्यतीतेस्मिन् काले विषमिव भविष्यत्यसुखदं ॥ ८२ ॥
उम्मीलत्त्रिवलीतरङ्गनिलया प्रोत्सुङ्गपीनस्तन
इन्दे मोद्यतचक्रवाकमिथुनांकाराम्बुजोहासिनी ।
कान्ताकारधरा नदीयमभितः क़ुराशया नेष्यते
संसारार्णवमनं यदि जना दूरात् परं त्यज्यतां ॥ ८३ ॥
जल्पन्ति साईमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृदये चिन्तयत्यन्यं प्रियः को नाम योषितां ॥ ८४ ॥
मधु तिष्ठति वाचि योषितां हृदि हालाइलमेव केवलं
अतएव निपीयतेधरो हृदयं मुष्टिभिरेव तायते ॥ ८५ ॥
अपसर सखे दूरमस्मात् कटाक्ष विशिखानलात्
प्रकृतिविषमायोपित्सर्पाहिलासफणाम्भृतः ।
इतरफणिना दष्टाः शक्याचिकित्सितुमौषधयश्
</poem><noinclude></noinclude>
6v9dbngt0oq1qtccw5qcj9fo81td0w1
पृष्ठम्:काव्यसंग्रहः.pdf/१७०
104
144422
405965
379494
2024-12-20T10:10:40Z
PRANGYA PRIYADARSINI SETHY
9383
405965
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१५७}}</noinclude><poem>
चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ८ ॥
विस्तारितं मकरकेतनधीवरेण
: स्वीसंजितं वडिशमच भवाम्बुराशी ।
येनाचिरात्तदधरामिवलोलमर्त्य
मत्स्यान् विलष्य पचतोत्यनुरागवहौ ॥ ८७॥
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ ८८ ॥
आदीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जयुतिनाहिना वरमहं दृश्योन तञ्चक्षुषा ।
धन्याः सन्ति चिकित्सकादिशि दिशि प्रायेण धर्मार्थिनो
। मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैचा न चाप्यौषधं ॥ ८ ॥
इह हि मधुरगीतं नृत्यमेतद्रसोपि
स्फुरति परिमलोसौ स्पर्शरथ स्तनानां ।
इति इतपरमार्थैरिन्द्रियैर्भाग्यमाणैर्
। अहितकरणदक्षैः पञ्चभिर्वश्चितोसि ॥ १० ॥
न गम्योमन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशाद किमपि विदधद्रव्यमसम
मरामारोयम्धमयति दृशं घुर्णयति च ॥ ११ ॥
। जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गायच
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तोषु मनोहरं निजवपुलक्ष्मीलवत्र या
Digit zed by Google
</poem><noinclude></noinclude>
5848dnhdrjrft4v52ohvpchvt3u0bgl
405968
405965
2024-12-20T10:10:56Z
PRANGYA PRIYADARSINI SETHY
9383
405968
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१५७}}</noinclude><poem>
चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ८ ॥
विस्तारितं मकरकेतनधीवरेण
: स्वीसंजितं वडिशमच भवाम्बुराशी ।
येनाचिरात्तदधरामिवलोलमर्त्य
मत्स्यान् विलष्य पचतोत्यनुरागवहौ ॥ ८७॥
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ ८८ ॥
आदीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जयुतिनाहिना वरमहं दृश्योन तञ्चक्षुषा ।
धन्याः सन्ति चिकित्सकादिशि दिशि प्रायेण धर्मार्थिनो
। मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैचा न चाप्यौषधं ॥ ८ ॥
इह हि मधुरगीतं नृत्यमेतद्रसोपि
स्फुरति परिमलोसौ स्पर्शरथ स्तनानां ।
इति इतपरमार्थैरिन्द्रियैर्भाग्यमाणैर्
। अहितकरणदक्षैः पञ्चभिर्वश्चितोसि ॥ १० ॥
न गम्योमन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशाद किमपि विदधद्रव्यमसम
मरामारोयम्धमयति दृशं घुर्णयति च ॥ ११ ॥
। जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गायच
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तोषु मनोहरं निजवपुलक्ष्मीलवत्र या
</poem><noinclude></noinclude>
8fqg8g4yveaqop0o8ruln2ltce56rc7
पृष्ठम्:काव्यसंग्रहः.pdf/१७१
104
144423
406295
379495
2024-12-20T11:37:05Z
117.255.17.30
406295
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५८|center=रशतकं|right=}}</noinclude>{{bold|<poem>
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु
वेश्यासौ मदनज्वालारूपेन्धनसमेधिता ।
कामिभिर्यच हूयन्ते यौवनानि धमानि च ॥ १३॥
कथुम्बति कुलपुरुषोवेश्याधरपलवमनोजमपि ।
चारभठचौर चेटकनटविटनिष्ठीवनशरावं ॥ १४ ॥
सुचरिचप्रशंसा ||
धन्यास्तएव तरलायतलोचनानां
रज्येत कः ॥ १२ ॥
तारुण्यपूर्णघनपीनपयोधराणां ।
क्षामोदरीपरिलसन्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिमेति मनो न येषां ॥ ८५ ॥
बाले लीलामुकुलितममी सुन्दरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थएषः श्रमस्ते ।
संप्रत्यन्ये वयमुपरतं बाल्यमास्था बनान्ते
क्षान्तोमोहस्तृणमिवजगज्जालमालोकयामः ॥८६॥
इयं बाला मां प्रत्यनवरतमिन्दीवरद
प्रभा चौरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतोमोहोस्माकं स्मरसमरवाणव्यतिकर
ज्वरज्वालाशान्तास्तदपि न वराकी विरमति ॥ १७ ॥
शुभं सद्सविभ्रमायुवतयः श्वेतातपचोज्जुला
लक्षीरित्यनुभूयते स्थिरमिष स्फीते शुभे कर्मणि ।
विछिन्ने नितरामनङ्गकलइक्रीडापुटत्तत्तु किं
</poem>}}<noinclude></noinclude>
a5arg5jaujd5zsd9hcail752ygliyga
406298
406295
2024-12-20T11:37:40Z
117.255.17.30
406298
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१५८|center=रशतकं|right=}}</noinclude>{{bold|<poem>
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु
वेश्यासौ मदनज्वालारूपेन्धनसमेधिता ।
कामिभिर्यच हूयन्ते यौवनानि धमानि च ॥ १३॥
कथुम्बति कुलपुरुषोवेश्याधरपलवमनोजमपि ।
चारभठचौर चेटकनटविटनिष्ठीवनशरावं ॥ १४ ॥
सुचरिचप्रशंसा ||
धन्यास्तएव तरलायतलोचनानां
रज्येत कः ॥ १२ ॥
तारुण्यपूर्णघनपीनपयोधराणां ।
क्षामोदरीपरिलसन्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिमेति मनो न येषां ॥ ८५ ॥
बाले लीलामुकुलितममी सुन्दरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थएषः श्रमस्ते ।
संप्रत्यन्ये वयमुपरतं बाल्यमास्था बनान्ते
क्षान्तोमोहस्तृणमिवजगज्जालमालोकयामः ॥८६॥
इयं बाला मां प्रत्यनवरतमिन्दीवरद
प्रभा चौरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतोमोहोस्माकं स्मरसमरवाणव्यतिकर
ज्वरज्वालाशान्तास्तदपि न वराकी विरमति ॥ १७ ॥
शुभं सद्सविभ्रमायुवतयः श्वेतातपचोज्जुला
लक्षीरित्यनुभूयते स्थिरमिष स्फीते शुभे कर्मणि ।
विछिन्ने नितरामनङ्गकलइक्रीडापुटत्तत्तु किं
</poem>}}<noinclude></noinclude>
ewbhq815tx0kepo46ujbhui83dj1yxk
पृष्ठम्:काव्यसंग्रहः.pdf/१७२
104
144424
405989
379496
2024-12-20T10:14:06Z
PRANGYA PRIYADARSINI SETHY
9383
405989
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=शृङ्गारशतकं ।|right=१५६}}</noinclude><poem>
: मुक्काजालमिव प्रयाति झटिति भ्रश्यशोदृश्यतां ॥ १८ ॥
योगाभ्यासव्यसनवशयोरात्ममनसोर्
अविछिया मैत्री स्फुरति यमिनस्तस्य किमु तैः ।
प्रियाणामालापैरधरमधुभिर्वक्व निधुभिः
सनिश्वासामोदैः सकुचकलशास्त्रेषसुरतैः ॥ १८ ॥
किं कन्दर्प करं कदर्थयसि किङ्कोदण्डमङ्कारितैः
रे रे कोकिल कोमलङ्कलरवचिन्त्वं वृथा भाषसे ।
मुग्धस्निग्धविदग्धमुग्ध मधुरैर्लोलैः कटाक्षैरलं
चेतचुम्बति चन्द्रचूडचरणध्यानाहते वर्तते ॥ १०० ॥
यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा सर्वं नारीमयमिदमशेषं अगदभूत् ।
इदानीमस्माकं पटुतरविवेकाञ्चनदृशां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ १०१ ॥
इति श्रीभर्तृहरिविरचितं शृङ्गारशतकं समाप्तं ॥
</poem><noinclude></noinclude>
5vuchl3yiqss0oojimso69saetixpcn
पृष्ठम्:काव्यसंग्रहः.pdf/१७३
104
144425
405992
379497
2024-12-20T10:15:35Z
PRANGYA PRIYADARSINI SETHY
9383
405992
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६०|center=नीतिशतकं ।|right=}}</noinclude><poem>
यां चिन्तयामि सततं मयि सा विरक्ता
सा चान्यमिच्छति जनं स जनोन्यरक्तः ।
अस्मत्कृतेपि परितुष्यति काचिदन्या
धिक् ताश्च तश्च मदनच इमाच्च माय ॥ १ ॥
अज्ञः सुखमाराध्यः सुख़तरमाराध्यतेऽशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं नरञ्जयति ॥ २ ॥
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिवेञ्च मृगतृष्णिकासु-सलिलं पिपासार्दितः ।
कदाचिदपि पर्यदन् शशविषाणमासादयेन्
नतुप्रतिनिविष्ठमूर्खजनचित्तमाराधयेत् ॥ ३ ॥
प्रसद्य मणिमुइरेन्मकरवक्त्रदंष्ट्रांकुरात्
समुद्रमपि संतरेत् चपलमुर्मिमालाकुलं ।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेन्
नतुप्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४॥
शशो दिवसधूसरोगलितयौवना कामिनी
सरोविगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्नृपाङ्गणगतः खलोमनसि सप्त शल्यानि मे ॥ ५ ॥
मणिः शाणालीढः समरविजयी हेतिनिहतो
मदक्षीणोनागः शरदि सरितः श्यामपुलिनाः ।
Digt: by Google
</poem><noinclude></noinclude>
01fz90lcqkklqp3w4rs644513kl9b2l
405995
405992
2024-12-20T10:15:53Z
PRANGYA PRIYADARSINI SETHY
9383
405995
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६०|center=नीतिशतकं ।|right=}}</noinclude><poem>
यां चिन्तयामि सततं मयि सा विरक्ता
सा चान्यमिच्छति जनं स जनोन्यरक्तः ।
अस्मत्कृतेपि परितुष्यति काचिदन्या
धिक् ताश्च तश्च मदनच इमाच्च माय ॥ १ ॥
अज्ञः सुखमाराध्यः सुख़तरमाराध्यतेऽशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं नरञ्जयति ॥ २ ॥
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिवेञ्च मृगतृष्णिकासु-सलिलं पिपासार्दितः ।
कदाचिदपि पर्यदन् शशविषाणमासादयेन्
नतुप्रतिनिविष्ठमूर्खजनचित्तमाराधयेत् ॥ ३ ॥
प्रसद्य मणिमुइरेन्मकरवक्त्रदंष्ट्रांकुरात्
समुद्रमपि संतरेत् चपलमुर्मिमालाकुलं ।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेन्
नतुप्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४॥
शशो दिवसधूसरोगलितयौवना कामिनी
सरोविगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
न्नृपाङ्गणगतः खलोमनसि सप्त शल्यानि मे ॥ ५ ॥
मणिः शाणालीढः समरविजयी हेतिनिहतो
मदक्षीणोनागः शरदि सरितः श्यामपुलिनाः ।
</poem><noinclude></noinclude>
rdhsrbhqsufayxbzrc7hfh3qmuqgvyz
पृष्ठम्:काव्यसंग्रहः.pdf/१७४
104
144426
405998
379498
2024-12-20T10:17:04Z
PRANGYA PRIYADARSINI SETHY
9383
405998
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१६१}}</noinclude><poem>
कलाशेषञ्चन्द्रः सुरतवदिता बालवनिता
न निम्नाः शोभन्ते गलितविभवाचार्थिषु जनाः ॥ ६ ॥
परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये
स पञ्चात्संपूर्णो गणयति धरिषीं तृणसमां ।
अतञ्चामेकान्ता गुरुलघुतयार्थेषु धनिनाम्
अवस्था वस्तूनि प्रथयति श्च सङ्कोचयति च ॥ ७ ॥
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्याः प्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाद्यं वसुधाधिपस्य सुधियो छायें विनापीश्वराः
कुत्साः स्युः कुपरीक्षकैर्हिमणयो यैरर्थतः पातिताः ॥ ८ ॥
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिडमिदं हि महात्मनां ॥ ८ ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टं ।
चैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १०॥
हर्तुर्याति न गोचरं किमपि संपुष्णाति यत्सर्वदा
प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं परां ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्यास्वमन्तर्धनं
येषां तान् प्रति मानसृच्छति नृपः कस्तैः सह स्पर्धते ॥ ११ ॥
</poem><noinclude></noinclude>
c6g9u8t9n2c8j3asve7ccj2cempyoxo
पृष्ठम्:काव्यसंग्रहः.pdf/१७५
104
144427
406009
379499
2024-12-20T10:18:21Z
PRANGYA PRIYADARSINI SETHY
9383
406009
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६२|center=नीतिशतकं ।|right=}}</noinclude><poem>
अधिगतपरमार्थान पण्डितामा संस्था
स्तृणमिव लघुलक्ष्मीनैव तान् संरुणद्धि ।
अभिनवमदलेखाश्यामगण्डस्थलानां
१६२
न भवति विशतन्तुर्वारणं वारणानां ॥ १२ ॥
क्षुत्क्षामोपि अराकृशोपि शिथिलप्राणोपि कष्टान्दशाम्
आपनोपि विपनदीधितिरपि प्राणेषु नश्यत्स्वपि ।
उन्मत्तेभविभिन्नकुम्मकबलग्रासै कवडस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेशरः केशरी ॥ १३ ॥
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं ।
विपद्यञ्चैः स्थेयं पदमनुविधेयश्च महतां .
सताङ्केनोद्दिष्टं विषममसिधाराव्रतमिदं ॥ १४ ॥
मनसि वचसि काये पुण्यपीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमानुं पर्वतीकृत्य नित्यं
निजहृदि विकशन्तः सन्ति सन्तः कियन्तः ॥ १५ ॥
इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतञ्च शरणार्थिनः शिखरिपचिणः शेरते ।
इतश्च वडवानलः सह समस्तसंवर्तकर्
अहो विततमूर्जितम्भरसहश्च सिन्धोर्वपुः ॥ १६ ॥
उदन्वच्छिना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगणपरिमाणं कलयति ।
</poem><noinclude></noinclude>
j09razfpf5upgwkvodgj2e3dxwj126a
406012
406009
2024-12-20T10:18:39Z
PRANGYA PRIYADARSINI SETHY
9383
406012
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६२|center=नीतिशतकं ।|right=}}</noinclude><poem>
अधिगतपरमार्थान पण्डितामा संस्था
स्तृणमिव लघुलक्ष्मीनैव तान् संरुणद्धि ।
अभिनवमदलेखाश्यामगण्डस्थलानां
न भवति विशतन्तुर्वारणं वारणानां ॥ १२ ॥
क्षुत्क्षामोपि अराकृशोपि शिथिलप्राणोपि कष्टान्दशाम्
आपनोपि विपनदीधितिरपि प्राणेषु नश्यत्स्वपि ।
उन्मत्तेभविभिन्नकुम्मकबलग्रासै कवडस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेशरः केशरी ॥ १३ ॥
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं ।
विपद्यञ्चैः स्थेयं पदमनुविधेयश्च महतां .
सताङ्केनोद्दिष्टं विषममसिधाराव्रतमिदं ॥ १४ ॥
मनसि वचसि काये पुण्यपीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमानुं पर्वतीकृत्य नित्यं
निजहृदि विकशन्तः सन्ति सन्तः कियन्तः ॥ १५ ॥
इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतञ्च शरणार्थिनः शिखरिपचिणः शेरते ।
इतश्च वडवानलः सह समस्तसंवर्तकर्
अहो विततमूर्जितम्भरसहश्च सिन्धोर्वपुः ॥ १६ ॥
उदन्वच्छिना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगणपरिमाणं कलयति ।
</poem><noinclude></noinclude>
kifhwtg925qiff7fpejq19vgaefe0fp
पृष्ठम्:काव्यसंग्रहः.pdf/१७६
104
144428
406023
379500
2024-12-20T10:19:53Z
PRANGYA PRIYADARSINI SETHY
9383
406023
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१६३}}</noinclude><poem>इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयतां ॥१७॥
क्वचिडूमीशय्यः क्वचिदपि च पर्यऋशयनः
कचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्याधारी कचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखनच सुखं ॥१८॥
ये सन्तोषसुखप्रमोदमुदितास्तेषान्न भिना मुदो .
ये त्वन्ये धनलोभसङ्कलधियस्तेषान्त्र तृष्णा इता |
इत्थं कस्य कृते कृतः स विधिना तादृक् पदं सम्पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १८ ॥
नमस्यामो देवान्ननु इत विधेस्तेपि वशगा
विधिर्वन्धः सोपि प्रतिनियतकर्मैकफलदः ।
फलङ्कर्मायत्तं यदि किममरः किश्च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २० ॥
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतोलालनात्
विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
होर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्वयात्
मैत्री चाप्रणयात्मवरणयात्त्यागात्प्रमादाञ्जनं ॥ २१ ॥
रक्तत्वं कमलानां सुपुरुषाणां परोपकारित्वं ।
असता निर्दयत्वं स्वभावसिद्धन्त्रिषु चितयं ॥ २२ ॥
जायं श्रीमति गण्यते व्रतरुची दम्भः शुचौ कैतवं
शूरे निर्घृणता ऋौ विमतिता दैन्यं प्रियालापिनि ।
.
</poem><noinclude></noinclude>
3y7buvdfesdmhw4hx00le56mf3d1ukw
पृष्ठम्:काव्यसंग्रहः.pdf/१७७
104
144429
406027
379501
2024-12-20T10:21:45Z
PRANGYA PRIYADARSINI SETHY
9383
406027
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६४|center=नीतिशतकं ।|right=}}</noinclude><poem>
तेजस्विन्धवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
तत्कोनाम गुणोभवेत्सुगुणिनां योदुर्जनैर्नाङ्कितः ॥ २३ ॥
जातिर्यातु रसातलं गुणगणस्तस्याप्यधोगच्छतां
शीलं शेलतटात्पतत्वभिजनः सन्दयतां वह्निमा ।
शौर्ये वैरिणि वज्जमाशु पततु त्वर्थस्तु न केवलं
येनैकेन विना गुणास्तृणलवप्रायाः समस्ताइमे ॥ २४ ॥
भग्नाशस्य करण्डपीडिततनोर्खानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पचा
स्वस्थास्तिष्ठत दैवमेव हि नृणां टंडौ क्षये कारणं ॥ २५ ॥
पतितोपि कराघातैरुत्पतत्येव कन्दुकः ।
प्रायेण साधुवृत्तीनामस्थायिन्यो विपत्तयः ॥ २६ ॥
प्रायः कन्दुकपातेन पतत्यार्थः पतन्त्रपि ।
तथा त्वनार्यः पतति मृत्यिण्डपतनं यथा ॥ २७॥
प्रोणाति यः सुचरितैः पितरं स पुची
यशर्तुरेव हितमिच्छति तत्कलचं ।
तम्मित्रमापदि सुखे च समं प्रयाति
एतन्त्रयं जगति पुण्यकृतो लभन्ते ॥ २८ ॥
सम्पद्यमहतां चित्तम्भवेदुत्यलकोमलं ।
आपत्सु च महाशैलशिलासंघातकर्कशं ॥ २८ ॥
दुर्जनः परिहर्तव्यो विद्ययापि समन्वितः ।
मणिनालङ्कृतः सर्पः किमसौ न भयङ्करः ॥ ३० ॥
</poem><noinclude></noinclude>
f9uztpn3l1sld6b4c2jrok7giz3ee4m
पृष्ठम्:काव्यसंग्रहः.pdf/१७८
104
144430
406032
379502
2024-12-20T10:23:05Z
PRANGYA PRIYADARSINI SETHY
9383
406032
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१६५}}</noinclude><poem>क्षीरेणात्मगतोदकाय
हि गुणा दत्ता पुरातोखिलाः
क्षीरे तापमवेक्ष्य तेन पयसा खात्मा कशानौ हुतः ।
गन्तुं पावकमुन्मदन्तदभवदृष्ट्वा तु मिचापदं
युक्ता तेन जलेन सम्प्रति सतां मैची पुनस्वीदृशी ॥ ३१ ॥
या साधून हि खलाम् करोति विदुषो मूर्खान् हितान्
द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहसं तत्क्षणात् ।
तामाराधय शङ्करीम्भगवतीन्दार्थी फलं वांछितं हे
साधो त्वमतो गुणेषु विफलेवास्थां डया मा कृथाः ॥ ३२॥
क्ऋमिकुलचितं लालातिवं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन् मरास्थि निरामिषं ।
सुरपतिमपि वा पार्श्वस्थं विलोक्य न शकते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफलफल्गुतां ॥ ३३ ॥
स्वल्पं स्नायुवशावशेषमलिनं निमसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकमङमागतमपि त्यक्त्रा निहस्ति दियं
सर्वः कृच्छ्रगतोपि वांछति जनः सत्त्वानुरूपं फलं ॥ ३४ ॥
पापानिवारयति योजयते हिताय
गुह्यानि गूहति गुणान् प्रकटी करोति ।
पतच न जहाति ददाति काले
सन्मिजलक्षणमिदं प्रवदन्ति सन्तः ॥ ३५ ॥
मृगमीनसज्जनानां सृजलसंतोषविहितवृत्तीनां ।
लुब्धकधी वरपिशुना निष्कारणवैरिणो जगति ॥ ३६ ॥
</poem><noinclude></noinclude>
ciknhq2rz4a7vah0d0z1bzjqdcgbcoy
406301
406032
2024-12-20T11:39:38Z
117.255.17.30
406301
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१६५}}</noinclude>{{bold|<poem>क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरातोखिलाः
क्षीरे तापमवेक्ष्य तेन पयसा खात्मा कशानौ हुतः ।
गन्तुं पावकमुन्मदन्तदभवदृष्ट्वा तु मिचापदं
युक्ता तेन जलेन सम्प्रति सतां मैची पुनस्वीदृशी ॥ ३१ ॥
या साधून हि खलाम् करोति विदुषो मूर्खान् हितान्
द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहसं तत्क्षणात् ।
तामाराधय शङ्करीम्भगवतीन्दार्थी फलं वांछितं हे
साधो त्वमतो गुणेषु विफलेवास्थां डया मा कृथाः ॥ ३२॥
क्ऋमिकुलचितं लालातिवं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन् मरास्थि निरामिषं ।
सुरपतिमपि वा पार्श्वस्थं विलोक्य न शकते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफलफल्गुतां ॥ ३३ ॥
स्वल्पं स्नायुवशावशेषमलिनं निमसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकमङमागतमपि त्यक्त्रा निहस्ति दियं
सर्वः कृच्छ्रगतोपि वांछति जनः सत्त्वानुरूपं फलं ॥ ३४ ॥
पापानिवारयति योजयते हिताय
गुह्यानि गूहति गुणान् प्रकटी करोति ।
पतच न जहाति ददाति काले
सन्मिजलक्षणमिदं प्रवदन्ति सन्तः ॥ ३५ ॥
मृगमीनसज्जनानां सृजलसंतोषविहितवृत्तीनां ।
लुब्धकधी वरपिशुना निष्कारणवैरिणो जगति ॥ ३६ ॥
</poem>}}<noinclude></noinclude>
1x20o60lom08wvk6qyi6lhloqmczytd
पृष्ठम्:काव्यसंग्रहः.pdf/१७९
104
144431
405545
379503
2024-12-20T07:36:30Z
IPSITA PARIDA
9360
405545
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६६|center= नीतिशतकं |right=}}</noinclude><poem>
संतप्तायसि संस्थितस्य पयसोनामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपचे स्थितं राजते ।
स्वात्यां सागरसुक्तिमध्यपतितं मुक्ताफलं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतोजायते ॥३७॥
ब्रह्मा येन कुलालवनियमितीब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तोमहासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनङ्कारितः
सूर्यो भ्राम्यति नित्यमेव गगणे तस्मै नमः कर्मणे ॥३८॥
कुसुमस्तवकस्येव दे वृत्ती तु मनस्विनः ।
सर्वलोकस्य वा मूर्ति विशीर्येत बनेथवा ॥ ३८ ॥
मौनान्नूकः प्रवचनषटुर्वातुलोजल्पकोवा
क्यान्या भीरुर्यदि न सहते प्रायसो नाभिजातः ।
धृष्टः पार्श्वे स भवति जनो दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥
नम्रत्वेनोवमन्तः परगुणनुतिभिः स्वान्गुणान् स्थापयन्तः
स्वार्थान् सम्पादयन्तोविनतपृथुतरारम्भयन्तः परायें ।
क्षान्त्ये वाक्षेप रुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः
सन्तःसाचर्यचर्याजगति बहुमताः कस्य नाभ्यर्थनीयाः ॥४१
लोभञ्चास्ति गुणेन किं पिशुनता यद्यस्ति किम्पातकैः
सत्यवेत्तपसा च कि शुचिमनो यद्यस्ति तीर्थेन किं ।
सौजन्यं यदि किन्निजैः स्वमहिमा यद्यस्ति किम्मण्डणैः
सहिद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥
higt.red by Google
</poem><noinclude></noinclude>
q8sxnz23o5o1m7viwwoa3s3fxtrzkxd
406034
405545
2024-12-20T10:23:49Z
PRANGYA PRIYADARSINI SETHY
9383
406034
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६६|center= नीतिशतकं |right=}}</noinclude><poem>
संतप्तायसि संस्थितस्य पयसोनामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपचे स्थितं राजते ।
स्वात्यां सागरसुक्तिमध्यपतितं मुक्ताफलं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतोजायते ॥३७॥
ब्रह्मा येन कुलालवनियमितीब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तोमहासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनङ्कारितः
सूर्यो भ्राम्यति नित्यमेव गगणे तस्मै नमः कर्मणे ॥३८॥
कुसुमस्तवकस्येव दे वृत्ती तु मनस्विनः ।
सर्वलोकस्य वा मूर्ति विशीर्येत बनेथवा ॥ ३८ ॥
मौनान्नूकः प्रवचनषटुर्वातुलोजल्पकोवा
क्यान्या भीरुर्यदि न सहते प्रायसो नाभिजातः ।
धृष्टः पार्श्वे स भवति जनो दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥
नम्रत्वेनोवमन्तः परगुणनुतिभिः स्वान्गुणान् स्थापयन्तः
स्वार्थान् सम्पादयन्तोविनतपृथुतरारम्भयन्तः परायें ।
क्षान्त्ये वाक्षेप रुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः
सन्तःसाचर्यचर्याजगति बहुमताः कस्य नाभ्यर्थनीयाः ॥४१
लोभञ्चास्ति गुणेन किं पिशुनता यद्यस्ति किम्पातकैः
सत्यवेत्तपसा च कि शुचिमनो यद्यस्ति तीर्थेन किं ।
सौजन्यं यदि किन्निजैः स्वमहिमा यद्यस्ति किम्मण्डणैः
सहिद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥
</poem><noinclude></noinclude>
n290b0j2027q1zqsmnue3r4u8ggv108
406251
406034
2024-12-20T11:22:21Z
IPSITA PARIDA
9360
/* शोधितम् */
406251
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="IPSITA PARIDA" />{{rh|left=१६६|center= नीतिशतकं |right=}}</noinclude>
संतप्तायसि संस्थितस्य पयसोनामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्र स्थितं राजते ।
स्वात्यां सागरसुक्तिमध्यपतितं मुक्ताफलं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतोजायते ॥३७॥
ब्रह्मा येन कुलालवतनियमतिीब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तोमहासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनङ्कारितः
सूर्यो भ्राम्यति नित्यमेव गगन तस्मै नमः कर्मणे ॥३८॥
कुसुमस्तवकस्येव दे वृत्ती तु मनस्विनः ।
सर्वलोकस्य वा मूर्ति विशीर्येत वनेव वा ॥ ३८ ॥
मौनान्नूकः प्रवचनपटुर्वातुलोजल्पकोवा
क्ष्यान्त्या भीरुर्यदि न सहते प्रायसो नाभिजातः ।
धृष्टः पार्श्वे स भवति जनो दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥
नम्रत्वेनोवमन्तः परगुणनुतिभिः स्वान्गुणान् स्थापयन्तः
स्वार्थान् सम्पादयन्तोविनतपृथुतरारम्भयन्तः परार्थे ।
क्षान्त्ये वाक्षेपरुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः
सन्तःसाश्चर्यचर्याजगति बहुमताः कस्य नाभ्यर्थनीयाः ॥४१
लोभञ्चास्ति गुणेन किं पिशुनता यद्यस्ति किम्पातकैः
सत्य त्तपसा च कि शुचिमनो यद्यस्ति तीर्थेन किं ।
सौजन्यं यदि किन्निजैः स्वमहिमा यद्यस्ति किम्मण्डणैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥
</poem><noinclude></noinclude>
je29g3weelhrcglrtn1a2z63up18he0
406254
406251
2024-12-20T11:23:09Z
IPSITA PARIDA
9360
406254
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="IPSITA PARIDA" />{{rh|left=१६६|center= नीतिशतकं |right=}}</noinclude><poem>
संतप्तायसि संस्थितस्य पयसोनामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्र स्थितं राजते ।
स्वात्यां सागरसुक्तिमध्यपतितं मुक्ताफलं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतोजायते ॥३७॥
ब्रह्मा येन कुलालवतनियमतिीब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तोमहासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनङ्कारितः
सूर्यो भ्राम्यति नित्यमेव गगन तस्मै नमः कर्मणे ॥३८॥
कुसुमस्तवकस्येव दे वृत्ती तु मनस्विनः ।
सर्वलोकस्य वा मूर्ति विशीर्येत वनेव वा ॥ ३८ ॥
मौनान्नूकः प्रवचनपटुर्वातुलोजल्पकोवा
क्ष्यान्त्या भीरुर्यदि न सहते प्रायसो नाभिजातः ।
धृष्टः पार्श्वे स भवति जनो दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥
नम्रत्वेनोवमन्तः परगुणनुतिभिः स्वान्गुणान् स्थापयन्तः
स्वार्थान् सम्पादयन्तोविनतपृथुतरारम्भयन्तः परार्थे ।
क्षान्त्ये वाक्षेपरुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः
सन्तःसाश्चर्यचर्याजगति बहुमताः कस्य नाभ्यर्थनीयाः ॥४१
लोभञ्चास्ति गुणेन किं पिशुनता यद्यस्ति किम्पातकैः
सत्य त्तपसा च कि शुचिमनो यद्यस्ति तीर्थेन किं ।
सौजन्यं यदि किन्निजैः स्वमहिमा यद्यस्ति किम्मण्डणैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥
</poem><noinclude></noinclude>
0pnj7vw6xpj837pnn9547errjrrfbid
पृष्ठम्:काव्यसंग्रहः.pdf/१८०
104
144432
405552
379504
2024-12-20T08:56:30Z
IPSITA PARIDA
9360
405552
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left= |center=नीतिशतकं।|right=१६७}}</noinclude>
<poem>अम्भोजिनीवननिवासविलासहेतुं
हंसस्य हन्तुमपरामपि तां विधाता ।
नो तस्य दुग्धजलभेदविधौ प्रश्ास्तां
वैदग्धकीर्तिमपहन्तुमसौ समर्थः ॥ ४३ ॥
खल्वाटोदिवसेश्वरस्य किरखैः सन्तापिते मस्तके
वांछन्देशमनातपं विधिवशादिल्वस्य मूलङ्गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यच भाग्यरहितस्तचैव यान्त्यापदः ॥ ४४ ॥
नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्रतापि सेवा |
भाग्यानि पूर्वतपसा किल सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ४५ ॥
रौश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यमो
ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकालनियमं शीलं परम्भूषणं ॥ ४६॥
एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये
ये त नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ४७ ॥
जायं धियोहरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पायमपाकरोत |
</poem><noinclude></noinclude>
3gzdnrs2l2io6hzm6439f9u6bkslcna
406290
405552
2024-12-20T11:34:31Z
IPSITA PARIDA
9360
/* शोधितम् */
406290
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="IPSITA PARIDA" />{{rh|left= |center=नीतिशतकं।|right=१६७}}</noinclude>
<poem>अम्भोजिनीवननिवासविलासहेतुं
हंसस्य हन्तुमपरामपि तां विधाता ।
नो तस्य दुग्धजलभेदविधौ प्रणस्तां
वैदग्धकीर्तिमपहन्तुमसौ समर्थः ॥ ४३ ॥
खल्वाटोदिवसेश्वरस्य किरणॆ सन्तापिते मस्तके
वांछन्देशमनातपं विधिवशादिल्वस्य मूलङ्गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यच भाग्यरहितस्तचैव यान्त्यापदः ॥ ४४ ॥
नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्रतापि सेवा |
भाग्यानि पूर्वतपसा किल सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ४५ ॥
रौश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यमो
ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकालनियमं शीलं परम्भूषणं ॥ ४६॥
एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये
ये त नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ४७ ॥
जायं धियोहरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पायमपाकरोत |
</poem><noinclude></noinclude>
3owelomwnfpwmdac5edgc5p25fsyyxc
पृष्ठम्:काव्यसंग्रहः.pdf/१८१
104
144433
405557
379505
2024-12-20T08:58:59Z
IPSITA PARIDA
9360
405557
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१६८|center=नीतिशतकं ।|right=}}</noinclude>
<poem>चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसां ॥ ४८ ॥
वांछा सज्जनसङ्गमे गुसिगले प्रीतिगुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्वयं ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
एते यत्र वसन्ति निर्मलगुणास्तेभ्योनरेभ्योनमः ॥ ४८ ॥
हृदयन्तथैव वदनं यदर्पणान्तर्गतं
भावः पर्वतसूक्ष्म मार्गविषमः स्त्रीणान्न विज्ञायते ।
चित्तं पुष्करपचतोयतरलं विदद्धिराशंसितं
नारी नाम विषाकरिव लतादोषैः समंवर्धिता ॥ ५० ॥
तृष्णां छिन्धि भज क्षमाजहि मदं पापे रतिम्मा कृथाः
सत्यं ब्रूह्मनुयाहि साधु पदवीं सेवस्व विदज्जनान् ।
मान्यान्मानय विद्विषोप्यनुनय प्रच्छादय स्वान् गुणान्
कीर्ति पालय दुःखिते कुरु दयामेतत्सता वेष्ठितं ॥ ५१ ॥
गुणवदगुणवडा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसक्कृतानाङ्कर्मणामाविपत्तेर्
भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ५२ ॥
एको देवः केशवो वा शिवो वा
एकं मिषं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा बने वा
एका भार्या सुन्दरी वा दरी वा ॥ ५३॥
</poem><noinclude></noinclude>
kej9oj3ny0snpedc0btu54vntze4zda
406337
405557
2024-12-20T11:57:55Z
IPSITA PARIDA
9360
/* शोधितम् */
406337
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="IPSITA PARIDA" />{{rh|left=१६८|center=नीतिशतकं ।|right=}}</noinclude>
<poem>चेतः प्रसादयति दिक्षु तनोति किर्तिं
सत्सङ्गतिः कथय किं न करोति पुंसां ॥ ४८ ॥
वांछा सज्जनसङ्गमे गुसिगणॆ प्रीतिगुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्वयं ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
एते यत्र वसन्ति निर्मलगुणास्तेभ्योनरेभ्योनमः ॥ ४८ ॥
अग्राह्यं हृदयन्तथैव वदनं यदर्पणान्तर्गतं
भावः पर्वतसूक्ष्म मार्गविषमः स्त्रीणान्न विज्ञायते ।
चित्तं पुष्करपचतोयतरलं विदद्धिराशंसितं
नारी नाम विषङ्कुरिव लतादोषैः समंवर्धिता ॥ ५० ॥
तृष्णां छिन्धि भज क्षमाजहि मदं पापे रतिम्मा कृथाः
सत्यं ब्रूह्मनुयाहि साधु पदवीं सेवस्व विदज्जनान् ।
मान्यान्मानय विद्विषोप्यनुनय प्रच्छादय स्वान् गुणान्
कीर्ति पालय दुःखिते कुरु दयामेतत्सता्श्चेष्ठितं ॥ ५१ ॥
गुणवदगुणवडा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसक्कृतानाङ्कर्मणामाविपत्तेर्
भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ५२ ॥
एको देवः केशवो वा शिवो वा
एकं मिचं भूपतिर्वा यतिर्वा ।
एको वासः यत्तने वा बने वा
एका भार्या सुन्दरी वा दरी वा ॥ ५३॥
</poem><noinclude></noinclude>
n9x903e1s6sk9r16f1h66lpjq90dn2f
पृष्ठम्:काव्यसंग्रहः.pdf/१८२
104
144434
405571
379506
2024-12-20T09:03:58Z
IPSITA PARIDA
9360
405571
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१६८}}</noinclude><poem>
बने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमतं विषमस्थितं वा
रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५४ ॥
भीमं वनम्भवति तस्य पुरं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सबिधिरत्नपूर्णा
यस्यास्ति पूर्वसुद्धतं विपुलं नरस्य ॥ ५५ ॥
यनागा मदभिनगण्डकरटास्तिष्ठन्ति निद्रालसा
हारे हेमविभूषणाञ्चतुरगा वस्त्रान्ति यहर्पिताः ।
वीणावेणुमदन शंखपट हैः सुप्तस्तु यदोध्यते
तत्सर्वं सुरलोकदेवसदृशं धर्मस्य विस्फुर्जितं ॥ ५६ ॥
मज्जत्वम्भसि यातु मेरुशिखरं शत्रुज्जयत्वाइवे
वानिज्यं कृषिसेवनादिसकला विद्याः कलाः शिक्षतु ।
काशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नम्परं
नाभाव्यम्भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥५७॥
वरं पक्षछेदः समदमघव मुक्तकुलिश
प्रहारैरुहछडहुलदहनोहारगुरुभिः ।
तुषाराद्रे: सूमोरहह पितरि केशविवसे
न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ ५८॥
नेता यच वृहस्पतिः प्रहरमं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरेरावतो वाहनं ।
</poem><noinclude></noinclude>
jj6x4tzpzft2p3ohoi0gho0bedfywnj
405594
405571
2024-12-20T09:07:27Z
IPSITA PARIDA
9360
405594
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१६९}}</noinclude><poem>
बने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमतं विषमस्थितं वा
रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५४ ॥
भीमं वनम्भवति तस्य पुरं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सबिधिरत्नपूर्णा
यस्यास्ति पूर्वसुद्धतं विपुलं नरस्य ॥ ५५ ॥
यनागा मदभिनगण्डकरटास्तिष्ठन्ति निद्रालसा
हारे हेमविभूषणाञ्चतुरगा वस्त्रान्ति यहर्पिताः ।
वीणावेणुमदन शंखपट हैः सुप्तस्तु यदोध्यते
तत्सर्वं सुरलोकदेवसदृशं धर्मस्य विस्फुर्जितं ॥ ५६ ॥
मज्जत्वम्भसि यातु मेरुशिखरं शत्रुज्जयत्वाइवे
वानिज्यं कृषिसेवनादिसकला विद्याः कलाः शिक्षतु ।
काशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नम्परं
नाभाव्यम्भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥५७॥
वरं पक्षछेदः समदमघव मुक्तकुलिश
प्रहारैरुहछडहुलदहनोहारगुरुभिः ।
तुषाराद्रे: सूमोरहह पितरि केशविवसे
न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ ५८॥
नेता यच वृहस्पतिः प्रहरमं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरेरावतो वाहनं ।
</poem><noinclude></noinclude>
q678jnff5v1lhbs532if3q8ikwbilpq
पृष्ठम्:काव्यसंग्रहः.pdf/१८३
104
144435
405603
379507
2024-12-20T09:09:25Z
IPSITA PARIDA
9360
405603
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७०|center=नीतिशतकं ।|right=}}</noinclude><poem>
इत्यैश्वर्यसमन्वितोपि वलभिङ्गमः परैः सरे
तयुक्तं नमु देवमेव शरणं धिम्धिम् त्वा पौरुषं ॥ ५८
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिलीम |
तथापि सुधिया भाव्यं सुविचार्येव कुर्वता ॥ ६० ॥
आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः ।
नास्युचमसमो बन्धुः कृत्वा यन्नावसीदति ॥ ६१ ॥
वरहनदुर्गेषु भ्रान्तं वनचरैः सह ।
म मूर्खजनसंसर्गः सुरेन्द्रभवनेष्वपि ॥ ६२ ॥
दामम्भोगो नाशस्तिस्रो गतयोभवन्ति वित्तस्य ।
यो न ददाति म भुंक्त तस्य तृतीया गतिर्भवति ॥ ६३ ॥
यस्यास्ति वित्तं स मरः कुलीनः
समय वक्ता सच दर्शनीयः ।
स पण्डितः स श्रुतवाम् गुणज्ञः
सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ६४ ॥
रत्नैर्मधास्तुपुर्न देवा
न भेजिरे भीमविषेण भीतिं ।
सुधाम्बिना न प्रययुर्विरामं
विनिञ्चितार्थादिरमन्ति धीराः ॥ ६५ ॥
सन्त्यन्येपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषा
स्तान् प्रत्येष विशेषविक्रमरुची राहर्न वैरायते
हावेव ग्रसते दिनेश्वरनिशामाणेश्वरौ आस्वरौ
भ्रातः पर्वणि पश्य दानषपतिः शीर्वावशेषीकृतः ॥६६॥
</poem><noinclude></noinclude>
2rk1e9umivpf0jjd9j5nuacorqb7hfr
पृष्ठम्:काव्यसंग्रहः.pdf/१८४
104
144436
405616
379508
2024-12-20T09:11:41Z
IPSITA PARIDA
9360
405616
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१७१}}</noinclude><poem>
इयत्येतस्मिन् वा निरवधिचमत्ऋत्यतिशये
वराही वा राहुः प्रभवति चमत्कारविषयः ।
महीमेको मनां यदयमवहहन्तसलिलैः
शिरःशेषः शंचुर्निगिलति परं सन्त्यजति च ॥ ६७ ॥
श्रोचं श्रुतेनैव न कुण्डलेन
दानेन पाखिन च कमेन ।
श्राभाति कायः करुणापराणां
परोपकारेण न चन्दनेन ॥६८ |
जयन्ति ते सुकृतिनो रसवैयाः कवीश्वराः ।.
नास्ति येवां यशः काये जरामरणजन्मभिः ॥ ६८ ॥
याचा निजभालपट लिखितं स्तोकं महडा फलं
तत्प्राप्नोति मरुस्थलेपि नियतं मेरौ च नातोधिकं ।
महीरो भव वित्तवत्सु कृपयां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटा एहन्ति तुल्यञ्जलं ॥ ७० ॥
लाङ्गूलचालमधञ्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनच ।
श्रा पिण्डदस्य कुरुते गजपुत्रवस्तु
धीरम्बिलोकयति चाटुशतैच भुंक्ते ॥ ७१ ॥
राजन् दुधुवसि यदि क्षितिधेनुमेतां
तेनाथ वत्समिव लोकमिमं पुषाएं ।
तस्मिंच सम्यगनिशम्परिपोष्यमाने
नानाफलैः फलति कल्पलतेष भूमिः ॥ ७२ ॥
</poem><noinclude></noinclude>
klbeg5miwwh6hqoxz6ky9k95f3gs53a
पृष्ठम्:काव्यसंग्रहः.pdf/१८५
104
144437
405626
379509
2024-12-20T09:13:57Z
IPSITA PARIDA
9360
405626
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७२|center=तीतिशतकं ।|right=}}</noinclude><poem>
सत्यान्ता च परुषा प्रियवादिनी च
हिंसा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव दपनीतिरनेकरूपण | ७३ ॥
न कश्चिञ्च एड कोपानामात्मीयोनाम भूभुजां ।
होतारमपि शुचन्तं स्पृष्टो दहति पावकः ॥ ७४
विपदि महतान्यैर्यध्वंसं यदीक्षित मोहसे
विरम विरसायासाद्दुराध्यवसायतः ।
अपि जडविधेः कल्पापाये व्यपेत निजक्रमः
कुलशिखरिणः क्षुद्रा नैते न वा जलाशयः ॥ ७५ ॥
करुणत्वमकारणविग्रहः
परधनाय रतिः परयोषिति ।
सुजनबन्धुजनेवसहिष्णुता
प्रकृतिसिहमिदं हि दुरात्मनां ॥ ७६ ॥
कान्ताकटाक्षविशिखा न खनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः ।
कर्षन्ति भूरिविषयाच न लोभपाण
लोकत्रयं जयति कृत्स्स्रमिदं स वीरः ॥ ७७ ॥
आरम्भगुर्वक्षयिणी कमेण
लध्वी पुरा वृद्धिमती च पञ्चात् ।
दिनस्य पूर्वाईपराईभिन्ना
छायेव मैची खलु सज्जनानां ॥ ७८ ॥
</poem><noinclude></noinclude>
7worlrpd4t07ymxk0macm4tjzkb8iax
पृष्ठम्:काव्यसंग्रहः.pdf/१८६
104
144438
405642
379510
2024-12-20T09:16:42Z
IPSITA PARIDA
9360
405642
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नोतिशतकं ।|right=१७३}}</noinclude><poem>
प्रदानं प्रछन्नं सृहमुपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथमन्चाप्युपतेः ।
अनुत्सेकोलक्ष्म्यानिरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदं ॥ ७९ ॥
छिन्त्रापि रोहति तमः क्षीखोप्युपचीयते पुन चन्द्रः ।
इति विवशन्तः सन्तः सन्तप्यन्ते न ते विपदा ॥20॥
भवन्ति मनास्तरवः फलोहमैर्
नवाम्बुभिर्भूमिविलम्बिनोघनाः ।
अनुसताः सत्पुरुषाः सम्मृद्धिभिः
स्वभावस्वैष परोपकारियां ॥ ८१ ॥
कदर्थितस्यापि हि धैर्यहत्तेर्
बुर्विनाशो म हि शकनीयः ।
अधः कृतस्यापि तनूनपाती
नाधः शिखा याति कदाचिदेव ॥ ८२ ॥
अप्रियवचनदरिद्रैः प्रियवचनाव्य : स्वदारपरितुष्टेः ।
परपरिवादनिवृत्तैः क्वचित्कचिन्मण्डिता वसुधा ॥ ८३ ॥
पद्माकरन्दिनकरोविकचीकरोति
चन्द्रोविकाशयति कैरवचक्रवालं ।
नाभ्यर्थितोपि जलदः सलिलन्ददाति
सन्तः स्वयं परहितेषु कृताभियोगाः ॥ ८४ ॥
एकेनापि हि शूरेण पादाक्रान्तं क्षमातलं ।
क्रियते भास्करेणंव स्फारं स्फुरिततेजसा ॥ ८५ ॥
</poem><noinclude></noinclude>
3o521rudnhzhfrm4f7klnz337jyk60n
पृष्ठम्:काव्यसंग्रहः.pdf/१८७
104
144439
405651
379511
2024-12-20T09:18:40Z
IPSITA PARIDA
9360
405651
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७४|center=मीतिशतकं|righ=}}</noinclude><poem>
वरं त्रुशिखरिणः कापि पुलिने
पतित्वायङ्कायः कठिनहषदन्तर्विदलितः ।
वरं न्यस्तोहस्तः फणिपतिमुखे तीव्रदशने
वरं वही पातस्तदपि न कृतः शीलविलयः ॥ ८६
वह्निस्तस्य जलायते जलनिधिः कूपायते तत्क्षणान्
मेरुः स्वरूप शिलायते मृगपतिः सद्यः कुरजायते ।
व्यालोमाल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेखिललोकवलभतमं शीलं समुन्नीलति ॥ ८७॥
यदत्रेतनोपि पादैः स्पृष्टः प्रज्वलति सवितुरतिकान्तः ।
सत्तेजस्वी पुरुषः परकृतनिकृतङ्कथं सहते ॥ ८८ ॥
आशा कीर्तिः पालनं ब्राह्मणानां
दानम्भोगोमिनसंरक्षबन्ध |
येषामेते घजुखा न प्रवृत्ताः
कोऽर्थस्तेषां पार्थिवीपाश्रये ॥ ८ ॥
व्यालम्बालमृणालतन्तुभिरसौ रोडुं समुजृम्भितं
छे तुम्बज्ञमणिं शिरीषकुसुमप्रान्तेन सन्मयति ।
माधुर्यं मधुविन्दुना रचयितुं क्षाराम्बुधेरीहतें
नेतुम्बांछति यः सतां पथि खलान् सूक्तैः सुधास्पन्दिभिः
स्वायत्तमेकान्तहितं विधाचा
विनिर्मित छादनमक्षतायाः ।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानां ॥ ११ ॥
[col
higt red by Google
C
</poem><noinclude></noinclude>
9r6sn305091tpvw892r3ptdh5z34wpm
405652
405651
2024-12-20T09:19:10Z
IPSITA PARIDA
9360
405652
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७४|center=मीतिशतकं|righ=}}</noinclude><poem>
वरं त्रुशिखरिणः कापि पुलिने
पतित्वायङ्कायः कठिनहषदन्तर्विदलितः ।
वरं न्यस्तोहस्तः फणिपतिमुखे तीव्रदशने
वरं वही पातस्तदपि न कृतः शीलविलयः ॥ ८६
वह्निस्तस्य जलायते जलनिधिः कूपायते तत्क्षणान्
मेरुः स्वरूप शिलायते मृगपतिः सद्यः कुरजायते ।
व्यालोमाल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेखिललोकवलभतमं शीलं समुन्नीलति ॥ ८७॥
यदत्रेतनोपि पादैः स्पृष्टः प्रज्वलति सवितुरतिकान्तः ।
सत्तेजस्वी पुरुषः परकृतनिकृतङ्कथं सहते ॥ ८८ ॥
आशा कीर्तिः पालनं ब्राह्मणानां
दानम्भोगोमिनसंरक्षबन्ध |
येषामेते घजुखा न प्रवृत्ताः
कोऽर्थस्तेषां पार्थिवीपाश्रये ॥ ८ ॥
व्यालम्बालमृणालतन्तुभिरसौ रोडुं समुजृम्भितं
छे तुम्बज्ञमणिं शिरीषकुसुमप्रान्तेन सन्मयति ।
माधुर्यं मधुविन्दुना रचयितुं क्षाराम्बुधेरीहतें
नेतुम्बांछति यः सतां पथि खलान् सूक्तैः सुधास्पन्दिभिः
स्वायत्तमेकान्तहितं विधाचा
विनिर्मित छादनमक्षतायाः ।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानां ॥ ११ ॥
</poem><noinclude></noinclude>
1j8a6mo6imrfrwb2uety074pmde0y4x
पृष्ठम्:काव्यसंग्रहः.pdf/१८८
104
144440
405666
379512
2024-12-20T09:21:16Z
IPSITA PARIDA
9360
405666
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१७५}}</noinclude><poem>
उद्भासिताखिलखलस्य विशृंखलस्य
प्राग्जात विस्मृतनिजाघमकर्मचित्तेः ।
दैवादवाप्तविभवस्य मुखदियोस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ॥ १२ ॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तन्धमं
विद्या भोगकरी यशः सुखकरी विद्या गुरूषां गुरुः ।
विद्या वन्धुजनोविदेशगमने विद्या परन्दैवतं
विद्या राजसु पूजिता शुचि धनं विद्याविहीनः पशुः ॥१३॥
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रोतिः साधुजने क्षमा गुरुजने नारीजने धूर्तता।
शौर्यं शत्रुजने स्मयः खलजने विद्यमे चार्जवं
ये त्वेवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितः ॥ १४॥
करे श्लाघस्त्यागः शिरसि गुरुपादमसयिता
मुखे सत्या वाणी विजयभुजयोर्वीर्यमतुखं ।
हृदि स्वेछा इत्तिः श्रुतमधिगत श्रवणयोर्
विनाप्यैश्वर्येस प्रकृतिमहतां मण्डनमिदं ॥ २५॥
वहति भुवनश्रेखों फली फलाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा सच धार्यते ।
तमपि कुरुते कोडाधीनं पयोनिधिरनादराद्
अहह महतां निस्सिमानवरिषविभूतयः ॥ १६॥
स्पृहयति भुजयोरन्तरमायतकरवालकर ।
रुहदीखें विजयश्रीवराणां मत्तप्रौढवनिते व ॥ १७ ॥
</poem><noinclude></noinclude>
ggnebvqh3iuno5rrvsw3lzdkxo4anqe
405802
405666
2024-12-20T09:43:29Z
IPSITA PARIDA
9360
405802
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=नीतिशतकं ।|right=१७५}}</noinclude><poem>
उद्भासिताखिलखलस्य विशृंखलस्य
प्राग्जात विस्मृतनिजाघमकर्मचित्तेः ।
दैवादवाप्तविभवस्य मुखदियोस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ॥ १२ ॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तन्ध
विद्या भोगकरी यशः सुखकरी विद्या गुरूषां गुरुः ।
विद्या वन्धुजनोविदेशगमने विद्या परन्दैवतं
विद्या राजसु पूजिता शुचि धनं विद्याविहीनः पशुः ॥१३॥
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रोतिः साधुजने क्षमा गुरुजने नारीजने धूर्तता।
शौर्यं शत्रुजने स्मयः खलजने विद्यमे चार्जवं
ये त्वेवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितः ॥ १४॥
करे श्लाघस्त्यागः शिरसि गुरुपादमसयिता
मुखे सत्या वाणी विजयभुजयोर्वीर्यमतुखं ।
हृदि स्वेछा इत्तिः श्रुतमधिगत श्रवणयोर्
विनाप्यैश्वर्येस प्रकृतिमहतां मण्डनमिदं ॥ २५॥
वहति भुवनश्रेखों फली फलाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा सच धार्यते ।
तमपि कुरुते कोडाधीनं पयोनिधिरनादराद्
अहह महतां निस्सिमानवरिषविभूतयः ॥ १६॥
स्पृहयति भुजयोरन्तरमायतकरवालकर ।
रुहदीखें विजयश्रीवराणां मत्तप्रौढवनिते व ॥ १७ ॥
</poem><noinclude></noinclude>
5pbsz5g86nz6px649gowgr86zvv4k0i
पृष्ठम्:काव्यसंग्रहः.pdf/१८९
104
144441
405548
379513
2024-12-20T08:47:35Z
DEEPTI ROSE TETE
9377
405548
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१७६
नीतिशतकं ।
स जातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्त शुद्ध हृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतवि गोचतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्द
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके अलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयेोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४ ॥
Digi: zed by Google<noinclude></noinclude>
bw548n4jxc39flo3ale50mxmw4gwo29
405586
405548
2024-12-20T09:06:49Z
VIRAT TIWARI RGC
9375
405586
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=१७६t|center=नीतिशतकं ।|right=}}</noinclude><poem>
सजातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्त शुद्ध हृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतवि गोचतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्द
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके अलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयेोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४ ॥
Digi: zed by Google
</poem><noinclude></noinclude>
6u4iuzi5aazsha8whm6jrj30xhjj1xb
405599
405586
2024-12-20T09:08:14Z
VIRAT TIWARI RGC
9375
405599
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७६|center=नीतिशतकं ।|right=}}</noinclude><poem>
सजातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्त शुद्ध हृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतवि गोचतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्द
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके अलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयेोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४ ॥
Digi: zed by Google
</poem><noinclude></noinclude>
c58v366gef2b452yy2ep1e313up6bvb
405671
405599
2024-12-20T09:21:58Z
DEEPTI ROSE TETE
9377
405671
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७६|center=नीतिशतकं ।|right=}}</noinclude>{{bold|<poem>
सजातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्त शुद्ध हृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतवि गोचतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्द
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके अलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयेोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४
</poem>}}<noinclude></noinclude>
7gtrpz3jlxq9bwicjzp5f8xv2r3hart
406252
405671
2024-12-20T11:22:44Z
DEEPTI ROSE TETE
9377
406252
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७६|center=नीतिशतकं ।|right=}}</noinclude>{{bold|<poem>
सजातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्त शुद्ध हृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतवि गोचतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्दं
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके अलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयेोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४
</poem>}}<noinclude></noinclude>
8irkx9v0bws166h8fvznr7p31k4or8e
406259
406252
2024-12-20T11:25:39Z
DEEPTI ROSE TETE
9377
406259
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७६|center=नीतिशतकं ।|right=}}</noinclude>{{bold|<poem>
स जातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्त शुद्ध हृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतवि गोचतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्दं
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके अलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयेोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४
</poem>}}<noinclude></noinclude>
kv98yim6tf4x14p5e99sb36o88fjgpg
406324
406259
2024-12-20T11:52:41Z
JAYABANTI BAG
9359
/* शोधितम् */
406324
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=१७६|center=नीतिशतकं ।|right=}}</noinclude>{{bold|<poem>
स जातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्त शुद्ध हृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतवि गोचतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्दं
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके अलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयेोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४
</poem>}}<noinclude></noinclude>
3trrg8mbxi16iuet3be3k56ozekyj2q
पृष्ठम्:काव्यसंग्रहः.pdf/१९०
104
144442
405707
379514
2024-12-20T09:29:07Z
DEEPTI ROSE TETE
9377
405707
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerमोतिशतकं ।|right=177}}</noinclude><poem>
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिं ॥ १०५ ॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न खानं न विलेपनं सुकुसुमं मालकता मूर्हजाः ।
वास्येका समलङ्घरोति कृतिनं या संस्कृता धार्यते
श्रीयन्ते खलु भूषणानि सततं वाग्भूषणम्भूवयं ॥१०६ ॥
यदि नाम देवगत्या अगदसरोजं कदाचिदपि जातं ।
श्रवकरनिकरं विकिरति तत्किंक्लकवाकुरिव हंसः ॥१०७॥
परिचरितव्याः सन्तो यद्यपि कथयन्ति म सदुपदेशं ।
यास्त्वेषां स्वैरं कथास्ताएव भवन्ति शास्त्राणि ॥ १०८ ॥
कम ठकुला चल दिग्गजफलिपतिविष्टतापि चखति वसुधेयं ।
प्रतिपन्नममलमनसां न फलति पुंसां युगान्तेपि ॥१०१४.
इति श्रीभर्तृहरिविरचितं नीतिशतकं समाप्तम।।
</poem><noinclude></noinclude>
m3r7psisn699j6s54u4pk0ghnw2xlkk
405728
405707
2024-12-20T09:32:17Z
VIRAT TIWARI RGC
9375
405728
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerमोतिशतकं ।|right=१७७}}</noinclude><poem>
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिं ॥ १०५ ॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न खानं न विलेपनं सुकुसुमं मालकता मूर्हजाः ।
वास्येका समलङ्घरोति कृतिनं या संस्कृता धार्यते
श्रीयन्ते खलु भूषणानि सततं वाग्भूषणम्भूवयं ॥१०६ ॥
यदि नाम देवगत्या अगदसरोजं कदाचिदपि जातं ।
श्रवकरनिकरं विकिरति तत्किंक्लकवाकुरिव हंसः ॥१०७॥
परिचरितव्याः सन्तो यद्यपि कथयन्ति म सदुपदेशं ।
यास्त्वेषां स्वैरं कथास्ताएव भवन्ति शास्त्राणि ॥ १०८ ॥
कम ठकुला चल दिग्गजफलिपतिविष्टतापि चखति वसुधेयं ।
प्रतिपन्नममलमनसां न फलति पुंसां युगान्तेपि ॥१०१४.
इति श्रीभर्तृहरिविरचितं नीतिशतकं समाप्तम।।
</poem><noinclude></noinclude>
q7b7zzyyoqy7cog927qhqxvw8jd7wca
405742
405728
2024-12-20T09:33:49Z
VIRAT TIWARI RGC
9375
405742
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मोतिशतकं ।|right=१७७}}</noinclude><poem>
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिं ॥ १०५ ॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न खानं न विलेपनं सुकुसुमं मालकता मूर्हजाः ।
वास्येका समलङ्घरोति कृतिनं या संस्कृता धार्यते
श्रीयन्ते खलु भूषणानि सततं वाग्भूषणम्भूवयं ॥१०६ ॥
यदि नाम देवगत्या अगदसरोजं कदाचिदपि जातं ।
श्रवकरनिकरं विकिरति तत्किंक्लकवाकुरिव हंसः ॥१०७॥
परिचरितव्याः सन्तो यद्यपि कथयन्ति म सदुपदेशं ।
यास्त्वेषां स्वैरं कथास्ताएव भवन्ति शास्त्राणि ॥ १०८ ॥
कम ठकुला चल दिग्गजफलिपतिविष्टतापि चखति वसुधेयं ।
प्रतिपन्नममलमनसां न फलति पुंसां युगान्तेपि ॥१०१४.
इति श्रीभर्तृहरिविरचितं नीतिशतकं समाप्तम।।
</poem><noinclude></noinclude>
j8uuo9babusxurql1bolsas3i11ihlf
406275
405742
2024-12-20T11:30:30Z
DEEPTI ROSE TETE
9377
406275
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मोतिशतकं ।|right=१७७}}</noinclude><poem>
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिं ॥ १०५ ॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न खानं न विलेपनं सुकुसुमं मालकता मूर्हजाः ।
वास्येका समलङ्घरोति कृतिनं या संस्कृता धार्यते
श्रीयन्ते खलु भूषणानि सततं वाग्भूषणम्भूवयं ॥१०६ ॥
यदि नाम देवगत्या अगदसरोजं कदाचिदपि जातं ।
श्रवकरनिकरं विकिरति तत्किंक्लकवाकुरिव हंसः ॥१०७॥
परिचरितव्याः सन्तो यद्यपि कथयन्ति म सदुपदेशं ।
यास्त्वेषां स्वैरं कथास्ताएव भवन्ति शास्त्राणि ॥ १०८ ॥
कमठकुलाचलदिग्गजफलिपतिविष्टतापि चखति वसुधेयं ।
प्रतिपन्नममलमनसां न फलति पुंसां युगान्तेपि ॥१०१४.
इति श्रीभर्तृहरिविरचितं नीतिशतकं समाप्तम।।
</poem><noinclude></noinclude>
9tks87vo3iqfuzjrdoml36litm3dfkp
406325
406275
2024-12-20T11:53:02Z
JAYABANTI BAG
9359
/* शोधितम् */
406325
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=|center=मोतिशतकं ।|right=१७७}}</noinclude><poem>
को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिं ॥ १०५ ॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न खानं न विलेपनं सुकुसुमं मालकता मूर्हजाः ।
वास्येका समलङ्घरोति कृतिनं या संस्कृता धार्यते
श्रीयन्ते खलु भूषणानि सततं वाग्भूषणम्भूवयं ॥१०६ ॥
यदि नाम देवगत्या अगदसरोजं कदाचिदपि जातं ।
श्रवकरनिकरं विकिरति तत्किंक्लकवाकुरिव हंसः ॥१०७॥
परिचरितव्याः सन्तो यद्यपि कथयन्ति म सदुपदेशं ।
यास्त्वेषां स्वैरं कथास्ताएव भवन्ति शास्त्राणि ॥ १०८ ॥
कमठकुलाचलदिग्गजफलिपतिविष्टतापि चखति वसुधेयं ।
प्रतिपन्नममलमनसां न फलति पुंसां युगान्तेपि ॥१०१४.
इति श्रीभर्तृहरिविरचितं नीतिशतकं समाप्तम।।
</poem><noinclude></noinclude>
gdcy6ihxazu4px9k7k7h0n29fcj4s56
पृष्ठम्:काव्यसंग्रहः.pdf/१९१
104
144443
405756
379515
2024-12-20T09:36:31Z
DEEPTI ROSE TETE
9377
405756
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=178|center
वैराग्यशतकं |right=}}</noinclude><poem>
चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो
लीलादग्धविलोलकामशलभः श्रेयोदशामे स्फुरन् ।
अन्तस्फुर्जदपारमोहति मिरमाग्भारमुच्चाटयन्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
तृष्णादूषणं ॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपड़ताथान्ये जीर्णम सुभाषितं ॥ २ ॥
न संसारोत्पनं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विवशतः ।
महद्भिः पुण्योघैश्विरमपिताच विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणां ॥ ३ ॥
भ्रान्तन्देशमनेकदुर्गविषमं प्राप्तं न किश्चित्फलं
त्यक्ता जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परसृहेधाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥४॥
उत्खातन्निधिशङ्कया क्षितितलं धमता गिरेवो
निस्तिर्णस्सरिताम्पतिनृपतयो यत्नेन सन्तोगिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
</poem><noinclude></noinclude>
k2k80emoptoxxasuoh2ohvoczqh5n50
405774
405756
2024-12-20T09:39:25Z
VIRAT TIWARI RGC
9375
405774
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७८|center=
वैराग्यशतक
| |right=}}</noinclude><poem>
चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो
लीलादग्धविलोलकामशलभः श्रेयोदशामे स्फुरन् ।
अन्तस्फुर्जदपारमोहति मिरमाग्भारमुच्चाटयन्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
तृष्णादूषणं ॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपड़ताथान्ये जीर्णम सुभाषितं ॥ २ ॥
न संसारोत्पनं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विवशतः ।
महद्भिः पुण्योघैश्विरमपिताच विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणां ॥ ३ ॥
भ्रान्तन्देशमनेकदुर्गविषमं प्राप्तं न किश्चित्फलं
त्यक्ता जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परसृहेधाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥४॥
उत्खातन्निधिशङ्कया क्षितितलं धमता गिरेवो
निस्तिर्णस्सरिताम्पतिनृपतयो यत्नेन सन्तोगिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
</poem><noinclude></noinclude>
4l13orzt9fkbxdf92wnbe1glcbb89pe
406227
405774
2024-12-20T11:13:23Z
DEEPTI ROSE TETE
9377
406227
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७८|center=वैराग्यशतकं|right=}}
| |right=}}</noinclude><poem>
चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो
लीलादग्धविलोलकामशलभः श्रेयोदशामे स्फुरन् ।
अन्तस्फुर्जदपारमोहति मिरमाग्भारमुच्चाटयन्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
तृष्णादूषणं ॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपड़ताथान्ये जीर्णम सुभाषितं ॥ २ ॥
न संसारोत्पनं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विवशतः ।
महद्भिः पुण्योघैश्विरमपिताच विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणां ॥ ३ ॥
भ्रान्तन्देशमनेकदुर्गविषमं प्राप्तं न किश्चित्फलं
त्यक्ता जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परसृहेधाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥४॥
उत्खातन्निधिशङ्कया क्षितितलं धमता गिरेवो
निस्तिर्णस्सरिताम्पतिनृपतयो यत्नेन सन्तोगिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
</poem><noinclude></noinclude>
8shys9k61njuekxo47bx4terwz6n8bq
406314
406227
2024-12-20T11:48:04Z
DEEPTI ROSE TETE
9377
406314
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१७८|center=वैराग्यशतकं|right=}}
| |right=}}</noinclude><poem>
चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो
लीलादग्धविलोलकामशलभः श्रेयोदशामे स्फुरन् ।
अन्तस्फुर्जदपारमोहतिमिरमाग्भारमुच्चाटयन्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
तृष्णादूषणं ॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपड़ताथान्ये जीर्णम सुभाषितं ॥ २ ॥
न संसारोत्पनं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशत: ।
महद्भिः पुण्योघैश्विरमपि गृहीताश्च विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणां ॥ ३ ॥
भ्रान्तन्देशमनेकदुर्गविषमं प्राप्तं न किश्चित्फलं
त्यक्ता जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परसृहेधाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥४॥
उत्खातन्निधिशङ्कया क्षितितलं ध्मता गिरेर्धायो
निस्तिर्णस्मरिताम्यतिर्नृपतयो यत्नेन सन्तोगिता:।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
</poem><noinclude></noinclude>
c6325gxauj3yw0hkmdt442pf6chwtpa
406327
406314
2024-12-20T11:53:25Z
JAYABANTI BAG
9359
/* शोधितम् */
406327
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=१७८|center=वैराग्यशतकं|right=}}
| |right=}}</noinclude><poem>
चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो
लीलादग्धविलोलकामशलभः श्रेयोदशामे स्फुरन् ।
अन्तस्फुर्जदपारमोहतिमिरमाग्भारमुच्चाटयन्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
तृष्णादूषणं ॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपड़ताथान्ये जीर्णम सुभाषितं ॥ २ ॥
न संसारोत्पनं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशत: ।
महद्भिः पुण्योघैश्विरमपि गृहीताश्च विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणां ॥ ३ ॥
भ्रान्तन्देशमनेकदुर्गविषमं प्राप्तं न किश्चित्फलं
त्यक्ता जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परसृहेधाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥४॥
उत्खातन्निधिशङ्कया क्षितितलं ध्मता गिरेर्धायो
निस्तिर्णस्मरिताम्यतिर्नृपतयो यत्नेन सन्तोगिता:।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
</poem><noinclude></noinclude>
kkw531c27mb7qsqu33au62kst5f2zs2
पृष्ठम्:काव्यसंग्रहः.pdf/१९२
104
144444
405835
379516
2024-12-20T09:50:09Z
DEEPTI ROSE TETE
9377
405835
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerवैराग्यशतकम्|right=179}}</noinclude><poem>
प्राप्तः काणवराटकोपि न मया तृष्णेऽधुना मुच मां ॥ ५ ॥
खलोल्लापाः सोढाः कथमपि तदाराधनपरैर्
निटंयान्तर्वास्पं इसितमपि शून्येन मनसा ।
कृतश्चित्तस्तम्भः प्रतिहतधियामचलिरपि
त्वमाशे मोघाशे किमु परमतो नर्तयसि मां ॥ ६ ॥
श्रमीषां प्राणामां तुलितविसिनीपचपयसां
कृते किनास्माभिर्विगलितविवेकैर्व्यवसितं ।
पदाव्यानामग्रे द्रविणमनिस्संज्ञमनसां
कृतं वीसब्रीडैर्निजगुणकथापातकमपि ॥ ७ ॥
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः ।
कालो नयातोवयमेव यातास्तृष्णा न जीर्णा वयमेवजीर्णाः
वलिभिर्मुखमाकान्तं पलितैरहितं शिरः ।
[1८1.
गाषाणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ८॥
निहत्ता भोगेका पुरुषवहुमानोपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः
शनैर्यच्युत्थामं धनतिमिररुच नयने
अहो दुष्टः कायस्तदपि मरणोपायचकितः ॥ १० ॥
आशा नाम सदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धर्मद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगंता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥११॥
</poem><noinclude></noinclude>
co53rc96fj6zsr3u4u78hiafj8tclhj
406329
405835
2024-12-20T11:54:05Z
JAYABANTI BAG
9359
/* शोधितम् */
406329
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JAYABANTI BAG" />{{rh|left=|centerवैराग्यशतकम्|right=179}}</noinclude><poem>
प्राप्तः काणवराटकोपि न मया तृष्णेऽधुना मुच मां ॥ ५ ॥
खलोल्लापाः सोढाः कथमपि तदाराधनपरैर्
निटंयान्तर्वास्पं इसितमपि शून्येन मनसा ।
कृतश्चित्तस्तम्भः प्रतिहतधियामचलिरपि
त्वमाशे मोघाशे किमु परमतो नर्तयसि मां ॥ ६ ॥
श्रमीषां प्राणामां तुलितविसिनीपचपयसां
कृते किनास्माभिर्विगलितविवेकैर्व्यवसितं ।
पदाव्यानामग्रे द्रविणमनिस्संज्ञमनसां
कृतं वीसब्रीडैर्निजगुणकथापातकमपि ॥ ७ ॥
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः ।
कालो नयातोवयमेव यातास्तृष्णा न जीर्णा वयमेवजीर्णाः
वलिभिर्मुखमाकान्तं पलितैरहितं शिरः ।
[1८1.
गाषाणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ८॥
निहत्ता भोगेका पुरुषवहुमानोपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः
शनैर्यच्युत्थामं धनतिमिररुच नयने
अहो दुष्टः कायस्तदपि मरणोपायचकितः ॥ १० ॥
आशा नाम सदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धर्मद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगंता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥११॥
</poem><noinclude></noinclude>
fj03g2djrk8sbc9fxypnovvzb37fstx
पृष्ठम्:काव्यसंग्रहः.pdf/१९३
104
144445
405830
379517
2024-12-20T09:48:54Z
VIRAT TIWARI RGC
9375
405830
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=१८०t|center=वैराग्यशतक ।|right=}}</noinclude>
{{center|
विषयपरित्यागविडम्बना ॥
}}
<poem>अवश्यं यातारश्विरतरमुषित्वापि विषया
वियोगे को भेदस्यजति न जनो यत्खयममून्।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयन्त्यक्तास्वेते शममुखमनन्तं विदधति ॥ १२॥
ब्रह्मज्ञानविवेकनिर्मखधियः कुर्वन्त्यही दुष्करं
यन्मुच्चन्युपभोगभाड्यपि धनान्येकान्ततो निस्पृहाः ।
सम्प्राप्तानि पुरा न संम्प्रति न च प्राप्तौ दृढप्रत्ययो
वांछामाचपरिग्रहाण्यपि परित्यकुत्र शक्तावयं ॥ १३ ॥
धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्
श्रानन्दाश्रुकणान्पिवन्ति शकुना निःशङ्मङ्गेशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट
क्रीडाकाननकेखिकौतुकजुषामायुः परं क्षीयते ॥ १४॥
स्तनौ मांसग्रंन्धी कनकक
मुखं श्लेषागारं तदपि च शशाङ्गेन तुखितं ।
स्रवन्मूचखिन्नं करिवरकरस्यर्डि जघनं
मुहुर्निन्द्यं रूपं कविवरविशेषैर्गुरु छतं ॥ १५ ॥
भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमाचं ।
वखं च जीर्णशतखण्डमलीनकन्था
हाहा तथापि विषयान्न परित्यजन्ति ॥ १६ ॥
</poem><noinclude></noinclude>
n1ed91zk58bwomgbwdky6q38y73je1y
405832
405830
2024-12-20T09:49:28Z
VIRAT TIWARI RGC
9375
405832
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८०|center=वैराग्यशतक ।|right=}}</noinclude>
{{center|
विषयपरित्यागविडम्बना ॥
}}
<poem>अवश्यं यातारश्विरतरमुषित्वापि विषया
वियोगे को भेदस्यजति न जनो यत्खयममून्।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयन्त्यक्तास्वेते शममुखमनन्तं विदधति ॥ १२॥
ब्रह्मज्ञानविवेकनिर्मखधियः कुर्वन्त्यही दुष्करं
यन्मुच्चन्युपभोगभाड्यपि धनान्येकान्ततो निस्पृहाः ।
सम्प्राप्तानि पुरा न संम्प्रति न च प्राप्तौ दृढप्रत्ययो
वांछामाचपरिग्रहाण्यपि परित्यकुत्र शक्तावयं ॥ १३ ॥
धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्
श्रानन्दाश्रुकणान्पिवन्ति शकुना निःशङ्मङ्गेशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट
क्रीडाकाननकेखिकौतुकजुषामायुः परं क्षीयते ॥ १४॥
स्तनौ मांसग्रंन्धी कनकक
मुखं श्लेषागारं तदपि च शशाङ्गेन तुखितं ।
स्रवन्मूचखिन्नं करिवरकरस्यर्डि जघनं
मुहुर्निन्द्यं रूपं कविवरविशेषैर्गुरु छतं ॥ १५ ॥
भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमाचं ।
वखं च जीर्णशतखण्डमलीनकन्था
हाहा तथापि विषयान्न परित्यजन्ति ॥ १६ ॥
</poem><noinclude></noinclude>
emyf97teoa8gwobsqgvn1oab0lxo20s
405879
405832
2024-12-20T09:57:34Z
DEEPTI ROSE TETE
9377
405879
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८०|center=वैराग्यशतक ।|right=}}</noinclude><poem>
विषयपरित्यागविडम्बना ॥
अवश्यं यातारश्विरतरमुषित्वापि विषया
वियोगे को भेदस्यजति न जनो यत्खयममून्।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयन्त्यक्तास्वेते शममुखमनन्तं विदधति ॥ १२॥
ब्रह्मज्ञानविवेकनिर्मखधियः कुर्वन्त्यही दुष्करं
यन्मुच्चन्युपभोगभाड्यपि धनान्येकान्ततो निस्पृहाः ।
सम्प्राप्तानि पुरा न संम्प्रति न च प्राप्तौ दृढप्रत्ययो
वांछामाचपरिग्रहाण्यपि परित्यकुत्र शक्तावयं ॥ १३ ॥
धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्
श्रानन्दाश्रुकणान्पिवन्ति शकुना निःशङ्मङ्गेशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट
क्रीडाकाननकेखिकौतुकजुषामायुः परं क्षीयते ॥ १४॥
स्तनौ मांसग्रंन्धी कनकक
मुखं श्लेषागारं तदपि च शशाङ्गेन तुखितं ।
स्रवन्मूचखिन्नं करिवरकरस्यर्डि जघनं
मुहुर्निन्द्यं रूपं कविवरविशेषैर्गुरु छतं ॥ १५ ॥
भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमाचं ।
वखं च जीर्णशतखण्डमलीनकन्था
हाहा तथापि विषयान्न परित्यजन्ति ॥ १६ ॥
</poem><noinclude></noinclude>
g3jisqn995ua4e4wzwpjkwym6unkof0
पृष्ठम्:काव्यसंग्रहः.pdf/१९४
104
144446
405853
379518
2024-12-20T09:52:50Z
VIRAT TIWARI RGC
9375
405853
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=t|center=वैराग्यशतक |right=१८१}}</noinclude>
<poem>श्रजानन्माहात्म्यम्यतति शखभस्तीब्रदहने
समीनोप्यज्ञानाद्दडिशयुतमश्नाति पिशितं ।
विजानन्तो ह्येते वयमिह विपञ्जालपटलान्
न मुच्चामः कामानइह गइनो मोहमहिमा ॥ १७ ॥
तुङ्ग वेश्म सुताः सतामभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयञ्च नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरन्त्रिविशते संसारकारागृहे
संदृश्य क्षणभङ्गरं तदखिलं धन्यस्तु संन्यस्यति ॥ १८ ॥</poem>
{{center|याञ्जादैन्यदूषणं ॥}}
<poem>दीनादीनमुखैः स्वकीयशिशुकैराछष्टजीर्णाम्बरां
क्रोशङ्गिः क्षुधितैर्निरत्नजठरां दृश्येत चेङ्गेहिनीं ।
याच्ञाभङ्गभयेन गङ्गदगलस्तद्दद्दिलीनाक्षरं
कोदे हीति वदेत्खदग्धजठरस्यार्थे मनस्वी पुमान् ॥१९॥
श्रभिमतमहामानग्रन्धिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुखविलसल्लज्जावल्लीविदारकुठारिका
जठरपिठरी दुष्यूरेयं करोति विडम्बनां ॥ २० ॥
पुण्यग्रामे वने वा महति शितपटच्छ्त्रपालीकपालीम्
श्रादाय न्यायगर्भे द्दिजहुतहुतभुग्धूमधूखोपकण्ठं ।
द्वारं द्वारं प्रविष्ठो वरमुदरदरीपूरणाय क्षुधार्तो
मानीग्राणीसनाथो नपुनरनुदिनं तुख्यकुख्येषुदीनः॥२१॥
</poem><noinclude></noinclude>
pn86e04vqu9eyqrarwfpmpubs7tqifd
405913
405853
2024-12-20T10:02:20Z
DEEPTI ROSE TETE
9377
405913
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=|center=वैराग्यशतक |right=181}}</noinclude><poem>
श्रजानन्माहात्म्यम्यतति शखभस्तीब्रदहने
समीनोप्यज्ञानाद्दडिशयुतमश्नाति पिशितं ।
विजानन्तो ह्येते वयमिह विपञ्जालपटलान्
न मुच्चामः कामानइह गइनो मोहमहिमा ॥ १७ ॥
तुङ्ग वेश्म सुताः सतामभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयञ्च नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरन्त्रिविशते संसारकारागृहे
संदृश्य क्षणभङ्गरं तदखिलं धन्यस्तु संन्यस्यति ॥ १८ ॥
|याञ्जादैन्यदूषणं ॥
दीनादीनमुखैः स्वकीयशिशुकैराछष्टजीर्णाम्बरां
क्रोशङ्गिः क्षुधितैर्निरत्नजठरां दृश्येत चेङ्गेहिनीं ।
याच्ञाभङ्गभयेन गङ्गदगलस्तद्दद्दिलीनाक्षरं
कोदे हीति वदेत्खदग्धजठरस्यार्थे मनस्वी पुमान् ॥१९॥
श्रभिमतमहामानग्रन्धिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुखविलसल्लज्जावल्लीविदारकुठारिका
जठरपिठरी दुष्यूरेयं करोति विडम्बनां ॥ २० ॥
पुण्यग्रामे वने वा महति शितपटच्छ्त्रपालीकपालीम्
श्रादाय न्यायगर्भे द्दिजहुतहुतभुग्धूमधूखोपकण्ठं ।
द्वारं द्वारं प्रविष्ठो वरमुदरदरीपूरणाय क्षुधार्तो
मानीग्राणीसनाथो नपुनरनुदिनं तुख्यकुख्येषुदीनः॥२१॥
</poem><noinclude></noinclude>
s0e0v1u13db9nc2cfl6x2y2ruzmohj4
406210
405913
2024-12-20T11:08:30Z
DEEPTI ROSE TETE
9377
406210
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=|center=वैराग्यशतकं |right=१८१}}</noinclude><poem>
श्रजानन्माहात्म्यम्यतति शखभस्तीब्रदहने
समीनोप्यज्ञानाद्दडिशयुतमश्नाति पिशितं ।
विजानन्तो ह्येते वयमिह विपञ्जालपटलान्
न मुच्चामः कामानइह गइनो मोहमहिमा ॥ १७ ॥
तुङ्ग वेश्म सुताः सतामभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयञ्च नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरन्त्रिविशते संसारकारागृहे
संदृश्य क्षणभङ्गरं तदखिलं धन्यस्तु संन्यस्यति ॥ १८ ॥
|याञ्जादैन्यदूषणं ॥
दीनादीनमुखैः स्वकीयशिशुकैराछष्टजीर्णाम्बरां
क्रोशङ्गिः क्षुधितैर्निरत्नजठरां दृश्येत चेङ्गेहिनीं ।
याच्ञाभङ्गभयेन गङ्गदगलस्तद्दद्दिलीनाक्षरं
कोदे हीति वदेत्खदग्धजठरस्यार्थे मनस्वी पुमान् ॥१९॥
श्रभिमतमहामानग्रन्धिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुखविलसल्लज्जावल्लीविदारकुठारिका
जठरपिठरी दुष्यूरेयं करोति विडम्बनां ॥ २० ॥
पुण्यग्रामे वने वा महति शितपटच्छ्त्रपालीकपालीम्
श्रादाय न्यायगर्भे द्दिजहुतहुतभुग्धूमधूखोपकण्ठं ।
द्वारं द्वारं प्रविष्ठो वरमुदरदरीपूरणाय क्षुधार्तो
मानीग्राणीसनाथो नपुनरनुदिनं तुख्यकुख्येषुदीनः॥२१॥
</poem><noinclude></noinclude>
cf7w80d7veflkfghmzq1h2mtqemsv20
पृष्ठम्:काव्यसंग्रहः.pdf/१९५
104
144447
405993
379519
2024-12-20T10:15:40Z
BEAUTY SAHU
9382
405993
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|=१८२left|center=वैराग्यशतकं ।|right}}</noinclude><poem>१८२
गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानिअ
यत्सापमानपरपिण्डरता मनुष्याः ॥ २२ ॥ -
किं कन्दाः कन्दरेभ्यः प्रलयमुपगतानिर्झरा वा गिरिभ्यः
प्रध्वस्ताः किं महीजाः सरसफलभृतोवल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते किं मुखानि प्रसभमपंगतप्रश्रयाणां खलानां
दुःखोपात्ताल्पवित्तस्मयपवनवशान्त्रर्तितभ्रूलतानि ॥२३॥
पुण्यैर्मूलफलप्रियप्रणयनीं प्रीतिं कुरुष्वाधुना
भूशय्या नवपल्लवैररूपणैरुत्तिष्ठ यामो वनं ।
क्षुद्राणामविषेकमूढमनसा तचेश्वराणां सदा
वित्तव्याधिविकारविङ्खलगिरां नामापि न श्रूयते ॥ २४ ॥
फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।
मृदुस्पर्णी शय्या सुललितलता पक्षवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २५ ॥
ये वर्द्धन्ते धनपतिपुरः प्रार्थमादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ।
तेषामन्तः स्फुरितसितं वासराणां स्मरेयं
ध्यानछेदे शिखरिकुहरग्रावशय्यानिषणः ॥ २६ ॥
भिक्षाहारमदैन्यमप्रतिहतं भीतिरिदं सर्वदा
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविव्धंसनं ।
</poem><noinclude></noinclude>
qywp649td58fm73p9m16xqjugnk72l6
406028
405993
2024-12-20T10:21:56Z
DEEPTI ROSE TETE
9377
406028
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|=१८२left|center=वैराग्यशतकं ।|right=}}</noinclude><poem>
गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानिअ
यत्सापमानपरपिण्डरता मनुष्याः ॥ २२ ॥ -
किं कन्दाः कन्दरेभ्यः प्रलयमुपगतानिर्झरा वा गिरिभ्यः
प्रध्वस्ताः किं महीजाः सरसफलभृतोवल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते किं मुखानि प्रसभमपंगतप्रश्रयाणां खलानां
दुःखोपात्ताल्पवित्तस्मयपवनवशान्त्रर्तितभ्रूलतानि ॥२३॥
पुण्यैर्मूलफलप्रियप्रणयनीं प्रीतिं कुरुष्वाधुना
भूशय्या नवपल्लवैररूपणैरुत्तिष्ठ यामो वनं ।
क्षुद्राणामविषेकमूढमनसा तचेश्वराणां सदा
वित्तव्याधिविकारविङ्खलगिरां नामापि न श्रूयते ॥ २४ ॥
फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।
मृदुस्पर्णी शय्या सुललितलता पक्षवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २५ ॥
ये वर्द्धन्ते धनपतिपुरः प्रार्थमादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ।
तेषामन्तः स्फुरितसितं वासराणां स्मरेयं
ध्यानछेदे शिखरिकुहरग्रावशय्यानिषणः ॥ २६ ॥
भिक्षाहारमदैन्यमप्रतिहतं भीतिरिदं सर्वदा
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविव्धंसनं ।
</poem><noinclude></noinclude>
dzfbf4nfykjxyc2dzly18ohlttxvgyw
पृष्ठम्:काव्यसंग्रहः.pdf/१९६
104
144448
406007
379520
2024-12-20T10:18:11Z
BEAUTY SAHU
9382
406007
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|centerवैराग्यशतकं ।|right=१५६}}</noinclude><poem><poem>
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सचमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ २७॥
भोगे रोगभयं कुले च्युतिभयं वित्ते ढपालाइयं
माने दैन्यभयं वले रिपुभयं रूपे तरुण्याभयं ।
शास्त्रे वादिभयं गुणे स्खलभयं काये कृतान्तामयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्य मेवाभयं ॥ २८ ॥
आक्रान्तं मरसेन जन्मजरसा यात्युत्तमं यौवनं
सन्तोषोधनलिप्सया शमशुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिर्भिर्गुणावनभुवोव्यालैर्नृपादुर्जनैर्
अस्थैर्येण विभूतयोप्युपता ग्रस्तं न किङ्गेन वा ॥ २८ ॥
आधिव्याधिशतैर्जनस्य विविधरारोग्यमुन्मूल्यते
लक्ष्मीर्यच पतन्ति तच विद्वतद्वाराइव प्रापदः ।
जातं जातमवश्यमासु विवशं मृत्युः करोत्यात्मसात्
तत्किफेन निरकुशेन विधिना यनिर्मितं सुस्थिरं ॥ ३० ॥
भोगास्तुङ्गतरङ्गतुल्यतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फुर्तिः क्रियासु स्थिता ।
तत्संसारमसारमेव निखिलं बुध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां ॥३१॥
भोगा मेघविताममध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्भ्रपट सोच्छिन्नाम्बु बरं ।
लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रतं
योगे धैर्यसमाधिसिञ्चिसुलभे बुद्धिं विधठ बुधाः ॥ ३२ ॥
</poem><noinclude></noinclude>
rxyptvf7rneouemtn92tusvvm7nmyb1
406052
406007
2024-12-20T10:28:01Z
DEEPTI ROSE TETE
9377
406052
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वैराग्यशतकं |right=183}}</noinclude><poem>
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सचमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ २७॥
भोगे रोगभयं कुले च्युतिभयं वित्ते ढपालाइयं
माने दैन्यभयं वले रिपुभयं रूपे तरुण्याभयं ।
शास्त्रे वादिभयं गुणे स्खलभयं काये कृतान्तामयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्य मेवाभयं ॥ २८ ॥
आक्रान्तं मरसेन जन्मजरसा यात्युत्तमं यौवनं
सन्तोषोधनलिप्सया शमशुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिर्भिर्गुणावनभुवोव्यालैर्नृपादुर्जनैर्
अस्थैर्येण विभूतयोप्युपता ग्रस्तं न किङ्गेन वा ॥ २८ ॥
आधिव्याधिशतैर्जनस्य विविधरारोग्यमुन्मूल्यते
लक्ष्मीर्यच पतन्ति तच विद्वतद्वाराइव प्रापदः ।
जातं जातमवश्यमासु विवशं मृत्युः करोत्यात्मसात्
तत्किफेन निरकुशेन विधिना यनिर्मितं सुस्थिरं ॥ ३० ॥
भोगास्तुङ्गतरङ्गतुल्यतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फुर्तिः क्रियासु स्थिता ।
तत्संसारमसारमेव निखिलं बुध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां ॥३१॥
भोगा मेघविताममध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्भ्रपट सोच्छिन्नाम्बु बरं ।
लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रतं
योगे धैर्यसमाधिसिञ्चिसुलभे बुद्धिं विधठ बुधाः ॥ ३२ ॥
</poem><noinclude></noinclude>
l0bmilaia7alaoaq82vksvkc4iybf0u
पृष्ठम्:काव्यसंग्रहः.pdf/१९७
104
144449
406037
379521
2024-12-20T10:24:39Z
BEAUTY SAHU
9382
406037
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />१५८ वैराग्यशतकं</noinclude><poem>
आयुः कल्लोललोखं
कतिपयदिवसस्थायिनी यौवनश्रीर्वैराग्यशतकं
अर्थाः सङ्कल्पकल्या घनसमयतडिद्दिभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्नियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरन्तः ॥ ३३॥
कृच्छ्रणामेध्यमध्ये नियमिततमुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसतिर्ह इभावो प्यसाधुः
[॥ ३४ ॥
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित्
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाच शत्रवद्रव प्रहरन्ति देहे ।
आयुः परित्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चिथं ॥ ३५ ॥
मोगा भङ्गुरहत्तयो बहुविधास्तैरेव चायं भवस्
तत्कस्येहकृते परिभ्रमत हे लोकाः कृतं चेष्टितं ।
श्राशापाशशतोपशान्तिविशदं चेतः समाधीयतां
काम्योत्पत्तिवशे स्वधामनि यदि श्रयमस्मद्दचः ॥ ३६॥
ब्रह्मेन्द्रादिमरुणांस्तृगणान् यत्र स्थितो मन्यते
यच्छापादिरसा भवन्ति विभवास्त्रैलोकाराज्यादयः ।
बोधः कोपि सएकएव परमो नित्योदितो जृम्भते
भोःसाधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥३७॥
</poem><noinclude></noinclude>
q5qxvvq03zte51p0zbfcwvt4wvdvxl1
406063
406037
2024-12-20T10:32:34Z
DEEPTI ROSE TETE
9377
406063
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=184|center=वैराग्यशतकं|right=}}</noinclude><poem>
आयुः कल्लोललोखं
कतिपयदिवसस्थायिनी यौवनश्रीर्वैराग्यशतकं
अर्थाः सङ्कल्पकल्या घनसमयतडिद्दिभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्नियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरन्तः ॥ ३३॥
कृच्छ्रणामेध्यमध्ये नियमिततमुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसतिर्ह इभावो प्यसाधुः
[॥ ३४ ॥
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित्
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाच शत्रवद्रव प्रहरन्ति देहे ।
आयुः परित्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चिथं ॥ ३५ ॥
मोगा भङ्गुरहत्तयो बहुविधास्तैरेव चायं भवस्
तत्कस्येहकृते परिभ्रमत हे लोकाः कृतं चेष्टितं ।
श्राशापाशशतोपशान्तिविशदं चेतः समाधीयतां
काम्योत्पत्तिवशे स्वधामनि यदि श्रयमस्मद्दचः ॥ ३६॥
ब्रह्मेन्द्रादिमरुणांस्तृगणान् यत्र स्थितो मन्यते
यच्छापादिरसा भवन्ति विभवास्त्रैलोकाराज्यादयः ।
बोधः कोपि सएकएव परमो नित्योदितो जृम्भते
भोःसाधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥३७॥
</poem><noinclude></noinclude>
24gpdk2oev173jvnqosbtfs0iggx60z
406152
406063
2024-12-20T11:00:53Z
DEEPTI ROSE TETE
9377
406152
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८४|center=वैराग्यशतकं|right=}}</noinclude><poem>
आयुः कल्लोललोखं
कतिपयदिवसस्थायिनी यौवनश्रीर्वैराग्यशतकं
अर्थाः सङ्कल्पकल्या घनसमयतडिद्दिभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्नियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरन्तः ॥ ३३॥
कृच्छ्रणामेध्यमध्ये नियमिततमुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसतिर्ह इभावो प्यसाधुः
[॥ ३४ ॥
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित्
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाच शत्रवद्रव प्रहरन्ति देहे ।
आयुः परित्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चिथं ॥ ३५ ॥
मोगा भङ्गुरहत्तयो बहुविधास्तैरेव चायं भवस्
तत्कस्येहकृते परिभ्रमत हे लोकाः कृतं चेष्टितं ।
श्राशापाशशतोपशान्तिविशदं चेतः समाधीयतां
काम्योत्पत्तिवशे स्वधामनि यदि श्रयमस्मद्दचः ॥ ३६॥
ब्रह्मेन्द्रादिमरुणांस्तृगणान् यत्र स्थितो मन्यते
यच्छापादिरसा भवन्ति विभवास्त्रैलोकाराज्यादयः ।
बोधः कोपि सएकएव परमो नित्योदितो जृम्भते
भोःसाधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥३७॥</poem><noinclude></noinclude>
1rwuctfftr50xxxvupeua5smcbfsdnw
पृष्ठम्:काव्यसंग्रहः.pdf/१९८
104
144450
406087
379522
2024-12-20T10:45:25Z
BEAUTY SAHU
9382
406087
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=वैराग्यशतकं ।
|right=१५५}}</noinclude><poem>I
कालमहिमाः |
सा रम्या नगरी महान् स नृपतिः सामन्तचक्रब्द तत्
पार्श्वे तस्य च सा
विदग्धपरिषत्ताञ्चन्द्रविम्बामनाः ।
१८५
उन्मत्तः स च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मैः नमः ॥ ३८ ॥
यत्रानेकः क्वचिदपि च गृहे तच तिष्ठत्यथैको
यत्राप्ये कस्तदनु वहवस्तच नैकोपि चान्ते ।
इत्यश्वेमौ रजनिदिवसौ दोलयन् दाविवक्षी
कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ ३८ ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवनं
व्यापारैर्बहुनार्यभारगुरुभिः
कालो न विज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं चासञ्च नोत्पद्यते
बीत्वा मोहमयीं प्रमादमदिरामुमत्तभूतं जगत् ॥ ४० ॥
राचिः सैव पुनः सण्व दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतं प्रारब्धतत्तत्कियाः ।
व्यापारैः पुनरुक्तभूतविषयैरित्यं विधेमामुना
संसारेण कदर्शिता वयमहो मोहं न जानीमहे ॥ ४१ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्दारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयं ॥ ४२ ॥
नाभ्यस्ता भुवि वादिन्ददमनी विद्या विनीतोचिता
भ
24<noinclude></noinclude>
8i7ccy9r6k3jlp0howwdydlzz90u890
406096
406087
2024-12-20T10:47:41Z
BEAUTY SAHU
9382
406096
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=वैराग्यशतकं ।
|right=१५५}}</noinclude>
कालमहिमाः |
सा रम्या नगरी महान् स नृपतिः सामन्तचक्रब्द तत्
पार्श्वे तस्य च सा
विदग्धपरिषत्ताञ्चन्द्रविम्बामनाः ।
१८५
उन्मत्तः स च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मैः नमः ॥ ३८ ॥
यत्रानेकः क्वचिदपि च गृहे तच तिष्ठत्यथैको
यत्राप्ये कस्तदनु वहवस्तच नैकोपि चान्ते ।
इत्यश्वेमौ रजनिदिवसौ दोलयन् दाविवक्षी
कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ ३८ ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवनं
व्यापारैर्बहुनार्यभारगुरुभिः
कालो न विज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं चासञ्च नोत्पद्यते
बीत्वा मोहमयीं प्रमादमदिरामुमत्तभूतं जगत् ॥ ४० ॥
राचिः सैव पुनः सण्व दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतं प्रारब्धतत्तत्कियाः ।
व्यापारैः पुनरुक्तभूतविषयैरित्यं विधेमामुना
संसारेण कदर्शिता वयमहो मोहं न जानीमहे ॥ ४१ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्दारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयं ॥ ४२ ॥
नाभ्यस्ता भुवि वादिन्ददमनी विद्या विनीतोचिता
भ
24<noinclude></noinclude>
h3p3ceo3yfai78mlrgrk1mel6ytyfq6
406105
406096
2024-12-20T10:50:18Z
BEAUTY SAHU
9382
406105
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=वैराग्यशतकं ।
|right=१५५}}</noinclude><poem><poem>
कालमहिमाः |
सा रम्या नगरी महान् स नृपतिः सामन्तचक्रब्द तत्
पार्श्वे तस्य च सा
विदग्धपरिषत्ताञ्चन्द्रविम्बामनाः ।
१८५
उन्मत्तः स च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मैः नमः ॥ ३८ ॥
यत्रानेकः क्वचिदपि च गृहे तच तिष्ठत्यथैको
यत्राप्ये कस्तदनु वहवस्तच नैकोपि चान्ते ।
इत्यश्वेमौ रजनिदिवसौ दोलयन् दाविवक्षी
कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ ३८ ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवनं
व्यापारैर्बहुनार्यभारगुरुभिः
कालो न विज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं चासञ्च नोत्पद्यते
बीत्वा मोहमयीं प्रमादमदिरामुमत्तभूतं जगत् ॥ ४० ॥
राचिः सैव पुनः सण्व दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतं प्रारब्धतत्तत्कियाः ।
व्यापारैः पुनरुक्तभूतविषयैरित्यं विधेमामुना
संसारेण कदर्शिता वयमहो मोहं न जानीमहे ॥ ४१ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्दारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयं ॥ ४२ ॥
नाभ्यस्ता भुवि वादिन्ददमनी विद्या विनीतोचिता
भ
24
</poem><noinclude></noinclude>
ctfcoumma4bjag7ekb9frglqbh0269d
406139
406105
2024-12-20T10:58:25Z
DEEPTI ROSE TETE
9377
406139
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वैराग्यशतकं कालमहिमा:
|right=१८५}</noinclude><poem>
सा रम्या नगरी महान् स नृपतिः सामन्तचक्रब्द तत्
पार्श्वे तस्य च सा
विदग्धपरिषत्ताञ्चन्द्रविम्बामनाः ।
१८५
उन्मत्तः स च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मैः नमः ॥ ३८ ॥
यत्रानेकः क्वचिदपि च गृहे तच तिष्ठत्यथैको
यत्राप्ये कस्तदनु वहवस्तच नैकोपि चान्ते ।
इत्यश्वेमौ रजनिदिवसौ दोलयन् दाविवक्षी
कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ ३८ ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवनं
व्यापारैर्बहुनार्यभारगुरुभिः
कालो न विज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं चासञ्च नोत्पद्यते
बीत्वा मोहमयीं प्रमादमदिरामुमत्तभूतं जगत् ॥ ४० ॥
राचिः सैव पुनः सण्व दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतं प्रारब्धतत्तत्कियाः ।
व्यापारैः पुनरुक्तभूतविषयैरित्यं विधेमामुना
संसारेण कदर्शिता वयमहो मोहं न जानीमहे ॥ ४१ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्दारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयं ॥ ४२ ॥
नाभ्यस्ता भुवि वादिन्ददमनी विद्या विनीतोचिता
भ
24
</poem><noinclude></noinclude>
7yteq1a2633unyprkeocqdoxq8nqfpr
पृष्ठम्:काव्यसंग्रहः.pdf/१९९
104
144451
405690
379523
2024-12-20T09:25:25Z
BEAUTY SAHU
9382
405690
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८६|center=वैराग्यशतकं ।|right}}</noinclude><poem>
खगायैः करिकुम्भपीठदमनैर्माकं न नीतं यशः ।
कान्ताकोमलपलवाधररसः पीतो न चन्द्रोदये
तारुण्यजतमेव निष्फलमही शून्यालये दोपवत् ॥ ४५ ॥
विद्या नाधिगता कलकरहिता वितं च मोपार्जितं ।
शुश्रूषापि समाहितेन मनसा पिचोर्न संपादिता ॥४४॥
आलोलायतलोचनायुवतयः स्वप्नेपि नालिङ्गिताः ।
कालोयं परपिण्डलोलुपतया काकैरिव प्रेषितः ॥ ४५ ॥
वयं येभ्यो जातास्चिरपरिगताएव खलु ते
समायेषां हवाः स्मृतिविषयतां तेपि गमिताः ।
इदानीमेतेस्मत्प्रतिदिवसमापन पतना
गता तल्यावस्थां सिकति निनदीतीरतरुभिः ॥ १६ ॥
आयुर्वर्षशत नृणां परिमितं राजौ त तं
तस्यार्द्धस्य परस्य चार्डमपरं बालत्वदृडन्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरत्रचन्चलतरे सौख्यं कुतः प्राणिनां ॥४७॥
क्षणं वालो भूत्वा क्षणमपि युवा कामर सिकः
क्षणं वित्तैनः क्षणमपि च संपूर्णविभवः ।
अराजीर्णैरङ्गैर्नटइव वलीमण्डिततनुः
नरः संसारान्ते विशति यमधानीयवनिकां ॥४८॥
यतिन्टपतिसम्बादः ॥
त्वं राजा वयमप्युपासितगुरुः प्रचाभिमानोन्नगाः
</poem><noinclude></noinclude>
jk74rxbnbm1u1q1v3zz7imjqfrv6trz
405691
405690
2024-12-20T09:25:49Z
BEAUTY SAHU
9382
405691
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८६|center=वैराग्यशतकं ।|right=}}</noinclude><poem>
खगायैः करिकुम्भपीठदमनैर्माकं न नीतं यशः ।
कान्ताकोमलपलवाधररसः पीतो न चन्द्रोदये
तारुण्यजतमेव निष्फलमही शून्यालये दोपवत् ॥ ४५ ॥
विद्या नाधिगता कलकरहिता वितं च मोपार्जितं ।
शुश्रूषापि समाहितेन मनसा पिचोर्न संपादिता ॥४४॥
आलोलायतलोचनायुवतयः स्वप्नेपि नालिङ्गिताः ।
कालोयं परपिण्डलोलुपतया काकैरिव प्रेषितः ॥ ४५ ॥
वयं येभ्यो जातास्चिरपरिगताएव खलु ते
समायेषां हवाः स्मृतिविषयतां तेपि गमिताः ।
इदानीमेतेस्मत्प्रतिदिवसमापन पतना
गता तल्यावस्थां सिकति निनदीतीरतरुभिः ॥ १६ ॥
आयुर्वर्षशत नृणां परिमितं राजौ त तं
तस्यार्द्धस्य परस्य चार्डमपरं बालत्वदृडन्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरत्रचन्चलतरे सौख्यं कुतः प्राणिनां ॥४७॥
क्षणं वालो भूत्वा क्षणमपि युवा कामर सिकः
क्षणं वित्तैनः क्षणमपि च संपूर्णविभवः ।
अराजीर्णैरङ्गैर्नटइव वलीमण्डिततनुः
नरः संसारान्ते विशति यमधानीयवनिकां ॥४८॥
यतिन्टपतिसम्बादः ॥
त्वं राजा वयमप्युपासितगुरुः प्रचाभिमानोन्नगाः
</poem><noinclude></noinclude>
t1o27dyhmfj4n0vex43lufqhbt9ko33
पृष्ठम्:काव्यसंग्रहः.pdf/२००
104
144452
405875
379524
2024-12-20T09:56:59Z
BEAUTY SAHU
9382
405875
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=वैराग्यशतकं |right=१५७}}</noinclude><poem>।
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति च ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङमुखोसि वयमध्येकान्ततोनिस्पृहाः ॥ ४८ ॥
अहौ वा हारे वा वलवति रिपौ वा सुहृदि वा
मणौ वा लो वा कुसमशयने वा दृशदि वा ।
खे वा स्वै वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः ॥ ५० ॥
एकाकी निस्पृहः शान्तः पाणिपाचोदिगम्बरः ।
कंदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ५१ ॥
पाणिं पाचयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां
यत्तु कापि निषीदतां वहुतृणं विश्वं मुहुः पश्यतां ।
श्रत्यागेपि तमोरखण्डपरमानन्दावबोधस्पृहां
मर्त्यः कोपि शिवप्रसादसुलभां संपत्स्यते योगिनां ॥ ५२ ॥
अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं
सूरस्वं वादिदर्पज्वरशमनविधावश्यं पाटवं ते ।
सेवन्ते त्वां धनाव्यामतिमलहतये मामपि श्रोतुकामा
सय्ययास्था न ते चेत्त्वयि मम नितरामेव राजन् गतासीत्
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
समइह परितोषो निर्विशेषो विशेषः ।
सतु भवतु दरिद्रो यस्य तृष्णा विशला
मनसि च परितुष्टे कोर्यवान् को दरिद्रः ॥ ५४ ॥
फलमलमशनाय स्वादु पानाय तोयं
[ ५३॥<noinclude></noinclude>
a68tgi51kn5yrnlpvzayfznwglgkhx2
405911
405875
2024-12-20T10:01:29Z
BEAUTY SAHU
9382
405911
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=वैराग्यशतकं |right=१५७}}
=</noinclude>वैराग्यशतकं ।
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति च ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
१८७
यद्यस्मासु पराङमुखोसि वयमध्येकान्ततोनिस्पृहाः ॥ ४८ ॥
अहौ वा हारे वा वलवति रिपौ वा सुहृदि वा
मणौ वा लो वा कुसमशयने वा दृशदि वा ।
खे वा स्वै वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः ॥ ५० ॥
एकाकी निस्पृहः शान्तः पाणिपाचोदिगम्बरः ।
कंदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ५१ ॥
पाणिं पाचयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां
यत्तु कापि निषीदतां वहुतृणं विश्वं मुहुः पश्यतां ।
श्रत्यागेपि तमोरखण्डपरमानन्दावबोधस्पृहां
मर्त्यः कोपि शिवप्रसादसुलभां संपत्स्यते योगिनां ॥ ५२ ॥
अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं
सूरस्वं वादिदर्पज्वरशमनविधावश्यं पाटवं ते ।
सेवन्ते त्वां धनाव्यामतिमलहतये मामपि श्रोतुकामा
सय्ययास्था न ते चेत्त्वयि मम नितरामेव राजन् गतासीत्
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
समइह परितोषो निर्विशेषो विशेषः ।
सतु भवतु दरिद्रो यस्य तृष्णा विशला
मनसि च परितुष्टे कोर्यवान् को दरिद्रः ॥ ५४ ॥
फलमलमशनाय स्वादु पानाय तोयं
[ ५३॥<noinclude></noinclude>
78k9cdr1esjrsc92y8ch34ivjscz5zm
405917
405911
2024-12-20T10:03:08Z
BEAUTY SAHU
9382
405917
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वैराग्यशतकं |right=१५७}}</noinclude><poem>वैराग्यशतकं ।
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति च ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
१८७
यद्यस्मासु पराङमुखोसि वयमध्येकान्ततोनिस्पृहाः ॥ ४८ ॥
अहौ वा हारे वा वलवति रिपौ वा सुहृदि वा
मणौ वा लो वा कुसमशयने वा दृशदि वा ।
खे वा स्वै वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः ॥ ५० ॥
एकाकी निस्पृहः शान्तः पाणिपाचोदिगम्बरः ।
कंदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ५१ ॥
पाणिं पाचयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां
यत्तु कापि निषीदतां वहुतृणं विश्वं मुहुः पश्यतां ।
श्रत्यागेपि तमोरखण्डपरमानन्दावबोधस्पृहां
मर्त्यः कोपि शिवप्रसादसुलभां संपत्स्यते योगिनां ॥ ५२ ॥
अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं
सूरस्वं वादिदर्पज्वरशमनविधावश्यं पाटवं ते ।
सेवन्ते त्वां धनाव्यामतिमलहतये मामपि श्रोतुकामा
सय्ययास्था न ते चेत्त्वयि मम नितरामेव राजन् गतासीत्
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
समइह परितोषो निर्विशेषो विशेषः ।
सतु भवतु दरिद्रो यस्य तृष्णा विशला
मनसि च परितुष्टे कोर्यवान् को दरिद्रः ॥ ५४ ॥
फलमलमशनाय स्वादु पानाय तोयं
[ ५३॥
</poem><noinclude></noinclude>
ovcl9pm5selh0emqixmgoir2q9k2o58
पृष्ठम्:काव्यसंग्रहः.pdf/२०९
104
144461
405639
379533
2024-12-20T09:16:35Z
SANGITA PRADHAN RGC
9358
405639
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=१८६|centerवैराग्यशतकं |right=}}</noinclude><poem>
कपालं यस्योच्चैर्विनिहितमलङ्कारविधये ।
ऋऋभिः प्राणचाणप्रवणमतिभिः केचिदधुना
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ १८ ॥
यदा किबिज्जोहं दिइव मदान्धः समभवं
तदा सर्वज्ञोस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चिकिचहरुजनसकाशादधिगतं
तदा मूर्खोस्मीति ज्वरदय मदो मे व्यपगतः ॥ १०० ॥
माने चाघिनि सण्डिते च वसुनि व्यर्षे प्रयातेऽर्बिनि
क्षीखे बन्धुजने गते परिजने मष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जहुकन्यापयः
पूतग्रावगिरीन्द्रकन्दरदरीकु निवासः कचित् ॥१.०१॥
इति श्रीभर्तृहरिविरचितं वैराग्यशतकं समाप्तं |
</poem><noinclude></noinclude>
8acemh1p9wgkccidthob36vdxkl4852
406243
405639
2024-12-20T11:19:01Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406243
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=१८६|centerवैराग्यशतकं |right=}}</noinclude><poem>
कपालं यस्योच्चैर्विनिहितमलङ्कारविधये ।
ऋऋभिः प्राणचाणप्रवणमतिभिः केचिदधुना
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ १८ ॥
यदा किबिज्जोहं दिइव मदान्धः समभवं
तदा सर्वज्ञोस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चिकिचहरुजनसकाशादधिगतं
तदा मूर्खोस्मीति ज्वरदय मदो मे व्यपगतः ॥ १०० ॥
माने चाघिनि सण्डिते च वसुनि व्यर्षे प्रयातेऽर्बिनि
क्षीखे बन्धुजने गते परिजने मष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जहुकन्यापयः
पूतग्रावगिरीन्द्रकन्दरदरीकु निवासः कचित् ॥१.०१॥
इति श्रीभर्तृहरिविरचितं वैराग्यशतकं समाप्तं |
</poem><noinclude></noinclude>
38j5o2jf7ohevl9dd61x8i9ymqsqzt9
पृष्ठम्:काव्यसंग्रहः.pdf/२१०
104
144462
405675
379534
2024-12-20T09:23:04Z
SANGITA PRADHAN RGC
9358
405675
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=center|सूर्यशतकं ।
रश्मिवर्णनं ॥right=}}</noinclude><poem>
जम्भारातीभ कुम्मोद्भवमिष दधतः सान्द्रसिन्दूररेणुं
रक्ताः सक्तैरिवौघैरुदयगिरितटीधासुधाराद्रवस्य ।
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥१॥
भक्तिप्राय दातुं मुकुलपुटकुटीकोटरकोडलीमां.
लक्ष्मीमाकटुकामाइव कमलवनोहाटनं कुर्वते थे ।
कालाकारान्धकारानमपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसस्तयरुचयस्ते करा भास्करस्य ॥२॥
गर्भवम्भोरुघाणां शिखरिषु च शिताग्रेषु तुख्यं पतन्तः
प्रारम्भे वासरस्य व्यपरतिसमये चैकरुपास्तथैव ।
निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनमानणे यान्तु युष्मान्
उष्मानं सन्तताध्वश्रमजमिव भृशं विश्वतो बभ्रपादाः ॥३॥
प्रभ्रस्यत्युत्तरीयत्विपि तमसि समुद्दीव्य वीतादृतीन् प्राग्
जन्तूंस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।
ते सान्द्रीभूय सद्यः कमविशददशाशादशालीविशालं
शश्वत्सम्पादयन्तो ऽम्बरममलमलं मंङ्गलं बो दिशन्तु ॥ ४ ॥
न्यक् कुर्वन्त्रीषधीशे मुषितरुचि शुभेवौषधीः प्रोषिताभा
भास्वडावोहतेन प्रथममिव कृताभ्युतिः पावकेन ।<poem></poem><noinclude></noinclude>
pt33i53nwipacy03lyf8kuw5bydzxnz
406242
405675
2024-12-20T11:18:12Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406242
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=center|सूर्यशतकं ।
रश्मिवर्णनं ॥right=}}</noinclude><poem>
जम्भारातीभ कुम्मोद्भवमिष दधतः सान्द्रसिन्दूररेणुं
रक्ताः सक्तैरिवौघैरुदयगिरितटीधासुधाराद्रवस्य ।
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥१॥
भक्तिप्राय दातुं मुकुलपुटकुटीकोटरकोडलीमां.
लक्ष्मीमाकटुकामाइव कमलवनोहाटनं कुर्वते थे ।
कालाकारान्धकारानमपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसस्तयरुचयस्ते करा भास्करस्य ॥२॥
गर्भवम्भोरुघाणां शिखरिषु च शिताग्रेषु तुख्यं पतन्तः
प्रारम्भे वासरस्य व्यपरतिसमये चैकरुपास्तथैव ।
निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनमानणे यान्तु युष्मान्
उष्मानं सन्तताध्वश्रमजमिव भृशं विश्वतो बभ्रपादाः ॥३॥
प्रभ्रस्यत्युत्तरीयत्विपि तमसि समुद्दीव्य वीतादृतीन् प्राग्
जन्तूंस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।
ते सान्द्रीभूय सद्यः कमविशददशाशादशालीविशालं
शश्वत्सम्पादयन्तो ऽम्बरममलमलं मंङ्गलं बो दिशन्तु ॥ ४ ॥
न्यक् कुर्वन्त्रीषधीशे मुषितरुचि शुभेवौषधीः प्रोषिताभा
भास्वडावोहतेन प्रथममिव कृताभ्युतिः पावकेन ।<poem></poem><noinclude></noinclude>
i1ae834pz5ljj77tc6jjm9cimls1hpj
406306
406242
2024-12-20T11:42:32Z
SANGITA PRADHAN RGC
9358
406306
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=center|सूर्यशतकं ।
रश्मिवर्णनं ॥right=}}</noinclude><poem>
जम्भारातीभकुम्मोद्भवमिष दधतः सान्द्रसिन्दूररेणुं
रक्ताः सक्तैरिवौघैरुदयगिरितटीधातुधाराद्रवस्य ।
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥१॥
भक्तिप्राय दातुं मुकुलपुटकुटीकोटरकोडलीमां.
लक्ष्मीमाकष्ठुकामाइव कमलवनोघाटनं कुर्वते ये ।
कालाकारान्धकारानमपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसस्तयरुचयस्ते करा भास्करस्य ॥२॥
गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुख्यं पतन्तः
प्रारम्भे वासरस्य व्यपरतिसमये चैकरुपास्तथैव ।
निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनमानणे यान्तु युष्मान्
उष्मानं सन्तताध्वश्रमजमिव भृशं विभ्रतो ब्रघ्नपादाः ॥३॥
प्रभ्रस्यत्युत्तरीयत्विपि तमसि समुद्दीव्य वीतादृतीन् प्राग्
जन्तूंस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।
ते सान्द्रीभूय सद्यः कमविशददशाशादशालीविशालं
शश्वत्सम्पादयन्तो ऽम्बरममलमलं मंङ्गलं बो दिशन्तु ॥ ४ ॥
न्यक् कुर्वन्त्रीषधीशे मुषितरुचि शुभेवौषधीः प्रोषिताभा
भास्वडावोहतेन प्रथममिव कृताभ्युतिः पावकेन ।<poem></poem><noinclude></noinclude>
3v1duge9yxg4d5il953vhfv9oipuoa8
पृष्ठम्:काव्यसंग्रहः.pdf/२११
104
144463
405729
379535
2024-12-20T09:32:26Z
SANGITA PRADHAN RGC
9358
405729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh=१९८|left|centसूर्यशतकं ।er|right}}</noinclude><poem>
पक्षछेदणामृत दो दर्शवम् प्रातर
आतावस्तीभानोरमभिमतनुर्द साजभब्युहमी वः ॥ ५॥
शीघ्राणाङत्रिपाणीन् अणिभिरपघनैर्घर्घराव्यक्तधीषान्
दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मशोस्तस्य वोऽन्त
दिगुणघन घृणानिधनिर्विग्रहत्तेर्
दत्तार्थाः सिद्धसंधैर्विदधतु घृषयः शीघ्रमंधोविघातं ॥६॥
विभ्राणा वामनत्वं प्रथममथतयैवांशवः प्रांवो वः
क्रान्ताकाशान्तरालास्तदनु दश दिशः पूरयन्तस्ततोपि ।
ध्वान्तादाछिय देवद्दिष व वलितो विश्वमा श्वश्रवानाः
कृच्छ्रान्युच्छ्रायहेलावइसितहरयो हारिदश्वा हरन्तु ॥ ७॥
उहाटेनारुणिम्मा विदधति बहुलं येऽरुण स्यारुणत्वं
मूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।
शैलानां शेखरत्वं श्रितशिखरिशिखास्तम्बते ये दिशन्तु
प्रॆखन्तः खे खरांशोः खचितदिनमुखास्तेमयूखाः सुखंवः ॥ ८॥
दत्तानन्दाः प्रजानां समुचितसमयाटसृष्टैः पयोभिः
पूर्वाहे विप्रकीर्णा दिशि दिशि विरमत्यहि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदम्बदुत्तारनावो
गावी षःपावनानां परमपरिमितां प्रीतिमुत्पादयन्तु
वन्धध्वंसैकहेतं शिरसि नतिषशावञ्चसन्ध्याचलीनां
लोकानां ये प्रबोधं विदधति विपुलाम्भोजवण्डाशयेव ।
ते युष्माकं स्वचित्तप्रथिम पृथुतरप्रार्थनाकल्पवृक्षाः
कल्पन्तां निर्विकल्पं दिनकर किरणाः केतवः कल्मषस्य १०॥
</poem><noinclude></noinclude>
hia58hxik7id27g4rmfpfg1e3mhu4rp
406241
405729
2024-12-20T11:17:31Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406241
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh=१९८|left|centसूर्यशतकं ।er|right}}</noinclude><poem>
पक्षछेदणामृत दो दर्शवम् प्रातर
आतावस्तीभानोरमभिमतनुर्द साजभब्युहमी वः ॥ ५॥
शीघ्राणाङत्रिपाणीन् अणिभिरपघनैर्घर्घराव्यक्तधीषान्
दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मशोस्तस्य वोऽन्तदिगुणघन घृणानिधनिर्विग्रहत्तेर्
दत्तार्थाः सिद्धसंधैर्विदधतु घृषयः शीघ्रमंधोविघातं ॥६॥
विभ्राणा वामनत्वं प्रथममथतयैवांशवः प्रांवो वः
क्रान्ताकाशान्तरालास्तदनु दश दिशः पूरयन्तस्ततोपि ।
ध्वान्तादाछिय देवद्दिष व वलितो विश्वमा श्वश्रवानाः
कृच्छ्रान्युच्छ्रायहेलावइसितहरयो हारिदश्वा हरन्तु ॥ ७॥
उहाटेनारुणिम्मा विदधति बहुलं येऽरुण स्यारुणत्वं
मूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।
शैलानां शेखरत्वं श्रितशिखरिशिखास्तम्बते ये दिशन्तु
प्रॆखन्तः खे खरांशोः खचितदिनमुखास्तेमयूखाः सुखंवः ॥ ८॥
दत्तानन्दाः प्रजानां समुचितसमयाटसृष्टैः पयोभिः
पूर्वाहे विप्रकीर्णा दिशि दिशि विरमत्यहि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदम्बदुत्तारनावो
गावी षःपावनानां परमपरिमितां प्रीतिमुत्पादयन्तु
वन्धध्वंसैकहेतं शिरसि नतिषशावञ्चसन्ध्याचलीनां
लोकानां ये प्रबोधं विदधति विपुलाम्भोजवण्डाशयेव ।
ते युष्माकं स्वचित्तप्रथिम पृथुतरप्रार्थनाकल्पवृक्षाः
कल्पन्तां निर्विकल्पं दिनकर किरणाः केतवः कल्मषस्य १०॥
</poem><noinclude></noinclude>
4rvr0tznmpnhek88jfmjtaw7at8s1qs
पृष्ठम्:काव्यसंग्रहः.pdf/२१२
104
144464
405762
379536
2024-12-20T09:37:24Z
SANGITA PRADHAN RGC
9358
405762
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|cente।rसूर्यशतकं|right=१९९}}</noinclude><poem>
प्रपाते
वीथ्य एव ।
धारा रायोऽधमायापदिसपदिकरालम्बभूताः
सत्यालोकैकदीपास्त्रिदिवपतिपुरस्थितौ
निर्वासोद्योगियोगिप्रगमनिजतनुवारि वेषायमाणा
स्वायन्तांतीव्रभानोदिवसमुखसुखारायः करमपाडः ॥ ११ ॥
प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणि वं
मुञ्चन्त्योरोचणाम्बुप्रचुरमिव दिशामुचकैचर्चनाय ।
चाटूकैंचकनामां चतुरमथि चलै र्लोच नै रर्थमा
नाश्
चेष्टन्तांचिन्तितानामुचितमचरमा चण्डरोचीरुचोवः ॥ १२॥
एकं ज्योतिर्दृशौ द्वे चिजगति गदितान्यन्वजास्यश्चतुर्भिर्
= भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।
युष्माकं तानि सप्तचिदशमुनिनुसान्धष्टदिग्भाजि भानोर्
यान्ति प्राज्ञे नवत्वं दश दधतु शिवंदीधिंतीनां शतानि १३॥
आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणैव
ग्रीष्मे दावाग्नितप्ता इव रसमसलद्ये धरिच्या धयन्ति ।
ते प्रावृष्यात्तपानातिशयरुज इवोद्दान्ततोया हिमतौ
मार्त्तण्डस्य प्रचण्डास्विरमशुभभिदे भीषवो वो भवन्तु ॥ १४॥
तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था
मारुढप्रौढिलेशोत्कलितकपिलिमालङ्कृतिः केवलैव ।
उज्जम्भाम्भोजनेचप्रतिनि दिनमुखे किञ्चिद्
द्भिद्यमाना
श्मश्रुश्रेणीव तासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १५ ॥
मौलीन्दोमे॑वमोषीयुतिमिति सृषभान यः शतिनेव
प्रत्ययोध्याटिताम्भोरुहकुहरगुहासुस्थितेनेव धाचा ।
</poem><noinclude></noinclude>
to4dmi15nu2qfwkf36r1i2oaleehivi
406238
405762
2024-12-20T11:16:37Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406238
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=|cente।rसूर्यशतकं|right=१९९}}</noinclude><poem
धारा रायोऽधमायापदिसपदिकरालम्बभूताः
सत्यालोकैकदीपास्त्रिदिवपतिपुरस्थितौ
निर्वासोद्योगियोगिप्रगमनिजतनुवारि वेषायमाणा
स्वायन्तांतीव्रभानोदिवसमुखसुखारायः करमपाडः ॥ ११ ॥
प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणि वं
मुञ्चन्त्योरोचणाम्बुप्रचुरमिव दिशामुचकैचर्चनाय ।
चाटूकैंचकनामां चतुरमथि चलै र्लोच नै रर्थमानाश्
चेष्टन्तांचिन्तितानामुचितमचरमा चण्डरोचीरुचोवः ॥ १२॥
एकं ज्योतिर्दृशौ द्वे चिजगति गदितान्यन्वजास्यश्चतुर्भिर्
भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।
युष्माकं तानि सप्तचिदशमुनिनुसान्धष्टदिग्भाजि भानोर्
यान्ति प्राज्ञे नवत्वं दश दधतु शिवंदीधिंतीनां शतानि १३॥
आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणैव
ग्रीष्मे दावाग्नितप्ता इव रसमसलद्ये धरिच्या धयन्ति ।
ते प्रावृष्यात्तपानातिशयरुज इवोद्दान्ततोया हिमतौ
मार्त्तण्डस्य प्रचण्डास्विरमशुभभिदे भीषवो वो भवन्तु ॥ १४॥
तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था
मारुढप्रौढिलेशोत्कलितकपिलिमालङ्कृतिः केवलैव ।
उज्जम्भाम्भोजनेचप्रतिनि दिनमुखे किञ्चिद्द्भिद्यमाना
श्मश्रुश्रेणीव तासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १५ ॥
मौलीन्दोमे॑वमोषीयुतिमिति सृषभान यः शतिनेव
प्रत्ययोध्याटिताम्भोरुहकुहरगुहासुस्थितेनेव धाचा ।
</poem><noinclude></noinclude>
jqwigeyk6v84vj4144bs09ukm5eco0e
पृष्ठम्:काव्यसंग्रहः.pdf/२१३
104
144465
405792
379537
2024-12-20T09:42:14Z
SANGITA PRADHAN RGC
9358
405792
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२००|centerसूर्यशतकं|right=}}</noinclude>
कृष्येण ध्वान्तकृष्णस्वतनुपरिभवचसुनेव <poem>स्तुतोलं
चाणायस्तासनीयानपितिमिररिपोः सत्विषामुहमोवः १६|
विस्तीर्णं व्योमदीर्घाः सपदिदश दिशोव्यस्त वेलाम्भसोब्धीन्
कुर्वद्भिदृश्यमानां नगनगरगणाभोगपृथ्वीश्च पृथीं।
पद्मिन्युच्छास्यते यैरुषसि जगदपि ध्वंसयित्वातमिश्रा
मुश्रावि श्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥१७॥
अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो
विश्वं वेश्मेव दीपः प्रतिततिमिरं यः प्रदेशे स्थितोपि ।
दिक्कालापेक्षयासौ त्रिभुवणमटतस्तिग्मभानोर्नवास्यां
यातःशातकतव्यां दिशिदिशतु शिवं सोर्चिषामुहमोवः १८ ॥
मागान्वानं मृणाली मुरितिद्यथेवाप्रविष्टोहिलोकं
लोकालोकस्य पार्श्व प्रतपति न परं यस्तदास्थार्थमेव ।
ऊं ब्रह्माण्डखण्ड स्फुटनभयपरित्यक्तदेयसी
स्वेच्छावश्यावकाशावधिरवतु सवस्तापनोरोचिरोघः ॥१८॥
अश्यामः कालएको न भवति भुवमान्तेषि बीतेऽन्धकारे
सद्यः प्रालेयपादो न विलयमचलञ्चन्द्रसाञ्चाभ्युपैति ।
वडःसिद्धांजलीनां नहि कुमुदवनस्यापि यचोज्जिहाने
तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥२०॥
यत्कांतिं पंकजानां न हरति कुरुते प्रत्युताधिक्यरम्यां
नोधत्ते तारकाभां तिरयति नितरामाशु यनित्यमेव ।
कर्तुंनालं निमेषंदिवसमपिपरं यत्तदेकं चिलोक्याश्
चक्षुः सामान्यचक्षुर्विसदृशमघभिद्धा स्वतस्ताम्म होवः ॥ २१ ॥</poem><noinclude></noinclude>
lbbmqe7mah3n48tni44biwczuyuapzd
405826
405792
2024-12-20T09:48:01Z
SANGITA PRADHAN RGC
9358
405826
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२००|center= सूर्यसतकं|right=}}</noinclude><poem>
कृष्येण ध्वान्तकृष्णस्वतनुपरिभवचसुनेवस्तुतोलं
चाणायस्तासनीयानपितिमिररिपोः सत्विषामुहमोवः १६|
विस्तीर्णं व्योमदीर्घाः सपदिदश दिशोव्यस्त वेलाम्भसोब्धीन्
कुर्वद्भिदृश्यमानां नगनगरगणाभोगपृथ्वीश्च पृथीं।
पद्मिन्युच्छास्यते यैरुषसि जगदपि ध्वंसयित्वातमिश्रा
मुश्रावि श्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥१७॥
अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो
विश्वं वेश्मेव दीपः प्रतिततिमिरं यः प्रदेशे स्थितोपि ।
दिक्कालापेक्षयासौ त्रिभुवणमटतस्तिग्मभानोर्नवास्यां
यातःशातकतव्यां दिशिदिशतु शिवं सोर्चिषामुहमोवः १८ ॥
मागान्वानं मृणाली मुरितिद्यथेवाप्रविष्टोहिलोकं
लोकालोकस्य पार्श्व प्रतपति न परं यस्तदास्थार्थमेव ।
ऊं ब्रह्माण्डखण्ड स्फुटनभयपरित्यक्तदेयसी
स्वेच्छावश्यावकाशावधिरवतु सवस्तापनोरोचिरोघः ॥१८॥
अश्यामः कालएको न भवति भुवमान्तेषि बीतेऽन्धकारे
सद्यः प्रालेयपादो न विलयमचलञ्चन्द्रसाञ्चाभ्युपैति ।
वडःसिद्धांजलीनां नहि कुमुदवनस्यापि यचोज्जिहाने
तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥२०॥
यत्कांतिं पंकजानां न हरति कुरुते प्रत्युताधिक्यरम्यां
नोधत्ते तारकाभां तिरयति नितरामाशु यनित्यमेव ।
कर्तुंनालं निमेषंदिवसमपिपरं यत्तदेकं चिलोक्याश्
चक्षुः सामान्यचक्षुर्विसदृशमघभिद्धा स्वतस्ताम्म होवः ॥</poem><noinclude></noinclude>
3xysjksy4qzbdf3uvepz8w9wc5qekf1
406219
405826
2024-12-20T11:10:53Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406219
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=२००|center= सूर्यसतकं|right=}}</noinclude><poem>
कृष्येण ध्वान्तकृष्णस्वतनुपरिभवचसुनेवस्तुतोलं
चाणायस्तासनीयानपितिमिररिपोः सत्विषामुहमोवः १६|
विस्तीर्णं व्योमदीर्घाः सपदिदश दिशोव्यस्त वेलाम्भसोब्धीन्
कुर्वद्भिदृश्यमानां नगनगरगणाभोगपृथ्वीश्च पृथीं।
पद्मिन्युच्छास्यते यैरुषसि जगदपि ध्वंसयित्वातमिश्रा
मुश्रावि श्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥१७॥
अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो
विश्वं वेश्मेव दीपः प्रतिततिमिरं यः प्रदेशे स्थितोपि ।
दिक्कालापेक्षयासौ त्रिभुवणमटतस्तिग्मभानोर्नवास्यां
यातःशातकतव्यां दिशिदिशतु शिवं सोर्चिषामुहमोवः १८ ॥
मागान्वानं मृणाली मुरितिद्यथेवाप्रविष्टोहिलोकं
लोकालोकस्य पार्श्व प्रतपति न परं यस्तदास्थार्थमेव ।
ऊं ब्रह्माण्डखण्ड स्फुटनभयपरित्यक्तदेयसी
स्वेच्छावश्यावकाशावधिरवतु सवस्तापनोरोचिरोघः ॥१८॥
अश्यामः कालएको न भवति भुवमान्तेषि बीतेऽन्धकारे
सद्यः प्रालेयपादो न विलयमचलञ्चन्द्रसाञ्चाभ्युपैति ।
वडःसिद्धांजलीनां नहि कुमुदवनस्यापि यचोज्जिहाने
तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥२०॥
यत्कांतिं पंकजानां न हरति कुरुते प्रत्युताधिक्यरम्यां
नोधत्ते तारकाभां तिरयति नितरामाशु यनित्यमेव ।
कर्तुंनालं निमेषंदिवसमपिपरं यत्तदेकं चिलोक्याश्
चक्षुः सामान्यचक्षुर्विसदृशमघभिद्धास्वतस्ताम्महोवः ॥</poem><noinclude></noinclude>
17rc512p8sts1yb1155571x79dfgygo
पृष्ठम्:काव्यसंग्रहः.pdf/२१४
104
144466
405838
379538
2024-12-20T09:50:30Z
SANGITA PRADHAN RGC
9358
405838
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh=२०१|left|centerसूर्यशतकं ।|right=}}</noinclude><poem>
क्ष्मां क्षेपीयः क्षपांभः शिशिरतरतलस्पर्शतर्षाहतेव
द्रागाभानेतुमाशादिरदकरसरः पुष्कराणीव बोधं ।
प्रातः प्रोसंध्य विष्णोः पदमपि घृणये वातिवेगाहवीय
स्युद्दामचोतमाना दहतु दिनपतेर्दुर्निमितं युतिः ॥२२॥
नोकल्यापायवायोरदयरयदलक्ष्माधरस्यापि गम्या
गाढोद्गीर्णोज्वलश्रीरहनि म रहिता नो तमः कज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्त्र पुनरुपगता मोषमुष्यत्विषो यो
वर्तिः सैवान्यरूपा सुख्यतु निखिलद्दीपदीपस्य दीप्तिः
निःशेषाशावपूरप्रवणगुरुगुणञ्चाघनीय स्वरूपा [ ॥ २३॥
पर्याप्तं नोदयादौ दिनगमसमयोपशवेऽप्युनतेव ।
अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकष वस्तुं
अध्रस्येचा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ॥२४॥
विवाणः शक्तिमाशु प्रशमितवलबत्तारकौर्जित्यगुर्वी
कुर्वाणो लीलयाधः शिखिनमपि लसचन्द्रकान्तावभासं ।
श्रदध्यादन्धकारे रतिमतिशयिनीमावहन् वीक्षणानां
बालो लक्ष्मीमपारामपरइव गुद्दोऽहर्पतेरातपो वः ॥ २५ ॥
ज्योत्सांशात्सपाण्डुद्युतितिमिरमसीशेषकरूमाषमीषज्
जृम्भोद्भूतेन पिङ्गं सरसिजरजसा सन्ध्यया शोणशोचिः ।
प्रातः प्रारम्भकाले सकलमिव जगचित्रमुन्मीलयन्तो
कान्तिस्तीचत्विषोक्षांमुदमुपनयताचूलिकेषातलांवः २६॥
आयान्ती किं सुमेरोः सरणिररुणिता पद्मरागैःपरागैर्
होस्वित् स्वस्य माहारजनिविरचिता वैअञ्चन्ती रथस्य |
</poem><noinclude></noinclude>
gm35xcaewrip93o5u6ygopyo91oggb6
406214
405838
2024-12-20T11:09:30Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406214
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh=२०१|left|centerसूर्यशतकं ।|right=}}</noinclude><poem>
क्ष्मां क्षेपीयः क्षपांभः शिशिरतरतलस्पर्शतर्षाहतेव
द्रागाभानेतुमाशादिरदकरसरः पुष्कराणीव बोधं ।
प्रातः प्रोसंध्य विष्णोः पदमपि घृणये वातिवेगाहवीय
स्युद्दामचोतमाना दहतु दिनपतेर्दुर्निमितं युतिः ॥२२॥
नोकल्यापायवायोरदयरयदलक्ष्माधरस्यापि गम्या
गाढोद्गीर्णोज्वलश्रीरहनि म रहिता नो तमः कज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्त्र पुनरुपगता मोषमुष्यत्विषो यो
वर्तिः सैवान्यरूपा सुख्यतु निखिलद्दीपदीपस्य दीप्तिः
निःशेषाशावपूरप्रवणगुरुगुणञ्चाघनीय स्वरूपा [ ॥ २३॥
पर्याप्तं नोदयादौ दिनगमसमयोपशवेऽप्युनतेव ।
अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकष वस्तुं
अध्रस्येचा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ॥२४॥
विवाणः शक्तिमाशु प्रशमितवलबत्तारकौर्जित्यगुर्वी
कुर्वाणो लीलयाधः शिखिनमपि लसचन्द्रकान्तावभासं ।
श्रदध्यादन्धकारे रतिमतिशयिनीमावहन् वीक्षणानां
बालो लक्ष्मीमपारामपरइव गुद्दोऽहर्पतेरातपो वः ॥ २५ ॥
ज्योत्सांशात्सपाण्डुद्युतितिमिरमसीशेषकरूमाषमीषज्
जृम्भोद्भूतेन पिङ्गं सरसिजरजसा सन्ध्यया शोणशोचिः ।
प्रातः प्रारम्भकाले सकलमिव जगचित्रमुन्मीलयन्तो
कान्तिस्तीचत्विषोक्षांमुदमुपनयताचूलिकेषातलांवः २६॥
आयान्ती किं सुमेरोः सरणिररुणिता पद्मरागैःपरागैर्
होस्वित् स्वस्य माहारजनिविरचिता वैअञ्चन्ती रथस्य |
</poem><noinclude></noinclude>
70azrmvrd9k3y6vvv5um1d9ky1mho78
पृष्ठम्:काव्यसंग्रहः.pdf/२१५
104
144467
405850
379539
2024-12-20T09:52:39Z
SANGITA PRADHAN RGC
9358
405850
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२०२|centerसूर्यशतकं|right=}}</noinclude><poem>
माञ्जिष्ठी प्रष्ठवाचावलिबिश्वतशिरञ्चामरालीनु लोकौर्
आशयालोकितैवं सवितुरघनुदे स्तात् प्रभाते
प्रभा वः ॥ २७ ॥
ध्वान्तध्वंसं विधत्ते न तपति नितरां नातिरूपं व्यक्ति
न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदहस्त्विषं यः ।
स प्रातर्माव्यरंसीदसकलपटिमा पूरयन् युष्मदाशा
आशाकाशावकाशावतरणतरुणप्रक मोऽर्कप्रकाशः ॥२८॥
तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत् प्रकर्षेण चाच
प्रत्यक्षं यत् परोक्षं यदि यदपरं नश्वरं शाश्वत ।
यत् सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यहिदन्ति
ज्योतिस्तद्दिप्रकारं सवितुरवतु वो वाच्यमाभ्यन्तरच्च॥२८॥
रत्नानां मण्डलाय प्रभवति नियते देशलब्धावकाशं
वऱ्हेर्दावादिदग्धं निञञडिमतया कर्तुमानन्दमिन्दोः ।
यत्तु चैलोक्यभूषाविधिरघदहनं ह्लादिरच्याशु तो
वाहुल्योत्पाद्य कार्याधिकतरमवतादेकमेवार्कतेजः ॥३०॥
मीलञ्च क्षुर्विजिश्रुतिजडरसनं विनितघ्राणवृत्ति
स्वव्यापाराक्षमत्वक् परिमुषितमनःश्वासमाचावशेषं ।
विखस्तानं पतित्वा स्वपदपहर ताद श्रियं योऽर्कजम्मा
कालव्यालावलीढं जगदगदइवोत्थापयन् प्राक् प्रतापः
निःशेषं नैशमम्भःप्रसभमपनुदन्नश्रुले शानुकारि [॥ ३१ ॥
स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः ।
दाता हृष्टिं प्रसन्त्रां चिभवननयनस्याशु युष्मविरुद्धं</poem><noinclude></noinclude>
7gaoaypl023oanf4opq1qalu0zvpn0u
406208
405850
2024-12-20T11:08:11Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406208
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=२०२|centerसूर्यशतकं|right=}}</noinclude><poem>
माञ्जिष्ठी प्रष्ठवाचावलिबिश्वतशिरञ्चामरालीनु लोकौर्
आशयालोकितैवं सवितुरघनुदे स्तात् प्रभातेप्रभा वः ॥ २७ ॥
ध्वान्तध्वंसं विधत्ते न तपति नितरां नातिरूपं व्यक्ति
न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदहस्त्विषं यः ।
स प्रातर्माव्यरंसीदसकलपटिमा पूरयन् युष्मदाशा
आशाकाशावकाशावतरणतरुणप्रक मोऽर्कप्रकाशः ॥२८॥
तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत् प्रकर्षेण चाच
प्रत्यक्षं यत् परोक्षं यदि यदपरं नश्वरं शाश्वत ।
यत् सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यहिदन्ति
ज्योतिस्तद्दिप्रकारं सवितुरवतु वो वाच्यमाभ्यन्तरच्च॥२८॥
रत्नानां मण्डलाय प्रभवति नियते देशलब्धावकाशं
वऱ्हेर्दावादिदग्धं निञञडिमतया कर्तुमानन्दमिन्दोः ।
यत्तु चैलोक्यभूषाविधिरघदहनं ह्लादिरच्याशु तो
वाहुल्योत्पाद्य कार्याधिकतरमवतादेकमेवार्कतेजः ॥३०॥
मीलञ्च क्षुर्विजिश्रुतिजडरसनं विनितघ्राणवृत्ति
स्वव्यापाराक्षमत्वक् परिमुषितमनःश्वासमाचावशेषं ।
विखस्तानं पतित्वा स्वपदपहर ताद श्रियं योऽर्कजम्मा
कालव्यालावलीढं जगदगदइवोत्थापयन् प्राक् प्रतापः
निःशेषं नैशमम्भःप्रसभमपनुदन्नश्रुले शानुकारि [॥ ३१ ॥
स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः ।
दाता हृष्टिं प्रसन्त्रां चिभवननयनस्याशु युष्मविरुद्धं</poem><noinclude></noinclude>
j4db9ww13h7b1tytga3ifvuhts82jln
पृष्ठम्:काव्यसंग्रहः.pdf/२१६
104
144468
405867
379540
2024-12-20T09:55:35Z
SANGITA PRADHAN RGC
9358
405867
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=सूर्यशतकं|center|right=२०३}}</noinclude><poem>
वध्याद् अस्य सिद्धाञ्जन विधिरपरः प्राक्तनोर्षिः
प्रचारः ॥ ३२ ॥
भूत्वा अम्भस्य भेः ककुभि परिभवारम्भभूः शुभ्रभानोर
विवाणा वधुभावं प्रसभमभिनवांभो
जजृम्भा प्रगल्भा |
भूषाभूरिष्ठशोभाचिभुवनभवनस्याशुवैभाकरी माग्
विभ्रान्तिभ्राजमाना बिभवतु विभवोद्भूतये सा विभा वः
संसक्तंसिक्तमूलादभिनवभुबनोद्यानकौतूहलिन्धा [॥३३॥
यामिन्या कन्धयेषामृतकर कलशावर्जिते नाम्तेन ।
अर्कामोकः क्रियादो मुदमुदयशिरश्चक्रषालालवालाद्
उद्यन्वालप्रवालप्रतिमरुचिरहः पादपप्राक्प्रवालः ॥ ३४ ॥
भिन्नं भासारुणस्य क्वचिद्भिनवया विद्रुमाणां त्विषेव
भिनं नक्षत्ररत्लद्युतिनिकरकरालान्तरालं वचिच
अन्तर्निःशेषकृष्णप्रियमुदधिमिव ध्वान्तराशिं पिवंस्ता
दौर्बः पूर्वोप्यपूर्वोऽभिरिव भवष्टये कवभासः ॥ ३५॥
गन्धर्वैर्गद्यपश्चव्यतिकरितवचो हृद्यमातोद्यवाद्यैर्
यो देवो नारदायै मुनिभिरभिनुतो वेदवेद्यैर्विभिद्य ।
आसाद्यापाद्यते यं पुनरपि च जगद्यौवनं सद्यउद्यन्
उद्योतोद्योतितचौर्थत दिवसकृतो साववद्या निवोऽद्य ॥ ३६॥
चंद्रकांततिमिरतया भानवात्तारकाणाम्
एणाङ्कालोकलोपादुपहतमइसामोषधीनां लयेन ।
आरामेथ्यमाणाक्षणमुदयतटांतर्हितस्याहिमांशीर
आभाप्राभातकीवोऽवसुनतु नितरां तावदाविर्भवंती ॥ ३७॥</poem><noinclude></noinclude>
lqck7cxfkr7c784mzwiif0olmxotf06
406199
405867
2024-12-20T11:06:59Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406199
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=सूर्यशतकं|center|right=२०३}}</noinclude><poem>
वध्याद् अस्य सिद्धाञ्जन विधिरपरः प्राक्तनोर्षिः
प्रचारः ॥ ३२ ॥
भूत्वा अम्भस्य भेः ककुभि परिभवारम्भभूः शुभ्रभानोर
विवाणा वधुभावं प्रसभमभिनवांभोजजृम्भा प्रगल्भा |
भूषाभूरिष्ठशोभाचिभुवनभवनस्याशुवैभाकरी माग्
विभ्रान्तिभ्राजमाना बिभवतु विभवोद्भूतये सा विभा वः
संसक्तंसिक्तमूलादभिनवभुबनोद्यानकौतूहलिन्धा [॥३३॥
यामिन्या कन्धयेषामृतकर कलशावर्जिते नाम्तेन ।
अर्कामोकः क्रियादो मुदमुदयशिरश्चक्रषालालवालाद्
उद्यन्वालप्रवालप्रतिमरुचिरहः पादपप्राक्प्रवालः ॥ ३४ ॥
भिन्नं भासारुणस्य क्वचिद्भिनवया विद्रुमाणां त्विषेव
भिनं नक्षत्ररत्लद्युतिनिकरकरालान्तरालं वचिच
अन्तर्निःशेषकृष्णप्रियमुदधिमिव ध्वान्तराशिं पिवंस्ता
दौर्बः पूर्वोप्यपूर्वोऽभिरिव भवष्टये कवभासः ॥ ३५॥
गन्धर्वैर्गद्यपश्चव्यतिकरितवचो हृद्यमातोद्यवाद्यैर्
यो देवो नारदायै मुनिभिरभिनुतो वेदवेद्यैर्विभिद्य ।
आसाद्यापाद्यते यं पुनरपि च जगद्यौवनं सद्यउद्यन्
उद्योतोद्योतितचौर्थत दिवसकृतो साववद्या निवोऽद्य ॥ ३६॥
चंद्रकांततिमिरतया भानवात्तारकाणाम्
एणाङ्कालोकलोपादुपहतमइसामोषधीनां लयेन ।
आरामेथ्यमाणाक्षणमुदयतटांतर्हितस्याहिमांशीर
आभाप्राभातकीवोऽवसुनतु नितरां तावदाविर्भवंती ॥ ३७॥</poem><noinclude></noinclude>
7xn6utgyl0rmf36dacs7640d1xyx4ds
पृष्ठम्:काव्यसंग्रहः.pdf/२१७
104
144469
405890
379541
2024-12-20T09:58:36Z
SANGITA PRADHAN RGC
9358
405890
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२०४|centerमूर्यशतकं|right=}}</noinclude>
<poem>सामौ सा नौदयेमारुणितदलपुनर्यौवनानां बनानाम्
आलीमालीढपूर्वा परिहतकुहरोपान्तनिम्बातनिम्रा ।
भावोभावोपशांतिं दिशतु दिनपतेर्भासमाना समाना
राज़ी राजीवरेणोः समसमयमुदे तीव यस्या वयस्था ॥ ३८ ॥
उज्जृंभाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णताये
पुष्णात्यालोकमाचं नतु दिशति दृशां दृश्यमामा विघातं ।
पूर्वाद्रेरेवपूर्वन्दिवमनु च पुनः पावनी दिङमुखानाम्
एनांस्येनीविभासौनुदतुनुतिपदेकास्यदंप्राक्तनीवः ॥३८॥
वाचां वाचस्पतेरप्यचलभिदुचिता चार्यकाणां प्रपंचैर्
वैरिंच्यानां तथोच्चारितरुचिरचा माननानां चतुएँ ।
उच्येतार्थासु वाच्यच्युतिशुचिचरितं यस्य नोचै विविच्य
प्राच्यं वर्चश्वकासञ्चिरमुपचिनुताप्तस्य चंडार्चिषो वः ॥४०॥
मूर्धातुरागस्तरुषु किशलयो विद्रुमौघः समुद्रे
दिङमातंगोत्तमाङ्गेवभिनवनिहितः सान्द्रसिन्दूररेणुः ।
सीमित व्योमश्व हेम्बः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्माऽसौखरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥४१॥
अस्ताद्रीशोत्तमांगे श्रितशशिनि तमः कालकूटे निपीते
याति व्यक्तिं पुरस्तादरुणकिशलये प्रत्युषः पारिजाते ।
उद्यत्यारक्तपीताम्बर
विशदतरो दीक्षिता तीक्ष्णमानोर्
लक्ष्मी लक्ष्मीरिवास्तु स्फुटकमलपुटायाश्रया श्रेयसे वः ॥४२॥
मोदन्यान् जन्मभूमिर्णतदुदरभुवो वान्धवाः कौस्तुभाया
यस्याः पाणौ न पद्मं नच नरकरिपूरस्थलीवासवेश्म |
</poem><noinclude></noinclude>
b8k3z8cajttp3tzgnxod3fvs7rrmlcd
406189
405890
2024-12-20T11:05:51Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406189
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=२०४|centerमूर्यशतकं|right=}}</noinclude>
<poem>सामौ सा नौदयेमारुणितदलपुनर्यौवनानां बनानाम्
आलीमालीढपूर्वा परिहतकुहरोपान्तनिम्बातनिम्रा ।
भावोभावोपशांतिं दिशतु दिनपतेर्भासमाना समाना
राज़ी राजीवरेणोः समसमयमुदे तीव यस्या वयस्था ॥ ३८ ॥
उज्जृंभाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णताये
पुष्णात्यालोकमाचं नतु दिशति दृशां दृश्यमामा विघातं ।
पूर्वाद्रेरेवपूर्वन्दिवमनु च पुनः पावनी दिङमुखानाम्
एनांस्येनीविभासौनुदतुनुतिपदेकास्यदंप्राक्तनीवः ॥३८॥
वाचां वाचस्पतेरप्यचलभिदुचिता चार्यकाणां प्रपंचैर्
वैरिंच्यानां तथोच्चारितरुचिरचा माननानां चतुएँ ।
उच्येतार्थासु वाच्यच्युतिशुचिचरितं यस्य नोचै विविच्य
प्राच्यं वर्चश्वकासञ्चिरमुपचिनुताप्तस्य चंडार्चिषो वः ॥४०॥
मूर्धातुरागस्तरुषु किशलयो विद्रुमौघः समुद्रे
दिङमातंगोत्तमाङ्गेवभिनवनिहितः सान्द्रसिन्दूररेणुः ।
सीमित व्योमश्व हेम्बः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्माऽसौखरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥४१॥
अस्ताद्रीशोत्तमांगे श्रितशशिनि तमः कालकूटे निपीते
याति व्यक्तिं पुरस्तादरुणकिशलये प्रत्युषः पारिजाते ।
उद्यत्यारक्तपीताम्बर
विशदतरो दीक्षिता तीक्ष्णमानोर्
लक्ष्मी लक्ष्मीरिवास्तु स्फुटकमलपुटायाश्रया श्रेयसे वः ॥४२॥
मोदन्यान् जन्मभूमिर्णतदुदरभुवो वान्धवाः कौस्तुभाया
यस्याः पाणौ न पद्मं नच नरकरिपूरस्थलीवासवेश्म |
</poem><noinclude></noinclude>
n2yfqw2qy9v7p76jmffqq6cyy6rvi1y
पृष्ठम्:काव्यसंग्रहः.pdf/२१८
104
144470
405902
379542
2024-12-20T10:00:42Z
SANGITA PRADHAN RGC
9358
405902
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerसूर्यशतकं|right=२०५}}</noinclude><poem>
तेजोरूपा परैव त्रिषु भुवनतटेवादधाना व्यवस्थां
साश्रीश्रेयांसिदिश्यादशिशिरमहसो भण्डलाम्रोहतावः ४६॥
.
२०५
अश्ववर्णना ।
वः ॥४५॥
रक्षन्त्रक्षुखडेमोपलपटलमलं लाघवादुत्पतन्तः
पातायवाणितपवनजवा वाजिनस्ते जगंति ।
येषां वीतान्यचिह्नोग्वयमपि वहतां मार्गमाख्याति मेरा
बुद्यनुद्दाम दीप्तिधुमणिमखिशिलावेदिकाजातवेदाः ॥४४॥
सुष्टा पुष्टेशुपातै रतिनिकटतया दत्तदा हातिरेकैर्
एकाहाकांतकृत्स भिदिवपथपृथश्वासशोषाः श्रमेण ।
तीव्रोदन्याख्वरंतामहितविहतये सप्तयः सप्तसप्ते
रम्यासाकाशगङ्गाजलशरलगलावर्जिताग्रानना
मत्वाऽन्यान् पार्श्वतोऽश्वान् स्फटिकतटहशद्दष्टदे हा द्रवन्ती
व्यस्तेऽहन्धस्तसम्ध्येयमिति मृदुपदा पद्मरागोपलेषु ।
सादृश्यादृश्यमूर्तिर्मरकतकटके लिष्टसूता सुमेरोर्
मूर्धन्यावृत्तिलध्वध्रुवगतिरवतु ब्रह्मवाहावली वः ॥ ४६॥
हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टां
स्वर्वाहिण्याः सुदूरं अनितजवपयाः स्यन्दनस्य स्वदेन ।
निर्व्याजं तायमाने हरितिमणिनिजे स्फीतफेनाहितश्रीर्
अश्रेयांस्यश्वपङिक्तः समयतु यमुनेवापरा तापनी वः ४७॥
मार्गोपान्ते सुमेरोर्नुवतिकृतनतौ नाकधावां निकाये
वीय ब्रीडावतीनां प्रतिकुइरमुखं किन्नरीणां मुखानि ।</poem><noinclude></noinclude>
dqjklfghmksi89lct555xs3ly0b6z8r
406184
405902
2024-12-20T11:05:07Z
SANGITA PRADHAN RGC
9358
/* शोधितम् */
406184
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SANGITA PRADHAN RGC" />{{rh|left=|centerसूर्यशतकं|right=२०५}}</noinclude><poem>
तेजोरूपा परैव त्रिषु भुवनतटेवादधाना व्यवस्थां
साश्रीश्रेयांसिदिश्यादशिशिरमहसो भण्डलाम्रोहतावः ४६॥
.
२०५
अश्ववर्णना ।
वः ॥४५॥
रक्षन्त्रक्षुखडेमोपलपटलमलं लाघवादुत्पतन्तः
पातायवाणितपवनजवा वाजिनस्ते जगंति ।
येषां वीतान्यचिह्नोग्वयमपि वहतां मार्गमाख्याति मेरा
बुद्यनुद्दाम दीप्तिधुमणिमखिशिलावेदिकाजातवेदाः ॥४४॥
सुष्टा पुष्टेशुपातै रतिनिकटतया दत्तदा हातिरेकैर्
एकाहाकांतकृत्स भिदिवपथपृथश्वासशोषाः श्रमेण ।
तीव्रोदन्याख्वरंतामहितविहतये सप्तयः सप्तसप्ते
रम्यासाकाशगङ्गाजलशरलगलावर्जिताग्रानना
मत्वाऽन्यान् पार्श्वतोऽश्वान् स्फटिकतटहशद्दष्टदे हा द्रवन्ती
व्यस्तेऽहन्धस्तसम्ध्येयमिति मृदुपदा पद्मरागोपलेषु ।
सादृश्यादृश्यमूर्तिर्मरकतकटके लिष्टसूता सुमेरोर्
मूर्धन्यावृत्तिलध्वध्रुवगतिरवतु ब्रह्मवाहावली वः ॥ ४६॥
हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टां
स्वर्वाहिण्याः सुदूरं अनितजवपयाः स्यन्दनस्य स्वदेन ।
निर्व्याजं तायमाने हरितिमणिनिजे स्फीतफेनाहितश्रीर्
अश्रेयांस्यश्वपङिक्तः समयतु यमुनेवापरा तापनी वः ४७॥
मार्गोपान्ते सुमेरोर्नुवतिकृतनतौ नाकधावां निकाये
वीय ब्रीडावतीनां प्रतिकुइरमुखं किन्नरीणां मुखानि ।</poem><noinclude></noinclude>
qvwho5rjxxm7to3qji5gqh9yyo6hy58
पृष्ठम्:काव्यसंग्रहः.pdf/२१९
104
144471
405653
379543
2024-12-20T09:19:13Z
MALATI KANHAR
9376
405653
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२०६|center=सूर्यशतकं ।|right}}</noinclude>{{bold|<poem>
सूते सूयत्यपीवजडगतिवहतां कन्धराह्रैर्वहद्भिर्
वादानां व्यस्थतादः स ममसमइरहेषितं कल्मषाणि ४८ ॥
धुम्बन्तो नीरदालीर्मिजरुचिहरिताः पार्श्वयोः पक्षतुल्या
स्तानू तानैः खलीनैः खचितमुखरुचच्योतता लोहितेन ।
उड्डीयेव ब्रजन्तो वियति गत्तिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिवद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥४९॥
सारथिवर्णना |
प्रातः शैलायबरजनिजवनिकापायसं लक्ष्य लक्ष्मीर्
विक्षिप्यापूर्वपुष्पाञ्चलिमुडुनिकरं सूचधारायमाणः ।
यामेवङ्गेष्ठिवाह्वः कृतरुचिषु चतुर्हेव यातः प्रतिष्ठाम
व्यात् प्रस्तावयन् वो जगट्टनमहामाटिकां सूर्यसूतः ॥ ५० ॥
आक्रान्त्यावाचमानं पशुमिव हरिणां वाहकोऽग्योहरीणां
भ्राम्यन्तं पक्षपाताञ्जगति समरुचिः सर्वकर्मकसाक्षी ।
शत्रु नेतनामयजयति वयोज्येष्ठभाबे समषि
स्थान निधिर्यः सभवदघनुदे नूतनस्तादनुरुः ॥५१॥
दत्ताद्दूरनमै वियति विनयतो वीक्षितः सिङ्घसंघैः
सानाथ्यं सारथिर्वः स दशशतरुचेःसातिरेकं करोत्तु ।
आपीय प्रातरेव प्रततहिमपयः स्यन्दनीरिन्दुभासो
यःकाष्ठादीपनोंग्रे जडितइव भृशं सेवते पृष्ठतोऽकं ॥५२॥
मुञ्चवमीन दिनादौ दिनगमसमये संहरंञ्च स्वतन्द्र
स्तोत्रप्रस्थातवीर्य्यो विरतहरिपदाकान्तिवञ्चाभियोगः ।
</poem>}}<noinclude></noinclude>
kurtflydnkee86usesq0iwgdmtxr6d6
406077
405653
2024-12-20T10:42:13Z
MALATI KANHAR
9376
406077
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२०६|center=सूर्यशतकं ।|right}}</noinclude>{{Block center|<poem>
सूते सूयत्यपीवजडगतिवहतां कन्धराह्रैर्वहद्भिर्
वादानां व्यस्थतादः स ममसमइरहेषितं कल्मषाणि ४८ ॥
धुम्बन्तो नीरदालीर्मिजरुचिहरिताः पार्श्वयोः पक्षतुल्या
स्तानू तानैः खलीनैः खचितमुखरुचच्योतता लोहितेन ।
उड्डीयेव ब्रजन्तो वियति गत्तिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिवद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥४९॥
सारथिवर्णना |
प्रातः शैलायबरजनिजवनिकापायसं लक्ष्य लक्ष्मीर्
विक्षिप्यापूर्वपुष्पाञ्चलिमुडुनिकरं सूचधारायमाणः ।
यामेवङ्गेष्ठिवाह्वः कृतरुचिषु चतुर्हेव यातः प्रतिष्ठाम
व्यात् प्रस्तावयन् वो जगट्टनमहामाटिकां सूर्यसूतः ॥ ५० ॥
आक्रान्त्यावाचमानं पशुमिव हरिणां वाहकोऽग्योहरीणां
भ्राम्यन्तं पक्षपाताञ्जगति समरुचिः सर्वकर्मकसाक्षी ।
शत्रु नेतनामयजयति वयोज्येष्ठभाबे समषि
स्थान निधिर्यः सभवदघनुदे नूतनस्तादनुरुः ॥५१॥
दत्ताद्दूरनमै वियति विनयतो वीक्षितः सिङ्घसंघैः
सानाथ्यं सारथिर्वः स दशशतरुचेःसातिरेकं करोत्तु ।
आपीय प्रातरेव प्रततहिमपयः स्यन्दनीरिन्दुभासो
यःकाष्ठादीपनोंग्रे जडितइव भृशं सेवते पृष्ठतोऽकं ॥५२॥
मुञ्चवमीन दिनादौ दिनगमसमये संहरंञ्च स्वतन्द्र
स्तोत्रप्रस्थातवीर्य्यो विरतहरिपदाकान्तिवञ्चाभियोगः |
</poem>}}<noinclude></noinclude>
jqpb8nntyvt7zm42lr1z0c0iggrqsa2
406132
406077
2024-12-20T10:57:11Z
MALATI KANHAR
9376
406132
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२०६|center=सूर्यशतकं ।|right}}</noinclude>
सूते सूयत्यपीवजडगतिवहतां कन्धराह्रैर्वहद्भिर्
वादानां व्यस्थतादः स ममसमइरहेषितं कल्मषाणि ४८ ॥
धुम्बन्तो नीरदालीर्मिजरुचिहरिताः पार्श्वयोः पक्षतुल्या
स्तानू तानैः खलीनैः खचितमुखरुचच्योतता लोहितेन ।
उड्डीयेव ब्रजन्तो वियति गत्तिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिवद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥४९॥
सारथिवर्णना |
प्रातः शैलायबरजनिजवनिकापायसं लक्ष्य लक्ष्मीर्
विक्षिप्यापूर्वपुष्पाञ्चलिमुडुनिकरं सूचधारायमाणः ।
यामेवङ्गेष्ठिवाह्वः कृतरुचिषु चतुर्हेव यातः प्रतिष्ठाम
व्यात् प्रस्तावयन् वो जगट्टनमहामाटिकां सूर्यसूतः ॥ ५० ॥
आक्रान्त्यावाचमानं पशुमिव हरिणां वाहकोऽग्योहरीणां
भ्राम्यन्तं पक्षपाताञ्जगति समरुचिः सर्वकर्मकसाक्षी ।
शत्रु नेतनामयजयति वयोज्येष्ठभाबे समषि
स्थान निधिर्यः सभवदघनुदे नूतनस्तादनुरुः ॥५१॥
दत्ताद्दूरनमै वियति विनयतो वीक्षितः सिङ्घसंघैः
सानाथ्यं सारथिर्वः स दशशतरुचेःसातिरेकं करोत्तु ।
आपीय प्रातरेव प्रततहिमपयः स्यन्दनीरिन्दुभासो
यःकाष्ठादीपनोंग्रे जडितइव भृशं सेवते पृष्ठतोऽकं ॥५२॥
मुञ्चवमीन दिनादौ दिनगमसमये संहरंञ्च स्वतन्द्र
स्तोत्रप्रस्थातवीर्य्यो विरतहरिपदाकान्तिवञ्चाभियोगः |
</poem>}}<noinclude></noinclude>
4ml7mvde0clzbkxrkohq1ehj3axfesl
406177
406132
2024-12-20T11:03:53Z
MALATI KANHAR
9376
/* शोधितम् */
406177
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" />{{rh|left=२०६|center=सूर्यशतकं ।|right}}</noinclude>
सूते सूयत्यपीवजडगतिवहतां कन्धराह्रैर्वहद्भिर्
वादानां व्यस्थतादः स ममसमइरहेषितं कल्मषाणि ४८ ॥
धुम्बन्तो नीरदालीर्मिजरुचिहरिताः पार्श्वयोः पक्षतुल्या
स्तानू तानैः खलीनैः खचितमुखरुचच्योतता लोहितेन ।
उड्डीयेव ब्रजन्तो वियति गत्तिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिवद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥४९॥
सारथिवर्णना
प्रातः शैलायबरजनिजवनिकापायसं लक्ष्य लक्ष्मीर्
विक्षिप्यापूर्वपुष्पाञ्चलिमुडुनिकरं सूचधारायमाणः ।
यामेवङ्गेष्ठिवाह्वः कृतरुचिषु चतुर्हेव यातः प्रतिष्ठाम
व्यात् प्रस्तावयन् वो जगट्टनमहामाटिकां सूर्यसूतः ॥ ५० ॥
आक्रान्त्यावाचमानं पशुमिव हरिणां वाहकोऽग्योहरीणां
भ्राम्यन्तं पक्षपाताञ्जगति समरुचिः सर्वकर्मकसाक्षी ।
शत्रु नेतनामयजयति वयोज्येष्ठभाबे समषि
स्थान निधिर्यः सभवदघनुदे नूतनस्तादनुरुः ॥५१॥
दत्ताद्दूरनमै वियति विनयतो वीक्षितः सिङ्घसंघैः
सानाथ्यं सारथिर्वः स दशशतरुचेःसातिरेकं करोत्तु ।
आपीय प्रातरेव प्रततहिमपयः स्यन्दनीरिन्दुभासो
यःकाष्ठादीपनोंग्रे जडितइव भृशं सेवते पृष्ठतोऽकं ॥५२॥
मुञ्चवमीन दिनादौ दिनगमसमये संहरंञ्च स्वतन्द्र
स्तोत्रप्रस्थातवीर्य्यो विरतहरिपदाकान्तिवञ्चाभियोगः |
</poem>}}<noinclude></noinclude>
jnzzcrebsks382c28ke0h2vg4h7supk
पृष्ठम्:काव्यसंग्रहः.pdf/२२०
104
144472
405816
379544
2024-12-20T09:46:34Z
MALATI KANHAR
9376
405816
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>{{rh|left|center=सूर्यशतकंright=२०७} ।
कालोत्कर्षालघुत्वं प्रसभमधिपतौ योजयन् यो दिजानां
सेवाप्रीतेन पूष्णा स्वसम इवक्तस्त्रायतां सोऽरुणीवः ॥ ५३॥
शातः श्यामालतायाः परशुरिव तमोरण्यवङ्गेरिवार्चिः
प्राप्यये प्रांग्ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तो ग्रहस्तः ।
एैक्यं भिन्दन् सुभूम्योरवधिरिव विधातेव विश्वप्रबोधं
वाहानां वो विजेता व्यपनयतु विपनाम धामाधिपस्य ॥ ५४॥
पौरस्यस्तोयदतः पवनइव पतन् पावकस्येव धूमो
विश्वस्येवादिसर्गः प्रणवद्रव परं पावनं वेदराशेः ।
सन्ध्यान्हत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः
सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥५५॥
पर्याप्तं तप्तठासीकर कटकसटीसिष्टशीतेतराजेशा
रासीदत् स्यन्दनाश्वानुकृति मरकते पद्मरागायमाणः ।
यःसोत्कर्षा विभूषां कुरुतइव कुलक्ष्माभृदीशस्य मेरोर्
एनांस्यचाय दूरं समयतु स गुरुः काद्रबेयद्विषो वः ॥५६॥
नीत्वाश्वान् सप्तकक्षाइव नियमवशं वेचकल्पप्रतोद
स्तू ध्वान्तस्य राशावितरजनइवोत्सारिते दूरभाजि ।
पूर्वं प्रष्ठो रथस्य क्षितिवदधिपतीन् दर्शयंस्त्रायतां व
स्वैलोक्यास्थानदानोद्यतदिवसपतेः प्राक् प्रतीहार
पालः ॥ ५७ ॥
. वज्विन् जातं विकाशीक्षणकमलवनं भासिनो भासि वहे
तातं नत्वावपार्श्वानय यम द्दिषं राक्षसा वीक्षिताःस्थ ।
सप्तीन् सिश्च प्रचेतः पवन भज जयं वित्तपा वेदितस्त्वं
</poem>}}<noinclude></noinclude>
evzowksrsbhdtflpi8gsniy1g4evlfz
406179
405816
2024-12-20T11:04:34Z
MALATI KANHAR
9376
/* शोधितम् */
406179
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" /></noinclude>{{rh|left|center=सूर्यशतकंright=२०७} ।
कालोत्कर्षालघुत्वं प्रसभमधिपतौ योजयन् यो दिजानां
सेवाप्रीतेन पूष्णा स्वसम इवक्तस्त्रायतां सोऽरुणीवः ॥ ५३॥
शातः श्यामालतायाः परशुरिव तमोरण्यवङ्गेरिवार्चिः
प्राप्यये प्रांग्ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तो ग्रहस्तः ।
एैक्यं भिन्दन् सुभूम्योरवधिरिव विधातेव विश्वप्रबोधं
वाहानां वो विजेता व्यपनयतु विपनाम धामाधिपस्य ॥ ५४॥
पौरस्यस्तोयदतः पवनइव पतन् पावकस्येव धूमो
विश्वस्येवादिसर्गः प्रणवद्रव परं पावनं वेदराशेः ।
सन्ध्यान्हत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः
सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥५५॥
पर्याप्तं तप्तठासीकर कटकसटीसिष्टशीतेतराजेशा
रासीदत् स्यन्दनाश्वानुकृति मरकते पद्मरागायमाणः ।
यःसोत्कर्षा विभूषां कुरुतइव कुलक्ष्माभृदीशस्य मेरोर्
एनांस्यचाय दूरं समयतु स गुरुः काद्रबेयद्विषो वः ॥५६॥
नीत्वाश्वान् सप्तकक्षाइव नियमवशं वेचकल्पप्रतोद
स्तू ध्वान्तस्य राशावितरजनइवोत्सारिते दूरभाजि ।
पूर्वं प्रष्ठो रथस्य क्षितिवदधिपतीन् दर्शयंस्त्रायतां व
स्वैलोक्यास्थानदानोद्यतदिवसपतेः प्राक् प्रतीहार
पालः ॥ ५७ ॥
. वज्विन् जातं विकाशीक्षणकमलवनं भासिनो भासि वहे
तातं नत्वावपार्श्वानय यम द्दिषं राक्षसा वीक्षिताःस्थ ।
सप्तीन् सिश्च प्रचेतः पवन भज जयं वित्तपा वेदितस्त्वं
</poem>}}<noinclude></noinclude>
54xq4snxhipcbahv25p1qsdt7ze7t65
पृष्ठम्:काव्यसंग्रहः.pdf/२२१
104
144473
405852
379545
2024-12-20T09:52:49Z
MALATI KANHAR
9376
405852
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>{{Block center|<poem>{{rh=२०८|left|center=सूर्यशतकंright}}
।
वन्देशव्वैति जल्पम् प्रतिदिशमधिपान् पातु पूष्णो
ग्रमोर्वः ॥ ५८ ॥
पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थं
तृष्णां कृष्णस्य चक्रे जहि हि नहि रथो याति मे नैकचक्रः ।
योक्तं युग्यं किमुचैःश्रवसमभिलषस्यष्टमं चशनोस्
त्यक्तान्यापेक्षविश्वोपक्कृतिरिति रविः शास्ति यं
सोऽवताइः ॥ ५८ ॥
नोमूर्च्छा छिद्मवाञ्चः श्रभविवशवपुषमप्यास्य शोषी
पान्यः पथ्येतराणि क्षपयतु भवतां भावतोऽग्रेसरः सः ।
यः संश्रित्यत्रिलोकीमटति पटुतरैः स्थाप्यमानो मयूखैर्
आरादादामले खामिवहरितमणिश्यामलाश्वपंक्ति ॥६०॥
शीदन्तोन्त र्निमज्जज्जडखुरमुषलाः सैकते नाकमद्याः
स्कन्दन्तः कन्दरासीः कनकशिखरिणो मेखलासु स्खलन्तः ।
दूरं दुर्वास्थलोका मरकतहशदिस्थासुरो यन्न याताः
पूष्णोश्वाः पूरयंस्तैस्तदवतु अवनैहूँ तेनार्गोषः ॥६१॥
पीनोरः प्रेरिताम्रैश्चरमखुरपुटमस्थितैः प्रातरद्रा
वादीर्घाङ्शोरुदस्तो हरिभिरुपगतासङ्गनिःशब्दचक्रः ।
उत्तानानुरुमूवमतिहरभवदिप्रतीप प्रणामः
प्रा श्रेयो विधत्तांसवितुरवतरम् व्योमवीथीं रथोवः ६२॥
उत्कीर्णस्वर्णरेणुद्रुतखुरदलितापार्श्वयोः शश्वदश्वैर्
श्रश्रान्तथान्तचक क्रमनिखिलमिलनेति निम्नाभरेष |
मेरोर्मूर्जन्यमं वो विघटयत रवेरेकडीची रथस्य
</poem>}}<noinclude></noinclude>
m2ahubauo89bl83zw3h7p0dqg8uxkp6
406190
405852
2024-12-20T11:06:07Z
MALATI KANHAR
9376
/* शोधितम् */
406190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" /></noinclude>{{rh=२०८|left|center=सूर्यशतकंright}}
।
वन्देशव्वैति जल्पम् प्रतिदिशमधिपान् पातु पूष्णो
ग्रमोर्वः ॥ ५८ ॥
पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थं
तृष्णां कृष्णस्य चक्रे जहि हि नहि रथो याति मे नैकचक्रः ।
योक्तं युग्यं किमुचैःश्रवसमभिलषस्यष्टमं चशनोस्
त्यक्तान्यापेक्षविश्वोपक्कृतिरिति रविः शास्ति यं
सोऽवताइः ॥ ५८ ॥
नोमूर्च्छा छिद्मवाञ्चः श्रभविवशवपुषमप्यास्य शोषी
पान्यः पथ्येतराणि क्षपयतु भवतां भावतोऽग्रेसरः सः ।
यः संश्रित्यत्रिलोकीमटति पटुतरैः स्थाप्यमानो मयूखैर्
आरादादामले खामिवहरितमणिश्यामलाश्वपंक्ति ॥६०॥
शीदन्तोन्त र्निमज्जज्जडखुरमुषलाः सैकते नाकमद्याः
स्कन्दन्तः कन्दरासीः कनकशिखरिणो मेखलासु स्खलन्तः ।
दूरं दुर्वास्थलोका मरकतहशदिस्थासुरो यन्न याताः
पूष्णोश्वाः पूरयंस्तैस्तदवतु अवनैहूँ तेनार्गोषः ॥६१॥
पीनोरः प्रेरिताम्रैश्चरमखुरपुटमस्थितैः प्रातरद्रा
वादीर्घाङ्शोरुदस्तो हरिभिरुपगतासङ्गनिःशब्दचक्रः ।
उत्तानानुरुमूवमतिहरभवदिप्रतीप प्रणामः
प्रा श्रेयो विधत्तांसवितुरवतरम् व्योमवीथीं रथोवः ६२॥
उत्कीर्णस्वर्णरेणुद्रुतखुरदलितापार्श्वयोः शश्वदश्वैर्
श्रश्रान्तथान्तचक क्रमनिखिलमिलनेति निम्नाभरेष |
मेरोर्मूर्जन्यमं वो विघटयत रवेरेकडीची रथस्य
</poem>}}<noinclude></noinclude>
95o7jps7wjwb5glc8mk0wo8orhvossq
पृष्ठम्:काव्यसंग्रहः.pdf/२२२
104
144474
405880
379546
2024-12-20T09:57:40Z
MALATI KANHAR
9376
405880
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>{{Block center|<poem>{{rh|left|center=सूर्यशतकंright=२०९}} ।
स्वोष्णो दस्ताम्बु रिक्तप्रकटितपुलिनोपरा स्वर्धुनीवः ॥६३॥
ध्वान्तौघध्वंसदीक्षाविधिगुरु वहता प्राक् सहश्रं कराणाम्
अर्यममा यो गरिकाः पदमतुलमुपानीयताध्यासनेन ।
सान्तानां नितान्तं भरमिष मरुतामक्षमाणां विषोटुं
स्कन्धात् स्कन्धं ब्रजन् वो सृजिनविइतये भाश्वतः
स्यन्दनोऽस्तु ॥ ६४ ॥
योक्कीभूतान् युगस्य असितुमिव पुरो दन्दशकान् दधानो
देधाव्यस्ताम्बुवाहायलिविहितदृहत्पक्षविक्षेपशोभः ।
साविचः स्यन्दनोऽसौ निरतिशयरयमीनितानूकरेनः
क्षेपी यो वो गरुत्मानिव हरतु हरीच्छाविधेयप्र
चारः ॥६५॥
धूर्ध्वस्ताग्रग्रहाणि ध्वजपट पवनान्दोलितेन्दुमि दूरं
रादौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्ययानि ।
श्रान्तावश्वासलाधुतविबुधधुनी निर्झराम्भांसि भद्रं
देयासुर्वोदवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितामि ॥६६॥
रक्षां निवध्य प्रतिसववलयैर्योजयन्त्यो युगाग्रं
धूस्तम्भे दग्धधूपाः प्रतिहतसुमनो गोचरे कूवरम्य ।
चर्चाञ्च के ददत्यो मलयजरजसा सिद्धसाध्यस्त्रिसंध्यं
वन्दन्ते यं धुमार्गे स दक्षतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७॥
नन्तुं नाकालयानाम निशमुपनताम्पद्धतिः पंक्तिरेव
क्षोदे नक्षचराशेरकृशरयमिलचक्रपिष्टस्य धूलिः ।
शेषाशादो हरीणां सुरशिखरिदरीः पूरयनेमिनाद
</poem>}}<noinclude></noinclude>
qsoaak0nnluhdoj3c8ka74tqiyptfp9
406206
405880
2024-12-20T11:07:54Z
MALATI KANHAR
9376
/* शोधितम् */
406206
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" /></noinclude>{{rh|left|center=सूर्यशतकंright=२०९}} ।
स्वोष्णो दस्ताम्बु रिक्तप्रकटितपुलिनोपरा स्वर्धुनीवः ॥६३॥
ध्वान्तौघध्वंसदीक्षाविधिगुरु वहता प्राक् सहश्रं कराणाम्
अर्यममा यो गरिकाः पदमतुलमुपानीयताध्यासनेन ।
सान्तानां नितान्तं भरमिष मरुतामक्षमाणां विषोटुं
स्कन्धात् स्कन्धं ब्रजन् वो सृजिनविइतये भाश्वतः
स्यन्दनोऽस्तु ॥ ६४ ॥
योक्कीभूतान् युगस्य असितुमिव पुरो दन्दशकान् दधानो
देधाव्यस्ताम्बुवाहायलिविहितदृहत्पक्षविक्षेपशोभः ।
साविचः स्यन्दनोऽसौ निरतिशयरयमीनितानूकरेनः
क्षेपी यो वो गरुत्मानिव हरतु हरीच्छाविधेयप्र
चारः ॥६५॥
धूर्ध्वस्ताग्रग्रहाणि ध्वजपट पवनान्दोलितेन्दुमि दूरं
रादौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्ययानि ।
श्रान्तावश्वासलाधुतविबुधधुनी निर्झराम्भांसि भद्रं
देयासुर्वोदवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितामि ॥६६॥
रक्षां निवध्य प्रतिसववलयैर्योजयन्त्यो युगाग्रं
धूस्तम्भे दग्धधूपाः प्रतिहतसुमनो गोचरे कूवरम्य ।
चर्चाञ्च के ददत्यो मलयजरजसा सिद्धसाध्यस्त्रिसंध्यं
वन्दन्ते यं धुमार्गे स दक्षतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७॥
नन्तुं नाकालयानाम निशमुपनताम्पद्धतिः पंक्तिरेव
क्षोदे नक्षचराशेरकृशरयमिलचक्रपिष्टस्य धूलिः ।
शेषाशादो हरीणां सुरशिखरिदरीः पूरयनेमिनाद
</poem>}}<noinclude></noinclude>
26yt2jjioun5dfw0du488f91bngi3b5
पृष्ठम्:काव्यसंग्रहः.pdf/२२३
104
144475
405909
379547
2024-12-20T10:01:18Z
MALATI KANHAR
9376
405909
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left२१०|center सूर्यशतकं{{</noinclude>
बस्याव्यातीब्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो
रथोवः ॥ ६८ ॥
एकाहेनैव दीघा त्रिभुवनपदवीं लंघयन् यो लघिष्ठः
पृष्ठे मेरोर्गरीयान् दलितमसिहशत्त्वींषि पिंषन् शिरांसि ।
यः सर्वस्योपरिटादयच पुनरधस्तादिवास्ताद्रिमूर्ति
ब्रह्मस्याव्यात्स एवं दूधिगम परिष्यन्दनः स्यन्दनोवः ॥ ६८ ॥
निष्यन्दानां विमानावलिविततदिवां देवहन्दारकानां
वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।
मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्द मन्दराभे
मन्दारैर्मण्डितारं दधदविदिनकृत्स्यन्दनस्तान्मुदे मः ७० ॥
चक्री चक्रारपंक्तिं हरिरपि च हरीन् धूर्जटिधूंर्ध्वजाग्रान्
अक्षं नक्षचनाथोरुणमपि वरुणः कूवराग्रं कुबेरः ।
रंड: संघः सुराणां अगदुपकुतये नित्यमुक्तस्य यस्य
स्तौतिप्रीतिप्रसन्नोन्वहमहिमरुचेः सोबतात्स्यन्दनोवः ७१॥
नेत्रहीनेन मुले विचित परिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं वस्लिहरिरभसाकर्षनावचवेगः ।
भ्राम्यम् व्योमोम्ब राशावशिशिरकिरणस्यन्दनः सन्तप्तं वो
-दिश्यालक्ष्मी मतुल्यामतुनितमहिमेवोपरोम न्दराद्रिः
[॥७२॥
मण्डलवर्णना ।
यच्यायो वीजमहामपहृततिमिरं चक्षुषामञ्जनं यत्
यहारं मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
</poem>}}<noinclude></noinclude>
7dchte81hjzmiq7g4pygavcwfac5zjh
406212
405909
2024-12-20T11:09:13Z
MALATI KANHAR
9376
/* शोधितम् */
406212
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" />{{rh|left२१०|center सूर्यशतकं{{</noinclude>
बस्याव्यातीब्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो
रथोवः ॥ ६८ ॥
एकाहेनैव दीघा त्रिभुवनपदवीं लंघयन् यो लघिष्ठः
पृष्ठे मेरोर्गरीयान् दलितमसिहशत्त्वींषि पिंषन् शिरांसि ।
यः सर्वस्योपरिटादयच पुनरधस्तादिवास्ताद्रिमूर्ति
ब्रह्मस्याव्यात्स एवं दूधिगम परिष्यन्दनः स्यन्दनोवः ॥ ६८ ॥
निष्यन्दानां विमानावलिविततदिवां देवहन्दारकानां
वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।
मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्द मन्दराभे
मन्दारैर्मण्डितारं दधदविदिनकृत्स्यन्दनस्तान्मुदे मः ७० ॥
चक्री चक्रारपंक्तिं हरिरपि च हरीन् धूर्जटिधूंर्ध्वजाग्रान्
अक्षं नक्षचनाथोरुणमपि वरुणः कूवराग्रं कुबेरः ।
रंड: संघः सुराणां अगदुपकुतये नित्यमुक्तस्य यस्य
स्तौतिप्रीतिप्रसन्नोन्वहमहिमरुचेः सोबतात्स्यन्दनोवः ७१॥
नेत्रहीनेन मुले विचित परिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं वस्लिहरिरभसाकर्षनावचवेगः ।
भ्राम्यम् व्योमोम्ब राशावशिशिरकिरणस्यन्दनः सन्तप्तं वो
-दिश्यालक्ष्मी मतुल्यामतुनितमहिमेवोपरोम न्दराद्रिः
[॥७२॥
मण्डलवर्णना ।
यच्यायो वीजमहामपहृततिमिरं चक्षुषामञ्जनं यत्
यहारं मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
</poem>}}<noinclude></noinclude>
au3fcdqvh8eva3dshpu9do79v5c5apl
406222
406212
2024-12-20T11:11:52Z
MALATI KANHAR
9376
406222
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" />{{rh|left२१०|center सूर्यशतकं{{</noinclude>
बस्याव्यातीब्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो
रथोवः ॥ ६८ ॥
एकाहेनैव दीघा त्रिभुवनपदवीं लंघयन् यो लघिष्ठः
पृष्ठे मेरोर्गरीयान् दलितमसिहशत्त्वींषि पिंषन् शिरांसि ।
यः सर्वस्योपरिटादयच पुनरधस्तादिवास्ताद्रिमूर्ति
ब्रह्मस्याव्यात्स एवं दूधिगम परिष्यन्दनः स्यन्दनोवः ॥ ६८ ॥
निष्यन्दानां विमानावलिविततदिवां देवहन्दारकानां
वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।
मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्द मन्दराभे
मन्दारैर्मण्डितारं दधदविदिनकृत्स्यन्दनस्तान्मुदे मः ७० ॥
चक्री चक्रारपंक्तिं हरिरपि च हरीन् धूर्जटिधूंर्ध्वजाग्रान्
अक्षं नक्षचनाथोरुणमपि वरुणः कूवराग्रं कुबेरः ।
रंड: संघः सुराणां अगदुपकुतये नित्यमुक्तस्य यस्य
स्तौतिप्रीतिप्रसन्नोन्वहमहिमरुचेः सोबतात्स्यन्दनोवः ७१॥
नेत्रहीनेन मुले विचित परिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं वस्लिहरिरभसाकर्षनावचवेगः ।
भ्राम्यम् व्योमोम्ब राशावशिशिरकिरणस्यन्दनः सन्तप्तं वो
-दिश्यालक्ष्मी मतुल्यामतुनितमहिमेवोपरोम न्दराद्रिः
[॥७२॥
मण्डलवर्णना ।
यच्यायो वीजमहामपहृततिमिरं चक्षुषामञ्जनं यत्
यहारं मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
</poem>}}<noinclude></noinclude>
9v0yucktmbqoqb6fedvkeyhkcfwcdzd
पृष्ठम्:काव्यसंग्रहः.pdf/२२४
104
144476
405919
379548
2024-12-20T10:03:38Z
MALATI KANHAR
9376
405919
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> सूर्यशतकं २१२</noinclude>
यहथ्यम्भोनिधानं धरणिरससुधापामपाचं महद्यद्
दिश्यादीशस्य भासां तदविकलमलं मण्ड
मङ्गलं वः ॥७३॥
वेलावर्द्धिष्णुसिन्धोः पयइव खमिवागतोग्रग्रहोड़
स्तोकोद्भित्र स्वधिप्रसवमिव मधोरास्यमस्यन् महांसि ।
प्रातः पुष्पोऽशुभामि प्रशमयतु शिरः शेखरीभूतमद्रेः
पौरस्त्यस्योगभस्तेस्तिमिततमतमः खण्डनंमण्डलं वः ॥७४॥
प्रत्युप्तस्तप्तहेमोळवलरुचिश्चलः पद्मरागेन येन
ज्यायः किस्कपुष्यं यदलिकुलसितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममद्दोमूर्ध्नि रत्नं महत्तत्
दीप्तांशोः प्रातरव्यात्तद विकलजगन्म राडणं मङ्गलंवः ॥७५॥
कस्वाता तारकानां पतति तनुरवश्यायविन्दुर्यथेन्द्रु
विभ्राणा हक् स्मरारेरुरसि मधुरिपोः कौस्तुभोनोगभस्तिः ।
बड़ेः सापद्भुतैव युतिरुदयगते यच सम्मण्डलं वो
मार्तण्डीयं पुनीयादिवि भुवि च तमा॑सीव मुष्यन्
महांसि ॥ ७६ ॥
;
यत्प्राच्यां प्राक्क्षकास्ति प्रभवति च यतः प्रायसावुज्जिड़ाना
दिवं मध्ये यदहो भवति ततरुचा येन चीत्याद्यतेऽहः ।
यत्पर्य्यायेण लोकानवति च जगतां जीवितं यच्च तहो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेस्तु ॥ ७७॥
शुष्यन्यूटान्धकारामकरवसंतयोमारवीणां स्थलीनां
येनोत्तताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रायुगान्ते ।
</poem>}}<noinclude></noinclude>
kqda8wnopmrq178mcr72khomawj3wg9
406230
405919
2024-12-20T11:14:50Z
MALATI KANHAR
9376
406230
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> {{rh|left|center=सूर्यशतकं|right२११}} २१२</noinclude>{{Block center|<poem>
यहथ्यम्भोनिधानं धरणिरससुधापामपाचं महद्यद्
दिश्यादीशस्य भासां तदविकलमलं मण्ड
मङ्गलं वः ॥७३॥
वेलावर्द्धिष्णुसिन्धोः पयइव खमिवागतोग्रग्रहोड़
स्तोकोद्भित्र स्वधिप्रसवमिव मधोरास्यमस्यन् महांसि ।
प्रातः पुष्पोऽशुभामि प्रशमयतु शिरः शेखरीभूतमद्रेः
पौरस्त्यस्योगभस्तेस्तिमिततमतमः खण्डनंमण्डलं वः ॥७४॥
प्रत्युप्तस्तप्तहेमोळवलरुचिश्चलः पद्मरागेन येन
ज्यायः किस्कपुष्यं यदलिकुलसितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममद्दोमूर्ध्नि रत्नं महत्तत्
दीप्तांशोः प्रातरव्यात्तद विकलजगन्म राडणं मङ्गलंवः ॥७५॥
कस्वाता तारकानां पतति तनुरवश्यायविन्दुर्यथेन्द्रु
विभ्राणा हक् स्मरारेरुरसि मधुरिपोः कौस्तुभोनोगभस्तिः ।
बड़ेः सापद्भुतैव युतिरुदयगते यच सम्मण्डलं वो
मार्तण्डीयं पुनीयादिवि भुवि च तमा॑सीव मुष्यन्
महांसि ॥ ७६ ॥
;
यत्प्राच्यां प्राक्क्षकास्ति प्रभवति च यतः प्रायसावुज्जिड़ाना
दिवं मध्ये यदहो भवति ततरुचा येन चीत्याद्यतेऽहः ।
यत्पर्य्यायेण लोकानवति च जगतां जीवितं यच्च तहो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेस्तु ॥ ७७॥
शुष्यन्यूटान्धकारामकरवसंतयोमारवीणां स्थलीनां
येनोत्तताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रायुगान्ते ।
</poem>}}
</poem>}}<noinclude></noinclude>
nlsfoliouzpqwl9tzipte2nw9ikvmcy
406239
406230
2024-12-20T11:17:15Z
MALATI KANHAR
9376
/* शोधितम् */
406239
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" /> {{rh|left|center=सूर्यशतकं|right२११}} २१२</noinclude>
यहथ्यम्भोनिधानं धरणिरससुधापामपाचं महद्यद्
दिश्यादीशस्य भासां तदविकलमलं मण्ड
मङ्गलं वः ॥७३॥
वेलावर्द्धिष्णुसिन्धोः पयइव खमिवागतोग्रग्रहोड़
स्तोकोद्भित्र स्वधिप्रसवमिव मधोरास्यमस्यन् महांसि ।
प्रातः पुष्पोऽशुभामि प्रशमयतु शिरः शेखरीभूतमद्रेः
पौरस्त्यस्योगभस्तेस्तिमिततमतमः खण्डनंमण्डलं वः ॥७४॥
प्रत्युप्तस्तप्तहेमोळवलरुचिश्चलः पद्मरागेन येन
ज्यायः किस्कपुष्यं यदलिकुलसितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममद्दोमूर्ध्नि रत्नं महत्तत्
दीप्तांशोः प्रातरव्यात्तद विकलजगन्म राडणं मङ्गलंवः ॥७५॥
कस्वाता तारकानां पतति तनुरवश्यायविन्दुर्यथेन्द्रु
विभ्राणा हक् स्मरारेरुरसि मधुरिपोः कौस्तुभोनोगभस्तिः ।
बड़ेः सापद्भुतैव युतिरुदयगते यच सम्मण्डलं वो
मार्तण्डीयं पुनीयादिवि भुवि च तमा॑सीव मुष्यन्
महांसि ॥ ७६ ॥
;
यत्प्राच्यां प्राक्क्षकास्ति प्रभवति च यतः प्रायसावुज्जिड़ाना
दिवं मध्ये यदहो भवति ततरुचा येन चीत्याद्यतेऽहः ।
यत्पर्य्यायेण लोकानवति च जगतां जीवितं यच्च तहो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेस्तु ॥ ७७॥
शुष्यन्यूटान्धकारामकरवसंतयोमारवीणां स्थलीनां
येनोत्तताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रायुगान्ते<noinclude></noinclude>
qk07pwqsyo7oww8w9jucbqlfrxqp7m8
406266
406239
2024-12-20T11:27:44Z
MALATI KANHAR
9376
406266
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" /> {{rh|left|center=सूर्यशतकं|right२११}} २१२</noinclude>{{Block center|<poem>
यहथ्यम्भोनिधानं धरणिरससुधापामपाचं महद्यद्
दिश्यादीशस्य भासां तदविकलमलं मण्ड
मङ्गलं वः ॥७३॥
वेलावर्द्धिष्णुसिन्धोः पयइव खमिवागतोग्रग्रहोड़
स्तोकोद्भित्र स्वधिप्रसवमिव मधोरास्यमस्यन् महांसि ।
प्रातः पुष्पोऽशुभामि प्रशमयतु शिरः शेखरीभूतमद्रेः
पौरस्त्यस्योगभस्तेस्तिमिततमतमः खण्डनंमण्डलं वः ॥७४॥
प्रत्युप्तस्तप्तहेमोळवलरुचिश्चलः पद्मरागेन येन
ज्यायः किस्कपुष्यं यदलिकुलसितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममद्दोमूर्ध्नि रत्नं महत्तत्
दीप्तांशोः प्रातरव्यात्तद विकलजगन्म राडणं मङ्गलंवः ॥७५॥
कस्वाता तारकानां पतति तनुरवश्यायविन्दुर्यथेन्द्रु
विभ्राणा हक् स्मरारेरुरसि मधुरिपोः कौस्तुभोनोगभस्तिः ।
बड़ेः सापद्भुतैव युतिरुदयगते यच सम्मण्डलं वो
मार्तण्डीयं पुनीयादिवि भुवि च तमा॑सीव मुष्यन्
महांसि ॥ ७६ ॥
;
यत्प्राच्यां प्राक्क्षकास्ति प्रभवति च यतः प्रायसावुज्जिड़ाना
दिवं मध्ये यदहो भवति ततरुचा येन चीत्याद्यतेऽहः ।
यत्पर्य्यायेण लोकानवति च जगतां जीवितं यच्च तहो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेस्तु ॥ ७७॥
शुष्यन्यूटान्धकारामकरवसंतयोमारवीणां स्थलीनां
येनोत्तताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रायुगान्ते
</poem>}}<noinclude></noinclude>
ffqejr0b2mq4x1v794r5six2lq8vdop
पृष्ठम्:काव्यसंग्रहः.pdf/२२५
104
144477
405929
379549
2024-12-20T10:05:35Z
MALATI KANHAR
9376
405929
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />२१२ सूर्यशतकं</noinclude>{{Block center|<poem>
।
मण्डलंवः ॥७८॥
तच ण्डांशोरकाण्डत्रिभुवनदहमाशङ्कया धाम शत्वं
संहृत्यालोकमाचंप्रलघुनिदधतस्तान्मुदे
उद्यद्यद्यानवाप्यां बहुलततमतःपपू विदार्य
प्रोद्धि पचपाधविमलमरुणच्छायया विस्फुरन्या ।
कल्याणानि कियाडः कमलमिव महमण्डलं चण्डभानोर्
अन्वीतंतृप्तिहेतोरसचदलिकुलाकारिणा राष्हुणायत्७९ ॥
चक्षुर्दक्षडिषो यक्षतु दहति पुरा पूरयत्येव कामं
नास्तं युष्टंमरुद्भिर्यदिव नियमिनां यानपाचं भवाब्धी ।
यद्दीतश्रान्तिशश्वद्धमपि जगतां भ्रान्तिमद्धान्ति इन्ति
ब्रम्नस्याव्याडिरुडक्रियमथचड़िताधायि तन्मण्डलंयः ॥८०॥
सिद्धैः सिद्धान्तमिश्रं श्रितविधिविषुधैश्चारमैयादुगर्भ
गीत्या गन्धर्वमुर्मुहुरक्षिपतिभिर्यातुधानैर्यतात्म
सायं साध्यैर्मुनीन्द्रेर्मुदिततममनो मोक्षिभिः पक्षपात
प्रातः प्रारभ्यमानस्तुतिरवतु रर्विविश्ववंद्योदयोषः ॥८१॥
भासामासनभावाधिकतरपठुलञ्चकवालस्य तापात्
छेदादच्छिन्नगच्छतुरगखरपुटन्यासनिःशङ्कटकैः ।
निःशमस्यन्दनाङ्गं भ्रमण निकषणात्यातु वस्त्रिप्रकार
तप्तांशुतत्परीक्षापरव परितः पर्यटन् हाटकाि
मोशुष्कं माकनद्या विकसितकमकाम्भोरुहाभाजितन्तुं
सुष्टानैवोपभोग्या भवति भृशतरं नन्दनोद्यान लक्ष्मीः ।
नोशृङ्गानि द्रुतानि द्रुतममर गिरेः कामधौतानि धौता
नीवं धाम मार्गे श्रदयति दयवा यः सवोव्यादिनोवः ८३ ॥
</poem>}}<noinclude></noinclude>
eq59a8x9r4q89nqik5lw2jscj03o3v9
406277
405929
2024-12-20T11:31:11Z
MALATI KANHAR
9376
/* शोधितम् */
406277
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" />
{{rh|left=२१२|center= सूर्यशतंक|right}}</noinclude>{{Block center|<poem>
।
मण्डलंवः ॥७८॥
तच ण्डांशोरकाण्डत्रिभुवनदहमाशङ्कया धाम शत्वं
संहृत्यालोकमाचंप्रलघुनिदधतस्तान्मुदे
उद्यद्यद्यानवाप्यां बहुलततमतःपपू विदार्य
प्रोद्धि पचपाधविमलमरुणच्छायया विस्फुरन्या ।
कल्याणानि कियाडः कमलमिव महमण्डलं चण्डभानोर्
अन्वीतंतृप्तिहेतोरसचदलिकुलाकारिणा राष्हुणायत्७९ ॥
चक्षुर्दक्षडिषो यक्षतु दहति पुरा पूरयत्येव कामं
नास्तं युष्टंमरुद्भिर्यदिव नियमिनां यानपाचं भवाब्धी ।
यद्दीतश्रान्तिशश्वद्धमपि जगतां भ्रान्तिमद्धान्ति इन्ति
ब्रम्नस्याव्याडिरुडक्रियमथचड़िताधायि तन्मण्डलंयः ॥८०॥
सिद्धैः सिद्धान्तमिश्रं श्रितविधिविषुधैश्चारमैयादुगर्भ
गीत्या गन्धर्वमुर्मुहुरक्षिपतिभिर्यातुधानैर्यतात्म
सायं साध्यैर्मुनीन्द्रेर्मुदिततममनो मोक्षिभिः पक्षपात
प्रातः प्रारभ्यमानस्तुतिरवतु रर्विविश्ववंद्योदयोषः ॥८१॥
भासामासनभावाधिकतरपठुलञ्चकवालस्य तापात्
छेदादच्छिन्नगच्छतुरगखरपुटन्यासनिःशङ्कटकैः ।
निःशमस्यन्दनाङ्गं भ्रमण निकषणात्यातु वस्त्रिप्रकार
तप्तांशुतत्परीक्षापरव परितः पर्यटन् हाटकाि
मोशुष्कं माकनद्या विकसितकमकाम्भोरुहाभाजितन्तुं
सुष्टानैवोपभोग्या भवति भृशतरं नन्दनोद्यान लक्ष्मीः ।
नोशृङ्गानि द्रुतानि द्रुतममर गिरेः कामधौतानि धौता
नीवं धाम मार्गे श्रदयति दयवा यः सवोव्यादिनोवः ८३ ॥
</poem>}}<noinclude></noinclude>
awniyhnq0cj8qh9ewd7a16stmdpsfrt
406286
406277
2024-12-20T11:33:27Z
MALATI KANHAR
9376
406286
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" />
{{rh|left=२१२|center= सूर्यशतंक|right}}</noinclude>
तच ण्डांशोरकाण्डत्रिभुवनदहमाशङ्कया धाम शत्वं
संहृत्यालोकमाचंप्रलघुनिदधतस्तान्मुदे
उद्यद्यद्यानवाप्यां बहुलततमतःपपू विदार्य मण्डलंवः
प्रोद्धि पचपाधविमलमरुणच्छायया विस्फुरन्या ।
कल्याणानि कियाडः कमलमिव महमण्डलं चण्डभानोर्
अन्वीतंतृप्तिहेतोरसचदलिकुलाकारिणा राष्हुणायत्७९ ॥
चक्षुर्दक्षडिषो यक्षतु दहति पुरा पूरयत्येव कामं
नास्तं युष्टंमरुद्भिर्यदिव नियमिनां यानपाचं भवाब्धी ।
यद्दीतश्रान्तिशश्वद्धमपि जगतां भ्रान्तिमद्धान्ति इन्ति
ब्रम्नस्याव्याडिरुडक्रियमथचड़िताधायि तन्मण्डलंयः ॥८०॥
सिद्धैः सिद्धान्तमिश्रं श्रितविधिविषुधैश्चारमैयादुगर्भ
गीत्या गन्धर्वमुर्मुहुरक्षिपतिभिर्यातुधानैर्यतात्म
सायं साध्यैर्मुनीन्द्रेर्मुदिततममनो मोक्षिभिः पक्षपात
प्रातः प्रारभ्यमानस्तुतिरवतु रर्विविश्ववंद्योदयोषः ॥८१॥
भासामासनभावाधिकतरपठुलञ्चकवालस्य तापात्
छेदादच्छिन्नगच्छतुरगखरपुटन्यासनिःशङ्कटकैः ।
निःशमस्यन्दनाङ्गं भ्रमण निकषणात्यातु वस्त्रिप्रकार
तप्तांशुतत्परीक्षापरव परितः पर्यटन् हाटकाि
मोशुष्कं माकनद्या विकसितकमकाम्भोरुहाभाजितन्तुं
सुष्टानैवोपभोग्या भवति भृशतरं नन्दनोद्यान लक्ष्मीः ।
नोशृङ्गानि द्रुतानि द्रुतममर गिरेः कामधौतानि धौता
नीवं धाम मार्गे श्रदयति दयवा यः सवोव्यादिनोवः ८३ ॥
</poem>}}<noinclude></noinclude>
040qv29p65r9oy1zx3hrhsfkmwqojge
पृष्ठम्:काव्यसंग्रहः.pdf/२२६
104
144478
405945
379550
2024-12-20T10:07:59Z
MALATI KANHAR
9376
405945
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>{{rh|left|centerसूर्यशतकं|right=२१३}} ।
ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनःपापानोपि
प्राक्पादोपान्तभाजां जनयति नपरम्यङ्गजानां प्रवेोधं ।
कर्ता निःश्रेयसानामपि नतु खलु यः केवलंवासराणां
सीव्यादेकोद्यमेच्छाविहितबहुदृहद्दिश्वकाय्याँय्र्यमावः८४॥
खोठल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः
सन्देही प्राणितव्येसपदिदशदिशः प्रेक्ष्माणोऽन्धकाराः ।
निःश्वासायासनिष्ठ:परमपरवशोजायते जीवलोकः
शोकेनैवान्यलोकोभ्युदयछतिगतेयच सोऽकेवितात्वः८५॥
कामल्लोलोपिलोकांस्तदुपकृतिक्कतावास्थितःखैर्यकोटीं
दृणां दृष्टिं विजिहां विदधदपि करोत्यन्तरत्यन्तभद्रां ।
यस्तापस्यापि हेतुर्भवतिनियमिनामेकनिर्वाणदायी
भूयात्सप्रागवस्थाधिकतरपरिणामोदयोऽर्कःश्रियेवः॥८६॥
व्यापत्नतुंत्रकालो व्यभिचरति फलं नौषधीर्टष्टिरिष्टा
नेछैस्तुष्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।
श्राशाः शान्तानभिन्दन्त्यवधिमुदधयो विश्वति श्झाश्वतःश्झां
यस्मिंस्त्रैलोक्यमेवंनचखतितपतिस्तात्ससूर्यःश्रियेवः८७॥
कैलासे क्वत्तिवासा विहरतिविरहचासदेहोढकान्तः
श्रान्तः शेते महाहावधिजलधिविनाछद्मनापद्मनाभः ।
योगोद्योगैकतानी गमयति सकलं वासरं स्वं स्वयम्भू
भूरिचैलोक्यचिन्ताश्वतिभुवनविधैौ यच भास्वान्
स वोव्थात् ॥ ८८ ॥
एतद्यन्मण्डलं खे तपति दिनकृतस्ताचपृचोऽचींषि यानि
</poem>}}<noinclude></noinclude>
fmzrcdt73wjy8dz8fpm94stujqm0zgf
406330
405945
2024-12-20T11:54:24Z
MALATI KANHAR
9376
/* शोधितम् */
406330
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" /></noinclude>{{rh|left|centerसूर्यशतकं|right=२१३}} ।
ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनःपापानोपि
प्राक्पादोपान्तभाजां जनयति नपरम्यङ्गजानां प्रवेोधं ।
कर्ता निःश्रेयसानामपि नतु खलु यः केवलंवासराणां
सीव्यादेकोद्यमेच्छाविहितबहुदृहद्दिश्वकाय्याँय्र्यमावः८४॥
खोठल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः
सन्देही प्राणितव्येसपदिदशदिशः प्रेक्ष्माणोऽन्धकाराः ।
निःश्वासायासनिष्ठ:परमपरवशोजायते जीवलोकः
शोकेनैवान्यलोकोभ्युदयछतिगतेयच सोऽकेवितात्वः८५॥
कामल्लोलोपिलोकांस्तदुपकृतिक्कतावास्थितःखैर्यकोटीं
दृणां दृष्टिं विजिहां विदधदपि करोत्यन्तरत्यन्तभद्रां ।
यस्तापस्यापि हेतुर्भवतिनियमिनामेकनिर्वाणदायी
भूयात्सप्रागवस्थाधिकतरपरिणामोदयोऽर्कःश्रियेवः॥८६॥
व्यापत्नतुंत्रकालो व्यभिचरति फलं नौषधीर्टष्टिरिष्टा
नेछैस्तुष्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।
श्राशाः शान्तानभिन्दन्त्यवधिमुदधयो विश्वति श्झाश्वतःश्झां
यस्मिंस्त्रैलोक्यमेवंनचखतितपतिस्तात्ससूर्यःश्रियेवः८७॥
कैलासे क्वत्तिवासा विहरतिविरहचासदेहोढकान्तः
श्रान्तः शेते महाहावधिजलधिविनाछद्मनापद्मनाभः ।
योगोद्योगैकतानी गमयति सकलं वासरं स्वं स्वयम्भू
भूरिचैलोक्यचिन्ताश्वतिभुवनविधैौ यच भास्वान्
स वोव्थात् ॥ ८८ ॥
एतद्यन्मण्डलं खे तपति दिनकृतस्ताचपृचोऽचींषि यानि
</poem>}}<noinclude></noinclude>
kgkvi7lud8w6um6g4kq6bu4p0tripjs
पृष्ठम्:काव्यसंग्रहः.pdf/२२७
104
144479
405966
379551
2024-12-20T10:10:41Z
MALATI KANHAR
9376
405966
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh२१४|left|center=सूर्यशतकंght}}</noinclude>{{Block center|<poem>
।
द्योतन्ते तानि सामान्ययमपि पुरुषोमण्डलेणुर्यजूंसि ।
एवं यं वेद वेदचितयमयमयं वेद वेदीसमयो
वर्गःस्वर्गापवर्गप्रकृतिरविकृतिः सोस्तु सूर्यः श्रियेवः ॥८६॥
नाकौकः प्रत्यनीकक्ष तिपटुमहसां वासवाग्रेसराणां
सर्वेषां साधुपातां जगदिदमदितेररात्मजत्वे समेपि ।
येनादित्याभिधानं निरतिशयगुणे नात्म निन्यस्तमस्तु
स्तुत्यत्रैलोक्यवन्दै स्त्रिदशमुनिगणैः सोंऽशुमान्
श्रेयसे वः ॥ १० ॥
भूमिंधान | भिवृष्ट्या जगतिज़लमयों पावनीं संस्मृताव
प्यामेयीं दाइशक्ति मुहुरपि यजमानात्मिकाप्रार्थितामां ।
लीलामाकाश एवामृतकरघटितं ध्वान्तपक्षस्य पर्वण्य्
एवं सूर्योष्टभेदो भवइव भवतः पातु विभ्रत् स्वमूर्तिं ॥११॥
प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो
भक्त्यात्यकोरुखेदोन तिदिवि विनतासूनुना नीयमानः ।
सप्ताश्वाप्त।परान्तान्यधिकमधरयन् योजगन्ति स्तुतोऽलं
देवैर्दैवः : सपायादपरइव मुरावातिरहां पतिर्वः ॥ १२ ॥
यः स्रष्टापां परस्तादचलवर समभ्युवते हैतु रे को
लोकानां यस्त्रयाणां स्थितउपरिपदे दुर्विलंध्येम धांदा
सद्यःसिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखस्तादिभक्तो
देधावेधाइवाविष्कृतकमलरुचिः सोर्चिषामाकरोषः ॥१३॥
साद्रिचूर्वीनदीशा दिशति दशदिशोदर्शयन् प्राग् हो यः
सादृश्यं दृश्यते नो सदराशतहशि पैदशेयस्य देशे।
</poem>}}<noinclude></noinclude>
eqe8nrdlfxx2synzczsmsjvgcze6dor
406005
405966
2024-12-20T10:17:49Z
MALATI KANHAR
9376
406005
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh२१४|left=२१४|center=सूर्यशतकंright}}</noinclude>
द्योतन्ते तानि सामान्ययमपि पुरुषोमण्डलेणुर्यजूंसि ।
एवं यं वेद वेदचितयमयमयं वेद वेदीसमयो
वर्गःस्वर्गापवर्गप्रकृतिरविकृतिः सोस्तु सूर्यः श्रियेवः ॥८६॥
नाकौकः प्रत्यनीकक्ष तिपटुमहसां वासवाग्रेसराणां
सर्वेषां साधुपातां जगदिदमदितेररात्मजत्वे समेपि ।
येनादित्याभिधानं निरतिशयगुणे नात्म निन्यस्तमस्तु
स्तुत्यत्रैलोक्यवन्दै स्त्रिदशमुनिगणैः सोंऽशुमान्
श्रेयसे वः ॥ १० ॥
भूमिंधान | भिवृष्ट्या जगतिज़लमयों पावनीं संस्मृताव
प्यामेयीं दाइशक्ति मुहुरपि यजमानात्मिकाप्रार्थितामां ।
लीलामाकाश एवामृतकरघटितं ध्वान्तपक्षस्य पर्वण्य्
एवं सूर्योष्टभेदो भवइव भवतः पातु विभ्रत् स्वमूर्तिं ॥११॥
प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो
भक्त्यात्यकोरुखेदोन तिदिवि विनतासूनुना नीयमानः ।
सप्ताश्वाप्त।परान्तान्यधिकमधरयन् योजगन्ति स्तुतोऽलं
देवैर्दैवः : सपायादपरइव मुरावातिरहां पतिर्वः ॥ १२ ॥
यः स्रष्टापां परस्तादचलवर समभ्युवते हैतु रे को
लोकानां यस्त्रयाणां स्थितउपरिपदे दुर्विलंध्येम धांदा
सद्यःसिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखस्तादिभक्तो
देधावेधाइवाविष्कृतकमलरुचिः सोर्चिषामाकरोषः ॥१३॥
साद्रिचूर्वीनदीशा दिशति दशदिशोदर्शयन् प्राग् हो यः
सादृश्यं दृश्यते नो सदराशतहशि पैदशेयस्य देशे।
</poem>}}<noinclude></noinclude>
10u97quicskz4oywfhxg3fw42v51gjp
406332
406005
2024-12-20T11:54:53Z
MALATI KANHAR
9376
/* शोधितम् */
406332
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" />{{rh२१४|left=२१४|center=सूर्यशतकंright}}</noinclude>
द्योतन्ते तानि सामान्ययमपि पुरुषोमण्डलेणुर्यजूंसि ।
एवं यं वेद वेदचितयमयमयं वेद वेदीसमयो
वर्गःस्वर्गापवर्गप्रकृतिरविकृतिः सोस्तु सूर्यः श्रियेवः ॥८६॥
नाकौकः प्रत्यनीकक्ष तिपटुमहसां वासवाग्रेसराणां
सर्वेषां साधुपातां जगदिदमदितेररात्मजत्वे समेपि ।
येनादित्याभिधानं निरतिशयगुणे नात्म निन्यस्तमस्तु
स्तुत्यत्रैलोक्यवन्दै स्त्रिदशमुनिगणैः सोंऽशुमान्
श्रेयसे वः ॥ १० ॥
भूमिंधान | भिवृष्ट्या जगतिज़लमयों पावनीं संस्मृताव
प्यामेयीं दाइशक्ति मुहुरपि यजमानात्मिकाप्रार्थितामां ।
लीलामाकाश एवामृतकरघटितं ध्वान्तपक्षस्य पर्वण्य्
एवं सूर्योष्टभेदो भवइव भवतः पातु विभ्रत् स्वमूर्तिं ॥११॥
प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो
भक्त्यात्यकोरुखेदोन तिदिवि विनतासूनुना नीयमानः ।
सप्ताश्वाप्त।परान्तान्यधिकमधरयन् योजगन्ति स्तुतोऽलं
देवैर्दैवः : सपायादपरइव मुरावातिरहां पतिर्वः ॥ १२ ॥
यः स्रष्टापां परस्तादचलवर समभ्युवते हैतु रे को
लोकानां यस्त्रयाणां स्थितउपरिपदे दुर्विलंध्येम धांदा
सद्यःसिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखस्तादिभक्तो
देधावेधाइवाविष्कृतकमलरुचिः सोर्चिषामाकरोषः ॥१३॥
साद्रिचूर्वीनदीशा दिशति दशदिशोदर्शयन् प्राग् हो यः
सादृश्यं दृश्यते नो सदराशतहशि पैदशेयस्य देशे।
</poem>}}<noinclude></noinclude>
dobtxaxwrrxvxoi29e7lcyobjcexd4m
पृष्ठम्:काव्यसंग्रहः.pdf/२२८
104
144480
405987
379552
2024-12-20T10:13:47Z
MALATI KANHAR
9376
405987
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> {{rh|left|centerसूर्यशतकंright=२१५}}</noinclude> ।
दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्दादशात्मा
संशास्त्यश्वांश्च यस्याशयविदतिशयं दन्दशूका सनाद्यः ॥ १४॥
तीर्थानि व्यर्थकानि ह्रदनदसरसीनिर्झराम्भोजिनीनां
नोदन्वन्तो नुदन्ति प्रतिदिनमशुभं शुभ्रपातानुवन्धि
'आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र
चातुं यातेऽन्यलोकान् स दिशतु दिवसस्यै कहेतुर्हितं
[ वः ॥१५॥
एतत्पातालपङ्कसुतमित्र तमसा साकमुगाढमासीद
प्रज्ञाताप्रतक्यें निरवगति तथालक्षणं सुप्तमन्तः ।
यादृक् सृष्टेः पुरस्ताविशि निशि निखिलं जायते ताहगेव
चैलोक्यं यद्दियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥८६॥
डीपे योस्ताचलेस्मिन् भवति खलु सरवापरचोदयाद्रिर्
या यामिन्युज्वलेन्द्युतिरिहदिवसोन्यच दीप्तातपः सः ।
यद्दश्यौ देशकालाविति नियमतोनाभयं देशकाला
वव्यात्स स्वप्नभावाहितभुवनहितोहेतुरहामिनोवः ॥१७॥
व्यग्रैरुग्रग्रहोडुग्रसनगुरुतरैर्नोसमग्रैरुदग्रैः
प्रत्यग्रेरीषद् रुदयगिरिगतो गोगणैगैरियन् गां ।
उद्गा ढार्चिर्विलोनामरनगर नगग्रागर्भामिवाहाम्
यविधते लपयतु गहनं सग्रहग्रांमणोर्वः ॥ ८८ ॥
योनिः साम्रां विधाता मधुरिपुरजितोधुर्जटिः शङ्करो
सौ मृत्युःकालोऽलकायाः पतिरपिधनदः पावकोजातवेदाः।
इत्यं संज्ञा डवित्यादिवदमृतभुजां या यहच्छाप्रवृत्तास्<noinclude></noinclude>
4oypg8g1whl26f2412tcptm92mvhr21
406335
405987
2024-12-20T11:56:51Z
MALATI KANHAR
9376
/* शोधितम् */
406335
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="MALATI KANHAR" /> {{rh|left|centerसूर्यशतकंright=२१५}}</noinclude> ।
दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्दादशात्मा
संशास्त्यश्वांश्च यस्याशयविदतिशयं दन्दशूका सनाद्यः ॥ १४॥
तीर्थानि व्यर्थकानि ह्रदनदसरसीनिर्झराम्भोजिनीनां
नोदन्वन्तो नुदन्ति प्रतिदिनमशुभं शुभ्रपातानुवन्धि
'आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र
चातुं यातेऽन्यलोकान् स दिशतु दिवसस्यै कहेतुर्हितं
[ वः ॥१५॥
एतत्पातालपङ्कसुतमित्र तमसा साकमुगाढमासीद
प्रज्ञाताप्रतक्यें निरवगति तथालक्षणं सुप्तमन्तः ।
यादृक् सृष्टेः पुरस्ताविशि निशि निखिलं जायते ताहगेव
चैलोक्यं यद्दियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥८६॥
डीपे योस्ताचलेस्मिन् भवति खलु सरवापरचोदयाद्रिर्
या यामिन्युज्वलेन्द्युतिरिहदिवसोन्यच दीप्तातपः सः ।
यद्दश्यौ देशकालाविति नियमतोनाभयं देशकाला
वव्यात्स स्वप्नभावाहितभुवनहितोहेतुरहामिनोवः ॥१७॥
व्यग्रैरुग्रग्रहोडुग्रसनगुरुतरैर्नोसमग्रैरुदग्रैः
प्रत्यग्रेरीषद् रुदयगिरिगतो गोगणैगैरियन् गां ।
उद्गा ढार्चिर्विलोनामरनगर नगग्रागर्भामिवाहाम्
यविधते लपयतु गहनं सग्रहग्रांमणोर्वः ॥ ८८ ॥
योनिः साम्रां विधाता मधुरिपुरजितोधुर्जटिः शङ्करो
सौ मृत्युःकालोऽलकायाः पतिरपिधनदः पावकोजातवेदाः।
इत्यं संज्ञा डवित्यादिवदमृतभुजां या यहच्छाप्रवृत्तास्<noinclude></noinclude>
sywxnmkng4op53pht7pmyry18dxnlz5
पृष्ठम्:काव्यसंग्रहः.pdf/२२९
104
144481
405550
379553
2024-12-20T08:54:55Z
TANMAYEE SETHY
9365
405550
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१६|center=सूर्यशतकं ।|right}}</noinclude><poem>
सामेकोऽभिधेयस्तदनुगुणगणो यः स सूर्योवतादः ॥१८॥
देवः किं बान्धवः स्यात्प्रियसुहृदयवाचार्य आहोस्खिदार्यो
रक्षा चक्षुर्न दीपो गुरुरुत जनको जीवितं बीजमोकः ।
एवं निर्णयते यःकद्रव न जगतां सर्वदा सर्वदोसौ
सर्वाकारोपकारी दिशतु दशशताभीषुरभ्यर्थितं वः ॥१००॥
श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान् पठेद्यः सतदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलवलं कान्तिमायुः प्रकर्षं
विद्या मैश्वर्य्यमर्थं सुखमपि लभते सोऽजसूर्य्यप्रसादात् १०१ ॥
इति महाकविश्रीमयूरभट्टकृतं सूर्यशतकं समाप्तं ॥
</poem><noinclude></noinclude>
3dor2vhg19qnf9eds5140rbizip5lhy
405682
405550
2024-12-20T09:24:16Z
TANMAYEE SETHY
9365
405682
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१६|center=सूर्यशतकं ।|right=}}</noinclude><poem>
सामेकोऽभिधेयस्तदनुगुणगणो यः स सूर्योवतादः ॥१८॥
देवः किं बान्धवः स्यात्प्रियसुहृदयवाचार्य आहोस्खिदार्यो
रक्षा चक्षुर्न दीपो गुरुरुत जनको जीवितं बीजमोकः ।
एवं निर्णयते यःकद्रव न जगतां सर्वदा सर्वदोसौ
सर्वाकारोपकारी दिशतु दशशताभीषुरभ्यर्थितं वः ॥१००॥
श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान् पठेद्यः सतदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलवलं कान्तिमायुः प्रकर्षं
विद्या मैश्वर्य्यमर्थं सुखमपि लभते सोऽजसूर्य्यप्रसादात् १०१ ॥
इति महाकविश्रीमयूरभट्टकृतं सूर्यशतकं समाप्तं ॥
</poem><noinclude></noinclude>
c2ian6vb5ivyvghrsbsb5qqfkht674u
406112
405682
2024-12-20T10:52:12Z
TANMAYEE SETHY
9365
/* शोधितम् */
406112
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="TANMAYEE SETHY" />{{rh|left=२१६|center=सूर्यशतकं ।|right=}}</noinclude><poem>
सामेकोऽभिधेयस्तदनुगुणगणो यः स सूर्योवताद्व: ॥१८॥
देवः किं वान्धवः स्यात्प्रियसुहृदथवाचार्य आहोस्विदर्यो
रक्षा चक्षुर्न दीपो गुरुरुत जनको जीवितं बीजमोकः ।
एवं निर्णीयते यःकद्दव न जगतां सर्वदा सर्वदोसौ
सर्वाकारोपकारी दिशतु दशशताभीषुरभ्यर्थितं वः ॥१००॥
श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान् पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलवलं कान्तिमायुः प्रकर्षं
विद्यामैश्वर्य्यमर्थं सुखमपि लभते सोऽजसूर्य्यप्रसादात् १०१ ॥
इति महाकविश्रीमयूरभट्टकृतं सूर्यशतकं समाप्तं ॥
</poem><noinclude></noinclude>
fynwushjisge0zrq5fxr13geyzl2x99
पृष्ठम्:काव्यसंग्रहः.pdf/२३०
104
144482
405564
379554
2024-12-20T09:01:10Z
TANMAYEE SETHY
9365
405564
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center|right}=२१७}</noinclude><poem>
शिवस्मरणमेवेकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥
</poem><noinclude></noinclude>
kdt13jn14l67rgr54snii3ge7gt85uu
405688
405564
2024-12-20T09:25:24Z
TANMAYEE SETHY
9365
405688
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center|right=२१७}}</noinclude><poem>
शिवस्मरणमेवेकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥
</poem><noinclude></noinclude>
nd5eyfdz8blximhjw2lzaef034f2jm2
405755
405688
2024-12-20T09:36:29Z
TANMAYEE SETHY
9365
405755
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center=२१७|right}}</noinclude><poem>
शिवस्मरणमेवेकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥
</poem><noinclude></noinclude>
2yacsmc2x9nmcxr8ay4zao14y78x8ly
405851
405755
2024-12-20T09:52:40Z
TANMAYEE SETHY
9365
405851
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center=२१७||right}}</noinclude><poem>
शिवस्मरणमेवेकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥
</poem><noinclude></noinclude>
rsdmbvmu4ao1sqmwco9mao77i3pof05
405855
405851
2024-12-20T09:53:02Z
TANMAYEE SETHY
9365
405855
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center=२१७|right}}|</noinclude><poem>
शिवस्मरणमेवेकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥
</poem><noinclude></noinclude>
ambj3megogdztjvcf3oumd1pndx9bz1
405859
405855
2024-12-20T09:53:41Z
TANMAYEE SETHY
9365
405859
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं||center=२१७|right}}</noinclude><poem>
शिवस्मरणमेवेकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥
</poem><noinclude></noinclude>
5mqiuhr0ubuo9djkl6o5hj6wltjeyiz
405864
405859
2024-12-20T09:55:25Z
TANMAYEE SETHY
9365
405864
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=दृष्टान्तशतकं||right=२१७}}</noinclude><poem>
<poem>शिवस्मरणमेवेकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥
</poem>
</poem><noinclude></noinclude>
0mil18wtqymtektzsqtkdehindtlzoq
406228
405864
2024-12-20T11:13:54Z
TANMAYEE SETHY
9365
/* शोधितम् */
406228
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="TANMAYEE SETHY" />{{rh|left=|center=दृष्टान्तशतकं||right=२१७}}</noinclude><poem>
शिवस्मरणमेवैकं संसारान्तकनाशनं ।
घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥
साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥
दर्जनो दूषयत्येव सतां गुणगणं क्षणात् ।
मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥
यथा दोषो विभात्यस्य जनस्य न तथा गुणः ।
प्रायः कलङ्कएवेन्दोः प्रस्फुतटो न प्रसन्नता ॥ ४ ॥
विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः
अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥
प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥
चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः ।
विनम्य पूर्वं सिंहोपि हन्ति हस्तिनमोजसा ॥ ७ ॥
संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं ।
दग्धस्यागुरुखण्डस्य स्फारी भवति सोरभं ॥८॥
मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां ।
भज्वा ज्वलदङ्गार: प्रसादं लभतेतरां ॥ ९ ॥
</poem><noinclude></noinclude>
gjj88uj9e631aazlvcnuj4idbpz65ro
पृष्ठम्:काव्यसंग्रहः.pdf/२३१
104
144483
405580
379555
2024-12-20T09:06:16Z
TANMAYEE SETHY
9365
405580
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१८|center|right}=दृष्टान्तशतकं ।}</noinclude><poem>
उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥
स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन ।
विना वज्ञमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सजनाएव साधूनां प्रथयन्ति गुणोत्करं ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलङ्काराः शोभाम्बिभ्रति सुभुवः ॥ १४ ॥
जडः प्रभवति प्रायो दुःखं विभ्रति साधवः ।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६
कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं ।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥
ईश्वराः पिशुनान् शश्वदिषन्तीति किमद्भुतं ।
प्रायो निधय एवाहीन्दिज़िन्दधतेतरां ॥१८॥
संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः ।
जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥
नीचावमानमलिनां प्रभुक्त सम्पदं पुमान् ।
लशनाक्तां सकर्पूरचर्चा वितनुते तनौ ॥ २० ॥
</poem><noinclude></noinclude>
qnqusc4mf5040o3qyzx6xrmqzl7ui3u
405706
405580
2024-12-20T09:28:40Z
TANMAYEE SETHY
9365
405706
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१८|center|right=दृष्टान्तशतकं }}</noinclude><poem>
उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥
स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन ।
विना वज्ञमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सजनाएव साधूनां प्रथयन्ति गुणोत्करं ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलङ्काराः शोभाम्बिभ्रति सुभुवः ॥ १४ ॥
जडः प्रभवति प्रायो दुःखं विभ्रति साधवः ।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६
कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं ।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥
ईश्वराः पिशुनान् शश्वदिषन्तीति किमद्भुतं ।
प्रायो निधय एवाहीन्दिज़िन्दधतेतरां ॥१८॥
संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः ।
जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥
नीचावमानमलिनां प्रभुक्त सम्पदं पुमान् ।
लशनाक्तां सकर्पूरचर्चा वितनुते तनौ ॥ २० ॥
</poem><noinclude></noinclude>
oxk76gvjw7dtly41wkv2uyabeh0z1kt
405845
405706
2024-12-20T09:51:47Z
TANMAYEE SETHY
9365
405845
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१८|center|right=दृष्टान्तशतकं|| }}</noinclude><poem>
उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥
स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन ।
विना वज्ञमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सजनाएव साधूनां प्रथयन्ति गुणोत्करं ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलङ्काराः शोभाम्बिभ्रति सुभुवः ॥ १४ ॥
जडः प्रभवति प्रायो दुःखं विभ्रति साधवः ।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६
कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं ।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥
ईश्वराः पिशुनान् शश्वदिषन्तीति किमद्भुतं ।
प्रायो निधय एवाहीन्दिज़िन्दधतेतरां ॥१८॥
संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः ।
जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥
नीचावमानमलिनां प्रभुक्त सम्पदं पुमान् ।
लशनाक्तां सकर्पूरचर्चा वितनुते तनौ ॥ २० ॥
</poem><noinclude></noinclude>
63tyo1vvsn4te8jg389oki7asjf9ig8
405847
405845
2024-12-20T09:52:10Z
TANMAYEE SETHY
9365
405847
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१८|center=|right=दृष्टान्तशतकं|| }}</noinclude><poem>
उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥
स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन ।
विना वज्ञमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सजनाएव साधूनां प्रथयन्ति गुणोत्करं ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलङ्काराः शोभाम्बिभ्रति सुभुवः ॥ १४ ॥
जडः प्रभवति प्रायो दुःखं विभ्रति साधवः ।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६
कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं ।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥
ईश्वराः पिशुनान् शश्वदिषन्तीति किमद्भुतं ।
प्रायो निधय एवाहीन्दिज़िन्दधतेतरां ॥१८॥
संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः ।
जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥
नीचावमानमलिनां प्रभुक्त सम्पदं पुमान् ।
लशनाक्तां सकर्पूरचर्चा वितनुते तनौ ॥ २० ॥
</poem><noinclude></noinclude>
6u021aacxzh4970u6f8vo1uq21kijyj
405874
405847
2024-12-20T09:56:28Z
TANMAYEE SETHY
9365
405874
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१८|center=दृष्टान्तशतकं|right=|| }}</noinclude><poem><poem>
उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥
स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन ।
विना वज्ञमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सजनाएव साधूनां प्रथयन्ति गुणोत्करं ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलङ्काराः शोभाम्बिभ्रति सुभुवः ॥ १४ ॥
जडः प्रभवति प्रायो दुःखं विभ्रति साधवः ।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६
कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं ।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥
ईश्वराः पिशुनान् शश्वदिषन्तीति किमद्भुतं ।
प्रायो निधय एवाहीन्दिज़िन्दधतेतरां ॥१८॥
संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः ।
जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥
नीचावमानमलिनां प्रभुक्त सम्पदं पुमान् ।
लशनाक्तां सकर्पूरचर्चा वितनुते तनौ ॥ २० ॥
</poem>
</poem><noinclude></noinclude>
iwnxci62v0349dqvhyz2irzcbso6ilx
405888
405874
2024-12-20T09:58:30Z
TANMAYEE SETHY
9365
405888
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१८|center=दृष्टान्तशतकं|right= }}</noinclude><poem><poem>
उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥
स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन ।
विना वज्ञमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सजनाएव साधूनां प्रथयन्ति गुणोत्करं ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलङ्काराः शोभाम्बिभ्रति सुभुवः ॥ १४ ॥
जडः प्रभवति प्रायो दुःखं विभ्रति साधवः ।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६
कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं ।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥
ईश्वराः पिशुनान् शश्वदिषन्तीति किमद्भुतं ।
प्रायो निधय एवाहीन्दिज़िन्दधतेतरां ॥१८॥
संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः ।
जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥
नीचावमानमलिनां प्रभुक्त सम्पदं पुमान् ।
लशनाक्तां सकर्पूरचर्चा वितनुते तनौ ॥ २० ॥
</poem>
</poem><noinclude></noinclude>
cgmbw86frngs0y5vzv3yo8ncx8agyjp
406302
405888
2024-12-20T11:41:28Z
TANMAYEE SETHY
9365
/* शोधितम् */
406302
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="TANMAYEE SETHY" />{{rh|left=२१८|center=दृष्टान्तशतकं|right= }}</noinclude><poem>
उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥
स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन ।
विना वज्रमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥
सज्जनाएव साधूनां प्रथयन्ति गुणोत्करं ।
पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥
सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा ।
यौवने सदलङ्काराः शोभाम्बिभ्रति सुभ्रुव: ॥ १४ ॥
जडः प्रभवति प्रायो दुःखं विभ्रति साधवः ।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥
गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः ।
सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६
कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं ।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥
ईश्वराः पिशुनान् शश्वद्विषन्तीति किमद्भुतं ।
प्रायो निधय एवाहीन्दिजिह्वन्दधतेतरां ॥१८॥
संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः ।
जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥
नीचावमानमलिनां प्रभुक्ते सम्पदं पुमान् ।
लशनाक्तां सकर्पूरचर्चां वितनुते तनौ ॥ २० ॥
</poem>
</poem><noinclude></noinclude>
c3g89vdw91ldyyckjxlpkcvyezyf1y7
पृष्ठम्:काव्यसंग्रहः.pdf/२३२
104
144484
405596
379556
2024-12-20T09:07:44Z
TANMAYEE SETHY
9365
405596
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१९|center|right}}=दृष्टान्तशतकं ।</noinclude><poem>
व्यसनानन्तरं सौख्यं स्वल्यमप्यधिकं भवेत् ।
काषायरसमास्वाद्य स्वाइतीवाम्बु विन्दते ॥ २१ ॥
गुणानामन्तरं प्रायस्तो जानाति नेतरः ।
मालती मल्लिकामोद घ्राणं वेत्ति न लोचनं ॥ २२ ॥
प्रभूतवयसः पुंसी धियः पाकः प्रवर्त्तते ।
जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥
कामाय स्पृहयत्यात्मा संयतोपि मनीषिणः ।
वीथोनियमितोप्युक्षा शष्यमासाद्य भावति ॥ २४ ॥
धनागमेघिकं पुंसां लोभमभ्येति मानसं ।
निदाघकाले प्रालेयः प्रायः शैत्यं वहत्यलं ॥ २५ ॥
सहजोपि गुणः पुंसां साधुवादेन वर्धते ।
कामं सुरसलेपैन कान्तिं वहति काञ्चनं ॥ २६ ॥
निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ ।
खे भूतिं यत्य जेदु चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ २७ ॥
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥२८॥
संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलं |
शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ॥ २१ ॥
प्रायः प्रकुष्यतितरां प्रीत्यैव प्रखलो जनः ।
नयनं लेहसंपर्कात्कालुष्यं समुपेत्यलं ॥ ३० ॥
शुभं वाप्यशुभं कर्म फल कालमपेक्षते ।
शरद्येव फलत्याशु शालिर्न सुरभी क्वचित् ॥ ३१ ॥
</poem><noinclude></noinclude>
a41wq32iog8xd68678rgq95vp21bhra
405769
405596
2024-12-20T09:38:29Z
TANMAYEE SETHY
9365
405769
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२१९|center=दृष्टान्तशतकं ।|right}}</noinclude><poem>
व्यसनानन्तरं सौख्यं स्वल्यमप्यधिकं भवेत् ।
काषायरसमास्वाद्य स्वाइतीवाम्बु विन्दते ॥ २१ ॥
गुणानामन्तरं प्रायस्तो जानाति नेतरः ।
मालती मल्लिकामोद घ्राणं वेत्ति न लोचनं ॥ २२ ॥
प्रभूतवयसः पुंसी धियः पाकः प्रवर्त्तते ।
जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥
कामाय स्पृहयत्यात्मा संयतोपि मनीषिणः ।
वीथोनियमितोप्युक्षा शष्यमासाद्य भावति ॥ २४ ॥
धनागमेघिकं पुंसां लोभमभ्येति मानसं ।
निदाघकाले प्रालेयः प्रायः शैत्यं वहत्यलं ॥ २५ ॥
सहजोपि गुणः पुंसां साधुवादेन वर्धते ।
कामं सुरसलेपैन कान्तिं वहति काञ्चनं ॥ २६ ॥
निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ ।
खे भूतिं यत्य जेदु चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ २७ ॥
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥२८॥
संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलं |
शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ॥ २१ ॥
प्रायः प्रकुष्यतितरां प्रीत्यैव प्रखलो जनः ।
नयनं लेहसंपर्कात्कालुष्यं समुपेत्यलं ॥ ३० ॥
शुभं वाप्यशुभं कर्म फल कालमपेक्षते ।
शरद्येव फलत्याशु शालिर्न सुरभी क्वचित् ॥ ३१ ॥
</poem><noinclude></noinclude>
lfvrjl7spmoy0poexi7q7814mwl7uwq
405841
405769
2024-12-20T09:51:14Z
TANMAYEE SETHY
9365
405841
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center= ।|right=२१९}}</noinclude><poem>
व्यसनानन्तरं सौख्यं स्वल्यमप्यधिकं भवेत् ।
काषायरसमास्वाद्य स्वाइतीवाम्बु विन्दते ॥ २१ ॥
गुणानामन्तरं प्रायस्तो जानाति नेतरः ।
मालती मल्लिकामोद घ्राणं वेत्ति न लोचनं ॥ २२ ॥
प्रभूतवयसः पुंसी धियः पाकः प्रवर्त्तते ।
जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥
कामाय स्पृहयत्यात्मा संयतोपि मनीषिणः ।
वीथोनियमितोप्युक्षा शष्यमासाद्य भावति ॥ २४ ॥
धनागमेघिकं पुंसां लोभमभ्येति मानसं ।
निदाघकाले प्रालेयः प्रायः शैत्यं वहत्यलं ॥ २५ ॥
सहजोपि गुणः पुंसां साधुवादेन वर्धते ।
कामं सुरसलेपैन कान्तिं वहति काञ्चनं ॥ २६ ॥
निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ ।
खे भूतिं यत्य जेदु चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ २७ ॥
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥२८॥
संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलं |
शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ॥ २१ ॥
प्रायः प्रकुष्यतितरां प्रीत्यैव प्रखलो जनः ।
नयनं लेहसंपर्कात्कालुष्यं समुपेत्यलं ॥ ३० ॥
शुभं वाप्यशुभं कर्म फल कालमपेक्षते ।
शरद्येव फलत्याशु शालिर्न सुरभी क्वचित् ॥ ३१ ॥
</poem><noinclude></noinclude>
1lwsw148nwpnxp9bnxnx26102z6znh5
405959
405841
2024-12-20T10:09:45Z
TANMAYEE SETHY
9365
405959
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=दृष्टान्तशतकं ।|right=२१९}}</noinclude><poem>
व्यसनानन्तरं सौख्यं स्वल्यमप्यधिकं भवेत् ।
काषायरसमास्वाद्य स्वाइतीवाम्बु विन्दते ॥ २१ ॥
गुणानामन्तरं प्रायस्तो जानाति नेतरः ।
मालती मल्लिकामोद घ्राणं वेत्ति न लोचनं ॥ २२ ॥
प्रभूतवयसः पुंसी धियः पाकः प्रवर्त्तते ।
जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥
कामाय स्पृहयत्यात्मा संयतोपि मनीषिणः ।
वीथोनियमितोप्युक्षा शष्यमासाद्य भावति ॥ २४ ॥
धनागमेघिकं पुंसां लोभमभ्येति मानसं ।
निदाघकाले प्रालेयः प्रायः शैत्यं वहत्यलं ॥ २५ ॥
सहजोपि गुणः पुंसां साधुवादेन वर्धते ।
कामं सुरसलेपैन कान्तिं वहति काञ्चनं ॥ २६ ॥
निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ ।
खे भूतिं यत्य जेदु चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ २७ ॥
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥२८॥
संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलं |
शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ॥ २१ ॥
प्रायः प्रकुष्यतितरां प्रीत्यैव प्रखलो जनः ।
नयनं लेहसंपर्कात्कालुष्यं समुपेत्यलं ॥ ३० ॥
शुभं वाप्यशुभं कर्म फल कालमपेक्षते ।
शरद्येव फलत्याशु शालिर्न सुरभी क्वचित् ॥ ३१ ॥
</poem><noinclude></noinclude>
gigmxbc4qks2mzsvl2xy66fhc9k20nz
पृष्ठम्:काव्यसंग्रहः.pdf/२३३
104
144485
405615
379557
2024-12-20T09:11:26Z
TANMAYEE SETHY
9365
405615
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२०|center|right}}=दृष्टान्तशतकं</noinclude><poem>
।
भोगेछा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥
दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते ।
कर्णकोटरगं वारि वारियैवावलष्यते ॥ ३३ ॥
जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता ।
वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥
उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवली कुरुते खस्यं विधुं दिवि विधुन्तुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं ।
सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥
आकरः कारणं जन्तो दर्जिन्यस्य न जायते ।
कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥
गुणदोषाववाप्येते पुसां संशीलनादुधैः ।
लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥
स्वभावं न जहात्येव साधुरापडतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥
न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं ।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥
प्यापसमयः साधोः प्रयाति वाघनीयतां ।
विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२
</poem><noinclude></noinclude>
b8cu8kkdx6r4t0nm9ox61bk35j5br0c
405778
405615
2024-12-20T09:39:42Z
TANMAYEE SETHY
9365
405778
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२०|center=दृष्टान्तशतकं|right}}</noinclude><poem>
।
भोगेछा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥
दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते ।
कर्णकोटरगं वारि वारियैवावलष्यते ॥ ३३ ॥
जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता ।
वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥
उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवली कुरुते खस्यं विधुं दिवि विधुन्तुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं ।
सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥
आकरः कारणं जन्तो दर्जिन्यस्य न जायते ।
कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥
गुणदोषाववाप्येते पुसां संशीलनादुधैः ।
लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥
स्वभावं न जहात्येव साधुरापडतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥
न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं ।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥
प्यापसमयः साधोः प्रयाति वाघनीयतां ।
विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२
</poem><noinclude></noinclude>
se557fp1hxpyeoqefmu6546buk6sho2
405831
405778
2024-12-20T09:49:17Z
TANMAYEE SETHY
9365
405831
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२०|center=दृष्टान्तशतकं||right=}}</noinclude><poem>
।
भोगेछा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥
दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते ।
कर्णकोटरगं वारि वारियैवावलष्यते ॥ ३३ ॥
जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता ।
वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥
उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवली कुरुते खस्यं विधुं दिवि विधुन्तुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं ।
सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥
आकरः कारणं जन्तो दर्जिन्यस्य न जायते ।
कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥
गुणदोषाववाप्येते पुसां संशीलनादुधैः ।
लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥
स्वभावं न जहात्येव साधुरापडतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥
न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं ।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥
प्यापसमयः साधोः प्रयाति वाघनीयतां ।
विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२
</poem><noinclude></noinclude>
7294x4fkheygufpgjl46l8akhi9nu4n
405834
405831
2024-12-20T09:49:48Z
TANMAYEE SETHY
9365
405834
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२०||center=दृष्टान्तशतकं||right=}}</noinclude><poem>
।
भोगेछा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥
दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते ।
कर्णकोटरगं वारि वारियैवावलष्यते ॥ ३३ ॥
जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता ।
वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥
उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवली कुरुते खस्यं विधुं दिवि विधुन्तुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं ।
सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥
आकरः कारणं जन्तो दर्जिन्यस्य न जायते ।
कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥
गुणदोषाववाप्येते पुसां संशीलनादुधैः ।
लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥
स्वभावं न जहात्येव साधुरापडतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥
न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं ।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥
प्यापसमयः साधोः प्रयाति वाघनीयतां ।
विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२
</poem><noinclude></noinclude>
htcmq8tzlq6j0r9cw6kziihvqyatttl
405836
405834
2024-12-20T09:50:17Z
TANMAYEE SETHY
9365
405836
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२०|center=दृष्टान्तशतकं||right=}}</noinclude><poem>
।
भोगेछा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥
दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते ।
कर्णकोटरगं वारि वारियैवावलष्यते ॥ ३३ ॥
जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता ।
वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥
उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवली कुरुते खस्यं विधुं दिवि विधुन्तुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं ।
सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥
आकरः कारणं जन्तो दर्जिन्यस्य न जायते ।
कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥
गुणदोषाववाप्येते पुसां संशीलनादुधैः ।
लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥
स्वभावं न जहात्येव साधुरापडतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥
न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं ।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥
प्यापसमयः साधोः प्रयाति वाघनीयतां ।
विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२
</poem><noinclude></noinclude>
7294x4fkheygufpgjl46l8akhi9nu4n
405940
405836
2024-12-20T10:07:09Z
TANMAYEE SETHY
9365
405940
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२०|center=दृष्टान्तशतकं।|right=}}</noinclude><poem>
।
भोगेछा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥
दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते ।
कर्णकोटरगं वारि वारियैवावलष्यते ॥ ३३ ॥
जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता ।
वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥
उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवली कुरुते खस्यं विधुं दिवि विधुन्तुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं ।
सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥
आकरः कारणं जन्तो दर्जिन्यस्य न जायते ।
कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥
गुणदोषाववाप्येते पुसां संशीलनादुधैः ।
लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥
स्वभावं न जहात्येव साधुरापडतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥
न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं ।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥
प्यापसमयः साधोः प्रयाति वाघनीयतां ।
विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२
</poem><noinclude></noinclude>
thexoynf0t37kavxq3ev17g9vds1v8y
पृष्ठम्:काव्यसंग्रहः.pdf/२३४
104
144486
405622
379558
2024-12-20T09:13:33Z
TANMAYEE SETHY
9365
405622
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center|right}}=२२१</noinclude><poem>
विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः +
स्ववर्मवन्धानी शुद्धिर्ज्ञायते कर्षणं विना ॥४३॥
प्राप्य वित्तं जडास्तू निर्वृत्तिं यान्ति नान्यथा ।
तोयमासाद्य गर्जन्ति न रिक्तास्तनयित्नवः ॥ ४४ ॥
कार्यापेक्षी अनः प्रायः प्रीतिमाविष्करोत्यलं ।
लोमार्थी सौण्डिकः शयेर्मेषं पुष्णाति पेशलैः ॥ ४५ ॥
दुर्जनो जीयते युक्त्या निग्रहेण न धीमता ।
निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६ ॥
दुःखे समे स्यातां जन्तूतां क्लेशहेतुके ।
मूर्ध्नि स्थितानां केशानां भवेतां स्नेहछेदने ॥४७॥
दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः ।
आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यां ॥४८॥
स्वभावसुन्दरं वस्तु न संस्कारमयेक्षते ।
मुक्तारत्नस्य शाणामघर्षणं नोपयुज्यते ॥४८ ॥
शोभते विदुषां मध्ये नैव निर्गुणमानसः ।
अन्तरे तमसान्दीपः शोभते नार्कतेजसां ॥ ५० ॥
युक्त्या परोक्षं बाधेत विपक्षक्षयणक्षमः ।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ५१ ॥
दुर्गदेशप्रविष्टोपि शूरोभ्येति पराभवं ।
गाढपकनिमग्नाङ्गो मातङ्गोप्यवसीदति ॥ ५२ ॥
नयेनाङ्कुरितं शौर्यं जयाय नतु केवलं ।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा नृतिः ॥ ५३॥
</poem><noinclude></noinclude>
q98yt8pfw87xkoioswqedlih4zw6wk7
405779
405622
2024-12-20T09:40:18Z
TANMAYEE SETHY
9365
405779
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center=२२१|right}}</noinclude><poem>
विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः +
स्ववर्मवन्धानी शुद्धिर्ज्ञायते कर्षणं विना ॥४३॥
प्राप्य वित्तं जडास्तू निर्वृत्तिं यान्ति नान्यथा ।
तोयमासाद्य गर्जन्ति न रिक्तास्तनयित्नवः ॥ ४४ ॥
कार्यापेक्षी अनः प्रायः प्रीतिमाविष्करोत्यलं ।
लोमार्थी सौण्डिकः शयेर्मेषं पुष्णाति पेशलैः ॥ ४५ ॥
दुर्जनो जीयते युक्त्या निग्रहेण न धीमता ।
निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६ ॥
दुःखे समे स्यातां जन्तूतां क्लेशहेतुके ।
मूर्ध्नि स्थितानां केशानां भवेतां स्नेहछेदने ॥४७॥
दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः ।
आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यां ॥४८॥
स्वभावसुन्दरं वस्तु न संस्कारमयेक्षते ।
मुक्तारत्नस्य शाणामघर्षणं नोपयुज्यते ॥४८ ॥
शोभते विदुषां मध्ये नैव निर्गुणमानसः ।
अन्तरे तमसान्दीपः शोभते नार्कतेजसां ॥ ५० ॥
युक्त्या परोक्षं बाधेत विपक्षक्षयणक्षमः ।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ५१ ॥
दुर्गदेशप्रविष्टोपि शूरोभ्येति पराभवं ।
गाढपकनिमग्नाङ्गो मातङ्गोप्यवसीदति ॥ ५२ ॥
नयेनाङ्कुरितं शौर्यं जयाय नतु केवलं ।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा नृतिः ॥ ५३॥
</poem><noinclude></noinclude>
e1cfwjfk39qyg741x1fh1wwww6latlx
405825
405779
2024-12-20T09:47:27Z
TANMAYEE SETHY
9365
405825
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center=|right=२२१}}</noinclude><poem>
विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः +
स्ववर्मवन्धानी शुद्धिर्ज्ञायते कर्षणं विना ॥४३॥
प्राप्य वित्तं जडास्तू निर्वृत्तिं यान्ति नान्यथा ।
तोयमासाद्य गर्जन्ति न रिक्तास्तनयित्नवः ॥ ४४ ॥
कार्यापेक्षी अनः प्रायः प्रीतिमाविष्करोत्यलं ।
लोमार्थी सौण्डिकः शयेर्मेषं पुष्णाति पेशलैः ॥ ४५ ॥
दुर्जनो जीयते युक्त्या निग्रहेण न धीमता ।
निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६ ॥
दुःखे समे स्यातां जन्तूतां क्लेशहेतुके ।
मूर्ध्नि स्थितानां केशानां भवेतां स्नेहछेदने ॥४७॥
दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः ।
आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यां ॥४८॥
स्वभावसुन्दरं वस्तु न संस्कारमयेक्षते ।
मुक्तारत्नस्य शाणामघर्षणं नोपयुज्यते ॥४८ ॥
शोभते विदुषां मध्ये नैव निर्गुणमानसः ।
अन्तरे तमसान्दीपः शोभते नार्कतेजसां ॥ ५० ॥
युक्त्या परोक्षं बाधेत विपक्षक्षयणक्षमः ।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ५१ ॥
दुर्गदेशप्रविष्टोपि शूरोभ्येति पराभवं ।
गाढपकनिमग्नाङ्गो मातङ्गोप्यवसीदति ॥ ५२ ॥
नयेनाङ्कुरितं शौर्यं जयाय नतु केवलं ।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा नृतिः ॥ ५३॥
</poem><noinclude></noinclude>
o8qz1z1umhd81l5e89ivoficd2cj24c
405954
405825
2024-12-20T10:09:12Z
TANMAYEE SETHY
9365
405954
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=दृष्टान्तशतकं|right=२२१}}</noinclude><poem>
विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः +
स्ववर्मवन्धानी शुद्धिर्ज्ञायते कर्षणं विना ॥४३॥
प्राप्य वित्तं जडास्तू निर्वृत्तिं यान्ति नान्यथा ।
तोयमासाद्य गर्जन्ति न रिक्तास्तनयित्नवः ॥ ४४ ॥
कार्यापेक्षी अनः प्रायः प्रीतिमाविष्करोत्यलं ।
लोमार्थी सौण्डिकः शयेर्मेषं पुष्णाति पेशलैः ॥ ४५ ॥
दुर्जनो जीयते युक्त्या निग्रहेण न धीमता ।
निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६ ॥
दुःखे समे स्यातां जन्तूतां क्लेशहेतुके ।
मूर्ध्नि स्थितानां केशानां भवेतां स्नेहछेदने ॥४७॥
दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः ।
आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यां ॥४८॥
स्वभावसुन्दरं वस्तु न संस्कारमयेक्षते ।
मुक्तारत्नस्य शाणामघर्षणं नोपयुज्यते ॥४८ ॥
शोभते विदुषां मध्ये नैव निर्गुणमानसः ।
अन्तरे तमसान्दीपः शोभते नार्कतेजसां ॥ ५० ॥
युक्त्या परोक्षं बाधेत विपक्षक्षयणक्षमः ।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ५१ ॥
दुर्गदेशप्रविष्टोपि शूरोभ्येति पराभवं ।
गाढपकनिमग्नाङ्गो मातङ्गोप्यवसीदति ॥ ५२ ॥
नयेनाङ्कुरितं शौर्यं जयाय नतु केवलं ।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा नृतिः ॥ ५३॥
</poem><noinclude></noinclude>
iytieuzeu8m13x4b85cn1ef35lla887
पृष्ठम्:काव्यसंग्रहः.pdf/२३५
104
144487
405629
379559
2024-12-20T09:14:47Z
TANMAYEE SETHY
9365
405629
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२२|center|right}}=दृष्टान्त शतकं ।</noinclude><poem>
मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
</poem><noinclude></noinclude>
gggqqxz46ulbo53zausyp7jv812vtbk
405746
405629
2024-12-20T09:34:23Z
TANMAYEE SETHY
9365
405746
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२२|center|right=दृष्टान्त शतकं ।}</noinclude><poem>
मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
</poem><noinclude></noinclude>
ely2gyrtx76rqygomkjjt0i4mqb8gfs
405799
405746
2024-12-20T09:43:08Z
TANMAYEE SETHY
9365
405799
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२२|center=|right=दृष्टान्त शतकं ।}</noinclude><poem>
मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
</poem><noinclude></noinclude>
5vd4z7hfxtzguz2xy2gpvj01kktlb6x
405817
405799
2024-12-20T09:46:39Z
TANMAYEE SETHY
9365
405817
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२२|center=|right=दृष्टान्तशतकं ।}</noinclude><poem>
मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
</poem><noinclude></noinclude>
jokrl0b1k82pphheqqxrx2dll5tbjsg
405921
405817
2024-12-20T10:03:56Z
TANMAYEE SETHY
9365
405921
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२२|center=दृष्टान्तशतकं||right=}</noinclude><poem>
मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
</poem><noinclude></noinclude>
n6wyd15zihes8oxch0r80v9w10lk227
405930
405921
2024-12-20T10:05:42Z
TANMAYEE SETHY
9365
405930
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२२|center=दृष्टान्तशतकं||right=}}</noinclude><poem>
मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
</poem><noinclude></noinclude>
er0re6cdg2s2ioczxb1uwv91ix12xzh
405935
405930
2024-12-20T10:06:28Z
TANMAYEE SETHY
9365
405935
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२२|center=दृष्टान्तशतकं।|right=}}</noinclude><poem>
मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥
</poem><noinclude></noinclude>
5p4i341mkubbl84vwn0brlqahzfciuq
पृष्ठम्:काव्यसंग्रहः.pdf/२३६
104
144488
405641
379560
2024-12-20T09:16:41Z
TANMAYEE SETHY
9365
405641
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center|right}}=२२३</noinclude><poem>
गुणवान् सुचिरस्थायी देवोपि नाभिजायते ।
तिष्टत्येकान्त्रिशाञ्चन्द्रः श्रीमान् संपूर्णमण्डलः ॥ ६५
यतण्वागतो दोषस्ततएव निवर्त्तते ।
अग्निदग्धस्य विस्फोटशन्तिः स्यादमिना ध्रुवं ॥ ६६ ॥
स्वधियो निश्वयो नास्ति यस्य सभ्रमते स्वयं ।
प्रवातवालपचस्थः पटस्तन निदर्शनं ॥ ६७ ॥
कथाप्रवन्धे वन्ध्येपि कश्चिदेवासुरज्यते ।
प्रायश्वासादपत्यतः सवनिसकेकसं ॥ ६८ ॥
बुद्धिमत्वाभिमानः को भवेत् प्रजोपजीविनां ।
अन्य देयैरलंकारैर्नाहकारी विभूषणे ॥ ६८ ॥
उत्तमोष्यधमस्य स्याद्याञ्जानम्रकरः क्वचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरंवुधिं ॥ ७० ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः ।
क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः ॥ ७० ॥
गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुवात् ।
चूडारत्वं शशी शंभोः यानमुचैःश्रवा हरेः ॥ ७१ ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः ।
पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसां ॥ ७२
नोपभोगपरान् अर्थान् कोपि सचिनुते चिरं ।
श्राखवः किमलङ्कारानात्मन्याहन्य कुर्वते ॥ ७३ ॥
विवर्णवचनैर्मन्युगूंढोप्यन्तः प्रकाशते ।
इन्धनान्तरसंस्थैञ्च ज्वलत्यग्निः पयः कणैः ॥ ७४ ॥
</poem><noinclude></noinclude>
6rqz62v4amocjalnfc2pfxicyovowmy
405730
405641
2024-12-20T09:32:38Z
TANMAYEE SETHY
9365
405730
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center|right=२२२}}</noinclude><poem>
गुणवान् सुचिरस्थायी देवोपि नाभिजायते ।
तिष्टत्येकान्त्रिशाञ्चन्द्रः श्रीमान् संपूर्णमण्डलः ॥ ६५
यतण्वागतो दोषस्ततएव निवर्त्तते ।
अग्निदग्धस्य विस्फोटशन्तिः स्यादमिना ध्रुवं ॥ ६६ ॥
स्वधियो निश्वयो नास्ति यस्य सभ्रमते स्वयं ।
प्रवातवालपचस्थः पटस्तन निदर्शनं ॥ ६७ ॥
कथाप्रवन्धे वन्ध्येपि कश्चिदेवासुरज्यते ।
प्रायश्वासादपत्यतः सवनिसकेकसं ॥ ६८ ॥
बुद्धिमत्वाभिमानः को भवेत् प्रजोपजीविनां ।
अन्य देयैरलंकारैर्नाहकारी विभूषणे ॥ ६८ ॥
उत्तमोष्यधमस्य स्याद्याञ्जानम्रकरः क्वचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरंवुधिं ॥ ७० ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः ।
क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः ॥ ७० ॥
गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुवात् ।
चूडारत्वं शशी शंभोः यानमुचैःश्रवा हरेः ॥ ७१ ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः ।
पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसां ॥ ७२
नोपभोगपरान् अर्थान् कोपि सचिनुते चिरं ।
श्राखवः किमलङ्कारानात्मन्याहन्य कुर्वते ॥ ७३ ॥
विवर्णवचनैर्मन्युगूंढोप्यन्तः प्रकाशते ।
इन्धनान्तरसंस्थैञ्च ज्वलत्यग्निः पयः कणैः ॥ ७४ ॥
</poem><noinclude></noinclude>
swbjh8gb9xfratr0iioetn8i3zof37p
405737
405730
2024-12-20T09:33:18Z
TANMAYEE SETHY
9365
405737
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center|right=२२३}}</noinclude><poem>
गुणवान् सुचिरस्थायी देवोपि नाभिजायते ।
तिष्टत्येकान्त्रिशाञ्चन्द्रः श्रीमान् संपूर्णमण्डलः ॥ ६५
यतण्वागतो दोषस्ततएव निवर्त्तते ।
अग्निदग्धस्य विस्फोटशन्तिः स्यादमिना ध्रुवं ॥ ६६ ॥
स्वधियो निश्वयो नास्ति यस्य सभ्रमते स्वयं ।
प्रवातवालपचस्थः पटस्तन निदर्शनं ॥ ६७ ॥
कथाप्रवन्धे वन्ध्येपि कश्चिदेवासुरज्यते ।
प्रायश्वासादपत्यतः सवनिसकेकसं ॥ ६८ ॥
बुद्धिमत्वाभिमानः को भवेत् प्रजोपजीविनां ।
अन्य देयैरलंकारैर्नाहकारी विभूषणे ॥ ६८ ॥
उत्तमोष्यधमस्य स्याद्याञ्जानम्रकरः क्वचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरंवुधिं ॥ ७० ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः ।
क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः ॥ ७० ॥
गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुवात् ।
चूडारत्वं शशी शंभोः यानमुचैःश्रवा हरेः ॥ ७१ ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः ।
पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसां ॥ ७२
नोपभोगपरान् अर्थान् कोपि सचिनुते चिरं ।
श्राखवः किमलङ्कारानात्मन्याहन्य कुर्वते ॥ ७३ ॥
विवर्णवचनैर्मन्युगूंढोप्यन्तः प्रकाशते ।
इन्धनान्तरसंस्थैञ्च ज्वलत्यग्निः पयः कणैः ॥ ७४ ॥
</poem><noinclude></noinclude>
ru9pg9iuje08x9w5pg4dlblw6ochavy
405797
405737
2024-12-20T09:42:46Z
TANMAYEE SETHY
9365
405797
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं|center=|right=२२३}}</noinclude><poem>
गुणवान् सुचिरस्थायी देवोपि नाभिजायते ।
तिष्टत्येकान्त्रिशाञ्चन्द्रः श्रीमान् संपूर्णमण्डलः ॥ ६५
यतण्वागतो दोषस्ततएव निवर्त्तते ।
अग्निदग्धस्य विस्फोटशन्तिः स्यादमिना ध्रुवं ॥ ६६ ॥
स्वधियो निश्वयो नास्ति यस्य सभ्रमते स्वयं ।
प्रवातवालपचस्थः पटस्तन निदर्शनं ॥ ६७ ॥
कथाप्रवन्धे वन्ध्येपि कश्चिदेवासुरज्यते ।
प्रायश्वासादपत्यतः सवनिसकेकसं ॥ ६८ ॥
बुद्धिमत्वाभिमानः को भवेत् प्रजोपजीविनां ।
अन्य देयैरलंकारैर्नाहकारी विभूषणे ॥ ६८ ॥
उत्तमोष्यधमस्य स्याद्याञ्जानम्रकरः क्वचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरंवुधिं ॥ ७० ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः ।
क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः ॥ ७० ॥
गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुवात् ।
चूडारत्वं शशी शंभोः यानमुचैःश्रवा हरेः ॥ ७१ ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः ।
पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसां ॥ ७२
नोपभोगपरान् अर्थान् कोपि सचिनुते चिरं ।
श्राखवः किमलङ्कारानात्मन्याहन्य कुर्वते ॥ ७३ ॥
विवर्णवचनैर्मन्युगूंढोप्यन्तः प्रकाशते ।
इन्धनान्तरसंस्थैञ्च ज्वलत्यग्निः पयः कणैः ॥ ७४ ॥
</poem><noinclude></noinclude>
k9fs8ge7zcet2iojchgsvat5mwa4wny
405949
405797
2024-12-20T10:08:45Z
TANMAYEE SETHY
9365
405949
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=दृष्टान्तशतकं।|right=२२३}}</noinclude><poem>
गुणवान् सुचिरस्थायी देवोपि नाभिजायते ।
तिष्टत्येकान्त्रिशाञ्चन्द्रः श्रीमान् संपूर्णमण्डलः ॥ ६५
यतण्वागतो दोषस्ततएव निवर्त्तते ।
अग्निदग्धस्य विस्फोटशन्तिः स्यादमिना ध्रुवं ॥ ६६ ॥
स्वधियो निश्वयो नास्ति यस्य सभ्रमते स्वयं ।
प्रवातवालपचस्थः पटस्तन निदर्शनं ॥ ६७ ॥
कथाप्रवन्धे वन्ध्येपि कश्चिदेवासुरज्यते ।
प्रायश्वासादपत्यतः सवनिसकेकसं ॥ ६८ ॥
बुद्धिमत्वाभिमानः को भवेत् प्रजोपजीविनां ।
अन्य देयैरलंकारैर्नाहकारी विभूषणे ॥ ६८ ॥
उत्तमोष्यधमस्य स्याद्याञ्जानम्रकरः क्वचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरंवुधिं ॥ ७० ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः ।
क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः ॥ ७० ॥
गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुवात् ।
चूडारत्वं शशी शंभोः यानमुचैःश्रवा हरेः ॥ ७१ ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः ।
पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसां ॥ ७२
नोपभोगपरान् अर्थान् कोपि सचिनुते चिरं ।
श्राखवः किमलङ्कारानात्मन्याहन्य कुर्वते ॥ ७३ ॥
विवर्णवचनैर्मन्युगूंढोप्यन्तः प्रकाशते ।
इन्धनान्तरसंस्थैञ्च ज्वलत्यग्निः पयः कणैः ॥ ७४ ॥
</poem><noinclude></noinclude>
owuasglb7miz4testw59p3pkikv9h3m
पृष्ठम्:काव्यसंग्रहः.pdf/२३७
104
144489
405647
379561
2024-12-20T09:17:56Z
TANMAYEE SETHY
9365
405647
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२४|center|right}}=दृष्टान्तशतकं</noinclude><poem>
निकटस्थ गरीयांसमपि लोको न मन्यते ।
पविचामपि यम्मर्त्या न नमस्यन्ति आइवीं ॥ ७५ ॥
स्वजनः स्वात्मवज्जंतुर्ज्ञायते गुणवान् परैः ।
गोपैर्गोपवदानायि हरिदेवैर्जगत्पतिः ॥ ७६ ॥
उत्तमस्तोषमायाति तदङ्गो पोष्यते यदि ।
वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयं ॥ ७७ ॥
सर्वच गुणवानेव चकास्ति प्रथिते नरे ।
मणिर्मूर्ध्नि गले वाहौ पादपीठेपि शोभते ॥ ७८ ॥
उत्तमं सुचिरं नैव विपदोभिभयंत्यलं ।
राहुग्रसमसंभूतक्षणो विछाययेद्विधं ॥ ७८ ॥
प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
चण्डा चण्डातपात् पादा हिमांशोरम्मृतसृजः ॥ ८॥
तुल्यं परोपतापित्वं कुञ्चयोः साधुनीचयोः ।
न दाहे ज्वलतोर्भिनष्यन्दनेंन्धमयोः क्वचित् ॥ ८१ ॥
न भाति वांछा वैजात्ये न देवा भान्ति वादिनि ।
अञ्जनं दूषणं वक्त्रे भूषणं किल लोचने ॥ ८२ ॥
दुर्भगः स्यात्प्रया यो विभूत्यापि स तादृशः ।
गोमयं श्रीनिवासोस्ति न तथापि मनोहरं ॥ ८३ ॥
गुणानचन्ति जन्तूनां न जातिं केवलां कचित् ।
स्फाटिकं भाजनं भग्नं काकिन्यापि न गृह्यते ॥ ८४ ॥
आगछदुत्सवी भाति यथैव न तथा गतः ।
हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ८५ ॥
</poem><noinclude></noinclude>
2ho0rlyg8cdtkavoct09lxczkf74i2y
405724
405647
2024-12-20T09:31:42Z
TANMAYEE SETHY
9365
405724
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२४|center|right=दृष्टान्तशतकं}}</noinclude><poem>
निकटस्थ गरीयांसमपि लोको न मन्यते ।
पविचामपि यम्मर्त्या न नमस्यन्ति आइवीं ॥ ७५ ॥
स्वजनः स्वात्मवज्जंतुर्ज्ञायते गुणवान् परैः ।
गोपैर्गोपवदानायि हरिदेवैर्जगत्पतिः ॥ ७६ ॥
उत्तमस्तोषमायाति तदङ्गो पोष्यते यदि ।
वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयं ॥ ७७ ॥
सर्वच गुणवानेव चकास्ति प्रथिते नरे ।
मणिर्मूर्ध्नि गले वाहौ पादपीठेपि शोभते ॥ ७८ ॥
उत्तमं सुचिरं नैव विपदोभिभयंत्यलं ।
राहुग्रसमसंभूतक्षणो विछाययेद्विधं ॥ ७८ ॥
प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
चण्डा चण्डातपात् पादा हिमांशोरम्मृतसृजः ॥ ८॥
तुल्यं परोपतापित्वं कुञ्चयोः साधुनीचयोः ।
न दाहे ज्वलतोर्भिनष्यन्दनेंन्धमयोः क्वचित् ॥ ८१ ॥
न भाति वांछा वैजात्ये न देवा भान्ति वादिनि ।
अञ्जनं दूषणं वक्त्रे भूषणं किल लोचने ॥ ८२ ॥
दुर्भगः स्यात्प्रया यो विभूत्यापि स तादृशः ।
गोमयं श्रीनिवासोस्ति न तथापि मनोहरं ॥ ८३ ॥
गुणानचन्ति जन्तूनां न जातिं केवलां कचित् ।
स्फाटिकं भाजनं भग्नं काकिन्यापि न गृह्यते ॥ ८४ ॥
आगछदुत्सवी भाति यथैव न तथा गतः ।
हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ८५ ॥
</poem><noinclude></noinclude>
fdikre6egc2owipyodd0htrbpq7si9b
405793
405724
2024-12-20T09:42:19Z
TANMAYEE SETHY
9365
405793
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२४|center=|right=दृष्टान्तशतकं}}</noinclude><poem>
निकटस्थ गरीयांसमपि लोको न मन्यते ।
पविचामपि यम्मर्त्या न नमस्यन्ति आइवीं ॥ ७५ ॥
स्वजनः स्वात्मवज्जंतुर्ज्ञायते गुणवान् परैः ।
गोपैर्गोपवदानायि हरिदेवैर्जगत्पतिः ॥ ७६ ॥
उत्तमस्तोषमायाति तदङ्गो पोष्यते यदि ।
वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयं ॥ ७७ ॥
सर्वच गुणवानेव चकास्ति प्रथिते नरे ।
मणिर्मूर्ध्नि गले वाहौ पादपीठेपि शोभते ॥ ७८ ॥
उत्तमं सुचिरं नैव विपदोभिभयंत्यलं ।
राहुग्रसमसंभूतक्षणो विछाययेद्विधं ॥ ७८ ॥
प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
चण्डा चण्डातपात् पादा हिमांशोरम्मृतसृजः ॥ ८॥
तुल्यं परोपतापित्वं कुञ्चयोः साधुनीचयोः ।
न दाहे ज्वलतोर्भिनष्यन्दनेंन्धमयोः क्वचित् ॥ ८१ ॥
न भाति वांछा वैजात्ये न देवा भान्ति वादिनि ।
अञ्जनं दूषणं वक्त्रे भूषणं किल लोचने ॥ ८२ ॥
दुर्भगः स्यात्प्रया यो विभूत्यापि स तादृशः ।
गोमयं श्रीनिवासोस्ति न तथापि मनोहरं ॥ ८३ ॥
गुणानचन्ति जन्तूनां न जातिं केवलां कचित् ।
स्फाटिकं भाजनं भग्नं काकिन्यापि न गृह्यते ॥ ८४ ॥
आगछदुत्सवी भाति यथैव न तथा गतः ।
हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ८५ ॥
</poem><noinclude></noinclude>
78nquimgbmvpbmn6b0e6zdsx993ejq9
405947
405793
2024-12-20T10:08:03Z
TANMAYEE SETHY
9365
405947
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२४|center=दृष्टान्तशतकं।|right=}}</noinclude><poem>
निकटस्थ गरीयांसमपि लोको न मन्यते ।
पविचामपि यम्मर्त्या न नमस्यन्ति आइवीं ॥ ७५ ॥
स्वजनः स्वात्मवज्जंतुर्ज्ञायते गुणवान् परैः ।
गोपैर्गोपवदानायि हरिदेवैर्जगत्पतिः ॥ ७६ ॥
उत्तमस्तोषमायाति तदङ्गो पोष्यते यदि ।
वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयं ॥ ७७ ॥
सर्वच गुणवानेव चकास्ति प्रथिते नरे ।
मणिर्मूर्ध्नि गले वाहौ पादपीठेपि शोभते ॥ ७८ ॥
उत्तमं सुचिरं नैव विपदोभिभयंत्यलं ।
राहुग्रसमसंभूतक्षणो विछाययेद्विधं ॥ ७८ ॥
प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसतां ।
चण्डा चण्डातपात् पादा हिमांशोरम्मृतसृजः ॥ ८॥
तुल्यं परोपतापित्वं कुञ्चयोः साधुनीचयोः ।
न दाहे ज्वलतोर्भिनष्यन्दनेंन्धमयोः क्वचित् ॥ ८१ ॥
न भाति वांछा वैजात्ये न देवा भान्ति वादिनि ।
अञ्जनं दूषणं वक्त्रे भूषणं किल लोचने ॥ ८२ ॥
दुर्भगः स्यात्प्रया यो विभूत्यापि स तादृशः ।
गोमयं श्रीनिवासोस्ति न तथापि मनोहरं ॥ ८३ ॥
गुणानचन्ति जन्तूनां न जातिं केवलां कचित् ।
स्फाटिकं भाजनं भग्नं काकिन्यापि न गृह्यते ॥ ८४ ॥
आगछदुत्सवी भाति यथैव न तथा गतः ।
हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ८५ ॥
</poem><noinclude></noinclude>
jjz4kmng5fjjheop6pkz5jpg9mu9uva
पृष्ठम्:काव्यसंग्रहः.pdf/२३८
104
144490
405669
379562
2024-12-20T09:21:51Z
TANMAYEE SETHY
9365
405669
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center|right}}=२२५</noinclude><poem>।
मनस्विनो न मान्यन्ते परतः प्राप्य जीवनं ।
वलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ॥ ८७॥
सन्तोषक्षतये पुंसामाकस्मिकधनागमः ।
सरसां सेतुभेदाय वषैघः स च न स्थितः ॥ ८८॥
जीयते भूगतोप्यात्मा कास्नेनात्मापि स्वर्गतः ।
भवेत् श्मसानमुद्यानमुद्यानश्च श्मशानभं ॥ ८९ ॥
उञ्चशेखरगं वस्तु शुभं स्यात्सुखकारणं ।
उपशामयते वाधंयथैवा मृतसंस्कृतं ॥ १० ॥
संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।
प्रसीदन्ति अयैदेवा वलिर्भिभूतविग्रहाः ॥ ११ ॥
स्वजातीयविधाताय माहात्म्यं दृश्यते नृणां ।
श्येनो विहङ्गमानेष हिनस्ति न भुजङ्गमान् ॥ १२ ॥
गुरुप्रयोजनोद्देशादर्चयन्ति न भक्तितः ।
दुग्धदाचीति गौर्गेई पोष्यते नतु धर्मतः ॥ १३ ॥
महतां तादृशं तेजो यत्र शाम्यंत्यनोजसः ।
अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ १४ ॥
दाता दानस्यान्तरा स्यात् पृथिव्यां
गेड़े गेहे याचकानां समूहः ।
चिन्तारन्तस्यास्ति सत्चे विवादो
मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥
चारुता अपवशेन पदार्थे धैर्येण तदनुवादिगुणत्वात् ।
वेणुगो भवति मञ्जुरसो यन्त्रगो हि सुखदः कृतशब्दः ८६ ॥
</poem><noinclude></noinclude>
n3xdu0ym3ztd8x6zuab4wzm2f6we5wb
405713
405669
2024-12-20T09:30:21Z
TANMAYEE SETHY
9365
405713
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center|right=२२५}}</noinclude><poem>।
मनस्विनो न मान्यन्ते परतः प्राप्य जीवनं ।
वलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ॥ ८७॥
सन्तोषक्षतये पुंसामाकस्मिकधनागमः ।
सरसां सेतुभेदाय वषैघः स च न स्थितः ॥ ८८॥
जीयते भूगतोप्यात्मा कास्नेनात्मापि स्वर्गतः ।
भवेत् श्मसानमुद्यानमुद्यानश्च श्मशानभं ॥ ८९ ॥
उञ्चशेखरगं वस्तु शुभं स्यात्सुखकारणं ।
उपशामयते वाधंयथैवा मृतसंस्कृतं ॥ १० ॥
संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।
प्रसीदन्ति अयैदेवा वलिर्भिभूतविग्रहाः ॥ ११ ॥
स्वजातीयविधाताय माहात्म्यं दृश्यते नृणां ।
श्येनो विहङ्गमानेष हिनस्ति न भुजङ्गमान् ॥ १२ ॥
गुरुप्रयोजनोद्देशादर्चयन्ति न भक्तितः ।
दुग्धदाचीति गौर्गेई पोष्यते नतु धर्मतः ॥ १३ ॥
महतां तादृशं तेजो यत्र शाम्यंत्यनोजसः ।
अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ १४ ॥
दाता दानस्यान्तरा स्यात् पृथिव्यां
गेड़े गेहे याचकानां समूहः ।
चिन्तारन्तस्यास्ति सत्चे विवादो
मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥
चारुता अपवशेन पदार्थे धैर्येण तदनुवादिगुणत्वात् ।
वेणुगो भवति मञ्जुरसो यन्त्रगो हि सुखदः कृतशब्दः ८६ ॥
</poem><noinclude></noinclude>
kqdvool4kzwcblhl38pi0u8bvab855i
405790
405713
2024-12-20T09:41:57Z
TANMAYEE SETHY
9365
405790
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=दृष्टान्तशतकं |center=|right=२२५}}</noinclude><poem>।
मनस्विनो न मान्यन्ते परतः प्राप्य जीवनं ।
वलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ॥ ८७॥
सन्तोषक्षतये पुंसामाकस्मिकधनागमः ।
सरसां सेतुभेदाय वषैघः स च न स्थितः ॥ ८८॥
जीयते भूगतोप्यात्मा कास्नेनात्मापि स्वर्गतः ।
भवेत् श्मसानमुद्यानमुद्यानश्च श्मशानभं ॥ ८९ ॥
उञ्चशेखरगं वस्तु शुभं स्यात्सुखकारणं ।
उपशामयते वाधंयथैवा मृतसंस्कृतं ॥ १० ॥
संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।
प्रसीदन्ति अयैदेवा वलिर्भिभूतविग्रहाः ॥ ११ ॥
स्वजातीयविधाताय माहात्म्यं दृश्यते नृणां ।
श्येनो विहङ्गमानेष हिनस्ति न भुजङ्गमान् ॥ १२ ॥
गुरुप्रयोजनोद्देशादर्चयन्ति न भक्तितः ।
दुग्धदाचीति गौर्गेई पोष्यते नतु धर्मतः ॥ १३ ॥
महतां तादृशं तेजो यत्र शाम्यंत्यनोजसः ।
अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ १४ ॥
दाता दानस्यान्तरा स्यात् पृथिव्यां
गेड़े गेहे याचकानां समूहः ।
चिन्तारन्तस्यास्ति सत्चे विवादो
मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥
चारुता अपवशेन पदार्थे धैर्येण तदनुवादिगुणत्वात् ।
वेणुगो भवति मञ्जुरसो यन्त्रगो हि सुखदः कृतशब्दः ८६ ॥
</poem><noinclude></noinclude>
ozyflt2cqor68a9smcfe2djd7noq57u
405964
405790
2024-12-20T10:10:34Z
TANMAYEE SETHY
9365
405964
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left= |center=दृष्टान्तशतकं।|right=२२५}}</noinclude><poem>।
मनस्विनो न मान्यन्ते परतः प्राप्य जीवनं ।
वलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ॥ ८७॥
सन्तोषक्षतये पुंसामाकस्मिकधनागमः ।
सरसां सेतुभेदाय वषैघः स च न स्थितः ॥ ८८॥
जीयते भूगतोप्यात्मा कास्नेनात्मापि स्वर्गतः ।
भवेत् श्मसानमुद्यानमुद्यानश्च श्मशानभं ॥ ८९ ॥
उञ्चशेखरगं वस्तु शुभं स्यात्सुखकारणं ।
उपशामयते वाधंयथैवा मृतसंस्कृतं ॥ १० ॥
संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।
प्रसीदन्ति अयैदेवा वलिर्भिभूतविग्रहाः ॥ ११ ॥
स्वजातीयविधाताय माहात्म्यं दृश्यते नृणां ।
श्येनो विहङ्गमानेष हिनस्ति न भुजङ्गमान् ॥ १२ ॥
गुरुप्रयोजनोद्देशादर्चयन्ति न भक्तितः ।
दुग्धदाचीति गौर्गेई पोष्यते नतु धर्मतः ॥ १३ ॥
महतां तादृशं तेजो यत्र शाम्यंत्यनोजसः ।
अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ १४ ॥
दाता दानस्यान्तरा स्यात् पृथिव्यां
गेड़े गेहे याचकानां समूहः ।
चिन्तारन्तस्यास्ति सत्चे विवादो
मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥
चारुता अपवशेन पदार्थे धैर्येण तदनुवादिगुणत्वात् ।
वेणुगो भवति मञ्जुरसो यन्त्रगो हि सुखदः कृतशब्दः ८६ ॥
</poem><noinclude></noinclude>
riaas1nnmd8eifzqcbkab7exqr6ufae
पृष्ठम्:काव्यसंग्रहः.pdf/२३९
104
144491
405573
379563
2024-12-20T09:04:26Z
RANJAN KUMAR NAIK
9371
{{rh|left|center|right}}
405573
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />दृष्टान्तशतकं
दृष्टान्तशतकं ।
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥</noinclude>दृष्टान्तशतकं ।
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥<noinclude></noinclude>
gm6roypp70swsamyge9mpve7jxfloki
405579
405573
2024-12-20T09:05:49Z
RANJAN KUMAR NAIK
9371
{{rh|left|center|right}}
405579
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २२६ दृष्टान्तशतकं
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥</noinclude>दृष्टान्तशतकं ।
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥<noinclude></noinclude>
lt1t7j1q0vzfst8a72ghtpdd7lccnv8
405581
405579
2024-12-20T09:06:17Z
RANJAN KUMAR NAIK
9371
{{rh|left|center|right}}
405581
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २२६
दृष्टान्तशतकं
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥</noinclude>दृष्टान्तशतकं ।
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥<noinclude></noinclude>
gfl82eepzwk66f6bxavd9ods42jetph
405585
405581
2024-12-20T09:06:45Z
RANJAN KUMAR NAIK
9371
{{rh|left|center|right}}
405585
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २२६ दृष्टान्तशतकं
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥</noinclude>दृष्टान्तशतकं ।
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥<noinclude></noinclude>
rbgogi59ydnvr5gpqqm5t5fny5bhjta
405590
405585
2024-12-20T09:07:06Z
RANJAN KUMAR NAIK
9371
{{rh|left|center|right}}
405590
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २२६ दृष्टान्तशतकं
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥</noinclude>दृष्टान्तशतकं ।
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥<noinclude></noinclude>
7px7romzzdj11buct90ymeewnxf0j3o
405595
405590
2024-12-20T09:07:33Z
RANJAN KUMAR NAIK
9371
{{rh|left|center|right}}
405595
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २२६
दृष्टान्तशतकं
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥</noinclude>दृष्टान्तशतकं ।
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥<noinclude></noinclude>
9s4u21pv3e6khymhlzfg6lzwuhv9zu2
405837
405595
2024-12-20T09:50:29Z
RANJAN KUMAR NAIK
9371
405837
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> {{rh|left=२२६|center=दृष्टान्तशतकं |right=}}
नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥</noinclude>
<poem>नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥
</poem><noinclude></noinclude>
cm1brmr9ag96c7hkmngkngp8c9mdy3s
405944
405837
2024-12-20T10:07:58Z
RANJAN KUMAR NAIK
9371
405944
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> {{rh|left=२२६|center=दृष्टान्तशतकं |right=}}</noinclude>
<poem>नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥
</poem><noinclude></noinclude>
b8wj5js7ag5dz0yvwrgvexivenawn7f
406159
405944
2024-12-20T11:01:29Z
RANJAN KUMAR NAIK
9371
406159
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> {{rh|left=२२६|center=दृष्टान्तशतकं |right=}}</noinclude>नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥<noinclude></noinclude>
0pcorevsgx6i7j3ukan035j2j7hc9cp
406166
406159
2024-12-20T11:02:20Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406166
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" /> {{rh|left=२२६|center=दृष्टान्तशतकं |right=}}</noinclude><poem>नराः संस्कारा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः ।
अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥
धनमपि परदत्तं दुःखमौचित्यभात्रां
भवति हृदि तदेवानंदकारीतरेषां ।
मलयजरसविन्दुर्बंधते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥
कालक्तमेण परिणामवशादनव्या
भावा भवन्ति खलु पूर्वमतीवतुछाः ।
मुक्तामणिर्जलदतोयकणोप्यणियान्
संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥
इयं कुसुमदेवेन कविनैकेन निर्मिता ।
दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००।
इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥
</poem><noinclude></noinclude>
28ma2kaqez17kd6vlak7idiyikakx4y
पृष्ठम्:काव्यसंग्रहः.pdf/२४०
104
144492
405736
379564
2024-12-20T09:33:15Z
RANJAN KUMAR NAIK
9371
405736
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका ||right=२२७}}</noinclude>
<poem>अद्यापि तो कनकचम्पकदामगौरीं
फुल्लारविन्दवदनां तनुखोमराज ।
सुप्तोत्थितां मदनविज्ञललालसाङ्ग
विद्यां प्रमादगुणितामिव चिन्तयामि ॥ १ ॥
अद्यापि तां शशिमुखी नवयौवनाथ्यां
पीनस्तनीं पुनरहं यदि गौरकान्तीं ।
पश्यामि मन्मथशरानलपीडितानि
गाचाणि सम्प्रति करोमि सुशीतलानि ॥२॥
अद्यापि तां यदि पुनः कमलायताक्षीं
पश्यामि पोवरपयोधरभारक्षित्रां ।
सम्पीय वाहुयुगलेन पियामि वक्त्रम्
उन्मत्तवन्मधुकरः कमलं यथेष्टं ॥ ३ ॥
द्यापितां निधुवन मनिःसहाङ्गीम्
आपाण्डुगण्डपतितालककुन्तलाक्षीं ।
प्रश्नपापकृतमन्तरमावइन्तीं
कण्ठावसक्तम्मृदुवाहुलतां स्मरामि ॥ ४ ॥
अद्यापि तां सुरतजागरघूमानां
तिर्य्य क्खलत्तरलतारकमावहन्तीं ।</poem><noinclude></noinclude>
16d0sswhb4wm82jzrkcj8558fhkfto5
405973
405736
2024-12-20T10:12:10Z
RANJAN KUMAR NAIK
9371
405973
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२८|center=चौरपञ्चाशिका ||right=२२७}}</noinclude>
<poem>अद्यापि तो कनकचम्पकदामगौरीं
फुल्लारविन्दवदनां तनुखोमराज ।
सुप्तोत्थितां मदनविज्ञललालसाङ्ग
विद्यां प्रमादगुणितामिव चिन्तयामि ॥ १ ॥
अद्यापि तां शशिमुखी नवयौवनाथ्यां
पीनस्तनीं पुनरहं यदि गौरकान्तीं ।
पश्यामि मन्मथशरानलपीडितानि
गाचाणि सम्प्रति करोमि सुशीतलानि ॥२॥
अद्यापि तां यदि पुनः कमलायताक्षीं
पश्यामि पोवरपयोधरभारक्षित्रां ।
सम्पीय वाहुयुगलेन पियामि वक्त्रम्
उन्मत्तवन्मधुकरः कमलं यथेष्टं ॥ ३ ॥
द्यापितां निधुवन मनिःसहाङ्गीम्
आपाण्डुगण्डपतितालककुन्तलाक्षीं ।
प्रश्नपापकृतमन्तरमावइन्तीं
कण्ठावसक्तम्मृदुवाहुलतां स्मरामि ॥ ४ ॥
अद्यापि तां सुरतजागरघूमानां
तिर्य्य क्खलत्तरलतारकमावहन्तीं ।</poem><noinclude></noinclude>
ialm7o70tsip2dh6978r6ht57ykg64r
405982
405973
2024-12-20T10:13:16Z
RANJAN KUMAR NAIK
9371
405982
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका ||right=२२७}}</noinclude>
<poem>अद्यापि तो कनकचम्पकदामगौरीं
फुल्लारविन्दवदनां तनुखोमराज ।
सुप्तोत्थितां मदनविज्ञललालसाङ्ग
विद्यां प्रमादगुणितामिव चिन्तयामि ॥ १ ॥
अद्यापि तां शशिमुखी नवयौवनाथ्यां
पीनस्तनीं पुनरहं यदि गौरकान्तीं ।
पश्यामि मन्मथशरानलपीडितानि
गाचाणि सम्प्रति करोमि सुशीतलानि ॥२॥
अद्यापि तां यदि पुनः कमलायताक्षीं
पश्यामि पोवरपयोधरभारक्षित्रां ।
सम्पीय वाहुयुगलेन पियामि वक्त्रम्
उन्मत्तवन्मधुकरः कमलं यथेष्टं ॥ ३ ॥
द्यापितां निधुवन मनिःसहाङ्गीम्
आपाण्डुगण्डपतितालककुन्तलाक्षीं ।
प्रश्नपापकृतमन्तरमावइन्तीं
कण्ठावसक्तम्मृदुवाहुलतां स्मरामि ॥ ४ ॥
अद्यापि तां सुरतजागरघूमानां
तिर्य्य क्खलत्तरलतारकमावहन्तीं ।</poem><noinclude></noinclude>
16d0sswhb4wm82jzrkcj8558fhkfto5
406169
405982
2024-12-20T11:02:57Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406169
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका ||right=२२७}}</noinclude>
<poem>अद्यापि तो कनकचम्पकदामगौरीं
फुल्लारविन्दवदनां तनुखोमराज ।
सुप्तोत्थितां मदनविज्ञललालसाङ्ग
विद्यां प्रमादगुणितामिव चिन्तयामि ॥ १ ॥
अद्यापि तां शशिमुखी नवयौवनाथ्यां
पीनस्तनीं पुनरहं यदि गौरकान्तीं ।
पश्यामि मन्मथशरानलपीडितानि
गाचाणि सम्प्रति करोमि सुशीतलानि ॥२॥
अद्यापि तां यदि पुनः कमलायताक्षीं
पश्यामि पोवरपयोधरभारक्षित्रां ।
सम्पीय वाहुयुगलेन पियामि वक्त्रम्
उन्मत्तवन्मधुकरः कमलं यथेष्टं ॥ ३ ॥
द्यापितां निधुवन मनिःसहाङ्गीम्
आपाण्डुगण्डपतितालककुन्तलाक्षीं ।
प्रश्नपापकृतमन्तरमावइन्तीं
कण्ठावसक्तम्मृदुवाहुलतां स्मरामि ॥ ४ ॥
अद्यापि तां सुरतजागरघूमानां
तिर्य्य क्खलत्तरलतारकमावहन्तीं ।</poem><noinclude></noinclude>
6yqo7xlve5po5q7qngp2hrro0o7pe1v
पृष्ठम्:काव्यसंग्रहः.pdf/२४१
104
144493
405750
379565
2024-12-20T09:35:28Z
RANJAN KUMAR NAIK
9371
405750
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२८|center=चौरपन्चाशिका ||right=}}</noinclude>
<poem>शृङ्गारसारकमलाकरराजहंसीं
ब्रीडावनम्रवदनामुरसि स्मरामि ॥ ५ ॥
अद्यापि तां सुरतताण्डवसूत्रधारीं
पूर्णेन्दुसुन्दरमुखीं मदविवलाङ्गीं ।
तन्वीं विशालजघनां स्तनभारक्षित्रां
व्यालोलकुन्तलकलाप्रवर्ती स्मरामि ॥ ६ ॥
अद्यापि तां मसूणचन्दनचर्चिताङ्ग
कस्तूरिकापरिमलेन विसर्पिगन्ध ।
अल्पेन्दुरेखपरिशीलितभालरेखां
मुग्धाभिरामनयनां शयने स्मरामि ॥ ७ ॥
अद्यापि तां निधुवने मधुपानपाचीं
लोढाम्बरां शतनं चपलायतार्क्षी ।
काश्मीरपङ्कटगनाभिकृताङ्गरागां
कर्पूरयूगपरिपूर्णमुखीं स्मरामि ॥ ८ ॥
अद्यापि तां कमपतमदिरापराग
प्रस्वेदविन्दुविततं वदनं प्रियायाः ।
अन्ते स्मरामि रतिवेदविलोलनेचं
राहूपरागपरिमुक्तमिवेन्दुविस्वं ॥ ८ ॥
अद्यापि तन्मखशशी परिवर्तते मे
राचौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य कोपात्
कर्णे कृतं कनकपचमनालपन्त्या ॥१०॥<noinclude></noinclude>
836ntecpn8pvrht95abo446rdzdzowv
405764
405750
2024-12-20T09:37:32Z
RANJAN KUMAR NAIK
9371
405764
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />२२८ चौरपन्चाशिका</noinclude>
<poem>शृङ्गारसारकमलाकरराजहंसीं
ब्रीडावनम्रवदनामुरसि स्मरामि ॥ ५ ॥
अद्यापि तां सुरतताण्डवसूत्रधारीं
पूर्णेन्दुसुन्दरमुखीं मदविवलाङ्गीं ।
तन्वीं विशालजघनां स्तनभारक्षित्रां
व्यालोलकुन्तलकलाप्रवर्ती स्मरामि ॥ ६ ॥
अद्यापि तां मसूणचन्दनचर्चिताङ्ग
कस्तूरिकापरिमलेन विसर्पिगन्ध ।
अल्पेन्दुरेखपरिशीलितभालरेखां
मुग्धाभिरामनयनां शयने स्मरामि ॥ ७ ॥
अद्यापि तां निधुवने मधुपानपाचीं
लोढाम्बरां शतनं चपलायतार्क्षी ।
काश्मीरपङ्कटगनाभिकृताङ्गरागां
कर्पूरयूगपरिपूर्णमुखीं स्मरामि ॥ ८ ॥
अद्यापि तां कमपतमदिरापराग
प्रस्वेदविन्दुविततं वदनं प्रियायाः ।
अन्ते स्मरामि रतिवेदविलोलनेचं
राहूपरागपरिमुक्तमिवेन्दुविस्वं ॥ ८ ॥
अद्यापि तन्मखशशी परिवर्तते मे
राचौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य कोपात्
कर्णे कृतं कनकपचमनालपन्त्या ॥१०॥<noinclude></noinclude>
6bwh4xgcfwi7yzd5y64igka1cr3t6s6
405994
405764
2024-12-20T10:15:44Z
RANJAN KUMAR NAIK
9371
405994
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२२८|center=चौरपन्चाशिका|right=}}</noinclude><poem>शृङ्गारसारकमलाकरराजहंसीं
ब्रीडावनम्रवदनामुरसि स्मरामि ॥ ५ ॥
अद्यापि तां सुरतताण्डवसूत्रधारीं
पूर्णेन्दुसुन्दरमुखीं मदविवलाङ्गीं ।
तन्वीं विशालजघनां स्तनभारक्षित्रां
व्यालोलकुन्तलकलाप्रवर्ती स्मरामि ॥ ६ ॥
अद्यापि तां मसूणचन्दनचर्चिताङ्ग
कस्तूरिकापरिमलेन विसर्पिगन्ध ।
अल्पेन्दुरेखपरिशीलितभालरेखां
मुग्धाभिरामनयनां शयने स्मरामि ॥ ७ ॥
अद्यापि तां निधुवने मधुपानपाचीं
लोढाम्बरां शतनं चपलायतार्क्षी ।
काश्मीरपङ्कटगनाभिकृताङ्गरागां
कर्पूरयूगपरिपूर्णमुखीं स्मरामि ॥ ८ ॥
अद्यापि तां कमपतमदिरापराग
प्रस्वेदविन्दुविततं वदनं प्रियायाः ।
अन्ते स्मरामि रतिवेदविलोलनेचं
राहूपरागपरिमुक्तमिवेन्दुविस्वं ॥ ८ ॥
अद्यापि तन्मखशशी परिवर्तते मे
राचौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य कोपात्
कर्णे कृतं कनकपचमनालपन्त्या ॥१०॥
</poem><noinclude></noinclude>
2ademcik1uju85ykzun4jpsjba54398
406178
405994
2024-12-20T11:04:21Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406178
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२२८|center=चौरपन्चाशिका|right=}}</noinclude><poem>शृङ्गारसारकमलाकरराजहंसीं
ब्रीडावनम्रवदनामुरसि स्मरामि ॥ ५ ॥
अद्यापि तां सुरतताण्डवसूत्रधारीं
पूर्णेन्दुसुन्दरमुखीं मदविवलाङ्गीं ।
तन्वीं विशालजघनां स्तनभारक्षित्रां
व्यालोलकुन्तलकलाप्रवर्ती स्मरामि ॥ ६ ॥
अद्यापि तां मसूणचन्दनचर्चिताङ्ग
कस्तूरिकापरिमलेन विसर्पिगन्ध ।
अल्पेन्दुरेखपरिशीलितभालरेखां
मुग्धाभिरामनयनां शयने स्मरामि ॥ ७ ॥
अद्यापि तां निधुवने मधुपानपाचीं
लोढाम्बरां शतनं चपलायतार्क्षी ।
काश्मीरपङ्कटगनाभिकृताङ्गरागां
कर्पूरयूगपरिपूर्णमुखीं स्मरामि ॥ ८ ॥
अद्यापि तां कमपतमदिरापराग
प्रस्वेदविन्दुविततं वदनं प्रियायाः ।
अन्ते स्मरामि रतिवेदविलोलनेचं
राहूपरागपरिमुक्तमिवेन्दुविस्वं ॥ ८ ॥
अद्यापि तन्मखशशी परिवर्तते मे
राचौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य कोपात्
कर्णे कृतं कनकपचमनालपन्त्या ॥१०॥
</poem><noinclude></noinclude>
j2oa492npdghfhfykav7vho716jvuo2
पृष्ठम्:काव्यसंग्रहः.pdf/२४२
104
144494
406014
379566
2024-12-20T10:18:53Z
RANJAN KUMAR NAIK
9371
406014
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका|right=२२९}}</noinclude>
<poem>अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगाचभङ्गं ।
वस्वा
न्चलेन परिधर्षि पयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥
अद्याप्यशोकनवपल्लव
रक्तस्तां
अन्तः
मुक्ताफलप्रचयचुम्बितचूचुकामां
स्मितोइसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥
अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥
अद्यापि तो विष्टतकज्जललोलनेचां
पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां ।
सिन्दूरसम्बलित मौक्तिकहारभारां
आवडहेमकटिकां रहसि स्मरामि ३१५ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप
मालामयूखपटलैर्गलितान्धकारैः ।
</poem><noinclude></noinclude>
p0ud3j9i7ep1j6amnmmfs5v2rawmw65
406048
406014
2024-12-20T10:27:42Z
RANJAN KUMAR NAIK
9371
406048
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका|right=२२९}}</noinclude>
<poem>अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगाचभङ्गं वस्वान्चलेन परिधर्षिपयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥
अद्याप्यशोकनवपल्लवरक्तन्स्ताम्
मुक्ताफलप्रचयचुम्बितचूचुकामां
स्मितोइसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥
अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥
अद्यापि तो विष्टतकज्जललोलनेचां
पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां ।
सिन्दूरसम्बलित मौक्तिकहारभारां
आवडहेमकटिकां रहसि स्मरामि ३१५ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप
मालामयूखपटलैर्गलितान्धकारैः ।
</poem><noinclude></noinclude>
ing6rw7zs0awk3iodha8v8pohq65gno
406056
406048
2024-12-20T10:29:16Z
RANJAN KUMAR NAIK
9371
406056
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका|right=२२९}}</noinclude>अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगाचभङ्गं वस्वान्चलेनपरिधर्षिपयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥
अद्याप्यशोकनवपल्लवरक्तन्स्ताम्
मुक्ताफलप्रचयचुम्बितचूचुकामां
स्मितोइसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥
अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥
अद्यापि तो विष्टतकज्जललोलनेचां
पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां ।
सिन्दूरसम्बलित मौक्तिकहारभारां
आवडहेमकटिकां रहसि स्मरामि ३१५ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप
मालामयूखपटलैर्गलितान्धकारैः ।
</poem><noinclude></noinclude>
aac0071agnffuoigeju93awxtgrmu4h
406180
406056
2024-12-20T11:04:46Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406180
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका|right=२२९}}</noinclude>अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगाचभङ्गं वस्वान्चलेनपरिधर्षिपयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥
अद्याप्यशोकनवपल्लवरक्तन्स्ताम्
मुक्ताफलप्रचयचुम्बितचूचुकामां
स्मितोइसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥
अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥
अद्यापि तो विष्टतकज्जललोलनेचां
पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां ।
सिन्दूरसम्बलित मौक्तिकहारभारां
आवडहेमकटिकां रहसि स्मरामि ३१५ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप
मालामयूखपटलैर्गलितान्धकारैः ।
</poem><noinclude></noinclude>
djvmlhekcnh9yd857seg6ugeymjicee
406192
406180
2024-12-20T11:06:35Z
RANJAN KUMAR NAIK
9371
406192
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका|right=२२९}}</noinclude><poem>अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगाचभङ्गं
वस्वान्चलेनपरिधर्षिपयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥
अद्याप्यशोकनवपल्लवरक्तन्स्ताम्
मुक्ताफलप्रचयचुम्बितचूचुकामां
स्मितोइसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥
अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥
अद्यापि तो विष्टतकज्जललोलनेचां
पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां ।
सिन्दूरसम्बलित मौक्तिकहारभारां
आवडहेमकटिकां रहसि स्मरामि ३१५ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप
मालामयूखपटलैर्गलितान्धकारैः ।
</poem>
</poem><noinclude></noinclude>
j9nyybhlk8l3cw9hnq4akut14ekdy0p
406201
406192
2024-12-20T11:07:16Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406201
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका|right=२२९}}</noinclude><poem>अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगाचभङ्गं
वस्वान्चलेनपरिधर्षिपयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥
अद्याप्यशोकनवपल्लवरक्तन्स्ताम्
मुक्ताफलप्रचयचुम्बितचूचुकामां
स्मितोइसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥
अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥
अद्यापि तो विष्टतकज्जललोलनेचां
पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां ।
सिन्दूरसम्बलित मौक्तिकहारभारां
आवडहेमकटिकां रहसि स्मरामि ३१५ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप
मालामयूखपटलैर्गलितान्धकारैः ।
</poem><noinclude></noinclude>
0386r6yy9la1e2l0ozhr21tte7rjl4u
पृष्ठम्:काव्यसंग्रहः.pdf/२४३
104
144495
406216
379567
2024-12-20T11:10:03Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406216
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३०।|center=वैराग्यशतकं ।
|right}}</noinclude><poem>
सुप्ताव मे रहसि हास्यमुख प्रसन्न
लज्जाभरार्द्रनयनां परिचिन्तयामि ॥ १६ ॥
अद्यापि तां गलितवन्धनकेशपाशां
सस्तमजं स्मितसुधामधुराधरौष्ठीं
पीनोन्नतस्तनयुगोपरिचारुचुम्बन्
मुक्तावलिं रहसि लोलदृशं स्मरामि ॥ १७ ॥
अद्याप्यहं विरहवह्विनिपीडिताङ्ग
तन्वीं कुरङ्गनयनां सुरतैकपात्रीं ।
नाना विचित्रकृतमण्डनमावहन्तीं
तां राजहंसगमनां सुदतीं स्मरामि ॥१८॥
अद्यापि तां विरहितां कुचभारनवां
मुक्ताकलापविमलीकृतकण्ठदेशां ।
ताङ्केलिमन्दिरगतां कुसुमायुधस्य
कान्तां स्मरामि रुचिरोज्ज्वलधूमकेतुं ॥ १९ ॥
अद्यापि चाटुशतप्रोल्लसितस्मितन्तु
तस्याः स्मरामि सुरतत्वमविलायाः ।
अव्याज निस्तनितकातर काकु कण्ठ
सङ्कीर्णवर्णरुचिरं वदनं प्रियायाः ॥ २० ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं
खस्ताङ्गयष्टिगलितांशुककेशनभ्रां ।
शृङ्गारवारिकमलाम्बुजराजहंसी
जन्मान्तरे निधुवनेष्यनुचिन्तयामि ॥ २१ ॥
</poem><noinclude></noinclude>
lfr6ew8997tfeoy04tkc540e432woz4
406218
406216
2024-12-20T11:10:36Z
RANJAN KUMAR NAIK
9371
406218
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३०।|center=वैराग्यशतकं ।
|righ=}}</noinclude><poem>
सुप्ताव मे रहसि हास्यमुख प्रसन्न
लज्जाभरार्द्रनयनां परिचिन्तयामि ॥ १६ ॥
अद्यापि तां गलितवन्धनकेशपाशां
सस्तमजं स्मितसुधामधुराधरौष्ठीं
पीनोन्नतस्तनयुगोपरिचारुचुम्बन्
मुक्तावलिं रहसि लोलदृशं स्मरामि ॥ १७ ॥
अद्याप्यहं विरहवह्विनिपीडिताङ्ग
तन्वीं कुरङ्गनयनां सुरतैकपात्रीं ।
नाना विचित्रकृतमण्डनमावहन्तीं
तां राजहंसगमनां सुदतीं स्मरामि ॥१८॥
अद्यापि तां विरहितां कुचभारनवां
मुक्ताकलापविमलीकृतकण्ठदेशां ।
ताङ्केलिमन्दिरगतां कुसुमायुधस्य
कान्तां स्मरामि रुचिरोज्ज्वलधूमकेतुं ॥ १९ ॥
अद्यापि चाटुशतप्रोल्लसितस्मितन्तु
तस्याः स्मरामि सुरतत्वमविलायाः ।
अव्याज निस्तनितकातर काकु कण्ठ
सङ्कीर्णवर्णरुचिरं वदनं प्रियायाः ॥ २० ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं
खस्ताङ्गयष्टिगलितांशुककेशनभ्रां ।
शृङ्गारवारिकमलाम्बुजराजहंसी
जन्मान्तरे निधुवनेष्यनुचिन्तयामि ॥ २१ ॥
</poem><noinclude></noinclude>
po3rjprtdympqksgivtrmoe36j1sppu
406220
406218
2024-12-20T11:10:56Z
RANJAN KUMAR NAIK
9371
406220
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३०|center=वैराग्यशतकं ।
|righ=}}</noinclude><poem>
सुप्ताव मे रहसि हास्यमुख प्रसन्न
लज्जाभरार्द्रनयनां परिचिन्तयामि ॥ १६ ॥
अद्यापि तां गलितवन्धनकेशपाशां
सस्तमजं स्मितसुधामधुराधरौष्ठीं
पीनोन्नतस्तनयुगोपरिचारुचुम्बन्
मुक्तावलिं रहसि लोलदृशं स्मरामि ॥ १७ ॥
अद्याप्यहं विरहवह्विनिपीडिताङ्ग
तन्वीं कुरङ्गनयनां सुरतैकपात्रीं ।
नाना विचित्रकृतमण्डनमावहन्तीं
तां राजहंसगमनां सुदतीं स्मरामि ॥१८॥
अद्यापि तां विरहितां कुचभारनवां
मुक्ताकलापविमलीकृतकण्ठदेशां ।
ताङ्केलिमन्दिरगतां कुसुमायुधस्य
कान्तां स्मरामि रुचिरोज्ज्वलधूमकेतुं ॥ १९ ॥
अद्यापि चाटुशतप्रोल्लसितस्मितन्तु
तस्याः स्मरामि सुरतत्वमविलायाः ।
अव्याज निस्तनितकातर काकु कण्ठ
सङ्कीर्णवर्णरुचिरं वदनं प्रियायाः ॥ २० ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं
खस्ताङ्गयष्टिगलितांशुककेशनभ्रां ।
शृङ्गारवारिकमलाम्बुजराजहंसी
जन्मान्तरे निधुवनेष्यनुचिन्तयामि ॥ २१ ॥
</poem><noinclude></noinclude>
g3im2d3nu2wnedw43n8dsr5rxub59dk
406237
406220
2024-12-20T11:16:17Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406237
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३०|center=चौरपन्चोसिक ।
|righ=}}</noinclude><poem>
सुप्तान्च मे रहसि हास्यमुख प्रसन्न
लज्जाभरार्द्रनयनां परिचिन्तयामि ॥ १६ ॥
अद्यापि तां गलितवन्धनकेशपाशां
सस्तमजं स्मितसुधामधुराधरौष्ठीं
पीनोन्नतस्तनयुगोपरिचारुचुम्बन्
मुक्तावलिं रहसि लोलदृशं स्मरामि ॥ १७ ॥
अद्याप्यहं विरहवह्विनिपीडिताङ्ग
तन्वीं कुरङ्गनयनां सुरतैकपात्रीं ।
नाना विचित्रकृतमण्डनमावहन्तीं
तां राजहंसगमनां सुदतीं स्मरामि ॥१८॥
अद्यापि तां विरहितां कुचभारनवां
मुक्ताकलापविमलीकृतकण्ठदेशां ।
ताङ्केलिमन्दिरगतां कुसुमायुधस्य
कान्तां स्मरामि रुचिरोज्ज्वलधूमकेतुं ॥ १९ ॥
अद्यापि चाटुशतप्रोल्लसितस्मितन्तु
तस्याः स्मरामि सुरतत्वमविलायाः ।
अव्याज निस्तनितकातर काकु कण्ठ
सङ्कीर्णवर्णरुचिरं वदनं प्रियायाः ॥ २० ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं
खस्ताङ्गयष्टिगलितांशुककेशनभ्रां ।
शृङ्गारवारिकमलाम्बुजराजहंसी
जन्मान्तरे निधुवनेष्यनुचिन्तयामि ॥ २१ ॥
</poem><noinclude></noinclude>
c5osutux5gp20x1nvnshizfj5yhlthx
406246
406237
2024-12-20T11:19:47Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406246
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३०|center= चौरपञ्चाशिका
|right=}}</noinclude><poem>
सुप्ताश्च मे रहसि हास्य मुखीं प्रसन्नां
लज्जाभरार्द्रनयनां परिचिन्तयामि ॥ १६ ॥
अद्यापि तां गलितवन्धनकेशपाशां
स्वस्तस्रजं स्मितसुधामधुराधरौष्ठीं
पीनोन्नतस्तनयुगो परिचारुचुम्बन्
मुक्तावलिं रहसि लोलदृशं स्मरामि ॥ १७ ॥
अद्याप्यहं विरहवह्निनिपीडिताङ्गीं
तन्वीं कुरङ्गनयनां सुरतैकपाचीं ।
नानाविचिचकृतमण्डनमावहन्तीं
तां राजहंसगमनां सुदतीं स्मरामि ॥ १८ ॥
अद्यापि तां विरहितां कुचभारनम्रां
मुक्ताकलापविमलीकृतकण्ठदेशां ।
तालिमन्दिरगतां कुसुमायुधस्व
कान्तां स्मरामि रुचिरोज्ज्वलधूमकेतुं ॥ ११ ॥
अद्यापि चाटुशतप्रोल्लसितस्मितन्तु
तस्याः स्मरामि सुरतक्तमविवलायाः ।
अव्याज निस्तनितकातर काकुकण्ठ
सङ्कीर्णवर्णरुचिरं वदनं प्रियायाः ॥ २० ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं
स्वस्ताङ्गयष्टिगलितांशककेशनम्रां ।
शृङ्गारवारिकमलाम्बुजराजहंसीं
जन्मान्तरे निधुवनेप्यनुचिन्तयामि ॥ २१ ॥
</poem><noinclude></noinclude>
h6c52stsbkovgbo5m8u4ley29c86od3
पृष्ठम्:काव्यसंग्रहः.pdf/२४४
104
144496
406257
379568
2024-12-20T11:24:03Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406257
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका|right=२३१}}</noinclude><poem>
अद्यापि तां प्रणयिनीं मृगशावकाक्षी
पोयूषपूर्ण कुचकुम्भयुगं वहन्तीं ।
पश्याम्यहं यदि पुनर्दिवसावसाने
स्वर्गापवर्गनरराज्यसुखं त्यजामि ॥ २२ ॥
श्रद्यापि तां स्तिमितवस्त्रमिवायलमां
प्रौढप्रतापमदनानलतप्तदेहां ।
वालां मदेकशरणामनुकम्पनीयां
प्राणाधिकां क्षणमहं नहि विस्मरामि ॥ २३ ॥
अद्यापि तां क्षितितले वरकामिनीनां
सर्वाङ्गसुन्दरतया प्रथमैकरेखां ।
संसारनाटकरसोत्तमरत्नपार्थी
कान्तां स्मरामि कुसुमायुधवाणखिन्नां ॥ २४॥
अद्यापि तां प्रथमतो वरसुन्दरीं मे
सेकपाचघटितावनिनाथपुत्रीं ।
हे हे जना मम वियोग हुताशतापं
सोढुं न शक्यत इति प्रतिचिन्तयामि ॥ २५ ॥
अद्यापि विस्मयकरी चिदशान् विहाय
वुद्ध लाञ्चलति तत् किमहङ्करोमि ।
जानवपि प्रतिमुहूर्तमिवान्तकाले
रुष्टा तु वल्लभतरेति ममातिधीराः ॥ २६ ॥
अद्यापि तां गमनमित्युदितं मदीयं
श्रुत्वैव भीतहरिणी शिशुचश्वलाक्षीं ।
</poem><noinclude></noinclude>
e76b9yrb4c1gjbfvwxdwr6rwy68sxb7
पृष्ठम्:काव्यसंग्रहः.pdf/२४५
104
144497
406270
379569
2024-12-20T11:29:57Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406270
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३२|center=चौरपन्चसिक|right}}</noinclude>
<poem>
वाचस्खलद्दिगलदश्रुकणाकुलाक्ष
सञ्चिन्तयामि गुरुशोकविनम्रवां ॥ २७ ॥
अद्यापि वासगृहतो मयि नीयमाने.
दुर्वारभीषणवरैर्यमदुतकल्पैः ।
किं किं तया वहुविधं न कृतं मदर्थे
कर्तुं न पार्यत इति व्यथते मनो मे ॥ २८ ॥
अद्यापि तां क्षणवियोगवियोगमनां
शंके पुनर्वहुतया मृतशोकधारां ।
मज्जीवधारणकरीं मदनालसाङ्गी
किं ब्रह्मकेशवहरैः सुदतीं स्मरामि ॥ २८ ॥
अद्यापि तां चलचकोर विलोलनेचां
शीतांशुमण्डलमुखीं कुटिलाग्रकेशां ।
मत्तेभकुम्भसदृशस्तनभारनम्रां
वन्धूकपुष्पसदृशौष्ठपुटां स्मरामि ॥ ३० ॥
अद्यापि मे निशि दिवा हृदयं दुनोति
पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः ।
लावन्यनिर्जितमनोहरकामद
भूयः पुनः प्रतिमुहुर्नविलोक्यते यत् ॥ ३१ ॥
अद्यापि तामरहितां मनसापि नित्यं
सञ्चिन्तयामि सततं मम जीवितेशां ।..
लावन्यभोगनवयौवनभारसारां
जन्मान्तरेपि मम सैव गतिर्यथा स्यात् ॥ ३२ ॥
</poem><noinclude></noinclude>
52dz156p9igwdsuj0yvdr2c5ebia6ro
406276
406270
2024-12-20T11:30:35Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406276
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३२|center=चौरपन्चसिक|right=}}</noinclude>
<poem>
वाचस्खलद्दिगलदश्रुकणाकुलाक्ष
सञ्चिन्तयामि गुरुशोकविनम्रवां ॥ २७ ॥
अद्यापि वासगृहतो मयि नीयमाने.
दुर्वारभीषणवरैर्यमदुतकल्पैः ।
किं किं तया वहुविधं न कृतं मदर्थे
कर्तुं न पार्यत इति व्यथते मनो मे ॥ २८ ॥
अद्यापि तां क्षणवियोगवियोगमनां
शंके पुनर्वहुतया मृतशोकधारां ।
मज्जीवधारणकरीं मदनालसाङ्गी
किं ब्रह्मकेशवहरैः सुदतीं स्मरामि ॥ २८ ॥
अद्यापि तां चलचकोर विलोलनेचां
शीतांशुमण्डलमुखीं कुटिलाग्रकेशां ।
मत्तेभकुम्भसदृशस्तनभारनम्रां
वन्धूकपुष्पसदृशौष्ठपुटां स्मरामि ॥ ३० ॥
अद्यापि मे निशि दिवा हृदयं दुनोति
पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः ।
लावन्यनिर्जितमनोहरकामद
भूयः पुनः प्रतिमुहुर्नविलोक्यते यत् ॥ ३१ ॥
अद्यापि तामरहितां मनसापि नित्यं
सञ्चिन्तयामि सततं मम जीवितेशां ।..
लावन्यभोगनवयौवनभारसारां
जन्मान्तरेपि मम सैव गतिर्यथा स्यात् ॥ ३२ ॥
</poem><noinclude></noinclude>
2of0tutp2n4jbdbf44353ceww1sd3fq
पृष्ठम्:काव्यसंग्रहः.pdf/२४६
104
144498
405858
379570
2024-12-20T09:53:25Z
SWARUP PADHI RGC
9384
405858
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका ।|right=२३३}}</noinclude><poem>
अद्यापि तां मलयपङ्कजगन्धलुब्ध
भ्राम्यद्दिरेफचयचुम्बितगण्डदेशां ।
केशावधूतकरपलवकड़नानां
त्वां नो दुनोति नियतं सुरतं मदीयं ॥३३॥
अद्यापि सा नखपदं स्तनमण्डलेषु
दत्तं मयैव मधुपानविमोहितेन ।
उद्भिन्नरोमपुलकै हुभिः समन्तात्
जागर्ति रक्षति विलोकयति प्रयत्नात् ॥ ३४॥
अद्यापि या शशिमुखी न कृतागसं मां
सोचै वचः प्रति ददाति यदैव नक्तं ।
चुम्बामि रोदिमि भृशं पतितोमि पादे
दासस्तव प्रियतमे भज मां स्मरामि ॥ ३५ ॥
अद्यापि धावति मनः किमहङ्गरोमि
साचें सखीभिरभिवासहेषु कान्ते ।
कान्तासुगीतपरिहासविचिषवाद्यैः
क्रीडासुखैरिह तु यातु मदीयकालः ॥ ३६॥
अद्यापि तां न खलु वेद्मि किमीशपत्नी
सा वा शची सुरपतेरथ कृष्णलक्षीः ।
धाचैव किं चिजगतां परिमोहनाय
सृष्टा कुले युवतिराजिदिक्षयेव ॥ ३७॥
अद्यापि तां जगति वर्णयितुं न कोपि
शक्रोत्यदृष्टसदृशप्रतिरूपलक्ष्मीं ।
</poem><noinclude></noinclude>
azo0zmgw8unx27t5affr4tm39n8etmu
405943
405858
2024-12-20T10:07:53Z
SWARUP PADHI RGC
9384
405943
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४६|center=चौरपञ्चाशिका ।|right=२४६}}</noinclude><poem>
अद्यापि तां मलयपङ्कजगन्धलुब्ध
भ्राम्यद्दिरेफचयचुम्बितगण्डदेशां ।
केशावधूतकरपलवकड़नानां
त्वां नो दुनोति नियतं सुरतं मदीयं ॥३३॥
अद्यापि सा नखपदं स्तनमण्डलेषु
दत्तं मयैव मधुपानविमोहितेन ।
उद्भिन्नरोमपुलकै हुभिः समन्तात्
जागर्ति रक्षति विलोकयति प्रयत्नात् ॥ ३४॥
अद्यापि या शशिमुखी न कृतागसं मां
सोचै वचः प्रति ददाति यदैव नक्तं ।
चुम्बामि रोदिमि भृशं पतितोमि पादे
दासस्तव प्रियतमे भज मां स्मरामि ॥ ३५ ॥
अद्यापि धावति मनः किमहङ्गरोमि
साचें सखीभिरभिवासहेषु कान्ते ।
कान्तासुगीतपरिहासविचिषवाद्यैः
क्रीडासुखैरिह तु यातु मदीयकालः ॥ ३६॥
अद्यापि तां न खलु वेद्मि किमीशपत्नी
सा वा शची सुरपतेरथ कृष्णलक्षीः ।
धाचैव किं चिजगतां परिमोहनाय
सृष्टा कुले युवतिराजिदिक्षयेव ॥ ३७॥
अद्यापि तां जगति वर्णयितुं न कोपि
शक्रोत्यदृष्टसदृशप्रतिरूपलक्ष्मीं ।
</poem><noinclude></noinclude>
pdy3s7a3trpemzaafagjffb96kpoxre
405960
405943
2024-12-20T10:09:57Z
SWARUP PADHI RGC
9384
405960
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका ।|right=२४६}}</noinclude><poem>
अद्यापि तां मलयपङ्कजगन्धलुब्ध
भ्राम्यद्दिरेफचयचुम्बितगण्डदेशां ।
केशावधूतकरपलवकड़नानां
त्वां नो दुनोति नियतं सुरतं मदीयं ॥३३॥
अद्यापि सा नखपदं स्तनमण्डलेषु
दत्तं मयैव मधुपानविमोहितेन ।
उद्भिन्नरोमपुलकै हुभिः समन्तात्
जागर्ति रक्षति विलोकयति प्रयत्नात् ॥ ३४॥
अद्यापि या शशिमुखी न कृतागसं मां
सोचै वचः प्रति ददाति यदैव नक्तं ।
चुम्बामि रोदिमि भृशं पतितोमि पादे
दासस्तव प्रियतमे भज मां स्मरामि ॥ ३५ ॥
अद्यापि धावति मनः किमहङ्गरोमि
साचें सखीभिरभिवासहेषु कान्ते ।
कान्तासुगीतपरिहासविचिषवाद्यैः
क्रीडासुखैरिह तु यातु मदीयकालः ॥ ३६॥
अद्यापि तां न खलु वेद्मि किमीशपत्नी
सा वा शची सुरपतेरथ कृष्णलक्षीः ।
धाचैव किं चिजगतां परिमोहनाय
सृष्टा कुले युवतिराजिदिक्षयेव ॥ ३७॥
अद्यापि तां जगति वर्णयितुं न कोपि
शक्रोत्यदृष्टसदृशप्रतिरूपलक्ष्मीं ।
</poem><noinclude></noinclude>
e3ehdygv5l6v2t0pscenhbqoa6ih1ir
406280
405960
2024-12-20T11:31:46Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406280
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका ।|right=२४६}}</noinclude><poem>
<poem>
अद्यापि तां मलयपङ्कजगन्धलुब्ध
भ्राम्यद्दिरेफचयचुम्बितगण्डदेशां ।
केशावधूतकरपलवकड़नानां
त्वां नो दुनोति नियतं सुरतं मदीयं ॥३३॥
अद्यापि सा नखपदं स्तनमण्डलेषु
दत्तं मयैव मधुपानविमोहितेन ।
उद्भिन्नरोमपुलकै हुभिः समन्तात्
जागर्ति रक्षति विलोकयति प्रयत्नात् ॥ ३४॥
अद्यापि या शशिमुखी न कृतागसं मां
सोचै वचः प्रति ददाति यदैव नक्तं ।
चुम्बामि रोदिमि भृशं पतितोमि पादे
दासस्तव प्रियतमे भज मां स्मरामि ॥ ३५ ॥
अद्यापि धावति मनः किमहङ्गरोमि
साचें सखीभिरभिवासहेषु कान्ते ।
कान्तासुगीतपरिहासविचिषवाद्यैः
क्रीडासुखैरिह तु यातु मदीयकालः ॥ ३६॥
अद्यापि तां न खलु वेद्मि किमीशपत्नी
सा वा शची सुरपतेरथ कृष्णलक्षीः ।
धाचैव किं चिजगतां परिमोहनाय
सृष्टा कुले युवतिराजिदिक्षयेव ॥ ३७॥
अद्यापि तां जगति वर्णयितुं न कोपि
शक्रोत्यदृष्टसदृशप्रतिरूपलक्ष्मीं</poem> ।
</poem><noinclude></noinclude>
n7eembbyiauoj729gwcdxhs4314bi4n
406283
406280
2024-12-20T11:32:32Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406283
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका ।|right=२४६}}</noinclude>
<poem>
अद्यापि तां मलयपङ्कजगन्धलुब्ध
भ्राम्यद्दिरेफचयचुम्बितगण्डदेशां ।
केशावधूतकरपलवकड़नानां
त्वां नो दुनोति नियतं सुरतं मदीयं ॥३३॥
अद्यापि सा नखपदं स्तनमण्डलेषु
दत्तं मयैव मधुपानविमोहितेन ।
उद्भिन्नरोमपुलकै हुभिः समन्तात्
जागर्ति रक्षति विलोकयति प्रयत्नात् ॥ ३४॥
अद्यापि या शशिमुखी न कृतागसं मां
सोचै वचः प्रति ददाति यदैव नक्तं ।
चुम्बामि रोदिमि भृशं पतितोमि पादे
दासस्तव प्रियतमे भज मां स्मरामि ॥ ३५ ॥
अद्यापि धावति मनः किमहङ्गरोमि
साचें सखीभिरभिवासहेषु कान्ते ।
कान्तासुगीतपरिहासविचिषवाद्यैः
क्रीडासुखैरिह तु यातु मदीयकालः ॥ ३६॥
अद्यापि तां न खलु वेद्मि किमीशपत्नी
सा वा शची सुरपतेरथ कृष्णलक्षीः ।
धाचैव किं चिजगतां परिमोहनाय
सृष्टा कुले युवतिराजिदिक्षयेव ॥ ३७॥
अद्यापि तां जगति वर्णयितुं न कोपि
शक्रोत्यदृष्टसदृशप्रतिरूपलक्ष्मीं</poem> ।<noinclude></noinclude>
g6gnbdsn4exi0h3euhlnw4zax524qpe
406287
406283
2024-12-20T11:33:32Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406287
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=|center=चौरपञ्चाशिका ।|right=२३३}}</noinclude>
<poem>
अद्यापि तां मलयपङ्कजगन्धलुब्ध
भ्राम्यद्दिरेफचयचुम्बितगण्डदेशां ।
केशावधूतकरपलवकड़नानां
त्वां नो दुनोति नियतं सुरतं मदीयं ॥३३॥
अद्यापि सा नखपदं स्तनमण्डलेषु
दत्तं मयैव मधुपानविमोहितेन ।
उद्भिन्नरोमपुलकै हुभिः समन्तात्
जागर्ति रक्षति विलोकयति प्रयत्नात् ॥ ३४॥
अद्यापि या शशिमुखी न कृतागसं मां
सोचै वचः प्रति ददाति यदैव नक्तं ।
चुम्बामि रोदिमि भृशं पतितोमि पादे
दासस्तव प्रियतमे भज मां स्मरामि ॥ ३५ ॥
अद्यापि धावति मनः किमहङ्गरोमि
साचें सखीभिरभिवासहेषु कान्ते ।
कान्तासुगीतपरिहासविचिषवाद्यैः
क्रीडासुखैरिह तु यातु मदीयकालः ॥ ३६॥
अद्यापि तां न खलु वेद्मि किमीशपत्नी
सा वा शची सुरपतेरथ कृष्णलक्षीः ।
धाचैव किं चिजगतां परिमोहनाय
सृष्टा कुले युवतिराजिदिक्षयेव ॥ ३७॥
अद्यापि तां जगति वर्णयितुं न कोपि
शक्रोत्यदृष्टसदृशप्रतिरूपलक्ष्मीं</poem> ।<noinclude></noinclude>
e7cttq6c1p6ieza89k3lykmhw5qnwle
पृष्ठम्:काव्यसंग्रहः.pdf/२४७
104
144499
405887
379571
2024-12-20T09:58:16Z
SWARUP PADHI RGC
9384
405887
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२३४|center=चौरपच्चाशिका ||right=}}</noinclude><poem>
दृष्टं तया तु सदृशं खलु तेन रुपं
शक्तो भवेदपि सराव परी नचान्यः ॥ ३८ ॥
अद्यापि निर्मलशरछशिगौरकान्तिं
घेतो मुनेपरि हरेत् किमुतास्मदीयं ।
वज्रं सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३८ ॥
अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणीशिशुलोचनायाः ।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द
सन्दर्भसुन्दररुचो नयनाईपाताः ॥ ४० ॥
अद्यापि सत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांत्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ ।
अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाष्चवीचिविलसञ्चपलाङ्ग्यष्ठिः ।
कादम्बकेशररुचः कणमाचसङ्घात्
किश्चित्लमं लथयति प्रियराजहंसी ॥ ४२ ॥
अद्यापि तां नृपतिसेखरराजकन्यां
सम्पूर्ण यौवनमदालसभङ्गगाचीं ।
गन्धर्वयक्ष सुरकिक्षरराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि ॥४३॥
</poem><noinclude></noinclude>
nrd4bgwojbkad50gs510ek2c66o3ja1
405952
405887
2024-12-20T10:08:49Z
SWARUP PADHI RGC
9384
405952
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४७|center=चौरपच्चाशिका ||right=२४७}}</noinclude><poem>
दृष्टं तया तु सदृशं खलु तेन रुपं
शक्तो भवेदपि सराव परी नचान्यः ॥ ३८ ॥
अद्यापि निर्मलशरछशिगौरकान्तिं
घेतो मुनेपरि हरेत् किमुतास्मदीयं ।
वज्रं सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३८ ॥
अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणीशिशुलोचनायाः ।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द
सन्दर्भसुन्दररुचो नयनाईपाताः ॥ ४० ॥
अद्यापि सत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांत्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ ।
अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाष्चवीचिविलसञ्चपलाङ्ग्यष्ठिः ।
कादम्बकेशररुचः कणमाचसङ्घात्
किश्चित्लमं लथयति प्रियराजहंसी ॥ ४२ ॥
अद्यापि तां नृपतिसेखरराजकन्यां
सम्पूर्ण यौवनमदालसभङ्गगाचीं ।
गन्धर्वयक्ष सुरकिक्षरराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि ॥४३॥
</poem><noinclude></noinclude>
1x4qvwv9pffm3s61qdkitprxxxovfxf
405962
405952
2024-12-20T10:10:29Z
SWARUP PADHI RGC
9384
405962
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४७|center=चौरपच्चाशिका ||right=}}</noinclude><poem>
दृष्टं तया तु सदृशं खलु तेन रुपं
शक्तो भवेदपि सराव परी नचान्यः ॥ ३८ ॥
अद्यापि निर्मलशरछशिगौरकान्तिं
घेतो मुनेपरि हरेत् किमुतास्मदीयं ।
वज्रं सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३८ ॥
अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणीशिशुलोचनायाः ।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द
सन्दर्भसुन्दररुचो नयनाईपाताः ॥ ४० ॥
अद्यापि सत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांत्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ ।
अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाष्चवीचिविलसञ्चपलाङ्ग्यष्ठिः ।
कादम्बकेशररुचः कणमाचसङ्घात्
किश्चित्लमं लथयति प्रियराजहंसी ॥ ४२ ॥
अद्यापि तां नृपतिसेखरराजकन्यां
सम्पूर्ण यौवनमदालसभङ्गगाचीं ।
गन्धर्वयक्ष सुरकिक्षरराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि ॥४३॥
</poem><noinclude></noinclude>
q6rw17e37peibkgccefsc4r3znazvek
405974
405962
2024-12-20T10:12:23Z
SWARUP PADHI RGC
9384
405974
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४७|center=चौरपच्चाशिका ||right=२४७}}</noinclude><poem>
दृष्टं तया तु सदृशं खलु तेन रुपं
शक्तो भवेदपि सराव परी नचान्यः ॥ ३८ ॥
अद्यापि निर्मलशरछशिगौरकान्तिं
घेतो मुनेपरि हरेत् किमुतास्मदीयं ।
वज्रं सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३८ ॥
अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणीशिशुलोचनायाः ।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द
सन्दर्भसुन्दररुचो नयनाईपाताः ॥ ४० ॥
अद्यापि सत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांत्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ ।
अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाष्चवीचिविलसञ्चपलाङ्ग्यष्ठिः ।
कादम्बकेशररुचः कणमाचसङ्घात्
किश्चित्लमं लथयति प्रियराजहंसी ॥ ४२ ॥
अद्यापि तां नृपतिसेखरराजकन्यां
सम्पूर्ण यौवनमदालसभङ्गगाचीं ।
गन्धर्वयक्ष सुरकिक्षरराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि ॥४३॥
</poem><noinclude></noinclude>
1x4qvwv9pffm3s61qdkitprxxxovfxf
406293
405974
2024-12-20T11:35:12Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406293
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३४|center=चौरपच्चाशिका ||right=}}</noinclude><poem>
दृष्टं तया तु सदृशं खलु तेन रुपं
शक्तो भवेदपि सराव परी नचान्यः ॥ ३८ ॥
अद्यापि निर्मलशरछशिगौरकान्तिं
घेतो मुनेपरि हरेत् किमुतास्मदीयं ।
वज्रं सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३८ ॥
अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणीशिशुलोचनायाः ।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द
सन्दर्भसुन्दररुचो नयनाईपाताः ॥ ४० ॥
अद्यापि सत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांत्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ ।
अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाष्चवीचिविलसञ्चपलाङ्ग्यष्ठिः ।
कादम्बकेशररुचः कणमाचसङ्घात्
किश्चित्लमं लथयति प्रियराजहंसी ॥ ४२ ॥
अद्यापि तां नृपतिसेखरराजकन्यां
सम्पूर्ण यौवनमदालसभङ्गगाचीं ।
गन्धर्वयक्ष सुरकिक्षरराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि ॥४३॥
</poem><noinclude></noinclude>
cdrk8ka68bfdun55b1kvzrwbiopm3nf
406299
406293
2024-12-20T11:38:17Z
RANJAN KUMAR NAIK
9371
406299
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३४|center=चौरपच्चाशिका ||right=}}</noinclude><poem>
<poem>
दृष्टं तया तु सदृशं खलु तेन रुपं
शक्तो भवेदपि सराव परी नचान्यः ॥ ३८ ॥
अद्यापि निर्मलशरछशिगौरकान्तिं
घेतो मुनेपरि हरेत् किमुतास्मदीयं ।
वज्रं सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३८ ॥
अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणीशिशुलोचनायाः ।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द
सन्दर्भसुन्दररुचो नयनाईपाताः ॥ ४० ॥
अद्यापि सत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांत्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ ।
अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाष्चवीचिविलसञ्चपलाङ्ग्यष्ठिः ।
कादम्बकेशररुचः कणमाचसङ्घात्
किश्चित्लमं लथयति प्रियराजहंसी ॥ ४२ ॥
अद्यापि तां नृपतिसेखरराजकन्यां
सम्पूर्ण यौवनमदालसभङ्गगाचीं ।
गन्धर्वयक्ष सुरकिक्षरराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि ॥४३॥</poem>
</poem><noinclude></noinclude>
lxvq3upo00v0j7ptss7apargejq26zm
406304
406299
2024-12-20T11:41:54Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406304
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=२३४|center=चौरपश्चाशिका ||right=}}</noinclude>
<poem>
दृष्टं तया तु सदृशं खलु तेन रुपं
शक्तो भवेदपि सएव परो नचान्यः ॥ ३८ ॥
श्रद्यापि निर्मलशरछशिगौरकान्तिं
तो सुनेपरि हरेत् किमुतास्मदीयं ।
वक्त सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३६ ॥
अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणीशिशुलोचनायाः ।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द
सन्दर्भसुन्दररुची नयनाईपाताः ॥ ४० ॥
श्रद्यापि तत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि ।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांख्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ ॥
अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाश्ववीचिविलसञ्चपलाङ्गयष्ठिः ।
कादम्बकेशररुचः कणमाचसङ्कात्
किञ्चित्तमं श्वथयति प्रियराजहंसी ॥ ४२ ॥
श्रद्यापि तां न्टपतिसेखर राजकन्यां
सम्पूर्ण यौवन मदालसभङ्कगाचीं ।
गन्धर्वयक्ष सुरकि अरराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि ॥ ४३ ॥
</poem><noinclude></noinclude>
iwerpusmpv8uro3iqcegd9t8ofm5033
पृष्ठम्:काव्यसंग्रहः.pdf/२४८
104
144500
405900
379572
2024-12-20T10:00:23Z
SWARUP PADHI RGC
9384
405900
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=|right=२३५}}</noinclude><poem>चौरपञ्चाशिका |
अद्यापि तत्सुरतकेलिनिवड बुद्धिं
रोपवन्धपतितोस्मितन्याहस्तां ।
दन्तौष्ठपीडननखक्षतरक्तसिक्तां
तस्याः स्मरामि रतिवन्धुरगायष्टिं ॥ ४४ ॥
अद्यापितां निजवपुः कृतवेदिमध्यां
तत्सङ्गसम्बितसुधास्तनभारनखां ।
नानाविचित्रकृतमण्डनमण्डिताङ्ग
सुप्तोत्थितां निशि दिवा नछि विस्मरामि ॥ ४५ ॥
अद्यापि तां नववधूसुरताभियोगे सम्पूर्ण
केलिविधिना रचितां कदाचित् ।
पूर्णेन्द्रसुन्दरमुख हरिणायतार्क्षी
उन्निन्द्रकोकनदपचनीं स्मरामि ॥ ४६॥
अद्यापि तद्दिकसिताम्बजगौरमध्यं
गोरोचनातिलकद्वन्दकृतैकदेशं ।
इषन्मदालसविघुर्णितदृष्टिपातं
कान्ता मुखं सखि मया सह गच्छतीव ॥४७॥
द्यायचं नववधूसुरताभियोगं
शक्नोमि नान्यविधिना रचितुं कदाचित् ।
तचातरोमरणमेव हि दुःखशान्तौ
विज्ञापयामि भवतस्त्वरितं सुनीतं ॥ ४८ ॥
अद्यापि नोज्नति हरः किल कालकूटं
कर्मो विभर्ति धरणीं खलु पृष्ठकेन ।
</poem><noinclude></noinclude>
1p41m69qfcdtmk1mnn6sljamzyc2tzz
405904
405900
2024-12-20T10:00:50Z
SWARUP PADHI RGC
9384
405904
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=center=|right=२३५}}</noinclude><poem>चौरपञ्चाशिका |
अद्यापि तत्सुरतकेलिनिवड बुद्धिं
रोपवन्धपतितोस्मितन्याहस्तां ।
दन्तौष्ठपीडननखक्षतरक्तसिक्तां
तस्याः स्मरामि रतिवन्धुरगायष्टिं ॥ ४४ ॥
अद्यापितां निजवपुः कृतवेदिमध्यां
तत्सङ्गसम्बितसुधास्तनभारनखां ।
नानाविचित्रकृतमण्डनमण्डिताङ्ग
सुप्तोत्थितां निशि दिवा नछि विस्मरामि ॥ ४५ ॥
अद्यापि तां नववधूसुरताभियोगे सम्पूर्ण
केलिविधिना रचितां कदाचित् ।
पूर्णेन्द्रसुन्दरमुख हरिणायतार्क्षी
उन्निन्द्रकोकनदपचनीं स्मरामि ॥ ४६॥
अद्यापि तद्दिकसिताम्बजगौरमध्यं
गोरोचनातिलकद्वन्दकृतैकदेशं ।
इषन्मदालसविघुर्णितदृष्टिपातं
कान्ता मुखं सखि मया सह गच्छतीव ॥४७॥
द्यायचं नववधूसुरताभियोगं
शक्नोमि नान्यविधिना रचितुं कदाचित् ।
तचातरोमरणमेव हि दुःखशान्तौ
विज्ञापयामि भवतस्त्वरितं सुनीतं ॥ ४८ ॥
अद्यापि नोज्नति हरः किल कालकूटं
कर्मो विभर्ति धरणीं खलु पृष्ठकेन ।
</poem><noinclude></noinclude>
31aw35zx98jbogrgioc9yke0gfrq6q8
405912
405904
2024-12-20T10:01:36Z
SWARUP PADHI RGC
9384
405912
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=
/center=|right=२३५}}</noinclude><poem>
अद्यापि तत्सुरतकेलिनिवड बुद्धिं
रोपवन्धपतितोस्मितन्याहस्तां ।
दन्तौष्ठपीडननखक्षतरक्तसिक्तां
तस्याः स्मरामि रतिवन्धुरगायष्टिं ॥ ४४ ॥
अद्यापितां निजवपुः कृतवेदिमध्यां
तत्सङ्गसम्बितसुधास्तनभारनखां ।
नानाविचित्रकृतमण्डनमण्डिताङ्ग
सुप्तोत्थितां निशि दिवा नछि विस्मरामि ॥ ४५ ॥
अद्यापि तां नववधूसुरताभियोगे सम्पूर्ण
केलिविधिना रचितां कदाचित् ।
पूर्णेन्द्रसुन्दरमुख हरिणायतार्क्षी
उन्निन्द्रकोकनदपचनीं स्मरामि ॥ ४६॥
अद्यापि तद्दिकसिताम्बजगौरमध्यं
गोरोचनातिलकद्वन्दकृतैकदेशं ।
इषन्मदालसविघुर्णितदृष्टिपातं
कान्ता मुखं सखि मया सह गच्छतीव ॥४७॥
द्यायचं नववधूसुरताभियोगं
शक्नोमि नान्यविधिना रचितुं कदाचित् ।
तचातरोमरणमेव हि दुःखशान्तौ
विज्ञापयामि भवतस्त्वरितं सुनीतं ॥ ४८ ॥
अद्यापि नोज्नति हरः किल कालकूटं
कर्मो विभर्ति धरणीं खलु पृष्ठकेन ।
</poem><noinclude></noinclude>
gy2np5w8flvwcju0omp7h58vqxil926
405988
405912
2024-12-20T10:13:55Z
SWARUP PADHI RGC
9384
405988
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=/center=|right=२३५}}</noinclude><poem>
अद्यापि तत्सुरतकेलिनिवड बुद्धिं
रोपवन्धपतितोस्मितन्याहस्तां ।
दन्तौष्ठपीडननखक्षतरक्तसिक्तां
तस्याः स्मरामि रतिवन्धुरगायष्टिं ॥ ४४ ॥
अद्यापितां निजवपुः कृतवेदिमध्यां
तत्सङ्गसम्बितसुधास्तनभारनखां ।
नानाविचित्रकृतमण्डनमण्डिताङ्ग
सुप्तोत्थितां निशि दिवा नछि विस्मरामि ॥ ४५ ॥
अद्यापि तां नववधूसुरताभियोगे सम्पूर्ण
केलिविधिना रचितां कदाचित् ।
पूर्णेन्द्रसुन्दरमुख हरिणायतार्क्षी
उन्निन्द्रकोकनदपचनीं स्मरामि ॥ ४६॥
अद्यापि तद्दिकसिताम्बजगौरमध्यं
गोरोचनातिलकद्वन्दकृतैकदेशं ।
इषन्मदालसविघुर्णितदृष्टिपातं
कान्ता मुखं सखि मया सह गच्छतीव ॥४७॥
द्यायचं नववधूसुरताभियोगं
शक्नोमि नान्यविधिना रचितुं कदाचित् ।
तचातरोमरणमेव हि दुःखशान्तौ
विज्ञापयामि भवतस्त्वरितं सुनीतं ॥ ४८ ॥
अद्यापि नोज्नति हरः किल कालकूटं
कर्मो विभर्ति धरणीं खलु पृष्ठकेन ।
</poem><noinclude></noinclude>
9dskr8s009yrvo568nr4aetjiw8njz6
406309
405988
2024-12-20T11:44:16Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406309
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=/center=चौरपञ्चाशिका|right=२३५}}</noinclude> |
श्रद्यापि तत्सुरतकेलिनिवड बुद्धिं
रोपवन्धपतितोस्मितशून्यहस्तां ।
दन्तौष्ठपीडननखक्षतरक्तसिक्तां
तस्याः स्मरामि रतिवन्धुरगाचयष्टिं ॥ ४४ ॥
अद्यापि तां निजवपुः कृतवेदिमध्यां
तत्सङ्गसम्बितसुधास्तनभारनम्रां ।
नानाविचिचकृतमण्डनमण्डिताङ्ग
सुप्तोत्थितां निशि दिवा नहि विस्मरामि ॥ ४५ ॥
श्रद्यापि तां नववधूसुरताभियोगे सम्पूर्ण
केलिविधिना रचितां कदाचित् ।
पूर्णेन्द्रसुन्दरमुखीं हरिणायता
उन्निन्द्रकोकनदपचनखीं स्मरामि ॥ ४६ ॥
श्रद्यापि तद्दिकसिताम्बुजगौर मध्यं
गोरोचनातिलकवृन्दकृतैकदेशं ।
इषन्मदालसविघूर्णितदृष्टिपातं
कान्ता मुखं सखि मया सह गच्छतीव ॥ ४७ ॥
श्रद्याप्यहं नववधूसुरताभियोगं
शक्नोमि नान्यविधिना रचितुं कदाचित् ।
तङ्कातरोमरणमेव हि दुःखशान्तौ
विज्ञापयामि भवतस्त्वरितं सुनीतं ॥ ४८ ॥
श्रद्यापि नोज्झति हरः किल कालकूटं
कूर्मो विभर्ति धरणीं खलु पृष्ठकेन ।<noinclude></noinclude>
jiooequ2i816jgweoj9q2kp3vejt4ar
406312
406309
2024-12-20T11:46:14Z
RANJAN KUMAR NAIK
9371
/* शोधितम् */
406312
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="RANJAN KUMAR NAIK" />{{rh|left=/center=चौरपञ्चाशिका|right=२३५}}</noinclude> |
श्रद्यापि तत्सुरतकेलिनिवड बुद्धिं
रोपवन्धपतितोस्मितशून्यहस्तां ।
दन्तौष्ठपीडननखक्षतरक्तसिक्तां
तस्याः स्मरामि रतिवन्धुरगाचयष्टिं ॥ ४४ ॥
अद्यापि तां निजवपुः कृतवेदिमध्यां
तत्सङ्गसम्बितसुधास्तनभारनम्रां ।
नानाविचिचकृतमण्डनमण्डिताङ्ग
सुप्तोत्थितां निशि दिवा नहि विस्मरामि ॥ ४५ ॥
श्रद्यापि तां नववधूसुरताभियोगे सम्पूर्ण
केलिविधिना रचितां कदाचित् ।
पूर्णेन्द्रसुन्दरमुखीं हरिणायता
उन्निन्द्रकोकनदपचनखीं स्मरामि ॥ ४६ ॥
श्रद्यापि तद्दिकसिताम्बुजगौर मध्यं
गोरोचनातिलकवृन्दकृतैकदेशं ।
इषन्मदालसविघूर्णितदृष्टिपातं
कान्ता मुखं सखि मया सह गच्छतीव ॥ ४७ ॥
श्रद्याप्यहं नववधूसुरताभियोगं
शक्नोमि नान्यविधिना रचितुं कदाचित् ।
तङ्कातरोमरणमेव हि दुःखशान्तौ
विज्ञापयामि भवतस्त्वरितं सुनीतं ॥ ४८ ॥
श्रद्यापि नोज्झति हरः किल कालकूटं
कूर्मो विभर्ति धरणीं खलु पृष्ठकेन ।
Digi: zed by
by Google+
२३५<noinclude></noinclude>
ols8827yfk1803y4kgeymkdcwv7z6hh
पृष्ठम्:काव्यसंग्रहः.pdf/२४९
104
144501
405932
379573
2024-12-20T10:06:09Z
SWARUP PADHI RGC
9384
405932
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चौरपञ्चाशिका |right=}}</noinclude><poem>
अम्भोनिधिर्वहति दुःसहवाङवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्तिः ॥ ४९ ॥
इति महाकविसुन्दरकृतं विद्याया
रुपगणवर्णनं समाप्तं ।
</poem><noinclude></noinclude>
cm5x1bfbyvwqf0znx3bz39znp1nlt27
405938
405932
2024-12-20T10:06:47Z
SWARUP PADHI RGC
9384
405938
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४९|center=चौरपञ्चाशिका |right=}}</noinclude><poem>
अम्भोनिधिर्वहति दुःसहवाङवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्तिः ॥ ४९ ॥
इति महाकविसुन्दरकृतं विद्याया
रुपगणवर्णनं समाप्तं ।
</poem><noinclude></noinclude>
8mrokovkrrhq1wtvep3wujdh9jq2308
406003
405938
2024-12-20T10:17:42Z
ANSH JAIN RGC
9372
406003
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४९|center=चौरपञ्चाशिका |right=}}</noinclude>
अम्भोनिधिर्वहति दुःसहवाङवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्तिः ॥ ४९ ॥
इति महाकविसुन्दरकृतं विद्याया
रुपगणवर्णनं समाप्तं ।
</poem><noinclude></noinclude>
1xdavyrl4c0d6oh60z4x89vlnwkxeeo
406146
406003
2024-12-20T10:59:30Z
ANSH JAIN RGC
9372
406146
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२३६|center=चौरपञ्चाशिका |right=}}</noinclude>
अम्भोनिधिर्वहति दुःसहवाङवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्तिः ॥ ४९ ॥
इति महाकविसुन्दरकृतं विद्याया
रुपगणवर्णनं समाप्तं ।
</poem><noinclude></noinclude>
skih9t3vtyolhznzh6zw5gpmbdp5o37
406147
406146
2024-12-20T10:59:59Z
ANSH JAIN RGC
9372
406147
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२३६|center=चौरपञ्चाशिका |right=}}</noinclude><poem>
अम्भोनिधिर्वहति दुःसहवाङवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्तिः ॥ ४९ ॥
इति महाकविसुन्दरकृतं विद्याया
रुपगणवर्णनं समाप्तं ।
</poem><noinclude></noinclude>
23ytb5kuostwmh9l5o8vdpk6n5ht2i0
406148
406147
2024-12-20T11:00:30Z
ANSH JAIN RGC
9372
/* शोधितम् */
406148
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२३६|center=चौरपञ्चाशिका |right=}}</noinclude><poem>
अम्भोनिधिर्वहति दुःसहवाङवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्तिः ॥ ४९ ॥
इति महाकविसुन्दरकृतं विद्याया
रुपगणवर्णनं समाप्तं ।
</poem><noinclude></noinclude>
qoscphg96gbkfijq0a33nb031i361f3
406311
406148
2024-12-20T11:45:47Z
ANSH JAIN RGC
9372
406311
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२३६|center=चौरपञ्चाशिका |right=}}</noinclude><poem>
अम्भोनिधिर्वहति दुःसहवादडवाग्निम्
अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ ४९ ॥
इति महाकविसुन्दरकृतं विद्याया
रुपगणवर्णनं समाप्तम् ।
</poem><noinclude></noinclude>
bw05s8waea4opwela0egg0n664xvbes
पृष्ठम्:काव्यसंग्रहः.pdf/२५०
104
144502
405997
379574
2024-12-20T10:16:42Z
SWARUP PADHI RGC
9384
405997
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=पूर्वचातकाष्टकं <poem></poem>|right२५०}}</noinclude>।
वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
<poem></poem><noinclude></noinclude>
rdimiljt9dwucwc13yff05sxrhe29t2
406004
405997
2024-12-20T10:17:44Z
SWARUP PADHI RGC
9384
406004
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=पूर्वचातकाष्टक|right२५०}}</noinclude>।
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
okfcwy63bp27i8f7u8tr0d24dasgk4l
406008
406004
2024-12-20T10:18:15Z
SWARUP PADHI RGC
9384
406008
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=पूर्वचातकाष्टक|right=२५०}}</noinclude>।
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
pqpmi7rt0shrbsliwu0hl79nkfawrvy
406011
406008
2024-12-20T10:18:33Z
SWARUP PADHI RGC
9384
406011
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=पूर्वचातकाष्टक|right=२५०}}</noinclude>।
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
6mixv5d7s7706tf9v1hu8ja1wb0eqfk
406015
406011
2024-12-20T10:19:01Z
SWARUP PADHI RGC
9384
406015
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=पूर्वचातकाष्टक|right=२५०}}</noinclude>
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
24bdm74y1diy58571xlwsv0zzhzzphe
406016
406015
2024-12-20T10:19:09Z
ANSH JAIN RGC
9372
406016
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=पूर्वचातकाष्टक|right=२37}}</noinclude>
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
amzbhss9l557bhku6nwes2ydazdsjhm
406154
406016
2024-12-20T11:01:03Z
ANSH JAIN RGC
9372
406154
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=पूर्वचातकाष्टक|right=२३७}}</noinclude>
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
88jyc7ft6qr4iic9cqun45uj92tciqo
406158
406154
2024-12-20T11:01:28Z
ANSH JAIN RGC
9372
/* शोधितम् */
406158
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=|center=पूर्वचातकाष्टक|right=२३७}}</noinclude>
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करका भिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
ct43neb7l4fbjc9fvtp8mz8dlb1ba0o
406163
406158
2024-12-20T11:02:16Z
ANSH JAIN RGC
9372
406163
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=|center=पूर्वचातकाष्टक|right=२३७}}</noinclude>
<poem>वातैर्विधूनय विभाषय भीमनादैः
सञ्चूर्णय त्वमथवा करकाभिघातैः ।
त्वद्दारिविन्दुपरिपालितजीवितस्य
नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥
चातकस्त्रिचतुरान् पयः कणान्
याचते जलधरं पिपासितः ।
सोऽपि पूरयति भूयसाम्भसा
चित्रमच महतामुदारता ॥ २ ॥
शक्यते येन केनापि जीवनेनैव जीवितुं ।
किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥
गर्जसि मेघ न यच्छसि तोयं
चातकपक्षी व्याकुलितोहं ।
दैवादिह यदि दक्षिणवातः
क्व त्वं काहं क च जलपातः ॥ ४ ॥
वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः
क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
</poem><noinclude></noinclude>
1mgxhytuvsbj0jcdzhpokcrkxp8jlz4
पृष्ठम्:काव्यसंग्रहः.pdf/२५१
104
144503
406024
379575
2024-12-20T10:20:21Z
ANSH JAIN RGC
9372
406024
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=238|center=चातकाष्टकं.|right=}}</noinclude><poem>
सम्मानी खलु चातको अलमुचामुच्चैः पयो वांछति ॥ ५ ॥
वीजेरकुरितं नदीभिरुदितं वल्मीभिरुज्जृम्भितं
वृक्षैः पलवितं अनैश्च मुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यङन जानीमहे
यत्तेस्मिन्न पतन्ति चञ्चुपुटके दिचाः पयो विन्दवः ॥ ६ ॥
नदेभ्योपि हृदेभ्योपि पिवन्त्यन्येऽवयःपयः ।
चातकस्य तु जीमूत भवानेवावलम्बनं ॥ ७ ॥
नभसि निरवलम्बे सीदता दीर्घकाल
त्वदभिमुखनिविष्टोत्तानचच्चूपुटेन ।
जलधर जलधारा दूरतस्तावदास्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ८ ॥
इति पूर्वचातकाष्टकं समाप्तं ॥
उत्तरघातकाष्टकं ।
स्वछाः सौम्यजलाशयाः प्रतिदिनं ते सन्तु मा सन्तु वा ।
स्वल्पं वा बहुधा अस्लं जलधर स्वं देहि मा देहि वा ॥ १ ॥
कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं..
धिक् तत्रापि शिरोनतिः किमपरं हेयं भवेन्मानितां ।
इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद्
उडीवस्तव वारिवाह कुरुते धाराधरालोकनं ॥ २ ॥
</poem><noinclude></noinclude>
drv7ayfl8b646gmd1tpu79y8md1d03d
406171
406024
2024-12-20T11:03:04Z
ANSH JAIN RGC
9372
406171
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२३८|center=चातकाष्टकं.|right=}}</noinclude><poem>
सम्मानी खलु चातको अलमुचामुच्चैः पयो वांछति ॥ ५ ॥
वीजेरकुरितं नदीभिरुदितं वल्मीभिरुज्जृम्भितं
वृक्षैः पलवितं अनैश्च मुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यङन जानीमहे
यत्तेस्मिन्न पतन्ति चञ्चुपुटके दिचाः पयो विन्दवः ॥ ६ ॥
नदेभ्योपि हृदेभ्योपि पिवन्त्यन्येऽवयःपयः ।
चातकस्य तु जीमूत भवानेवावलम्बनं ॥ ७ ॥
नभसि निरवलम्बे सीदता दीर्घकाल
त्वदभिमुखनिविष्टोत्तानचच्चूपुटेन ।
जलधर जलधारा दूरतस्तावदास्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ८ ॥
इति पूर्वचातकाष्टकं समाप्तं ॥
उत्तरघातकाष्टकं ।
स्वछाः सौम्यजलाशयाः प्रतिदिनं ते सन्तु मा सन्तु वा ।
स्वल्पं वा बहुधा अस्लं जलधर स्वं देहि मा देहि वा ॥ १ ॥
कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं..
धिक् तत्रापि शिरोनतिः किमपरं हेयं भवेन्मानितां ।
इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद्
उडीवस्तव वारिवाह कुरुते धाराधरालोकनं ॥ २ ॥
</poem><noinclude></noinclude>
30db62i9tsyhkykrehkfm5iy26nr5ad
406172
406171
2024-12-20T11:03:16Z
ANSH JAIN RGC
9372
/* शोधितम् */
406172
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२३८|center=चातकाष्टकं.|right=}}</noinclude><poem>
सम्मानी खलु चातको अलमुचामुच्चैः पयो वांछति ॥ ५ ॥
वीजेरकुरितं नदीभिरुदितं वल्मीभिरुज्जृम्भितं
वृक्षैः पलवितं अनैश्च मुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यङन जानीमहे
यत्तेस्मिन्न पतन्ति चञ्चुपुटके दिचाः पयो विन्दवः ॥ ६ ॥
नदेभ्योपि हृदेभ्योपि पिवन्त्यन्येऽवयःपयः ।
चातकस्य तु जीमूत भवानेवावलम्बनं ॥ ७ ॥
नभसि निरवलम्बे सीदता दीर्घकाल
त्वदभिमुखनिविष्टोत्तानचच्चूपुटेन ।
जलधर जलधारा दूरतस्तावदास्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ८ ॥
इति पूर्वचातकाष्टकं समाप्तं ॥
उत्तरघातकाष्टकं ।
स्वछाः सौम्यजलाशयाः प्रतिदिनं ते सन्तु मा सन्तु वा ।
स्वल्पं वा बहुधा अस्लं जलधर स्वं देहि मा देहि वा ॥ १ ॥
कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं..
धिक् तत्रापि शिरोनतिः किमपरं हेयं भवेन्मानितां ।
इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद्
उडीवस्तव वारिवाह कुरुते धाराधरालोकनं ॥ २ ॥
</poem><noinclude></noinclude>
afey00gvlkvip08kz9aoqjytckh8790
पृष्ठम्:काव्यसंग्रहः.pdf/२५२
104
144504
406029
379576
2024-12-20T10:22:00Z
ANSH JAIN RGC
9372
406029
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चातकाष्टकं.|right=239}}</noinclude><poem>
के वा न सन्ति भुवि तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
किं चातकः फलमवेक्ष्य सवग्रपातां
पौरन्दरीमुपगतो नववारिधारां ॥ ३ ॥
रे धाराधर धीरनीरनिकररेषा रसा नीरसा
शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया ।
एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्
श्राञ्चयें] परिपीडीतोऽभिरमते यञ्चातकस्तृष्णया ॥ ४ ॥
२३८
आत्मानमम्मोनिधिरेतु शेषं
ब्रह्माण्ड मासिञ्चतु वा तरः ।
नास्ति क्षतिर्नोपचितिः कदापि
'पयोददृत्तेः खलु चातकस्य ॥ ५ ॥
पोयोद हे वारि ददासि वा नवा
त्वदेकचित्तः पुनरेष चातकः ।
वरं महत्या म्रियते पिपासया
तथापि नान्यस्य करोत्युपासनां ॥ ६ ॥
यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायां ।
तदपि न कुप्यति अलदे गतिरिह नान्या यतस्तस्य ॥ ७॥
एकएव खगमणिश्चिरं जीवतु चातकः ।
पिपासया वा म्रियते याचते वा पुरन्दरान् ॥ ८॥
इत्युत्तरचातकाष्टकं समाप्तं ।
</poem><noinclude></noinclude>
j93gkrh5bgejwyk3p9c4nx79elyh8y1
406182
406029
2024-12-20T11:04:58Z
ANSH JAIN RGC
9372
406182
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चातकाष्टकं.|right=239}}</noinclude><poem>
के वा न सन्ति भुवि तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
किं चातकः फलमवेक्ष्य सवग्रपातां
पौरन्दरीमुपगतो नववारिधारां ॥ ३ ॥
रे धाराधर धीरनीरनिकररेषा रसा नीरसा
शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया ।
एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्
श्राञ्चयें] परिपीडीतोऽभिरमते यञ्चातकस्तृष्णया ॥ ४ ॥
२३८
आत्मानमम्मोनिधिरेतु शेषं
ब्रह्माण्ड मासिञ्चतु वा तरः ।
नास्ति क्षतिर्नोपचितिः कदापि
'पयोददृत्तेः खलु चातकस्य ॥ ५ ॥
पोयोद हे वारि ददासि वा नवा
त्वदेकचित्तः पुनरेष चातकः ।
वरं महत्या म्रियते पिपासया
तथापि नान्यस्य करोत्युपासनां ॥ ६ ॥
यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायां ।
तदपि न कुप्यति अलदे गतिरिह नान्या यतस्तस्य ॥ ७॥
एकएव खगमणिश्चिरं जीवतु चातकः ।
पिपासया वा म्रियते याचते वा पुरन्दरान् ॥ ८॥
इत्युत्तरचातकाष्टकं समाप्तं ।
</poem><noinclude></noinclude>
cedou7vqdbgdpci2f1imx4i60gfu7fq
406185
406182
2024-12-20T11:05:21Z
ANSH JAIN RGC
9372
/* शोधितम् */
406185
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=|center=चातकाष्टकं.|right=239}}</noinclude><poem>
के वा न सन्ति भुवि तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
किं चातकः फलमवेक्ष्य सवग्रपातां
पौरन्दरीमुपगतो नववारिधारां ॥ ३ ॥
रे धाराधर धीरनीरनिकररेषा रसा नीरसा
शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया ।
एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्
श्राञ्चयें] परिपीडीतोऽभिरमते यञ्चातकस्तृष्णया ॥ ४ ॥
आत्मानमम्मोनिधिरेतु शेषं
ब्रह्माण्ड मासिञ्चतु वा तरः ।
नास्ति क्षतिर्नोपचितिः कदापि
'पयोददृत्तेः खलु चातकस्य ॥ ५ ॥
पोयोद हे वारि ददासि वा नवा
त्वदेकचित्तः पुनरेष चातकः ।
वरं महत्या म्रियते पिपासया
तथापि नान्यस्य करोत्युपासनां ॥ ६ ॥
यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायां ।
तदपि न कुप्यति अलदे गतिरिह नान्या यतस्तस्य ॥ ७॥
एकएव खगमणिश्चिरं जीवतु चातकः ।
पिपासया वा म्रियते याचते वा पुरन्दरान् ॥ ८॥
इत्युत्तरचातकाष्टकं समाप्तं ।
</poem><noinclude></noinclude>
3cvvpq7edm7951gau05abt9gpjdbnc6
पृष्ठम्:काव्यसंग्रहः.pdf/२५३
104
144505
406033
379577
2024-12-20T10:23:31Z
ANSH JAIN RGC
9372
406033
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=240|center=भ्रमराष्टकं.|right=}}</noinclude><poem>
गन्धाव्यासौ भुवनविदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात ।
अन्धीभूतः कुसुमरजसा कंटकैश्चिनपक्षः
स्थातुं गन्तुं इयमपि सखे नैव शक्ती दिरेफः ॥ १ ॥
गन्धाढ्यां नवमल्लिकां मधुकरस्यक्ता गतो यूथिकां..
दैवाताच विहाय चम्पकवनं पश्चात् सरोजङ्गतः ।
वञ्चस्तत्र निशाकरेण विधिना कन्दत्यसौ मूढधीः
सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः ॥ २ ॥
येऽमी ते मुकुलोजमादनुदिनं त्वामाश्रिताः षट्पदा
स्ते भ्राम्यन्ति फलाइवहि वहिरतो दृष्ट्वा न सम्भाषसे ।
ये कीटास्तवदृक्पथश्च न गतास्ते त्वत्फलाभ्यन्तरे
धिक् त्वां चूत यतः परापरपरिज्ञानानभिन्नो भवान् ॥ ३ ॥
नीतं जन्म नवीमनीरजवने पीतं मधु स्वेच्छया
मालत्याः कुसुमेषु येन सततं केली कृता हेलया ।
तेनेयं मधुगन्धलून्धमनसा गुञ्जालतां सेव्यते
हा धिग् दैवकृतं स एव मधुपः काङ्क्षां दशां नागतः ॥ ४ ॥
पलाशकुसुमभ्रान्त्या शुकतुण्डे मधुब्रतः ।
पतत्येष शुकोप्येनं जम्बुभ्रान्त्या जिघांसति ॥ ५ ॥
</poem><noinclude></noinclude>
0ju501popuyjl4lepch527vlq015cu9
406188
406033
2024-12-20T11:05:50Z
ANSH JAIN RGC
9372
/* शोधितम् */
406188
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२४०|center=भ्रमराष्टकं.|right=}}</noinclude><poem>
गन्धाव्यासौ भुवनविदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात ।
अन्धीभूतः कुसुमरजसा कंटकैश्चिनपक्षः
स्थातुं गन्तुं इयमपि सखे नैव शक्ती दिरेफः ॥ १ ॥
गन्धाढ्यां नवमल्लिकां मधुकरस्यक्ता गतो यूथिकां..
दैवाताच विहाय चम्पकवनं पश्चात् सरोजङ्गतः ।
वञ्चस्तत्र निशाकरेण विधिना कन्दत्यसौ मूढधीः
सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः ॥ २ ॥
येऽमी ते मुकुलोजमादनुदिनं त्वामाश्रिताः षट्पदा
स्ते भ्राम्यन्ति फलाइवहि वहिरतो दृष्ट्वा न सम्भाषसे ।
ये कीटास्तवदृक्पथश्च न गतास्ते त्वत्फलाभ्यन्तरे
धिक् त्वां चूत यतः परापरपरिज्ञानानभिन्नो भवान् ॥ ३ ॥
नीतं जन्म नवीमनीरजवने पीतं मधु स्वेच्छया
मालत्याः कुसुमेषु येन सततं केली कृता हेलया ।
तेनेयं मधुगन्धलून्धमनसा गुञ्जालतां सेव्यते
हा धिग् दैवकृतं स एव मधुपः काङ्क्षां दशां नागतः ॥ ४ ॥
पलाशकुसुमभ्रान्त्या शुकतुण्डे मधुब्रतः ।
पतत्येष शुकोप्येनं जम्बुभ्रान्त्या जिघांसति ॥ ५ ॥
</poem><noinclude></noinclude>
502ugkrquq5e2v03f1deylel924rkbt
पृष्ठम्:काव्यसंग्रहः.pdf/२५४
104
144506
406038
379578
2024-12-20T10:25:15Z
ANSH JAIN RGC
9372
406038
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=भ्रमराष्टकं .|right=241}}</noinclude><poem>
दृष्ट्वा स्फीतो भवदलिरसौ लेख्यपद्मं विशालं
चित्रं चिजं किमिति किमिति व्याइरन् निष्पपात |
नास्मिन् गन्धो नच मधुकणा मास्ति तत्सौकुमायें
घूर्णम्मूगा वत नतशिरा ब्रीडया निर्जगाम ॥ ६ ॥
अलिरसौ नलिनीवनवल्लभः
कुमुदिनीकुलकेलिकलारसः ।
विधिवशेन विदेशमुपागतः
कुटजपुष्परसं बहु मन्यते ॥ ७ ॥
राचिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति इसिष्यति पद्मजालं ।
इत्यं विचिन्तयति कोषगते दिरेफे
हा इन्त इन्त नलिम गज़ उज्जहार ॥ ८ ॥
इति भ्रमराष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
72w9xe6443ogozdybs3d90nigxgsbvl
406191
406038
2024-12-20T11:06:14Z
ANSH JAIN RGC
9372
/* शोधितम् */
406191
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=|center=भ्रमराष्टकं .|right=241}}</noinclude><poem>
दृष्ट्वा स्फीतो भवदलिरसौ लेख्यपद्मं विशालं
चित्रं चिजं किमिति किमिति व्याइरन् निष्पपात |
नास्मिन् गन्धो नच मधुकणा मास्ति तत्सौकुमायें
घूर्णम्मूगा वत नतशिरा ब्रीडया निर्जगाम ॥ ६ ॥
अलिरसौ नलिनीवनवल्लभः
कुमुदिनीकुलकेलिकलारसः ।
विधिवशेन विदेशमुपागतः
कुटजपुष्परसं बहु मन्यते ॥ ७ ॥
राचिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति इसिष्यति पद्मजालं ।
इत्यं विचिन्तयति कोषगते दिरेफे
हा इन्त इन्त नलिम गज़ उज्जहार ॥ ८ ॥
इति भ्रमराष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
4uxfsds5dyotofj8wohvvy7kxwetnyv
406195
406191
2024-12-20T11:06:40Z
ANSH JAIN RGC
9372
406195
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=|center=भ्रमराष्टकं .|right=२४१}}</noinclude><poem>
दृष्ट्वा स्फीतो भवदलिरसौ लेख्यपद्मं विशालं
चित्रं चिजं किमिति किमिति व्याइरन् निष्पपात |
नास्मिन् गन्धो नच मधुकणा मास्ति तत्सौकुमायें
घूर्णम्मूगा वत नतशिरा ब्रीडया निर्जगाम ॥ ६ ॥
अलिरसौ नलिनीवनवल्लभः
कुमुदिनीकुलकेलिकलारसः ।
विधिवशेन विदेशमुपागतः
कुटजपुष्परसं बहु मन्यते ॥ ७ ॥
राचिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति इसिष्यति पद्मजालं ।
इत्यं विचिन्तयति कोषगते दिरेफे
हा इन्त इन्त नलिम गज़ उज्जहार ॥ ८ ॥
इति भ्रमराष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
1bdfgvtt6kf6yj996e254dmiiurw5da
पृष्ठम्:काव्यसंग्रहः.pdf/२५५
104
144507
406042
379579
2024-12-20T10:26:34Z
ANSH JAIN RGC
9372
406042
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left242|center=वानयष्टकं .|right=}}</noinclude> <poem>शास्त्रमारोग्यं दानं मूर्खो हिजातिकः ।
वैद्यं सुजीर्ण वृक्षत्र वानर्युक्तमिदाष्टकं ॥
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि न्टपतिः परिशङ्कनीयः ।
श्रङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमान्दण्यमविप्रयासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताच्च मौनं ।
ईदानिवृत्तिश्व सुखोचितानां
Google
Digi: red by
गुणाः ॥ १ ॥
</poem><noinclude></noinclude>
hn9w9wrzn6z54r7nraweq0uo7rjv3rc
406045
406042
2024-12-20T10:27:02Z
ANSH JAIN RGC
9372
406045
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=242|center=वानयष्टकं .|right=}}</noinclude> <poem>शास्त्रमारोग्यं दानं मूर्खो हिजातिकः ।
वैद्यं सुजीर्ण वृक्षत्र वानर्युक्तमिदाष्टकं ॥
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि न्टपतिः परिशङ्कनीयः ।
श्रङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमान्दण्यमविप्रयासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताच्च मौनं ।
ईदानिवृत्तिश्व सुखोचितानां<noinclude></noinclude>
4xzroryfr8ppcg4ivq4z47eivl6haau
406051
406045
2024-12-20T10:27:58Z
ANSH JAIN RGC
9372
406051
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=242|center=वानयष्टकं .|right=}}</noinclude> <poem>
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि न्टपतिः परिशङ्कनीयः ।
श्रङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमान्दण्यमविप्रयासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताच्च मौनं ।
ईदानिवृत्तिश्व सुखोचितानां<noinclude></noinclude>
ho5xfv9bc6g9fswkmficj5t0ju9nsdr
406055
406051
2024-12-20T10:29:07Z
ANSH JAIN RGC
9372
406055
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=242|center=वानयष्टकं .|right=}}</noinclude> <poem>
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि न्टपतिः परिशङ्कनीयः ।
श्रङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमान्दण्यमविप्रयासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताच्च मौनं ।
ईदानिवृत्तिश्व सुखोचितानां
</poem><noinclude></noinclude>
nvjk8u4wghpm06jm6m4knfplirsypa2
406120
406055
2024-12-20T10:53:31Z
ANSH JAIN RGC
9372
406120
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=242|center=वानयष्टकं .|right=}}</noinclude> माधुर्यं शास्त्र्मरोग्यमं दानं मूर्खो द्विजातिकः
वैद्यं सुजीर्णं वृक्षञ्च वानर्युक्तमिद्याष्टकं॥
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि न्टपतिः परिशङ्कनीयः ।
श्रङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमान्दण्यमविप्रयासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताच्च मौनं ।
ईदानिवृत्तिश्व सुखोचितानां
</poem><noinclude></noinclude>
dv8w76goqmf92o54y70r53nq1qqjjbe
406200
406120
2024-12-20T11:07:05Z
ANSH JAIN RGC
9372
/* शोधितम् */
406200
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२४२|center=वानयष्टकं .|right=}}</noinclude> माधुर्यं शास्त्र्मरोग्यमं दानं मूर्खो द्विजातिकः
वैद्यं सुजीर्णं वृक्षञ्च वानर्युक्तमिद्याष्टकं॥
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि न्टपतिः परिशङ्कनीयः ।
श्रङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमान्दण्यमविप्रयासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताच्च मौनं ।
ईदानिवृत्तिश्व सुखोचितानां
</poem><noinclude></noinclude>
5ipa1l29ngxr044uo3k7mv1ufq4j4fd
406205
406200
2024-12-20T11:07:45Z
ANSH JAIN RGC
9372
406205
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२४२|center=वानयष्टकं .|right=}}</noinclude> <poem>माधुर्यं शास्त्र्मरोग्यमं दानं मूर्खो द्विजातिकः
वैद्यं सुजीर्णं वृक्षञ्च वानर्युक्तमिद्याष्टकं॥
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि न्टपतिः परिशङ्कनीयः ।
श्रङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमान्दण्यमविप्रयासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताच्च मौनं ।
ईदानिवृत्तिश्व सुखोचितानां
</poem><noinclude></noinclude>
ph21to589dvp1apj2qii5i8yyc5qkoi
पृष्ठम्:काव्यसंग्रहः.pdf/२५६
104
144508
406125
379580
2024-12-20T10:54:56Z
ANSH JAIN RGC
9372
406125
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वानर्यष्टकं ।|right=२४२}}</noinclude><poem>|
दया च भूते त्रिदिषं नयन्ति ॥ ४ ॥
मूर्खो द्विजातिः स्थविरो गृहस्थो
गृही दरिद्रो धनवांस्तपस्वी ।
वेश्या कुरूपा नृपतिः कुधर्मो
लोके षडेतानि विडम्बितानि ॥ ५ ॥
वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं दिअं
युचे कापुरुषं हयं गतरयं मूर्खं परिव्राजकं ।
राजानञ्च कुमन्त्रिभिः परिदृतं देशच सोपद्रवं
भायां यौवनगर्वितां परस्तो मुध्यन्ति शीघ्रं बुधाः ॥ ६ ॥
सुजीमनं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेपि न याति विक्रियां ॥ ७ ॥
वृक्षं क्षीणफलं त्यजन्ति विषंगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं म्हगाः ।
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः
सर्वः कार्यवशाज्जनोभिरमते कस्यास्ति को वल्लभः ॥८॥
इति वानर्यष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
55hxeuztd7k7bpe3c0flyo8jbmu9dqa
406128
406125
2024-12-20T10:55:25Z
ANSH JAIN RGC
9372
406128
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वानर्यष्टकं ।|right=२४३}}</noinclude><poem>|
दया च भूते त्रिदिषं नयन्ति ॥ ४ ॥
मूर्खो द्विजातिः स्थविरो गृहस्थो
गृही दरिद्रो धनवांस्तपस्वी ।
वेश्या कुरूपा नृपतिः कुधर्मो
लोके षडेतानि विडम्बितानि ॥ ५ ॥
वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं दिअं
युचे कापुरुषं हयं गतरयं मूर्खं परिव्राजकं ।
राजानञ्च कुमन्त्रिभिः परिदृतं देशच सोपद्रवं
भायां यौवनगर्वितां परस्तो मुध्यन्ति शीघ्रं बुधाः ॥ ६ ॥
सुजीमनं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेपि न याति विक्रियां ॥ ७ ॥
वृक्षं क्षीणफलं त्यजन्ति विषंगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं म्हगाः ।
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः
सर्वः कार्यवशाज्जनोभिरमते कस्यास्ति को वल्लभः ॥८॥
इति वानर्यष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
n030s3u5u6kgxfr06mepeexvbcjqq6z
406209
406128
2024-12-20T11:08:23Z
ANSH JAIN RGC
9372
/* शोधितम् */
406209
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=|center=वानर्यष्टकं ।|right=२४३}}</noinclude><poem>|
दया च भूते त्रिदिषं नयन्ति ॥ ४ ॥
मूर्खो द्विजातिः स्थविरो गृहस्थो
गृही दरिद्रो धनवांस्तपस्वी ।
वेश्या कुरूपा नृपतिः कुधर्मो
लोके षडेतानि विडम्बितानि ॥ ५ ॥
वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं दिअं
युचे कापुरुषं हयं गतरयं मूर्खं परिव्राजकं ।
राजानञ्च कुमन्त्रिभिः परिदृतं देशच सोपद्रवं
भायां यौवनगर्वितां परस्तो मुध्यन्ति शीघ्रं बुधाः ॥ ६ ॥
सुजीमनं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेपि न याति विक्रियां ॥ ७ ॥
वृक्षं क्षीणफलं त्यजन्ति विषंगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं म्हगाः ।
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः
सर्वः कार्यवशाज्जनोभिरमते कस्यास्ति को वल्लभः ॥८॥
इति वानर्यष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
72hdv2uei4k5isj6vyj00wv7pfv078a
पृष्ठम्:काव्यसंग्रहः.pdf/२५७
104
144509
406131
379581
2024-12-20T10:56:48Z
ANSH JAIN RGC
9372
406131
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४४|center=वानराष्टकं ।|right=}}</noinclude><poem>ईर्षी दक्षः कतौ रूपं स्तब्धः शुष्केन्धनं जवः ।
दूर्मन्त्रिणमिति स्लोकाः कथिता वानराष्टके |
ईर्षी घृणीत्वसन्तुष्टः कोभनो नित्यशक्तिः ।
परभाग्योपजीवी च षडेते दुःखभागिमः ॥ १ ॥
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी ।
उद्यक्तो विद्यां तथा धर्मार्थयशांसि विनीतः ॥ २ ॥
ऋतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे ।
. प्रियासु नारीषु तथैव वान्धवे
प्यतिव्ययो नास्ति नराधिपाष्टसु ॥ ३ ॥
रूपं जरा सर्वसुखानि तृष्णा
खलेषु सेवा पुरुषाभिमानं ।
यात्रा गुरुत्वं गुणमात्मपूजा
चिन्ता वलं इन्त्यदया व लक्ष्मीं ॥ ४ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफल व्यसनिनः कृपणस्य वृत्तं
</poem><noinclude></noinclude>
qib13jpp02jn70wdoyzvzemhsp7g1lb
406211
406131
2024-12-20T11:09:02Z
ANSH JAIN RGC
9372
/* शोधितम् */
406211
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२४४|center=वानराष्टकं ।|right=}}</noinclude><poem>ईर्षी दक्षः कतौ रूपं स्तब्धः शुष्केन्धनं जवः ।
दूर्मन्त्रिणमिति स्लोकाः कथिता वानराष्टके |
ईर्षी घृणीत्वसन्तुष्टः कोभनो नित्यशक्तिः ।
परभाग्योपजीवी च षडेते दुःखभागिमः ॥ १ ॥
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी ।
उद्यक्तो विद्यां तथा धर्मार्थयशांसि विनीतः ॥ २ ॥
ऋतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे ।
. प्रियासु नारीषु तथैव वान्धवे
प्यतिव्ययो नास्ति नराधिपाष्टसु ॥ ३ ॥
रूपं जरा सर्वसुखानि तृष्णा
खलेषु सेवा पुरुषाभिमानं ।
यात्रा गुरुत्वं गुणमात्मपूजा
चिन्ता वलं इन्त्यदया व लक्ष्मीं ॥ ४ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफल व्यसनिनः कृपणस्य वृत्तं
</poem><noinclude></noinclude>
4rwksutqfp8hc0ph0ji665ecwu45wzv
406213
406211
2024-12-20T11:09:21Z
ANSH JAIN RGC
9372
406213
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=२४४|center=वानराष्टकं ।|right=}}</noinclude><poem>ईर्षी दक्षः कतौ रूपं स्तब्धः शुष्केन्धनं जवः ।
दूर्मन्त्रिणमिति स्लोकाः कथिता वानराष्टके |
ईर्षी घृणीत्वसन्तुष्टः कोभनो नित्यशक्तिः ।
परभाग्योपजीवी च षडेते दुःखभागिमः ॥ १ ॥
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी ।
उद्यक्तो विद्यां तथा धर्मार्थयशांसि विनीतः ॥ २ ॥
ऋतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे ।
. प्रियासु नारीषु तथैव वान्धवे
प्यतिव्ययो नास्ति नराधिपाष्टसु ॥ ३ ॥
रूपं जरा सर्वसुखानि तृष्णा
खलेषु सेवा पुरुषाभिमानं ।
यात्रा गुरुत्वं गुणमात्मपूजा
चिन्ता वलं इन्त्यदया व लक्ष्मीं ॥ ४ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफल व्यसनिनः कृपणस्य वृत्तं
</poem><noinclude></noinclude>
e7qhjg8f6ma5onmc4u4jwu045z7l028
पृष्ठम्:काव्यसंग्रहः.pdf/२५८
104
144510
406135
379582
2024-12-20T10:57:50Z
ANSH JAIN RGC
9372
406135
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=वानराष्टकं ।|right=२४५}}</noinclude><poem>
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ५ ॥
शुष्कन्धने वह्निरुपैति दृहिं
वालेषु शोक चपलेषु कोपः ।
कान्तासु कामो निपुणेषु चित्तं
धर्मो दयावत्सु महत्स धैर्यं ॥ ६ ॥
जवोहि सप्तेः परमं विभूषणं
चपाङ्गनायाः कृशता तपस्विनः ।
द्दिजस्य विद्यैव मुनेरपिक्षमा
पराक्रमः शस्त्रवलोपजीविनां ॥ ७ ॥
दुर्मस्त्रिणं कमुपयाति न नोतिदोषाः
सन्तापयन्ति कमपथ्यभुजं न रोगाः ।
कं स्त्री न मोहयति कं न निहन्ति मृत्युः
कं स्वीकृता न विषयाः परितापयन्ति ॥ ८॥
इति वानराष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
1vegdwepptbdfvgq3tyiap280g32vf0
406215
406135
2024-12-20T11:09:48Z
ANSH JAIN RGC
9372
/* शोधितम् */
406215
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ANSH JAIN RGC" />{{rh|left=|center=वानराष्टकं ।|right=२४५}}</noinclude><poem>
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ५ ॥
शुष्कन्धने वह्निरुपैति दृहिं
वालेषु शोक चपलेषु कोपः ।
कान्तासु कामो निपुणेषु चित्तं
धर्मो दयावत्सु महत्स धैर्यं ॥ ६ ॥
जवोहि सप्तेः परमं विभूषणं
चपाङ्गनायाः कृशता तपस्विनः ।
द्दिजस्य विद्यैव मुनेरपिक्षमा
पराक्रमः शस्त्रवलोपजीविनां ॥ ७ ॥
दुर्मस्त्रिणं कमुपयाति न नोतिदोषाः
सन्तापयन्ति कमपथ्यभुजं न रोगाः ।
कं स्त्री न मोहयति कं न निहन्ति मृत्युः
कं स्वीकृता न विषयाः परितापयन्ति ॥ ८॥
इति वानराष्टकं समाप्तं ॥
</poem><noinclude></noinclude>
7ndnannxppc5o8834ido4i3jsnmvy2k
पृष्ठम्:काव्यसंग्रहः.pdf/२५९
104
144511
406044
379583
2024-12-20T10:26:52Z
SWARUP PADHI RGC
9384
406044
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२४६|center=आनन्दलहरी ।|right=}}</noinclude><poem>
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
नचेदेवं देवो न खस्नु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिष्यादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥
तनीयांसं पांशुं तव चरणपङ्गेरुहभवं
विरिश्चिः सञ्चिन्वन् विरचयति लोकानविकस्लं ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसा
हरः संक्षुभ्यैनं भजति भसितोडूननविधिं ॥ २ ॥
अविद्यानामन्त स्तिमिर मिहिरोद्दीपनकरी
जडानां चैतन्यं स्तवकमकरन्दश्रुतिशिरा |
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेकानैवासि प्रकटितवराभिव्यभिनया ।
भयात् चातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेवनिपुनौ ॥ ४ ॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी
पुरा नारीभूत्वा स्मररिपुमपि क्षोभमनयत् ।
</poem><noinclude></noinclude>
1enoxm69998h71amkijklhzbahwh8m3
406085
406044
2024-12-20T10:43:45Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406085
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२४६|center=आनन्दलहरी ।|right=}}</noinclude><poem>
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
नचेदेवं देवो न खस्नु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिष्यादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥
तनीयांसं पांशुं तव चरणपङ्गेरुहभवं
विरिश्चिः सञ्चिन्वन् विरचयति लोकानविकस्लं ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसा
हरः संक्षुभ्यैनं भजति भसितोडूननविधिं ॥ २ ॥
अविद्यानामन्त स्तिमिर मिहिरोद्दीपनकरी
जडानां चैतन्यं स्तवकमकरन्दश्रुतिशिरा |
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेकानैवासि प्रकटितवराभिव्यभिनया ।
भयात् चातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेवनिपुनौ ॥ ४ ॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी
पुरा नारीभूत्वा स्मररिपुमपि क्षोभमनयत् ।
</poem><noinclude></noinclude>
31a5ew74l6dx1de5thaqo52naydxn8p
पृष्ठम्:काव्यसंग्रहः.pdf/२६०
104
144512
406067
379584
2024-12-20T10:37:52Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406067
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२४७|center=आनन्दलहरी ||right=}}</noinclude><poem>
स्मरोऽपि त्वां नत्वा रतिनयनलेयेन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महतां ॥ ५ ॥
धनुः पौष्पं मौर्वी मधुकरमयी पचविशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥
कणत्काश्वीदामा करिकरभकुम्भस्तनभरा
परिक्षीणा मध्ये परिणतशरञ्चन्द्रवदना ।
धनुर्वाणान् पाशं शृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥
सुधासिन्धोर्मध्ये सुरविटपिवाटी परि
मणिद्दीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे सच्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीं ॥ ८ ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्टाने हृदि मरुतमाकाशमुपरि ।
मनोपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहखारे पद्मे सह रहसि पत्या विहरसि ॥ ८ ॥
सधाधारासारैश्वरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनपरि रसाम्नायमहसा
श्रवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥
<<noinclude></noinclude>
ae8iswanuqh90tcz9uy84f3jit6ma8a
406070
406067
2024-12-20T10:38:32Z
SWARUP PADHI RGC
9384
406070
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२४७|center=आनन्दलहरी ||right=}}</noinclude>
स्मरोऽपि त्वां नत्वा रतिनयनलेयेन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महतां ॥ ५ ॥
धनुः पौष्पं मौर्वी मधुकरमयी पचविशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥
कणत्काश्वीदामा करिकरभकुम्भस्तनभरा
परिक्षीणा मध्ये परिणतशरञ्चन्द्रवदना ।
धनुर्वाणान् पाशं शृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥
सुधासिन्धोर्मध्ये सुरविटपिवाटी परि
मणिद्दीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे सच्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीं ॥ ८ ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्टाने हृदि मरुतमाकाशमुपरि ।
मनोपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहखारे पद्मे सह रहसि पत्या विहरसि ॥ ८ ॥
सधाधारासारैश्वरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनपरि रसाम्नायमहसा
श्रवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥
<<noinclude></noinclude>
10w691f788i05yulr8n2i5ak4hebu1w
406071
406070
2024-12-20T10:39:08Z
SWARUP PADHI RGC
9384
406071
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२४७|center=आनन्दलहरी ||right=}}</noinclude>
<poem>स्मरोऽपि त्वां नत्वा रतिनयनलेयेन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महतां ॥ ५ ॥
धनुः पौष्पं मौर्वी मधुकरमयी पचविशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥
कणत्काश्वीदामा करिकरभकुम्भस्तनभरा
परिक्षीणा मध्ये परिणतशरञ्चन्द्रवदना ।
धनुर्वाणान् पाशं शृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥
सुधासिन्धोर्मध्ये सुरविटपिवाटी परि
मणिद्दीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे सच्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीं ॥ ८ ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्टाने हृदि मरुतमाकाशमुपरि ।
मनोपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहखारे पद्मे सह रहसि पत्या विहरसि ॥ ८ ॥
सधाधारासारैश्वरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनपरि रसाम्नायमहसा
श्रवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥
</poem><noinclude></noinclude>
sztg3k0k6csdipl5djywd7sri0gtth0
406072
406071
2024-12-20T10:40:25Z
SWARUP PADHI RGC
9384
406072
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी ||right=२४७}}</noinclude>
<poem>स्मरोऽपि त्वां नत्वा रतिनयनलेयेन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महतां ॥ ५ ॥
धनुः पौष्पं मौर्वी मधुकरमयी पचविशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥
कणत्काश्वीदामा करिकरभकुम्भस्तनभरा
परिक्षीणा मध्ये परिणतशरञ्चन्द्रवदना ।
धनुर्वाणान् पाशं शृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥
सुधासिन्धोर्मध्ये सुरविटपिवाटी परि
मणिद्दीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे सच्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीं ॥ ८ ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्टाने हृदि मरुतमाकाशमुपरि ।
मनोपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहखारे पद्मे सह रहसि पत्या विहरसि ॥ ८ ॥
सधाधारासारैश्वरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनपरि रसाम्नायमहसा
श्रवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥
</poem><noinclude></noinclude>
ja1co50fnw5a8t8ha4gyf32i1np1hzv
पृष्ठम्:काव्यसंग्रहः.pdf/२६१
104
144513
406078
379585
2024-12-20T10:42:15Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406078
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२४८|center=आनन्दलहरी |right=}}</noinclude>२४८
।
<poem>चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पच्चभिरधः
प्रभिन्नाभिः शम्भोर्नवभिरितिमूलप्रकृतिभिः ।
षयञ्चत्वारिंशद्धसुदलकलान्जचिवलय
चिरेखाभिः सार्धं तव भवनकोणाः परिणताः ॥ ११॥
त्वदीयं सौन्दर्यं तुहिनगिरिकन्धे तुलयितुं
कवीन्द्राः कल्पान्ते कथमपि विरिश्चिप्रभृतयः
यदालोक्यौत्सुक्यादमरललना यान्ति सहसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीं ॥ १२ ॥
नरं वर्षीयांसं नयनविरसं नर्मसु जड
तबापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीवन्धाः कुचकलसविश्रस्तसिचया
इठात् चुय्यत्काञ्चोविगलितदुकूला युवतयः ॥ १३ ॥
क्षितौ षट्पञ्चाशदिसमधिकपञ्चाशदुदके
हुताशे हायष्टिचतुरधिकपञ्चाशद मिले ।
दिवि द्दिषट् त्रिंशन्मनसि च चतुःषष्टिरित ये
मयूखास्तेषामध्युपरि तव पादाम्बुजयुगं ॥ १४ ॥
शरञ्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां
वरचासचाणस्फटिकगटिकापुस्तककरां ।
सन्नत्वा न त्वां कथमपि सतां संविधते
मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः ॥ १५ ॥
कवीन्द्राणां चेतः कमलवनमालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीं ।
</poem><noinclude></noinclude>
f0xlzgewgqa1pgc4bt55smrt9nsoott
406080
406078
2024-12-20T10:42:43Z
SWARUP PADHI RGC
9384
406080
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२४८|center=आनन्दलहरी |right=}}</noinclude>
<poem>चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पच्चभिरधः
प्रभिन्नाभिः शम्भोर्नवभिरितिमूलप्रकृतिभिः ।
षयञ्चत्वारिंशद्धसुदलकलान्जचिवलय
चिरेखाभिः सार्धं तव भवनकोणाः परिणताः ॥ ११॥
त्वदीयं सौन्दर्यं तुहिनगिरिकन्धे तुलयितुं
कवीन्द्राः कल्पान्ते कथमपि विरिश्चिप्रभृतयः
यदालोक्यौत्सुक्यादमरललना यान्ति सहसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीं ॥ १२ ॥
नरं वर्षीयांसं नयनविरसं नर्मसु जड
तबापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीवन्धाः कुचकलसविश्रस्तसिचया
इठात् चुय्यत्काञ्चोविगलितदुकूला युवतयः ॥ १३ ॥
क्षितौ षट्पञ्चाशदिसमधिकपञ्चाशदुदके
हुताशे हायष्टिचतुरधिकपञ्चाशद मिले ।
दिवि द्दिषट् त्रिंशन्मनसि च चतुःषष्टिरित ये
मयूखास्तेषामध्युपरि तव पादाम्बुजयुगं ॥ १४ ॥
शरञ्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां
वरचासचाणस्फटिकगटिकापुस्तककरां ।
सन्नत्वा न त्वां कथमपि सतां संविधते
मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः ॥ १५ ॥
कवीन्द्राणां चेतः कमलवनमालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीं ।
</poem><noinclude></noinclude>
ci5gwmej55bldgy9p8yulmpxu4fsd66
पृष्ठम्:काव्यसंग्रहः.pdf/२६२
104
144514
406090
379586
2024-12-20T10:46:09Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406090
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left|center=आनन्दलहरी |right=२४९}}</noinclude>
<poem>रुणतरशृङ्गारलहरीं
विरिच्चि प्रेयस्यास्त
गभीराभिर्वा भिर्विदधति सभारञ्जनमयीं ॥१६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिर्
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भनिशुभगेर
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिर्
दिवं सर्वामुर्वीमरुणिमणिमनां स्मरति यः ।
भवन्त्यस्य चस्यद्दनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥
मुखं विन्दु कृत्वा कुचयुगमधस्तस्य तदधो
हरस्याईं ध्यायेवरमहिषि ते मन्मथकलां।
स सद्यः संक्षोभं नयति वनिता इत्यति लघु
चिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगां ॥ १८ ॥
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्यामाधत्ते हिमगिरिशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिपद्रव
ज्वरलुष्टं दृष्ट्या सुखयति सुधासारसिचया ॥ २० ॥
तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषन्नां पन्नामप्युपरि कमलानां तव कलां ।
महापद्माटव्यां मुदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीं ॥ २१ ।
</poem><noinclude></noinclude>
fvr7h5s77hshwu3p7vtuzk2sqqyecp6
406092
406090
2024-12-20T10:46:31Z
SWARUP PADHI RGC
9384
406092
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी |right=२४९}}</noinclude>
<poem>रुणतरशृङ्गारलहरीं
विरिच्चि प्रेयस्यास्त
गभीराभिर्वा भिर्विदधति सभारञ्जनमयीं ॥१६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिर्
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भनिशुभगेर
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिर्
दिवं सर्वामुर्वीमरुणिमणिमनां स्मरति यः ।
भवन्त्यस्य चस्यद्दनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥
मुखं विन्दु कृत्वा कुचयुगमधस्तस्य तदधो
हरस्याईं ध्यायेवरमहिषि ते मन्मथकलां।
स सद्यः संक्षोभं नयति वनिता इत्यति लघु
चिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगां ॥ १८ ॥
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्यामाधत्ते हिमगिरिशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिपद्रव
ज्वरलुष्टं दृष्ट्या सुखयति सुधासारसिचया ॥ २० ॥
तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषन्नां पन्नामप्युपरि कमलानां तव कलां ।
महापद्माटव्यां मुदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीं ॥ २१ ।
</poem><noinclude></noinclude>
il150tu763legz1iyleptt0kxcf6wj1
406100
406092
2024-12-20T10:49:16Z
SWARUP PADHI RGC
9384
406100
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी |right=२४९}}</noinclude>
गभीराभिर्वा भिर्विदधति सभारञ्जनमयीं ॥१६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिर्
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भनिशुभगेर
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिर्
दिवं सर्वामुर्वीमरुणिमणिमनां स्मरति यः ।
भवन्त्यस्य चस्यद्दनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥
मुखं विन्दु कृत्वा कुचयुगमधस्तस्य तदधो
हरस्याईं ध्यायेवरमहिषि ते मन्मथकलां।
स सद्यः संक्षोभं नयति वनिता इत्यति लघु
चिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगां ॥ १८ ॥
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्यामाधत्ते हिमगिरिशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिपद्रव
ज्वरलुष्टं दृष्ट्या सुखयति सुधासारसिचया ॥ २० ॥
तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषन्नां पन्नामप्युपरि कमलानां तव कलां ।
महापद्माटव्यां मुदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीं ॥ २१ ।
</poem><noinclude></noinclude>
o6x33a608gyu8qsc4tp3ig86eebtinh
406102
406100
2024-12-20T10:49:46Z
SWARUP PADHI RGC
9384
406102
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी |right=२४९}}</noinclude>
<poem>गभीराभिर्वा भिर्विदधति सभारञ्जनमयीं ॥१६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिर्
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भनिशुभगेर
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिर्
दिवं सर्वामुर्वीमरुणिमणिमनां स्मरति यः ।
भवन्त्यस्य चस्यद्दनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥
मुखं विन्दु कृत्वा कुचयुगमधस्तस्य तदधो
हरस्याईं ध्यायेवरमहिषि ते मन्मथकलां।
स सद्यः संक्षोभं नयति वनिता इत्यति लघु
चिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगां ॥ १८ ॥
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्यामाधत्ते हिमगिरिशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिपद्रव
ज्वरलुष्टं दृष्ट्या सुखयति सुधासारसिचया ॥ २० ॥
तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषन्नां पन्नामप्युपरि कमलानां तव कलां ।
महापद्माटव्यां मुदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीं ॥ २१ ।
</poem>
</poem><noinclude></noinclude>
bm7lvuuye2jrq0waagllrzumhqx6mtp
406104
406102
2024-12-20T10:50:06Z
SWARUP PADHI RGC
9384
406104
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी |right=२४९}}</noinclude>
<poem>गभीराभिर्वा भिर्विदधति सभारञ्जनमयीं ॥१६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिर्
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भनिशुभगेर
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिर्
दिवं सर्वामुर्वीमरुणिमणिमनां स्मरति यः ।
भवन्त्यस्य चस्यद्दनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥
मुखं विन्दु कृत्वा कुचयुगमधस्तस्य तदधो
हरस्याईं ध्यायेवरमहिषि ते मन्मथकलां।
स सद्यः संक्षोभं नयति वनिता इत्यति लघु
चिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगां ॥ १८ ॥
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्यामाधत्ते हिमगिरिशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिपद्रव
ज्वरलुष्टं दृष्ट्या सुखयति सुधासारसिचया ॥ २० ॥
तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषन्नां पन्नामप्युपरि कमलानां तव कलां ।
महापद्माटव्यां मुदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीं ॥ २१ ।
</poem><noinclude></noinclude>
oju20uj5dyebfyquv5ustax0xhi1qyj
पृष्ठम्:काव्यसंग्रहः.pdf/२६३
104
144515
406115
379587
2024-12-20T10:52:45Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406115
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२५०center=आनन्दलहरी ।|right}}</noinclude>
<poem>भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा
मिति स्तोतुं बांछन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि मिजसायुज्यपदव
मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदां ॥ २२ ॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरा शम्भोरपरमपि शङ्के हृतमभूत् ।
तथा द्दि त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानस्रं कुटिलशशिचूडालमुकुटं ॥ २३ ॥
जगत् सूते धाता इरिरवति रुद्रः क्षययति
तिरस्कुर्वनेतान् स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुग्रहाति च शिव
स्तवाज्ञामा लम्ब्यक्षणचलितयोर्भूलतिकयोः ॥ २४ ॥
याणां देवानां चिगुणअनितानामपि शिवे
भवेत् पूजा पूजा तव चरणयो र्या विरचिता ।
तथाहि त्वत्पादोद्दह
स्थिता ह्येते शश्वन्मुकुलितकरोतुंसमुकुटाः ॥२५॥
विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनं ।
वितन्द्रा माहेन्द्री विततिरपि सन्मीलति दृशां
महासंहारेस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचनं
गतिः प्रादक्षिण्यभ्रमणमदनाद्या हुतविधिः ।
</poem><noinclude></noinclude>
19cxujqk9afx3411b033t7nq0myl9l7
406117
406115
2024-12-20T10:53:05Z
SWARUP PADHI RGC
9384
406117
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२५०center=आनन्दलहरी ।|right=}}</noinclude>
<poem>भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा
मिति स्तोतुं बांछन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि मिजसायुज्यपदव
मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदां ॥ २२ ॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरा शम्भोरपरमपि शङ्के हृतमभूत् ।
तथा द्दि त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानस्रं कुटिलशशिचूडालमुकुटं ॥ २३ ॥
जगत् सूते धाता इरिरवति रुद्रः क्षययति
तिरस्कुर्वनेतान् स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुग्रहाति च शिव
स्तवाज्ञामा लम्ब्यक्षणचलितयोर्भूलतिकयोः ॥ २४ ॥
याणां देवानां चिगुणअनितानामपि शिवे
भवेत् पूजा पूजा तव चरणयो र्या विरचिता ।
तथाहि त्वत्पादोद्दह
स्थिता ह्येते शश्वन्मुकुलितकरोतुंसमुकुटाः ॥२५॥
विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनं ।
वितन्द्रा माहेन्द्री विततिरपि सन्मीलति दृशां
महासंहारेस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचनं
गतिः प्रादक्षिण्यभ्रमणमदनाद्या हुतविधिः ।
</poem><noinclude></noinclude>
63rgbudf4of1aymk3dm24o15upemmd9
406119
406117
2024-12-20T10:53:30Z
SWARUP PADHI RGC
9384
406119
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />|left=२५०center=आनन्दलहरी ।|right=}}</noinclude>
<poem>भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा
मिति स्तोतुं बांछन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि मिजसायुज्यपदव
मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदां ॥ २२ ॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरा शम्भोरपरमपि शङ्के हृतमभूत् ।
तथा द्दि त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानस्रं कुटिलशशिचूडालमुकुटं ॥ २३ ॥
जगत् सूते धाता इरिरवति रुद्रः क्षययति
तिरस्कुर्वनेतान् स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुग्रहाति च शिव
स्तवाज्ञामा लम्ब्यक्षणचलितयोर्भूलतिकयोः ॥ २४ ॥
याणां देवानां चिगुणअनितानामपि शिवे
भवेत् पूजा पूजा तव चरणयो र्या विरचिता ।
तथाहि त्वत्पादोद्दह
स्थिता ह्येते शश्वन्मुकुलितकरोतुंसमुकुटाः ॥२५॥
विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनं ।
वितन्द्रा माहेन्द्री विततिरपि सन्मीलति दृशां
महासंहारेस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचनं
गतिः प्रादक्षिण्यभ्रमणमदनाद्या हुतविधिः ।
</poem><noinclude></noinclude>
1pqsbsljl7xs92sni9nfywfl77vbbvz
406129
406119
2024-12-20T10:56:15Z
SWARUP PADHI RGC
9384
406129
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२५०|center=आनन्दलहरि|righ=t}}</noinclude>
<poem>भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा
मिति स्तोतुं बांछन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि मिजसायुज्यपदव
मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदां ॥ २२ ॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरा शम्भोरपरमपि शङ्के हृतमभूत् ।
तथा द्दि त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानस्रं कुटिलशशिचूडालमुकुटं ॥ २३ ॥
जगत् सूते धाता इरिरवति रुद्रः क्षययति
तिरस्कुर्वनेतान् स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुग्रहाति च शिव
स्तवाज्ञामा लम्ब्यक्षणचलितयोर्भूलतिकयोः ॥ २४ ॥
याणां देवानां चिगुणअनितानामपि शिवे
भवेत् पूजा पूजा तव चरणयो र्या विरचिता ।
तथाहि त्वत्पादोद्दह
स्थिता ह्येते शश्वन्मुकुलितकरोतुंसमुकुटाः ॥२५॥
विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनं ।
वितन्द्रा माहेन्द्री विततिरपि सन्मीलति दृशां
महासंहारेस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचनं
गतिः प्रादक्षिण्यभ्रमणमदनाद्या हुतविधिः ।
</poem><noinclude></noinclude>
3kr9mtx1jpciep2mfp5qr9po50a5izq
पृष्ठम्:काव्यसंग्रहः.pdf/२६४
104
144516
406140
379588
2024-12-20T10:58:31Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406140
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी |right=२५१}}</noinclude>।
<poem>प्रणामःसम्बेशः सुखमखिलमात्मार्पणदशा
सपर्या पर्यायस्तव भवतु यन्मे विलसितं ॥ २७ ॥
ददाने दोनेभ्यः श्रियम निश्मात्मानुसहशी
ममन्दं सौन्दर्य्यस्तवकमकरन्दं विकिरति ।
तवास्मिन्मन्दारस्तवकशुभगे यातु चरखे
निमज्जन्मज्जीवः करणचरणैः षट्चरखतां ॥ २८ ॥
सुधामप्यास्वाद्य प्रतिभयजरा मृत्युहरियों
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत् क्षेडं कवलितवतः कालकलना
न शम्भोस्तन्मूलं अननि तव ताडाङ्कमहिमा ॥२१॥
किरीटं वैरवं परिहर पुरः कैटभभिदः
कठोरे कोटिरे स्खलसि जहि जम्मारिमुकुटं ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तब परिजनोक्तिर्विजयते ॥ ३० ॥
चतुःषष्ट्या तन्त्रैः सकलमभिसन्धाय भुवनं
स्थितस्त त्तत्सिद्धिप्रसवपरतन्त्रः पशुपतिः ।
पुनस्तन्निर्घन्धादखिलपुरुषायैक घटनात्
स्वतन्त्रन्ते तन्त्वं क्षितितलमवातीतरदिदं ॥ ३१
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शत्रुस्तदनु च परामारहरयः ।
श्रमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते ते वर्णास्तव जननि नामावयवतां ॥ ३२ ॥
</poem><noinclude></noinclude>
dyk5y36irwl8iziyjl6f4fxhcngukve
406141
406140
2024-12-20T10:58:46Z
SWARUP PADHI RGC
9384
406141
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी |right=२५१}}</noinclude>
<poem>प्रणामःसम्बेशः सुखमखिलमात्मार्पणदशा
सपर्या पर्यायस्तव भवतु यन्मे विलसितं ॥ २७ ॥
ददाने दोनेभ्यः श्रियम निश्मात्मानुसहशी
ममन्दं सौन्दर्य्यस्तवकमकरन्दं विकिरति ।
तवास्मिन्मन्दारस्तवकशुभगे यातु चरखे
निमज्जन्मज्जीवः करणचरणैः षट्चरखतां ॥ २८ ॥
सुधामप्यास्वाद्य प्रतिभयजरा मृत्युहरियों
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत् क्षेडं कवलितवतः कालकलना
न शम्भोस्तन्मूलं अननि तव ताडाङ्कमहिमा ॥२१॥
किरीटं वैरवं परिहर पुरः कैटभभिदः
कठोरे कोटिरे स्खलसि जहि जम्मारिमुकुटं ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तब परिजनोक्तिर्विजयते ॥ ३० ॥
चतुःषष्ट्या तन्त्रैः सकलमभिसन्धाय भुवनं
स्थितस्त त्तत्सिद्धिप्रसवपरतन्त्रः पशुपतिः ।
पुनस्तन्निर्घन्धादखिलपुरुषायैक घटनात्
स्वतन्त्रन्ते तन्त्वं क्षितितलमवातीतरदिदं ॥ ३१
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शत्रुस्तदनु च परामारहरयः ।
श्रमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते ते वर्णास्तव जननि नामावयवतां ॥ ३२ ॥
</poem><noinclude></noinclude>
4wkvofzwsxlyuwqbdp20gwbpjmlsdjn
पृष्ठम्:काव्यसंग्रहः.pdf/२६५
104
144517
406155
379589
2024-12-20T11:01:13Z
SWARUP PADHI RGC
9384
406155
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५२|center=आनन्दलहरी |right=}}</noinclude>
स्मरं योनिं लक्ष्मीं चितयमिदमाद्ये तव मनो
निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
जपन्ति त्वां चिन्तामणिगुणनिवढाक्षरलयाः
शिवानौ जुञ्जन्तः सुरभिघृतधाराष्टुतिशतैः ॥ ३३ ॥
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति भवात्मानमनघं ।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितःसम्बन्धो वां सरसपरमानन्दपदयोः ॥ ३४ ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापरत्व भूमिस्त्वयि परिणतायां नहि परं ।
त्वमेष स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवतिभावेन विभूषे ॥ ३५॥
तवाज्ञाचक्रस्थं तपन शशिक
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराडुं भक्तवा रविशशिशुचीनामविषये
निरालोके लोको निवसति निजालोकभवने ॥ ३६॥
विशुद्धौ ते शुद्धस्फटिकविषदं व्योमसदृशं
शिवं सेवे देवीमपि शिवसमानव्यसनिनीं ।
ययोः कान्त्या यान्त्या शशिकिरण सारुप्यसरणीं
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
समुन्मीलत् सम्बित् कमलमकरन्दैकर सिकं
भजेहं सद्दन्दं किमपि महतां मानसचरं । -
y<noinclude></noinclude>
mfp1ook46vpl1vo67vjv1k5ur2gb1jm
406165
406155
2024-12-20T11:02:20Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406165
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२५२|center=आनन्दलहरी |right=}}</noinclude>
स्मरं योनिं लक्ष्मीं चितयमिदमाद्ये तव मनो
निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
जपन्ति त्वां चिन्ता
मणिगुणनिवढाक
शिवानौ जुञ्जन्तः सुरभिघृतधाराष्टुतिशतैः ॥ ३३ ॥
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति भवात्मानमनघं ।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितःसम्बन्धो वां सरसपरमानन्दपदयोः ॥ ३४ ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापरत्व भूमिस्त्वयि परिणतायां नहि परं ।
त्वमेष स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवतिभावेन विभूषे ॥ ३५॥
तवाज्ञाचक्रस्थं तपन शशिक
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराडुं भक्तवा रविशशिशुचीनामविषये
निरालोके लोको निवसति निजालोकभवने ॥ ३६॥
विशुद्धौ ते शुद्धस्फटिकविषदं व्योमसदृशं
शिवं सेवे देवीमपि शिवसमानव्यसनिनीं ।
ययोः कान्त्या यान्त्या शशिकिरण सारुप्यसरणीं
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
समुन्मीलत् सम्बित् कमलमकरन्दैकर सिकं
भजेहं सद्दन्दं किमपि महतां मानसचरं ।<noinclude></noinclude>
jyjkq7cspslwxknl0wy4npfluh41guj
406173
406165
2024-12-20T11:03:24Z
SWARUP PADHI RGC
9384
406173
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२५२|center=आनन्दलहरी |right=}}</noinclude>
<poem>स्मरं योनिं लक्ष्मीं चितयमिदमाद्ये तव मनो
निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
जपन्ति त्वां चिन्ता
मणिगुणनिवढाक
शिवानौ जुञ्जन्तः सुरभिघृतधाराष्टुतिशतैः ॥ ३३ ॥
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति भवात्मानमनघं ।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितःसम्बन्धो वां सरसपरमानन्दपदयोः ॥ ३४ ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापरत्व भूमिस्त्वयि परिणतायां नहि परं ।
त्वमेष स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवतिभावेन विभूषे ॥ ३५॥
तवाज्ञाचक्रस्थं तपन शशिक
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराडुं भक्तवा रविशशिशुचीनामविषये
निरालोके लोको निवसति निजालोकभवने ॥ ३६॥
विशुद्धौ ते शुद्धस्फटिकविषदं व्योमसदृशं
शिवं सेवे देवीमपि शिवसमानव्यसनिनीं ।
ययोः कान्त्या यान्त्या शशिकिरण सारुप्यसरणीं
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
समुन्मीलत् सम्बित् कमलमकरन्दैकर सिकं
भजेहं सद्दन्दं किमपि महतां मानसचरं ।
</poem><noinclude></noinclude>
0xkehuddrqngk0y2wmg1me6xhnwolwr
पृष्ठम्:काव्यसंग्रहः.pdf/२६६
104
144518
405703
379590
2024-12-20T09:28:16Z
JYOTIRMAYEE MISHRA RGC
9364
405703
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५३|center=आनन्दलहरी ।|right=}}</noinclude><poem>
यदालापादष्टादशगुणित विद्यापरिणतिर्
यदादत्ते दोषांद्गुणमखिलाः पयव ॥ ३८॥
तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरम्नानारत्नाभरणपरिणजेन्द्रधनुषं ।
तमश्यामं मेघं कमपिमणिपूरैकसरखिं
निषेवे वर्षन्तं हरमिहिरतप्तं चिभुवनं ॥ ३८ ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय नियतं
समोडे सम्बर्तं जननि जननीं ताश्च समयां ।
यदालोके लोकान् दहति महति क्रोधकलिने
दयार्द्रा ते दृष्टिः शिशिरमुपचारं रचयति ॥ ४० ॥
तवाधारे मूले सह समयया स्वास्यपरया
भवात्मानं वन्दे नवरसमाताण्डवनटं ।
उभाभ्यामेताभ्यामुभयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमञ्जगदिदं ॥ ४१
गतै र्माणिक्यैक्यं गगणमणभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
समीपे यछाया स्फुरणकिरणं चन्द्रशकलं
धनुः सौनासीरं किमिदमिति वध्नाति धिषणां ॥ ४२ ॥
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरदल
घनं सक्षं स्त्रिग्धं चिकुरनिकुरूम्बं तव शिवे
यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो
वसन्त्यस्मिन् मन्ये वस्लमथनवाटीविटपिनां ॥ ४३ ॥
</poem><noinclude></noinclude>
1wpzs74iu5iz1el9z61qhxc1g9acqdb
405734
405703
2024-12-20T09:32:52Z
JYOTIRMAYEE MISHRA RGC
9364
405734
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी ।|right=३२५}}</noinclude><poem>
यदालापादष्टादशगुणित विद्यापरिणतिर्
यदादत्ते दोषांद्गुणमखिलाः पयव ॥ ३८॥
तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरम्नानारत्नाभरणपरिणजेन्द्रधनुषं ।
तमश्यामं मेघं कमपिमणिपूरैकसरखिं
निषेवे वर्षन्तं हरमिहिरतप्तं चिभुवनं ॥ ३८ ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय नियतं
समोडे सम्बर्तं जननि जननीं ताश्च समयां ।
यदालोके लोकान् दहति महति क्रोधकलिने
दयार्द्रा ते दृष्टिः शिशिरमुपचारं रचयति ॥ ४० ॥
तवाधारे मूले सह समयया स्वास्यपरया
भवात्मानं वन्दे नवरसमाताण्डवनटं ।
उभाभ्यामेताभ्यामुभयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमञ्जगदिदं ॥ ४१
गतै र्माणिक्यैक्यं गगणमणभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
समीपे यछाया स्फुरणकिरणं चन्द्रशकलं
धनुः सौनासीरं किमिदमिति वध्नाति धिषणां ॥ ४२ ॥
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरदल
घनं सक्षं स्त्रिग्धं चिकुरनिकुरूम्बं तव शिवे
यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो
वसन्त्यस्मिन् मन्ये वस्लमथनवाटीविटपिनां ॥ ४३ ॥
</poem><noinclude></noinclude>
9b96xqs6hz9mr4k58j5u2hky2sopinx
406193
405734
2024-12-20T11:06:36Z
SWARUP PADHI RGC
9384
406193
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी ।|right=२५३}}</noinclude><poem>
यदालापादष्टादशगुणित विद्यापरिणतिर्
यदादत्ते दोषांद्गुणमखिलाः पयव ॥ ३८॥
तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरम्नानारत्नाभरणपरिणजेन्द्रधनुषं ।
तमश्यामं मेघं कमपिमणिपूरैकसरखिं
निषेवे वर्षन्तं हरमिहिरतप्तं चिभुवनं ॥ ३८ ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय नियतं
समोडे सम्बर्तं जननि जननीं ताश्च समयां ।
यदालोके लोकान् दहति महति क्रोधकलिने
दयार्द्रा ते दृष्टिः शिशिरमुपचारं रचयति ॥ ४० ॥
तवाधारे मूले सह समयया स्वास्यपरया
भवात्मानं वन्दे नवरसमाताण्डवनटं ।
उभाभ्यामेताभ्यामुभयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमञ्जगदिदं ॥ ४१
गतै र्माणिक्यैक्यं गगणमणभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
समीपे यछाया स्फुरणकिरणं चन्द्रशकलं
धनुः सौनासीरं किमिदमिति वध्नाति धिषणां ॥ ४२ ॥
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरदल
घनं सक्षं स्त्रिग्धं चिकुरनिकुरूम्बं तव शिवे
यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो
वसन्त्यस्मिन् मन्ये वस्लमथनवाटीविटपिनां ॥ ४३ ॥
</poem><noinclude></noinclude>
7enllfgxo0mnnlka5scf8inmchk9hdq
406224
406193
2024-12-20T11:12:01Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406224
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी ।|right=२५३}}</noinclude><poem>
यदालापादष्टादशगुणित विद्यापरिणतिर्
यदादत्ते दोषांद्गुणमखिलाः पयव ॥ ३८॥
तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरम्नानारत्नाभरणपरिणजेन्द्रधनुषं ।
तमश्यामं मेघं कमपिमणिपूरैकसरखिं
निषेवे वर्षन्तं हरमिहिरतप्तं चिभुवनं ॥ ३८ ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय नियतं
समोडे सम्बर्तं जननि जननीं ताश्च समयां ।
यदालोके लोकान् दहति महति क्रोधकलिने
दयार्द्रा ते दृष्टिः शिशिरमुपचारं रचयति ॥ ४० ॥
तवाधारे मूले सह समयया स्वास्यपरया
भवात्मानं वन्दे नवरसमाताण्डवनटं ।
उभाभ्यामेताभ्यामुभयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमञ्जगदिदं ॥ ४१
गतै र्माणिक्यैक्यं गगणमणभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
समीपे यछाया स्फुरणकिरणं चन्द्रशकलं
धनुः सौनासीरं किमिदमिति वध्नाति धिषणां ॥ ४२ ॥
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरदल
घनं सक्षं स्त्रिग्धं चिकुरनिकुरूम्बं तव शिवे
यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो
वसन्त्यस्मिन् मन्ये वस्लमथनवाटीविटपिनां ॥ ४३ ॥
</poem><noinclude></noinclude>
t6wx2qzi9jwf09sl77tewechteslyl8
पृष्ठम्:काव्यसंग्रहः.pdf/२६७
104
144519
405781
379591
2024-12-20T09:40:32Z
JYOTIRMAYEE MISHRA RGC
9364
405781
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५४|center=आनन्दलहरी ।|right=}}</noinclude><poem>
वहन्ती सिन्दूरं प्रवलकवरीभारतिमिर
दिषां वृन्दै वन्दीकृतमिव नवीनाकिरणं |
तनोतु क्षेमं नस्तव बदनसौन्दर्यलहरी
परीवाछश्रोतःसरणिरिव सीमन्तसरणिः ॥ ४४ ॥
अरालैः स्वाभाव्यादलिकरभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पढेरुहरुचिं |
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः ॥ ४५ ॥
ललाटं लावण्यसुतिविमलमाभाति तव यत्
द्वितीयं तम्मन्ये मुकुटशशिखण्डस्य शकलं ।
विपर्यासन्यासादभयमभिसन्धाय मिलितः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥
भुवौ भुने किश्चियनभयभङ्गव्यसनिनि
त्वदीये नेचाभ्यां मधुकररुचिभ्यां धृतगुणे ।
धनुर्मन्ये सब्येतरकरग्रहीतं रतिपतिः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमिदं ॥४७॥
अहः सूते ऽसव्यं तव नयनमर्कात्मकतया
चियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिर्दरदलित हेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरों ॥४७॥
विशाला कल्याणी स्फुटरुचिरयोध्या कुबलयैः
कृपापारावारा किमपि मधुराभोगलतिका ।
</poem><noinclude></noinclude>
c3i0za9ya6a8tupvp02d1p39e55qyc2
406203
405781
2024-12-20T11:07:21Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406203
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=२५४|center=आनन्दलहरी ।|right=}}</noinclude><poem>
वहन्ती सिन्दूरं प्रवलकवरीभारतिमिर
दिषां वृन्दै वन्दीकृतमिव नवीनाकिरणं |
तनोतु क्षेमं नस्तव बदनसौन्दर्यलहरी
परीवाछश्रोतःसरणिरिव सीमन्तसरणिः ॥ ४४ ॥
अरालैः स्वाभाव्यादलिकरभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पढेरुहरुचिं |
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः ॥ ४५ ॥
ललाटं लावण्यसुतिविमलमाभाति तव यत्
द्वितीयं तम्मन्ये मुकुटशशिखण्डस्य शकलं ।
विपर्यासन्यासादभयमभिसन्धाय मिलितः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥
भुवौ भुने किश्चियनभयभङ्गव्यसनिनि
त्वदीये नेचाभ्यां मधुकररुचिभ्यां धृतगुणे ।
धनुर्मन्ये सब्येतरकरग्रहीतं रतिपतिः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमिदं ॥४७॥
अहः सूते ऽसव्यं तव नयनमर्कात्मकतया
चियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिर्दरदलित हेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरों ॥४७॥
विशाला कल्याणी स्फुटरुचिरयोध्या कुबलयैः
कृपापारावारा किमपि मधुराभोगलतिका ।
</poem><noinclude></noinclude>
asegk6ph9zu0dju6ljcns2kjtebdl4d
पृष्ठम्:काव्यसंग्रहः.pdf/२६८
104
144520
405898
379592
2024-12-20T10:00:16Z
JYOTIRMAYEE MISHRA RGC
9364
405898
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी ||right=२५५}}</noinclude><poem>
अवन्ती ते दृष्टि हुनगर विस्तारविजया
ध्रुवं तत्तनामव्यवहरणयोग्या विजयते ॥ ४८ ॥
कवीनां सन्दर्भस्तवकमकरन्दैकरसिकं
कटाक्षव्या क्षेपभ्रमरकलभौ कर्णयुगलं ।
अमुञ्चन्तौ दृष्ट्वा तवं नवरसास्वादतरला
वसूयासंसर्गादलिकनयनं किष्मिदरुणं ॥ ५० ॥
शिवे शृङ्गारार्द्रातदितरमुखे कुत्सनपरा
सरोषा गङ्गायां गिरिशनयने विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥
गते कर्णाभ्यणं गरुडइव पक्षाणि दधती
पुरांभेत्तुश्चित्ते प्रशमरसविद्रावणफले ।
इमेनेचे गोचाधरंपतिकुलोतंशकलिके
तवाकर्णाकृष्टस्मरंशरविलासङ्कलयतः ॥ ५२ ॥
विभक्तं चैवण्यें व्यतिकतलीला
विभाति त्वन्ने चचितयमिदमीशानदयिते ।
पुनःस्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजःसत्वं विधत्तमइतिगुणानां चयमिदं ॥ ५३॥
पंविची कर्तुं नः पशुपर्तिपराधीनहृदये
दयामि त्रैर्नेचररुणधवलश्यामरुचिभिः ।
नदः शोनो गङ्गा तपनतनयेतिध्रुवममुं
चयाणां तीर्थानांमुपनयसि सम्भेदमनघे ॥ ५४॥
</poem><noinclude></noinclude>
cothuxjd48913gt1gsl4nzk2y1vzjy8
406207
405898
2024-12-20T11:07:56Z
SWARUP PADHI RGC
9384
/* शोधितम् */
406207
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SWARUP PADHI RGC" />{{rh|left=|center=आनन्दलहरी ||right=२५५}}</noinclude><poem>
अवन्ती ते दृष्टि हुनगर विस्तारविजया
ध्रुवं तत्तनामव्यवहरणयोग्या विजयते ॥ ४८ ॥
कवीनां सन्दर्भस्तवकमकरन्दैकरसिकं
कटाक्षव्या क्षेपभ्रमरकलभौ कर्णयुगलं ।
अमुञ्चन्तौ दृष्ट्वा तवं नवरसास्वादतरला
वसूयासंसर्गादलिकनयनं किष्मिदरुणं ॥ ५० ॥
शिवे शृङ्गारार्द्रातदितरमुखे कुत्सनपरा
सरोषा गङ्गायां गिरिशनयने विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥
गते कर्णाभ्यणं गरुडइव पक्षाणि दधती
पुरांभेत्तुश्चित्ते प्रशमरसविद्रावणफले ।
इमेनेचे गोचाधरंपतिकुलोतंशकलिके
तवाकर्णाकृष्टस्मरंशरविलासङ्कलयतः ॥ ५२ ॥
विभक्तं चैवण्यें व्यतिकतलीला
विभाति त्वन्ने चचितयमिदमीशानदयिते ।
पुनःस्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजःसत्वं विधत्तमइतिगुणानां चयमिदं ॥ ५३॥
पंविची कर्तुं नः पशुपर्तिपराधीनहृदये
दयामि त्रैर्नेचररुणधवलश्यामरुचिभिः ।
नदः शोनो गङ्गा तपनतनयेतिध्रुवममुं
चयाणां तीर्थानांमुपनयसि सम्भेदमनघे ॥ ५४॥
</poem><noinclude></noinclude>
opgpcskmqehx4eh2qtak4fwmh6ns09a
पृष्ठम्:काव्यसंग्रहः.pdf/२६९
104
144521
405575
379593
2024-12-20T09:05:06Z
SUNAYANA BISWAL
9361
405575
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५६|center=आनन्दलहरी ||right}}</noinclude>
<poem>तवापर्णे कर्णेजपनयनपेशुन्य चकिता
विलीयन्ते तोये नियतमणिमेषाः सफरिकाः ।
इयच श्रीरईच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशिच विघटव्य प्रविशति ॥ ५५ ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परिचातुं शङ्खे परिहृतनिमेघास्तव दृशः ॥ ५६ ॥
दृशा द्राघीयस्था दरदलितनीलोत्पलरुचा
दवीयांसन्दीनं स्नपय कृपया मामपि शिवे |
अनेनायं धन्यो भवति नच ते हानिरियता
वने वा हम्मे वा समकरनिपातो हिमकरः ॥ ५७ ॥
अरा ते पाणीयुगलमगराजन्य तनये.
न केषामाधत्ते कुसुमशरकोदण्डकुतुकं ।
तिरश्चीनो यत्र श्रवणपथमुलंग्य विलसन्
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणां ॥५८॥
स्फुरङ्गण्डाभोगप्रतिफलितताडङ्कयुगलं
चतुश्चक्रं शङ्क् तव मुखमिदं मन्मथरथं |
यमारुह्य द्ब्रह्मत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये स्वं जितवते ॥ ५८ ॥
सरस्वत्याः सूक्तीरसृतलहरीकौशलभिदः
पिवन्त्याः सर्वाणि श्रवणचुणुकाभ्यामविकसं ।
</poem><noinclude></noinclude>
4xwq450jk5xqak3b4q1y0bkrh6rgbkq
405588
405575
2024-12-20T09:06:52Z
SUNAYANA BISWAL
9361
405588
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५६|center=आनन्दलहरी ||right=}}</noinclude>
<poem>तवापर्णे कर्णेजपनयनपेशुन्य चकिता
विलीयन्ते तोये नियतमणिमेषाः सफरिकाः ।
इयच श्रीरईच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशिच विघटव्य प्रविशति ॥ ५५ ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परिचातुं शङ्खे परिहृतनिमेघास्तव दृशः ॥ ५६ ॥
दृशा द्राघीयस्था दरदलितनीलोत्पलरुचा
दवीयांसन्दीनं स्नपय कृपया मामपि शिवे |
अनेनायं धन्यो भवति नच ते हानिरियता
वने वा हम्मे वा समकरनिपातो हिमकरः ॥ ५७ ॥
अरा ते पाणीयुगलमगराजन्य तनये.
न केषामाधत्ते कुसुमशरकोदण्डकुतुकं ।
तिरश्चीनो यत्र श्रवणपथमुलंग्य विलसन्
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणां ॥५८॥
स्फुरङ्गण्डाभोगप्रतिफलितताडङ्कयुगलं
चतुश्चक्रं शङ्क् तव मुखमिदं मन्मथरथं |
यमारुह्य द्ब्रह्मत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये स्वं जितवते ॥ ५८ ॥
सरस्वत्याः सूक्तीरसृतलहरीकौशलभिदः
पिवन्त्याः सर्वाणि श्रवणचुणुकाभ्यामविकसं ।
</poem><noinclude></noinclude>
tih3sdbqm6sq923f5iwxe6lj6v1lnvm
405608
405588
2024-12-20T09:10:11Z
SUNAYANA BISWAL
9361
405608
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५६|center=आनन्दलहरी ।|right=}}</noinclude>
<poem>तवापर्णे कर्णेजपनयनपेशुन्य चकिता
विलीयन्ते तोये नियतमणिमेषाः सफरिकाः ।
इयच श्रीरईच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशिच विघटव्य प्रविशति ॥ ५५ ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परिचातुं शङ्खे परिहृतनिमेघास्तव दृशः ॥ ५६ ॥
दृशा द्राघीयस्था दरदलितनीलोत्पलरुचा
दवीयांसन्दीनं स्नपय कृपया मामपि शिवे |
अनेनायं धन्यो भवति नच ते हानिरियता
वने वा हम्मे वा समकरनिपातो हिमकरः ॥ ५७ ॥
अरा ते पाणीयुगलमगराजन्य तनये.
न केषामाधत्ते कुसुमशरकोदण्डकुतुकं ।
तिरश्चीनो यत्र श्रवणपथमुलंग्य विलसन्
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणां ॥५८॥
स्फुरङ्गण्डाभोगप्रतिफलितताडङ्कयुगलं
चतुश्चक्रं शङ्क् तव मुखमिदं मन्मथरथं |
यमारुह्य द्ब्रह्मत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये स्वं जितवते ॥ ५८ ॥
सरस्वत्याः सूक्तीरसृतलहरीकौशलभिदः
पिवन्त्याः सर्वाणि श्रवणचुणुकाभ्यामविकसं ।
</poem><noinclude></noinclude>
mrd49c3fo3a8viagw9dtd6vnqj1mcag
406197
405608
2024-12-20T11:06:48Z
SUNAYANA BISWAL
9361
/* शोधितम् */
406197
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SUNAYANA BISWAL" />{{rh|left=२५६|center=आनन्दलहरी ।|right=}}</noinclude>
<poem>तवापर्णे कर्णेजपनयनपेशुन्य चकिता
विलीयन्ते तोये नियतमणिमेषाः सफरिकाः ।
इयञ्च श्रीरईच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटव्य प्रविशति ॥ ५५ ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परिचातुं शङ्खे परिहृतनिमेषास्तव दृशः ॥ ५६ ॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसन्दीनं स्नपय कृपया मामपि शिवे |
अनेनायं धन्यो भवति नच ते हानिरियता
वने वा हर्म्मे वा समकरनिपातो हिमकरः ॥ ५७ ॥
अरालं ते पाणीयुगलमगराजन्य तनये.
न केषामाधत्ते कुसुमशरकोदण्डकुतुकं ।
तिरश्चीनो यत्र श्रवणपथमुलंग्य विलसन्
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणां ॥५८॥
स्फुरङ्गण्डाभोगप्रतिफलितताडङ्कयुगलं
चतुश्चक्रं शङ्के तव मुखमिदं मन्मथरथं |
यमारुह्य द्ब्रह्मत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये स्वं जितवते ॥ ५८ ॥
सरस्वत्याः सूक्तीरसृतलहरीकौशलभिदः
पिवन्त्याः सर्वाणि श्रवणचुलुकाभ्यामविकलं।
</poem><noinclude></noinclude>
c2i7k3kv7dwwmaa6wrv3lca8dzk5dhe
406281
406197
2024-12-20T11:31:55Z
SUNAYANA BISWAL
9361
/* शोधितम् */
406281
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SUNAYANA BISWAL" />{{rh|left=२५६|center=आनन्दलहरी ।|right=}}</noinclude>
<poem>तवापर्णे कर्णेजपनयनपेशुन्य चकिता
विलीयन्ते तोये नियतमणिमेषाः सफरिकाः ।
इयञ्च श्रीरर्ड्बच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटव्य प्रविशति ॥ ५५ ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परिचातुं शङ्खे परिहृतनिमेषास्तव दृशः ॥ ५६ ॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसन्दीनं स्नपय कृपया मामपि शिवे |
अनेनायं धन्यो भवति नच ते हानिरियता
वने वा हर्म्मे वा समकरनिपातो हिमकरः ॥ ५७ ॥
अरालं ते पाणीयुगलमगराजन्य तनये.
न केषामाधत्ते कुसुमशरकोदण्डकुतुकं ।
तिरश्चीनो यत्र श्रवणपथमुलंग्य विलसन्
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणां ॥५८॥
स्फुरङ्गण्डाभोगप्रतिफलितताडङ्कयुगलं
चतुश्चक्रं शङ्के तव मुखमिदं मन्मथरथं |
यमारुह्य द्ब्रह्मत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये स्वं जितवते ॥ ५९ ॥
सरस्वत्याः सूक्तीरसृतलहरीकौशलभिदः
पिवन्त्याः सर्वाणि श्रवणचुलुकाभ्यामविकलं।
</poem><noinclude></noinclude>
7dgp8enrgehm5ju8eaoei3i64vm5hl2
पृष्ठम्:काव्यसंग्रहः.pdf/२७०
104
144522
405631
379594
2024-12-20T09:15:04Z
SUNAYANA BISWAL
9361
405631
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=|आनन्दलहरी ।right=२५७}}</noinclude>
<poem>चमत्कारश्चाघाचलितशिरसः कुण्डलगणो
झनत्कारैस्तारैः प्रतिवचनमाचष्टय ते ॥ ६० ॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटे
त्वदीयो नेदीयः फलंतु फलमस्माकमुचितं ।
वहनन्तर्मुक्ताः शिशिरतरनिश्वासघटिताः
समृद्ध्या यस्तासां वहिरपि च मुक्तामणिधरः ॥ १
प्रकृत्यारक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवश्ये सादृश्यं अनयतु कथं विद्रुमलता।
न विम्बं तडिम्बप्रतिफलनलाभादरुणितं
तुला मध्यारोटुं कथमपि विलज्जेत कलया ॥ ६२ ॥
स्मितज्योत्नाजालं तव वदनचन्द्रस्य पिवतां
चकोराणामासीदतिरसतया चच्चुअडिमा ।
तस्ते शीतांशोरमृतलहरीरत्नरुचयः
पिवन्ति स्वच्छन्दं निशि निशि भृशं काच्चिकधिया ॥६३॥
अविश्रान्तं पत्थुर्गुणंगणकथांम्रेडनजड़ा
जवापुष्पछाया जननि तव जिह्वा विजयते ।
यदग्रासीनायाः स्फटिकहशदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥
रणे जित्वा दैत्यानपहृतशिरोस्त्रैः कवचिभिर्
निवृत्तै श्रण्डांशचिपुरहरनिर्माल्यविमुखैः ।
विरिञ्चीन्द्रोपेन्द्रैः शशिसकलकर्पूररुचिरा
विलयन्ते मातस्तव वदनताम्बूलकणिकाः ॥ ६५
</poem><noinclude></noinclude>
01911m1jgh07hzej1amakxin2m483i7
405636
405631
2024-12-20T09:15:50Z
SUNAYANA BISWAL
9361
405636
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=|आनन्दलहरी ।right=२५७}}</noinclude>
<poem>चमत्कारश्चाघाचलितशिरसः कुण्डलगणो
झनत्कारैस्तारैः प्रतिवचनमाचष्टय ते ॥ ६० ॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटे
त्वदीयो नेदीयः फलंतु फलमस्माकमुचितं ।
वहनन्तर्मुक्ताः शिशिरतरनिश्वासघटिताः
समृद्ध्या यस्तासां वहिरपि च मुक्तामणिधरः ॥ १
प्रकृत्यारक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवश्ये सादृश्यं अनयतु कथं विद्रुमलता।
न विम्बं तडिम्बप्रतिफलनलाभादरुणितं
तुला मध्यारोटुं कथमपि विलज्जेत कलया ॥ ६२ ॥
स्मितज्योत्नाजालं तव वदनचन्द्रस्य पिवतां
चकोराणामासीदतिरसतया चच्चुअडिमा ।
तस्ते शीतांशोरमृतलहरीरत्नरुचयः
पिवन्ति स्वच्छन्दं निशि निशि भृशं काच्चिकधिया ॥६३॥
अविश्रान्तं पत्थुर्गुणंगणकथांम्रेडनजड़ा
जवापुष्पछाया जननि तव जिह्वा विजयते ।
यदग्रासीनायाः स्फटिकहशदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥
रणे जित्वा दैत्यानपहृतशिरोस्त्रैः कवचिभिर्
निवृत्तै श्रण्डांशचिपुरहरनिर्माल्यविमुखैः ।
विरिञ्चीन्द्रोपेन्द्रैः शशिसकलकर्पूररुचिरा
विलयन्ते मातस्तव वदनताम्बूलकणिकाः ॥ ६५
</poem><noinclude></noinclude>
t69enonnuf6psexl0xfs69rans7vtzi
405645
405636
2024-12-20T09:17:02Z
SUNAYANA BISWAL
9361
405645
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी ।right=२५७}}</noinclude>
<poem>चमत्कारश्चाघाचलितशिरसः कुण्डलगणो
झनत्कारैस्तारैः प्रतिवचनमाचष्टय ते ॥ ६० ॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटे
त्वदीयो नेदीयः फलंतु फलमस्माकमुचितं ।
वहनन्तर्मुक्ताः शिशिरतरनिश्वासघटिताः
समृद्ध्या यस्तासां वहिरपि च मुक्तामणिधरः ॥ १
प्रकृत्यारक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवश्ये सादृश्यं अनयतु कथं विद्रुमलता।
न विम्बं तडिम्बप्रतिफलनलाभादरुणितं
तुला मध्यारोटुं कथमपि विलज्जेत कलया ॥ ६२ ॥
स्मितज्योत्नाजालं तव वदनचन्द्रस्य पिवतां
चकोराणामासीदतिरसतया चच्चुअडिमा ।
तस्ते शीतांशोरमृतलहरीरत्नरुचयः
पिवन्ति स्वच्छन्दं निशि निशि भृशं काच्चिकधिया ॥६३॥
अविश्रान्तं पत्थुर्गुणंगणकथांम्रेडनजड़ा
जवापुष्पछाया जननि तव जिह्वा विजयते ।
यदग्रासीनायाः स्फटिकहशदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥
रणे जित्वा दैत्यानपहृतशिरोस्त्रैः कवचिभिर्
निवृत्तै श्रण्डांशचिपुरहरनिर्माल्यविमुखैः ।
विरिञ्चीन्द्रोपेन्द्रैः शशिसकलकर्पूररुचिरा
विलयन्ते मातस्तव वदनताम्बूलकणिकाः ॥ ६५
</poem><noinclude></noinclude>
kft7kpq2txh3851033sfhnl3e4bque9
405648
405645
2024-12-20T09:18:00Z
SUNAYANA BISWAL
9361
405648
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी ।|right=२५७}}</noinclude>
<poem>चमत्कारश्चाघाचलितशिरसः कुण्डलगणो
झनत्कारैस्तारैः प्रतिवचनमाचष्टय ते ॥ ६० ॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटे
त्वदीयो नेदीयः फलंतु फलमस्माकमुचितं ।
वहनन्तर्मुक्ताः शिशिरतरनिश्वासघटिताः
समृद्ध्या यस्तासां वहिरपि च मुक्तामणिधरः ॥ १
प्रकृत्यारक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवश्ये सादृश्यं अनयतु कथं विद्रुमलता।
न विम्बं तडिम्बप्रतिफलनलाभादरुणितं
तुला मध्यारोटुं कथमपि विलज्जेत कलया ॥ ६२ ॥
स्मितज्योत्नाजालं तव वदनचन्द्रस्य पिवतां
चकोराणामासीदतिरसतया चच्चुअडिमा ।
तस्ते शीतांशोरमृतलहरीरत्नरुचयः
पिवन्ति स्वच्छन्दं निशि निशि भृशं काच्चिकधिया ॥६३॥
अविश्रान्तं पत्थुर्गुणंगणकथांम्रेडनजड़ा
जवापुष्पछाया जननि तव जिह्वा विजयते ।
यदग्रासीनायाः स्फटिकहशदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥
रणे जित्वा दैत्यानपहृतशिरोस्त्रैः कवचिभिर्
निवृत्तै श्रण्डांशचिपुरहरनिर्माल्यविमुखैः ।
विरिञ्चीन्द्रोपेन्द्रैः शशिसकलकर्पूररुचिरा
विलयन्ते मातस्तव वदनताम्बूलकणिकाः ॥ ६५
</poem><noinclude></noinclude>
e8j0xt3c3sd37uz7o0p8bfsc6u7uu6u
पृष्ठम्:काव्यसंग्रहः.pdf/२७१
104
144523
405659
379595
2024-12-20T09:20:09Z
SUNAYANA BISWAL
9361
405659
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५८|center=आनन्दलहरी ||right=}}</noinclude>
<poem>विपंच्या गायन्ती विविधमवदामं पशुपतेस्
तयारब्धे वक्तं चलितशिरसा साधुवदने ।
त्वदायै र्माधुर्यैरयलपिततन्त्रीकलरवां
निजाम्बीणां वाणी निचुलयति चोलेन निभृतं ॥६६॥
कराग्रेण स्पृष्टं तहिनगिरिमा वत्सलतया
गिरोशेनोदन्तं महुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखम कुरहन्तं गिरिसुते
कथङ्कारं ब्रूमस्तवचिबुकमौपम्यरहितं ॥ ६७ ॥
भुजावेषानित्यं पुरदमयितुः कंटकवती
तव ग्रीवाधते मखकमलनालश्रियमियं ।
स्वतः श्वेताकालागुरुवहुलजम्बालमलिना
मृणालीलालित्यं ब्रजति तदधोहारलतिका ॥ ६८ ॥
गले रेखास्तिखो गतिगमकगीतै कनिपुणे
विवादव्या लब्धस्वगुणगणसंख्या प्रतिभुवः ।
विराजन्ते नानाविधमधुररागांकुरभुवां
चयाणां ग्रामाणां स्थितिनियमसीमानश्व ते ॥ ६८ ॥
मृणालीमुडीणां तव भुजलतानां चतसनां
चतुर्भिः सौन्दर्यं सरसिजभवस्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रमथदलनादन्धकरिपोश्
चतुन शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥
नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणान्ते कान्तिं कथय कथयामः कथममी ।
</poem><noinclude></noinclude>
0niuxinmilt04yu8as0biugi9ld7ebv
405677
405659
2024-12-20T09:23:11Z
SUNAYANA BISWAL
9361
405677
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५८|center=आनन्दलहरी||right=}}</noinclude>
<poem>विपंच्या गायन्ती विविधमवदामं पशुपतेस्
तयारब्धे वक्तं चलितशिरसा साधुवदने ।
त्वदायै र्माधुर्यैरयलपिततन्त्रीकलरवां
निजाम्बीणां वाणी निचुलयति चोलेन निभृतं ॥६६॥
कराग्रेण स्पृष्टं तहिनगिरिमा वत्सलतया
गिरोशेनोदन्तं महुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखम कुरहन्तं गिरिसुते
कथङ्कारं ब्रूमस्तवचिबुकमौपम्यरहितं ॥ ६७ ॥
भुजावेषानित्यं पुरदमयितुः कंटकवती
तव ग्रीवाधते मखकमलनालश्रियमियं ।
स्वतः श्वेताकालागुरुवहुलजम्बालमलिना
मृणालीलालित्यं ब्रजति तदधोहारलतिका ॥ ६८ ॥
गले रेखास्तिखो गतिगमकगीतै कनिपुणे
विवादव्या लब्धस्वगुणगणसंख्या प्रतिभुवः ।
विराजन्ते नानाविधमधुररागांकुरभुवां
चयाणां ग्रामाणां स्थितिनियमसीमानश्व ते ॥ ६८ ॥
मृणालीमुडीणां तव भुजलतानां चतसनां
चतुर्भिः सौन्दर्यं सरसिजभवस्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रमथदलनादन्धकरिपोश्
चतुन शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥
नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणान्ते कान्तिं कथय कथयामः कथममी ।
</poem><noinclude></noinclude>
n64u9ibmk4tzvpwjhicieje3z6vrj8m
405680
405677
2024-12-20T09:23:49Z
SUNAYANA BISWAL
9361
405680
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५८|center=आनन्दलहरी ||right=}}</noinclude>
<poem>विपंच्या गायन्ती विविधमवदामं पशुपतेस्
तयारब्धे वक्तं चलितशिरसा साधुवदने ।
त्वदायै र्माधुर्यैरयलपिततन्त्रीकलरवां
निजाम्बीणां वाणी निचुलयति चोलेन निभृतं ॥६६॥
कराग्रेण स्पृष्टं तहिनगिरिमा वत्सलतया
गिरोशेनोदन्तं महुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखम कुरहन्तं गिरिसुते
कथङ्कारं ब्रूमस्तवचिबुकमौपम्यरहितं ॥ ६७ ॥
भुजावेषानित्यं पुरदमयितुः कंटकवती
तव ग्रीवाधते मखकमलनालश्रियमियं ।
स्वतः श्वेताकालागुरुवहुलजम्बालमलिना
मृणालीलालित्यं ब्रजति तदधोहारलतिका ॥ ६८ ॥
गले रेखास्तिखो गतिगमकगीतै कनिपुणे
विवादव्या लब्धस्वगुणगणसंख्या प्रतिभुवः ।
विराजन्ते नानाविधमधुररागांकुरभुवां
चयाणां ग्रामाणां स्थितिनियमसीमानश्व ते ॥ ६८ ॥
मृणालीमुडीणां तव भुजलतानां चतसनां
चतुर्भिः सौन्दर्यं सरसिजभवस्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रमथदलनादन्धकरिपोश्
चतुन शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥
नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणान्ते कान्तिं कथय कथयामः कथममी ।
</poem><noinclude></noinclude>
0niuxinmilt04yu8as0biugi9ld7ebv
405771
405680
2024-12-20T09:39:11Z
SUNAYANA BISWAL
9361
405771
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२५८|center=आनन्दलहरी ।|right=}}</noinclude>
<poem>विपंच्या गायन्ती विविधमवदामं पशुपतेस्
तयारब्धे वक्तं चलितशिरसा साधुवदने ।
त्वदायै र्माधुर्यैरयलपिततन्त्रीकलरवां
निजाम्बीणां वाणी निचुलयति चोलेन निभृतं ॥६६॥
कराग्रेण स्पृष्टं तहिनगिरिमा वत्सलतया
गिरोशेनोदन्तं महुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखम कुरहन्तं गिरिसुते
कथङ्कारं ब्रूमस्तवचिबुकमौपम्यरहितं ॥ ६७ ॥
भुजावेषानित्यं पुरदमयितुः कंटकवती
तव ग्रीवाधते मखकमलनालश्रियमियं ।
स्वतः श्वेताकालागुरुवहुलजम्बालमलिना
मृणालीलालित्यं ब्रजति तदधोहारलतिका ॥ ६८ ॥
गले रेखास्तिखो गतिगमकगीतै कनिपुणे
विवादव्या लब्धस्वगुणगणसंख्या प्रतिभुवः ।
विराजन्ते नानाविधमधुररागांकुरभुवां
चयाणां ग्रामाणां स्थितिनियमसीमानश्व ते ॥ ६८ ॥
मृणालीमुडीणां तव भुजलतानां चतसनां
चतुर्भिः सौन्दर्यं सरसिजभवस्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रमथदलनादन्धकरिपोश्
चतुन शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥
नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणान्ते कान्तिं कथय कथयामः कथममी ।
</poem><noinclude></noinclude>
kmktpqizg8ag1158uyzns5skb9vgkou
पृष्ठम्:काव्यसंग्रहः.pdf/२७२
104
144524
405788
379596
2024-12-20T09:41:40Z
SUNAYANA BISWAL
9361
405788
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left|center=आनन्दलहरी। |right=२५९}}</noinclude>
<poem>कदाचिदा साम्यं व्रजतु कलया हन्त कमलं
यदि क्रीडलक्ष्मीचरणतलखा क्षारुणदलं ॥ ७१॥
समन्देवि स्कन्दद्विपवदनपीतं स्तमयुगं
तवेदं नः खेदं हरतु सततं प्रस्तुतमुखं ।
यदा लोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिम्दशति इस्तेन इटिति ॥ ७२ ॥
मूते वक्षोजावस्तरसमाणिक्यकलसी
न सन्देहस्पन्दो नगपतिपताके मनसि नः ।
पिवन्ती तो यस्मादविदितवधूसमरसौ
कुमारावद्यापि दिरदबदनक्रो बदलनौ ॥ ७३ ॥
वहृत्यम्बस्तम्बेरमवदनकुम्भप्रसृतिभिः
समावहां मुक्तामखिभिरमखां चारजतिकां ।
कुचाभोगो विम्बाधररुचिभिरन्तःशरलितां
प्रतापव्यामिश्रां पुरविजयिनः कीर्तिमिव ते ॥ ७४॥
कुचौ सद्यः स्विद्यत्तुटघटितकुर्पासभिदुरौ
कषन्तौ दोर्मूलं कनककलसाभौ कलयतां ।
भयात् चातुं भनादुदरमविषमं तनुभुषा
विधावढं देवि त्रिवलिनवलीवलिभिरिव ॥ ७५॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारः परिहरति सारस्वत इव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तम यत्
कवीनां प्रौढानामजनि कमनियं कवयिता ॥ ७६ ॥
</poem><noinclude></noinclude>
dcv0cc57eq3k6sx1cul3i2xxcngppad
405791
405788
2024-12-20T09:41:57Z
SUNAYANA BISWAL
9361
405791
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी। |right=२५९}}</noinclude>
<poem>कदाचिदा साम्यं व्रजतु कलया हन्त कमलं
यदि क्रीडलक्ष्मीचरणतलखा क्षारुणदलं ॥ ७१॥
समन्देवि स्कन्दद्विपवदनपीतं स्तमयुगं
तवेदं नः खेदं हरतु सततं प्रस्तुतमुखं ।
यदा लोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिम्दशति इस्तेन इटिति ॥ ७२ ॥
मूते वक्षोजावस्तरसमाणिक्यकलसी
न सन्देहस्पन्दो नगपतिपताके मनसि नः ।
पिवन्ती तो यस्मादविदितवधूसमरसौ
कुमारावद्यापि दिरदबदनक्रो बदलनौ ॥ ७३ ॥
वहृत्यम्बस्तम्बेरमवदनकुम्भप्रसृतिभिः
समावहां मुक्तामखिभिरमखां चारजतिकां ।
कुचाभोगो विम्बाधररुचिभिरन्तःशरलितां
प्रतापव्यामिश्रां पुरविजयिनः कीर्तिमिव ते ॥ ७४॥
कुचौ सद्यः स्विद्यत्तुटघटितकुर्पासभिदुरौ
कषन्तौ दोर्मूलं कनककलसाभौ कलयतां ।
भयात् चातुं भनादुदरमविषमं तनुभुषा
विधावढं देवि त्रिवलिनवलीवलिभिरिव ॥ ७५॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारः परिहरति सारस्वत इव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तम यत्
कवीनां प्रौढानामजनि कमनियं कवयिता ॥ ७६ ॥
</poem><noinclude></noinclude>
68ydqxk09v9vor7si5lznru7pogtxt6
पृष्ठम्:काव्यसंग्रहः.pdf/२७३
104
144525
405803
379597
2024-12-20T09:43:44Z
SUNAYANA BISWAL
9361
405803
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६०|center=आनन्दलहरी ।|right=}}</noinclude>
<poem>हरक्रोधज्वालावलिभिरवलोढेन वपुषा
गभीरे ते नाभीसरसि कृतशम्पो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानिते जननि तव रोमावलिरिति ॥ ७७ ॥
यदेतत् कालिन्दीतमुभरतरङ्गाकृति शिवे
कृशे मध्ये किञ्चिज्झटिति तव तजाति सुधियां ।
विमर्दादन्योन्यं कुचकलसयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरियों ॥ ७८
स्थिरोगनावर्तस्तनमुकुललोमावलिलता
तलारालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रते लीलागारं किमपि तव नाभीति गिरिजे
विलद्दारं सिद्धेर्गिरिश नयमानां विजयते ॥ ७८॥
निसर्गक्षीणस्य स्तनतटभरेस कमजुषो
नमन्तैर्नाभौ बलिषु शनकैस्तुद्व्यतद्रव ।
चिरन्ते मध्यस्य चुटिततटीमीतीरतरुणा
समावस्था हेम्ब्रो भवतु कुशलं शैलतनये ॥ ८० ॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजाम्
नितम्बादाकृष्य त्वयि हरणरूपेण विधे।
अतस्ते विस्तीर्णा गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भावः स्थगयति लघुत्वं नयति च ॥ ८१॥ .
करीन्द्राणां शुण्डाकनककदलीकाण्डपटलीम्
उभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
</poem><noinclude></noinclude>
4ewtuni5u8auikcjjwtt2bn1k6zaih0
पृष्ठम्:काव्यसंग्रहः.pdf/२७४
104
144526
405808
379598
2024-12-20T09:45:06Z
SUNAYANA BISWAL
9361
405808
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६१|center=आनन्दलहरी। |right=}}</noinclude>
<poem>सुवृत्ताभ्यां पत्यौ प्रणतिकठिनाभ्यां गिरिसुते
विजिग्ये जानुभ्यां विषुधकरिकुम्भदयमपि ॥ ८२ ॥
पराजेतुं रुद्रं द्विगुणशरगर्भ गिरिसुते
निषङ्गौ ते जंघे विषमविशिखो वाढमकृत।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली
नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः ॥ ८३ ॥
श्रुतीनां मूनो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्खाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥
हिमानीइन्तव्यं हिमगिरितटाक्रान्त रुचिरौ
निशायां निद्राणं निशि च परभागेण विषदौ ।
परं लक्ष्मीपाचं श्रियमभिसृजन्तौ प्रणयिनां
सरोजं त्वत्पादौ जननि जयतश्चिमिह किं ॥ ८५ ॥
नमोवाचं ब्रूमोनयनरमणीयाय पदयो
स्तवास्मै इन्दाय स्फुटरुचिरमालक्तकरुचे ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकंकेन्दितरवे ॥ ८ ॥
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणयुगलं ताडयति ते ।
चिरादन्तःशल्यं दइनकृतमुन्मीलितवता
तुलाकोटिकाणैः किलकिलितमीशानरिपुणा ॥ ८७॥
</poem><noinclude></noinclude>
dxf4m0w4sfi3c7xrmhyl4mzf3viudpg
405812
405808
2024-12-20T09:45:42Z
SUNAYANA BISWAL
9361
405812
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी। |right=२६१}}</noinclude>
<poem>सुवृत्ताभ्यां पत्यौ प्रणतिकठिनाभ्यां गिरिसुते
विजिग्ये जानुभ्यां विषुधकरिकुम्भदयमपि ॥ ८२ ॥
पराजेतुं रुद्रं द्विगुणशरगर्भ गिरिसुते
निषङ्गौ ते जंघे विषमविशिखो वाढमकृत।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली
नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः ॥ ८३ ॥
श्रुतीनां मूनो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्खाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥
हिमानीइन्तव्यं हिमगिरितटाक्रान्त रुचिरौ
निशायां निद्राणं निशि च परभागेण विषदौ ।
परं लक्ष्मीपाचं श्रियमभिसृजन्तौ प्रणयिनां
सरोजं त्वत्पादौ जननि जयतश्चिमिह किं ॥ ८५ ॥
नमोवाचं ब्रूमोनयनरमणीयाय पदयो
स्तवास्मै इन्दाय स्फुटरुचिरमालक्तकरुचे ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकंकेन्दितरवे ॥ ८ ॥
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणयुगलं ताडयति ते ।
चिरादन्तःशल्यं दइनकृतमुन्मीलितवता
तुलाकोटिकाणैः किलकिलितमीशानरिपुणा ॥ ८७॥
</poem><noinclude></noinclude>
dbqpzqeu3gnltanx9cli1ohr8i6x36f
पृष्ठम्:काव्यसंग्रहः.pdf/२७५
104
144527
405822
379599
2024-12-20T09:47:13Z
SUNAYANA BISWAL
9361
405822
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६२|center=आनन्दलहरी ।|right=}}</noinclude>
<poem>पदन्ते कान्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलां ।
कथम्बा वाहुभ्यामुपयमनकाले पुरभिदा
तदादाय न्यस्तं दृशदि दयमानेन मनसा ॥ ८८॥
नखैर्नाकस्त्रीणां करकमलसको चशशिभिस्
तरूणां दिव्यानां इसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किशलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमहाय ददतौ ॥ ८ ॥
कदा काले मातः कथय कलितालक्तकरसं
पिवेयं विद्यार्थी तब चरणनिर्सेजनजलं ।
प्रकृत्या मूकानामपि च कविताकारणतया
यदाधत्ते वाणी मुखकमलताम्बूलरसतां ॥ १० ॥
पदन्यासक्रीडापरिचयमिवालन्धुमनसश्
चरन्तस्ते खेलां भवनकलहंसा न जइति ।
सुविक्षेपे शिक्षां सुभगमणिमञ्जीररहित
च्छलादाचक्षाणं चरणकमलं चारुचरितं ॥ १ ॥
अराला केशेषु प्रकृतिसरलानन्दहसिते
शिरीषाभा गाये हशदिव कठोरा कुचतटे ।
भृशं तन्वी मध्ये पृथुरसि वरारोहविषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ १२ ॥
पुरारातेरन्तःपुरमसि ततस्त्वचरणयोः
सपर्या मर्यादातरुणकरुखा नाम सुलभा ।
</poem><noinclude></noinclude>
8eqsli0uhd8fixjsdeatm4m3dz1t71c
पृष्ठम्:काव्यसंग्रहः.pdf/२७६
104
144528
405856
379600
2024-12-20T09:53:04Z
SUNAYANA BISWAL
9361
405856
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=आनन्दलहरी। |right=२६३}}</noinclude>
<poem>तथा होते नीताः शतमखमुखाः सिविमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ १३॥
गतास्ते पञ्चत्वं द्रहिणहरिरुद्रेश्वरशिवाः
शिवस्वच्छ छायाघटितकपटप्रच्छदपटः ।
त्वंदीयानां भासां प्रतिफलन लाभारुखतया
शरीरी शृङ्गारो रसइव दृशां दोग्धि कुतुकं ॥ १४ ॥
कलङ्कः कस्तूरीरजनिकरविम्बं अलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निविडितं ।
अतस्त्वजोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निविडयति नूनं तव कृते ॥ ८५ ॥
स्वदेोदभूताभि घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाञ्चर्यं तस्य चिणयनसमृद्धिं तृणयतो
महासम्बर्ताग्निर्विरचयति नीराजनविधिं ॥ १६ ॥
समुद्भूतस्थूलस्तनभरमुरश्चारुहसितं
कटाक्षे कन्दर्याः कतिचनकदम्बद्युतिवपुः ।
रहस्यं त्वजान्तिं मनसि अनयन्तः समतुलां
भवत्यां ये भक्ताः परिणतिरमीषामियमुमे ॥ १७ ॥
कलत्रं बधाचं कति कति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाम्यामासङ्गः कुरुवकतरोरप्यसलभः ॥ १८॥
</poem><noinclude></noinclude>
hccqhaqoyyienrbcjwqxdz5ljuie350
पृष्ठम्:काव्यसंग्रहः.pdf/२७७
104
144529
405861
379601
2024-12-20T09:54:48Z
SUNAYANA BISWAL
9361
405861
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६४|center=श्रानन्दलहरी ।|right=}}</noinclude>
<poem>गिरामादेवीं
सृहिणीमागमविदो
हरेःपत्नों पद्मां हरसहचरीमद्रितनयाँ ।
तुरीया कापि त्वं दुरधिगम निःसीममहिमा
महामायें विश्वं भ्रमयसि परब्रह्ममहिषि ॥ १८ ॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्योर्बिजयते
रतेः पातिव्रात्यं शिथिलयति रम्येण वपुषा ।
चिरन्जीवन्नेव क्षयितपशुपाशव्यतिकरः
परब्रह्माभिस्यं रसयति रसं त्वद्भजनवान् ॥१०० ॥
निधे नित्यस्मेरे निरवधिगणे नीतिनिपुने
निरायातज्ञाने नियम परिचित्त्येकनिलये ।
नियत्या निर्मुक्ते निखिलनिगमान्त स्तुतपदे
निरातङ्के नित्ये निशमय ममापि स्तुतिमिमां ॥१०१ ॥
प्रदीपज्वालाभिर्दिवसकरणीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्थरचणा ।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियं ॥१०२४
मञ्जीरशोभिचरणं वलिशोभिमध्यं
हाराभिरामकुचमम्बुरुहायताक्षं ।
लीलालकं हिममहीधरकन्यकास्यं
ज्ञानस्वरूपमिदमीश्वरदीपदीप्यं ॥१०३ ॥
इति शङ्कराचार्यविरचितानन्दलहरी समाप्ता ।
</poem><noinclude></noinclude>
dfzizzd7gygkaqsjb3vuti07cewtzgu
405863
405861
2024-12-20T09:55:16Z
SUNAYANA BISWAL
9361
405863
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६४|center=श्रानन्दलहरी ।|right=}}</noinclude>
<poem>गिरामादेवींसृहिणीमागमविदो
हरेःपत्नों पद्मां हरसहचरीमद्रितनयाँ ।
तुरीया कापि त्वं दुरधिगम निःसीममहिमा
महामायें विश्वं भ्रमयसि परब्रह्ममहिषि ॥ १८ ॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्योर्बिजयते
रतेः पातिव्रात्यं शिथिलयति रम्येण वपुषा ।
चिरन्जीवन्नेव क्षयितपशुपाशव्यतिकरः
परब्रह्माभिस्यं रसयति रसं त्वद्भजनवान् ॥१०० ॥
निधे नित्यस्मेरे निरवधिगणे नीतिनिपुने
निरायातज्ञाने नियम परिचित्त्येकनिलये ।
नियत्या निर्मुक्ते निखिलनिगमान्त स्तुतपदे
निरातङ्के नित्ये निशमय ममापि स्तुतिमिमां ॥१०१ ॥
प्रदीपज्वालाभिर्दिवसकरणीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्थरचणा ।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियं ॥१०२४
मञ्जीरशोभिचरणं वलिशोभिमध्यं
हाराभिरामकुचमम्बुरुहायताक्षं ।
लीलालकं हिममहीधरकन्यकास्यं
ज्ञानस्वरूपमिदमीश्वरदीपदीप्यं ॥१०३ ॥
इति शङ्कराचार्यविरचितानन्दलहरी समाप्ता ।
</poem><noinclude></noinclude>
e0ae1ccl33zd6hqhxm3pascua8ry2d5
पृष्ठम्:काव्यसंग्रहः.pdf/२७८
104
144530
405877
379602
2024-12-20T09:57:11Z
SUNAYANA BISWAL
9361
405877
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मोहमुहूरः ।|right=२६५}}</noinclude>
<poem>मूट जहीहि धनागमतृष्णां
कुरु तनुबुद्धिमनःसु वितृष्णां ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तं ॥ १ ॥
अर्थमनयें भावय नित्यं
नास्ति ततः सुखलेशः सत्यं ।
पुचादपि धनभाजाम्भीतिः
सर्वचैषा कथिता नीतिः ॥ २ ॥
का तव कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः
तत्त्वं चिन्तय तदिदं भ्रातः ॥ ३ ॥
मा कुरु धनजनयौवनगयें
हरति निर्मषात्कालः सर्वं ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं प्रविशाशु विदित्वा ॥ ४ ॥
नलिनीदलगतजलमतितरलं
तडज्जीवनमतिशयचपलं ।
</poem><noinclude></noinclude>
2xm92ooqx63c7s21veq49mz4oitg0v7
पृष्ठम्:काव्यसंग्रहः.pdf/२७९
104
144531
405983
379603
2024-12-20T10:13:23Z
JYOTIRMAYEE MISHRA RGC
9364
405983
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६६<poem></poem>|center=मोहमुङ्गरः ।|right=}}</noinclude><poem>
विद्धि व्याधिव्यालग्रस्तं
लोकं शोकहतच समस्तं ॥ ५ ॥
तत्त्वं चिन्तय सततं चित्तेa
परिहर चिन्तां नश्वरविते ।
क्षणमिह सज्जनसङ्ग तिरेका
भवति भवार्नवतरणे नौका ॥ ६ ॥
ऋष्टकुलाचलसप्तसमुद्रा
ब्रह्मपुरन्दरदिनकररुद्राः ।
न त्वं नाहं नायं लोकः
तदपि किमर्थं क्रियते शोकः ॥ ७ ॥
यावदित्तोपार्जनशक्तः
तावन्निजपविवारो रक्तः ।
तद्नु च जरया जर्जरदे
वाता कोपि न पृच्छति गेहे ॥ ८ ॥
कामं क्रोधं लोभं मोहं
त्यक्वात्मानम्पश्यति कोहं ।
आत्मज्ञानविहीना मूटाः
ते पच्यन्ते नरके नियूटाः ॥ ६ ॥
सुरमन्दिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ॥ १० ॥
</poem><noinclude></noinclude>
rxs87un3x66boqqm16cjjrmtn0hfi0g
406271
405983
2024-12-20T11:29:58Z
JYOTIRMAYEE MISHRA RGC
9364
/* शोधितम् */
406271
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JYOTIRMAYEE MISHRA RGC" />{{rh|left=२६६<poem></poem>|center=मोहमुङ्गरः ।|right=}}</noinclude><poem>
विद्धि व्याधिव्यालग्रस्तं
लोकं शोकहतञ्च समस्तं ॥ ५ ॥
तत्त्वं चिन्तय सततं चित्ते
परिहर चिन्तां नश्वरवित्ते ।
क्षणमिह सज्जनसङ्गतिरेका
भवति भवार्नवतरणे नौका ॥ ६ ॥
अष्टकुलाचलसप्तसमुद्रा
ब्रह्मपुरन्दरदिनकररुद्राः ।
न त्वं नाहं नायं लोकः
तदपि किमर्थं क्रियते शोकः ॥ ७ ॥
यावद्बित्तोपार्जनशक्तः
तावन्निजपविवारो रक्तः ।
तदनु च जरया जर्जरदेहे
वार्तां कोपि न पृच्छति गेहे ॥ ८ ॥
कामं क्रोधं लोभं मोहं
त्यक्त्नात्मानम्पश्यति कोहं ।
आत्मज्ञानविहीना मूटाः
ते पच्यन्ते नरके निग्रूटाः ॥ ६ ॥
सुरमन्दिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ॥ १० ॥
</poem><noinclude></noinclude>
0i15a4y0epakfqelopw8amkrt4odhdo
पृष्ठम्:काव्यसंग्रहः.pdf/२८०
104
144532
406021
379604
2024-12-20T10:19:49Z
JYOTIRMAYEE MISHRA RGC
9364
406021
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=मोहमुङ्गरः ।|right=२६७}}</noinclude><poem>
वालस्तावत् क्रीडासक्तः
तरुणस्तावत् तरुणीरक्तः ।
वृद्धस्तावञ्चिन्तामग्नः
परमे ब्रह्मणि कोपि न लग्नः ॥ ११ ॥
शचौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वच त्वं
वांद्यस्यचिराद् यदि विष्णुत्वं ॥ १२ ॥
यावञ्जननं तावश्मरणं
तावञ्जननीजठरे शयनं ।
इति संसारे स्फुठतरदोषः
कथमिह मानव तव सन्तोषः ॥ १३ ॥
दिनयामिन्धौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ १४ ॥
अङ्गं गलितं पलितं मुण्डं
दन्तविहीनं यातं तुण्डं ।
करश्वतकम्पितशोभितदण्डं
तदपि न मुञ्चत्याशाभाण्डं ॥ १५ ॥
त्वयि मयि चान्यचैको विष्णुः
व्यर्थऋष्यसि मय्यसहिष्णुः ।
</poem><noinclude></noinclude>
s2v3f4311i85hesv2fk5gzjw5c0z0m7
406320
406021
2024-12-20T11:51:44Z
JYOTIRMAYEE MISHRA RGC
9364
/* शोधितम् */
406320
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JYOTIRMAYEE MISHRA RGC" />{{rh|left=|center=मोहमुङ्गरः ।|right=२६७}}</noinclude><poem>
वालस्तावत् क्रीडासक्तः
तरुणस्तावत् तरुणीरक्तः ।
हहस्तावञ्चिन्तामग्नः
परमे ब्रह्मणि कोपि न लग्नः ॥ ११ ॥
शचौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वच त्वं
वांछस्यचिराद् यदि विष्णुत्वं ॥ १२ ॥
यावज्जननं तावश्मरणं
तावज्जननीजठरे शयनं ।
इति संसारे स्फुठतरदोषः
कथमिह मानव तव सन्तोषः ॥ १३ ॥
दिनयामिन्धौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ १४ ॥
अङ्गं गलितं पलितं मुण्डं
दन्तविहीनं यातं तुण्डं ।
करधृतकम्पितशोभितदण्डं
तदपि न मुञ्चत्याशाभाण्डं ॥ १५ ॥
त्वयि मयि चान्यचैको विष्णुः
व्यर्थङ्कुप्यसि मय्यसहिष्णुः ।
</poem><noinclude>ठृ</noinclude>
jn2fnpk1loq3x69tbe60clvdnyfztty
406322
406320
2024-12-20T11:52:15Z
JYOTIRMAYEE MISHRA RGC
9364
406322
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JYOTIRMAYEE MISHRA RGC" />{{rh|left=|center=मोहमुङ्गरः ।|right=२६७}}</noinclude><poem>
वालस्तावत् क्रीडासक्तः
तरुणस्तावत् तरुणीरक्तः ।
हहस्तावञ्चिन्तामग्नः
परमे ब्रह्मणि कोपि न लग्नः ॥ ११ ॥
शचौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्तः सर्वच त्वं
वांछस्यचिराद् यदि विष्णुत्वं ॥ १२ ॥
यावज्जननं तावश्मरणं
तावज्जननीजठरे शयनं ।
इति संसारे स्फुठतरदोषः
कथमिह मानव तव सन्तोषः ॥ १३ ॥
दिनयामिन्धौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ १४ ॥
अङ्गं गलितं पलितं मुण्डं
दन्तविहीनं यातं तुण्डं ।
करधृतकम्पितशोभितदण्डं
तदपि न मुञ्चत्याशाभाण्डं ॥ १५ ॥
त्वयि मयि चान्यचैको विष्णुः
व्यर्थङ्कुप्यसि मय्यसहिष्णुः ।
</poem><noinclude></noinclude>
qruk3p86wzm4hrqu5gg0qc7eowxoj8k
पृष्ठम्:काव्यसंग्रहः.pdf/२८१
104
144533
406053
379605
2024-12-20T10:28:18Z
JYOTIRMAYEE MISHRA RGC
9364
406053
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६८|center=मोहमुद्हरः ।|right=}}</noinclude><poem>
सव पश्यात्मन्यात्मानं
सर्वत्रोत्सृज भेदज्ञानं ॥ १६ ॥
षोडशपज्झटिकाभिरशेषः
शिष्याणां कथितीभ्युपदेशः ।
येषां नैष करोति विवेकं
तेषां कः कुरुतामतिरेकं ॥१७॥
इति श्रीशङ्कराचार्यविरचितो
मोहमुहूरः समाप्तः ॥
</poem><noinclude></noinclude>
8e0lf9mo53bxutmhcxuok6ti8szrxgp
406336
406053
2024-12-20T11:57:02Z
JYOTIRMAYEE MISHRA RGC
9364
/* शोधितम् */
406336
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JYOTIRMAYEE MISHRA RGC" />{{rh|left=२६८|center=मोहमुद्हरः ।|right=}}</noinclude><poem>
भव पश्यात्मन्यात्मानं
सर्वचोत्सृज भेदज्ञानं ॥ १६ ॥
षोडशपज्झटिकाभिरशेषः
शिष्याणां कथितोभ्युपदेशः ।
येषां नैष करोति विवेकं
तेषां कः कुरुतामतिरेकं ॥१७॥
इति श्रीशङ्कराचार्यविरचितो
मोहमुहूरः समाप्तः ॥
</poem><noinclude></noinclude>
0btp7fki0qnlchuck8nswy6ihhlrccp
पृष्ठम्:काव्यसंग्रहः.pdf/२८२
104
144534
406059
379606
2024-12-20T10:30:34Z
JYOTIRMAYEE MISHRA RGC
9364
406059
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=२६६}}</noinclude><poem>
सिवौषधानि भवदुःखमागदानां
पुण्यात्मनां परमकर्खरसायनानि ।
प्रक्षालनैकसलिलानि मनोमलानां
होदनेः प्रवचनानि चिरं जयन्ति ॥ १ ॥
जयन्ति सन्तः सकतैकभाजनं
परार्थसंपादनसतस्थिताः ।
करस्थनीरोपमविश्चदर्शिनो
जयन्ति वैदग्ध्यभुवः कवेर्गिरः ॥ २ ॥
आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा
सातत्यं वत मुद्रितेव अतुना नीतेव मूळ विषैः ।
बढेवातनुरज्जुभिः परगुलाम्बकं न शक्ता सती
जिज्ञा लोहशलाकया खलमुखे विद्वेव संलक्ष्यते ॥ ३ ॥
इहानेके सत्यं सततमुपकारिण्युपकृतिं
कृतज्ञाः कुर्वन्तो अगति निवसन्त्येव सुधियः ।
कियन्तस्ते सन्तः सुकृतपरिपाकप्रखयिनो
विना स्वार्थं येषां भवति परकृत्यव्यसनिता ॥ ४ ॥
वध्वांजलिं सममसञ्जनसज्जनौ तौ
वन्दे नितान्तकुटिलप्रगु खस्वभावौ ।
</poem><noinclude></noinclude>
r45f73y4pmeenaekxisyc2p6jnzqw2i
406073
406059
2024-12-20T10:40:55Z
JYOTIRMAYEE MISHRA RGC
9364
406073
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=२६९}}</noinclude><poem>
सिवौषधानि भवदुःखमागदानां
पुण्यात्मनां परमकर्खरसायनानि ।
प्रक्षालनैकसलिलानि मनोमलानां
होदनेः प्रवचनानि चिरं जयन्ति ॥ १ ॥
जयन्ति सन्तः सकतैकभाजनं
परार्थसंपादनसतस्थिताः ।
करस्थनीरोपमविश्चदर्शिनो
जयन्ति वैदग्ध्यभुवः कवेर्गिरः ॥ २ ॥
आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा
सातत्यं वत मुद्रितेव अतुना नीतेव मूळ विषैः ।
बढेवातनुरज्जुभिः परगुलाम्बकं न शक्ता सती
जिज्ञा लोहशलाकया खलमुखे विद्वेव संलक्ष्यते ॥ ३ ॥
इहानेके सत्यं सततमुपकारिण्युपकृतिं
कृतज्ञाः कुर्वन्तो अगति निवसन्त्येव सुधियः ।
कियन्तस्ते सन्तः सुकृतपरिपाकप्रखयिनो
विना स्वार्थं येषां भवति परकृत्यव्यसनिता ॥ ४ ॥
वध्वांजलिं सममसञ्जनसज्जनौ तौ
वन्दे नितान्तकुटिलप्रगु खस्वभावौ ।
</poem><noinclude></noinclude>
rt5j0xczpx543plsiuuodtz1gwn7rdc
पृष्ठम्:काव्यसंग्रहः.pdf/२८३
104
144535
406081
379607
2024-12-20T10:42:50Z
JYOTIRMAYEE MISHRA RGC
9364
406081
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७०|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
एकं भिया निरभिसंधितवैरिभूतं
प्रीत्यापरं परमनिर्हतियाजभूतं ॥ ५ ॥
किम्मे ऽथवा इतखलप्रणतावपि स्यात्
स स्वी करोति सुजनो यदि मां गुणज्ञः ।
चन्द्रेण चारुचरितेन विकासितं सत्
संकोचितं भवति किं कुमुदन्तमोभिः ॥ ६ ॥
प्रीत्यै सतान्तदनुभावगतावसादः
त्यज्य गूढरचनां प्रतिभानुरूपं ।
क्षिप्रावबोधकरणक्षममोक्षितार्थं
वक्ष्ये विदग्धमुखमण्डनमप्रपञ्चम् ॥ ७ ॥
यद्यस्ति सभामध्ये स्थातुं वक्तुं मनस्तदा सुधियः ।
तांबूलमिव गृहीत्वा विदग्धमुखमण्डनं विश्त ॥ ८॥
प्राहुर्व्यस्तं समस्तं च दिर्व्यस्तं हिःसमस्तकं ।
तथा व्यस्तसमस्तं च दिर्व्यस्तं हिःसमस्तकं ॥ ६ ॥
सद्दिःसमस्तकव्यस्तमेकालापं प्रभिन्नकं ।
भेद्यभेदकमोजस्विसालङ्कारं सकौतुकं ॥ १० ॥
प्रश्नोत्तरसमं पृष्टप्रश्नं भनोत्तरं तथा ।
आदिमध्योत्तराख्ये दे अन्तोत्तरमतः परं ॥ ११ ॥
कथितापज्ञ तिश्चैवविषमं उत्तनासकं ।
नामाख्यातं च ता च सौचं शब्दीयशास्त्रजे ॥ १२ ॥
वर्णवाक्योत्तरे तहत् श्लोकोत्तरमतः परं ।
खण्डपादोत्तरे चक्रं पद्मं काकपदं तथा ॥ १३ ॥
</poem><noinclude></noinclude>
hgu5nrdhm9z5orrzhz9d2kdkxddx9qn
पृष्ठम्:काव्यसंग्रहः.pdf/२८४
104
144536
406091
379608
2024-12-20T10:46:16Z
JYOTIRMAYEE MISHRA RGC
9364
406091
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=२७१}}</noinclude><poem>
गोमूत्री सर्वतोभद्रं गतप्रत्यागतं बहु ।
वर्डमानाक्षरं तडडीयमानाक्षरं तथा ॥ १४ ॥
श्रृंखला नागपाशं च चित्रं संशुद्धमेव च ।
प्रहेलिका तथा हृद्यं कालसारादि वर्खितं ॥ १५॥
अजमारादिकं गूढं पदपादार्थगूढकं ।
स्तुतिनिन्दा तथा अर्थसहापति विन्दुमत् ॥ १६ ॥
क्रियाकारकसंवन्धगुप्तान्यामन्त्रितस्य च ।
गुप्तं तथा समासस्य लिङ्गस्य वच
माजार्विदुविसर्गाणां च्युतकान्यक्षरस्य च ।
स्थानव्यञ्जनयोश्चापि चूतदत्ताक्षरं तथा ॥ १८
इत्यौद्देशकं ।
पृष्टं पदविभागेन केवलेनैव यद्धभेत् ।
विदुर्व्यस्तं समस्तं यत्समुदायेन पुष्यते ॥ १८ ॥
पूजायां किं पदं प्रोक्तमस्तनं को विभथुरः ।
क आयुधतया ख्यातः प्रलंवासुरविद्विषः ॥२०॥ सुनासीरः ॥
को दुराव्यस्य मोहाय का प्रिया मुरविडियः ।
पदं प्रश्नवितर्के किं को दन्तच्छदभूषणं ॥ २१ ॥
रामानुरागः ॥ इति व्यस्तजातिः ॥
अपि सेविता डिजिङ्गैः कदापि के न यान्ति विकारं ।
विच्छिद्यमानतनवः स्वगुणैरधिकं विराजन्ते ॥२२॥
मलयतरवः ॥
अनिश्वत कोकिलनिःस्वनमुखरितसहकारकाननः पुंसां ।
</poem><noinclude></noinclude>
o81nvszxqkupk6bojl7upy3ghz3w31t
पृष्ठम्:काव्यसंग्रहः.pdf/२८५
104
144537
406108
379609
2024-12-20T10:51:10Z
JYOTIRMAYEE MISHRA RGC
9364
406108
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७२|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
को भवति हृदयहारी मधुकरमारकंकेलिः ॥२३॥
मधुसमयः ॥ इति समस्तजातिः ।
व्यस्तं समस्तमथवा समासपदभङ्गतः ।
दिःपृष्टं यत्तदेव स्याद् हिर्व्यस्तं दिः समस्तकं ॥ २४ ॥
वर्षासु का भवति निर्मधु कीडगव्जं
शेषं विभर्ति वसुधासहितं क एकः ।
आमंत्रयस्व धरणीधरनाथपुचीं
कोजास्थि भस्मनि चितांगजनाश्रयः स्यात् ॥ २५ ॥
कालिकापालिकमठः ॥
कोदृशं वद मरुस्थलं मतं
दारि कुच सति भूषणं भवेत् ।
ब्रूहि कान्त सुभटः सकार्मुकः
कोहशो भवति कुत्र विदिषां ॥ २६ ॥
अवारितोरणे ॥ इति विस्तजातिः ॥
पक्षिश्रेष्ठसलीवधुसुरा वाच्याः कथं वद ।
ज्येष्ठे मासि गताः शोषं कीदृश्योऽल्पजला भुवः ॥२७॥
विवरालीनकुलीराः ॥
विश्वंभराप्रलंबन्नब्रीहिमानुषसंयतः ।
कथं वाच्याः भवंत्येता दिनादौ विकसन्ति काः ॥२८॥
कुवलयवनराजयः ॥ इतिद्धिः समस्तजातिः ॥
पृष्टं पदविभागेन समुदायेन यद्भवेत् ।
विदुर्व्यस्तसमस्तं तदुभवार्थप्रदर्शनात् ॥२९॥
</poem><noinclude></noinclude>
d6sn8ft9yw8qnhf80a4dom9cvuy53vq
पृष्ठम्:काव्यसंग्रहः.pdf/२८६
104
144538
405543
379610
2024-12-20T07:27:58Z
PYALI PRIYADARSHANI SATHUA
9363
405543
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=२७२}}</noinclude><poem>
का प्रियेण रहिता वराङ्गना
धानि केन तनयेन नन्दिता ।
कीहशेन पुरुषेण पक्षिणां
वन्धनं समभिलष्यते सदा ॥ ३० ॥ शकुन्तलाभरतेन ॥
कीदृशं हृदयहारि कूजितं
कः सखा यशसि भूपतेर्मतः ।
कस्तवास्ति विपिने भयाकुलः
कीदृशश्च न भवेनिशाकरः ॥ ३१ ॥
कलङ्कविरहितः ॥ इति व्यस्तसमस्तजातिः ॥
द्विर्व्यस्तमेव यत् पृष्टं समुदायेन यद्भवेत् ।
चिधाभिन्नं तदेवोक्तं डिर्व्यस्तकसमस्तकं ॥ ३२ ॥
कौ शङ्करस्य वलयावपयोधरः कः
कीदृक् परस्य नियतं वशमेति भूपः ।
संबोधयोरगपतिं विजयी च कीडग्
दुर्योधनो नहि भवेद्दद कीदृशश्च ॥ ३३॥ अहीनाक्षतनयः ॥
को मोहाय दुरीश्वरस्य विहितः संबोधनीयो गुरुः
को धात्र्यां विरलः कलौ नवघनः किंवन्त्र कीदृग् द्विजः ।
किं लेखावचनं भवेदतिशयन्दुःखाय कीहक् खलः
को विनाधिपतिर्मनोभवसमो मूर्त्या भवन् कीदृशः ॥३४॥
राजीवसबिभवदनः ॥ इति दिर्व्यस्तसमस्तजातिः ॥
द्विः समस्तं यदा पृष्टं व्यस्तकेन पुनर्भवेत् ।
तद् दिःसमस्तकब्यस्तं कथितं प्रश्नपण्डितैः ॥ ३५ ॥
२ क
</poem><noinclude></noinclude>
560yc1vchqgd79eyo2jyqdxkzr3z1lf
406114
405543
2024-12-20T10:52:42Z
JYOTIRMAYEE MISHRA RGC
9364
406114
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=२७३}}</noinclude><poem>
का प्रियेण रहिता वराङ्गना
धानि केन तनयेन नन्दिता ।
कीहशेन पुरुषेण पक्षिणां
वन्धनं समभिलष्यते सदा ॥ ३० ॥ शकुन्तलाभरतेन ॥
कीदृशं हृदयहारि कूजितं
कः सखा यशसि भूपतेर्मतः ।
कस्तवास्ति विपिने भयाकुलः
कीदृशश्च न भवेनिशाकरः ॥ ३१ ॥
कलङ्कविरहितः ॥ इति व्यस्तसमस्तजातिः ॥
द्विर्व्यस्तमेव यत् पृष्टं समुदायेन यद्भवेत् ।
चिधाभिन्नं तदेवोक्तं डिर्व्यस्तकसमस्तकं ॥ ३२ ॥
कौ शङ्करस्य वलयावपयोधरः कः
कीदृक् परस्य नियतं वशमेति भूपः ।
संबोधयोरगपतिं विजयी च कीडग्
दुर्योधनो नहि भवेद्दद कीदृशश्च ॥ ३३॥ अहीनाक्षतनयः ॥
को मोहाय दुरीश्वरस्य विहितः संबोधनीयो गुरुः
को धात्र्यां विरलः कलौ नवघनः किंवन्त्र कीदृग् द्विजः ।
किं लेखावचनं भवेदतिशयन्दुःखाय कीहक् खलः
को विनाधिपतिर्मनोभवसमो मूर्त्या भवन् कीदृशः ॥३४॥
राजीवसबिभवदनः ॥ इति दिर्व्यस्तसमस्तजातिः ॥
द्विः समस्तं यदा पृष्टं व्यस्तकेन पुनर्भवेत् ।
तद् दिःसमस्तकब्यस्तं कथितं प्रश्नपण्डितैः ॥ ३५ ॥
</poem><noinclude></noinclude>
d7vv9no5wm1a00xwffycon3nx3gzcwl
पृष्ठम्:काव्यसंग्रहः.pdf/२८७
104
144539
405558
379611
2024-12-20T08:59:20Z
PYALI PRIYADARSHANI SATHUA
9363
405558
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७४|center=विदग्धमुखमण्डनं ।|right}}=</noinclude>२७४
कीदृक्षः सकलजनो भवेत्सुराशः
कः कालो विदित इहांधकारहेतुः ।
कः प्रेयान् कुमुदवनस्य को निहन्ति
भ्रातृव्यं वद शिरसा जितस्त्वया कः ॥ ३६ ॥
विधुरविरहितः ॥
संग्रामे स्फुरदसिमा हतास्त्वया' के
के दुःखं वत निरये नरस्य कुर्युः ।
कस्मिन् उद्भवति कदापि नैव लोम
स्याताः के जगति महालघुत्व भाजः ॥ ३७ ॥
नरकरेणवः ॥ इति द्विः समस्तकव्यस्तजातिः ।
एकश्रुत्या वचो यच भिन्नार्थप्रतिपादकं ।
प्रभेदं द्विः समस्तस्य तमेकालापकं विदुः ॥ ३८ ॥
कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः ।
प्रेतराक्षस पिशाचसेविता कीदृशीच पितृकानन
नरकपालरचिता ॥
केसरद्रुमतलेषु संस्थितः
[स्थली ॥ ३८ ॥
कीदृशो भवति मत्तकुञ्जरः ।
तत्वतः शिवमपेक्ष्य लक्षणैर्
श्रर्जुनः समिति कीदृशो भवेत् ॥ ४० ॥
दानवकुलभ्रमरहितः ॥ इत्येकालापकजातिः ॥
शब्दार्थलिङ्गवचनैर्व्यस्तैर्यदा समस्तकः ।
विभक्तया च प्रभिन्नं यत् तत् प्रभिन्नकमुच्यते ॥ ४१ ॥
Digi:zed by Google<noinclude></noinclude>
dg7ymiv6yaiy3u74wr6208esqnwknxy
405560
405558
2024-12-20T08:59:38Z
PYALI PRIYADARSHANI SATHUA
9363
405560
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७४|center=विदग्धमुखमण्डनं ।|}}</noinclude>२७४
कीदृक्षः सकलजनो भवेत्सुराशः
कः कालो विदित इहांधकारहेतुः ।
कः प्रेयान् कुमुदवनस्य को निहन्ति
भ्रातृव्यं वद शिरसा जितस्त्वया कः ॥ ३६ ॥
विधुरविरहितः ॥
संग्रामे स्फुरदसिमा हतास्त्वया' के
के दुःखं वत निरये नरस्य कुर्युः ।
कस्मिन् उद्भवति कदापि नैव लोम
स्याताः के जगति महालघुत्व भाजः ॥ ३७ ॥
नरकरेणवः ॥ इति द्विः समस्तकव्यस्तजातिः ।
एकश्रुत्या वचो यच भिन्नार्थप्रतिपादकं ।
प्रभेदं द्विः समस्तस्य तमेकालापकं विदुः ॥ ३८ ॥
कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः ।
प्रेतराक्षस पिशाचसेविता कीदृशीच पितृकानन
नरकपालरचिता ॥
केसरद्रुमतलेषु संस्थितः
[स्थली ॥ ३८ ॥
कीदृशो भवति मत्तकुञ्जरः ।
तत्वतः शिवमपेक्ष्य लक्षणैर्
श्रर्जुनः समिति कीदृशो भवेत् ॥ ४० ॥
दानवकुलभ्रमरहितः ॥ इत्येकालापकजातिः ॥
शब्दार्थलिङ्गवचनैर्व्यस्तैर्यदा समस्तकः ।
विभक्तया च प्रभिन्नं यत् तत् प्रभिन्नकमुच्यते ॥ ४१ ॥
Digi:zed by Google<noinclude></noinclude>
byj979cxpflxkjyi4kj1xxbz1qww3mp
405561
405560
2024-12-20T09:00:17Z
PYALI PRIYADARSHANI SATHUA
9363
405561
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७४|center=विदग्धमुखमण्डनं ।|}}</noinclude>
<poem>कीदृक्षः सकलजनो भवेत्सुराशः
कः कालो विदित इहांधकारहेतुः ।
कः प्रेयान् कुमुदवनस्य को निहन्ति
भ्रातृव्यं वद शिरसा जितस्त्वया कः ॥ ३६ ॥
विधुरविरहितः ॥
संग्रामे स्फुरदसिमा हतास्त्वया' के
के दुःखं वत निरये नरस्य कुर्युः ।
कस्मिन् उद्भवति कदापि नैव लोम
स्याताः के जगति महालघुत्व भाजः ॥ ३७ ॥
नरकरेणवः ॥ इति द्विः समस्तकव्यस्तजातिः ।
एकश्रुत्या वचो यच भिन्नार्थप्रतिपादकं ।
प्रभेदं द्विः समस्तस्य तमेकालापकं विदुः ॥ ३८ ॥
कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः ।
प्रेतराक्षस पिशाचसेविता कीदृशीच पितृकानन
नरकपालरचिता ॥
केसरद्रुमतलेषु संस्थितः
[स्थली ॥ ३८ ॥
कीदृशो भवति मत्तकुञ्जरः ।
तत्वतः शिवमपेक्ष्य लक्षणैर्
श्रर्जुनः समिति कीदृशो भवेत् ॥ ४० ॥
दानवकुलभ्रमरहितः ॥ इत्येकालापकजातिः ॥
शब्दार्थलिङ्गवचनैर्व्यस्तैर्यदा समस्तकः ।
विभक्तया च प्रभिन्नं यत् तत् प्रभिन्नकमुच्यते ॥ ४१ ॥</poem><noinclude></noinclude>
g8ki8ypkp9l5y76epihstb9brt0m1v1
405566
405561
2024-12-20T09:01:28Z
PYALI PRIYADARSHANI SATHUA
9363
405566
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७४|center=विदग्धमुखमण्डनं ।}}</noinclude>
<poem>कीदृक्षः सकलजनो भवेत्सुराशः
कः कालो विदित इहांधकारहेतुः ।
कः प्रेयान् कुमुदवनस्य को निहन्ति
भ्रातृव्यं वद शिरसा जितस्त्वया कः ॥ ३६ ॥
विधुरविरहितः ॥
संग्रामे स्फुरदसिमा हतास्त्वया' के
के दुःखं वत निरये नरस्य कुर्युः ।
कस्मिन् उद्भवति कदापि नैव लोम
स्याताः के जगति महालघुत्व भाजः ॥ ३७ ॥
नरकरेणवः ॥ इति द्विः समस्तकव्यस्तजातिः ।
एकश्रुत्या वचो यच भिन्नार्थप्रतिपादकं ।
प्रभेदं द्विः समस्तस्य तमेकालापकं विदुः ॥ ३८ ॥
कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः ।
प्रेतराक्षस पिशाचसेविता कीदृशीच पितृकानन
नरकपालरचिता ॥
केसरद्रुमतलेषु संस्थितः
[स्थली ॥ ३८ ॥
कीदृशो भवति मत्तकुञ्जरः ।
तत्वतः शिवमपेक्ष्य लक्षणैर्
श्रर्जुनः समिति कीदृशो भवेत् ॥ ४० ॥
दानवकुलभ्रमरहितः ॥ इत्येकालापकजातिः ॥
शब्दार्थलिङ्गवचनैर्व्यस्तैर्यदा समस्तकः ।
विभक्तया च प्रभिन्नं यत् तत् प्रभिन्नकमुच्यते ॥ ४१ ॥</poem><noinclude></noinclude>
ly2ty66kaz4c8o4qxt6ypawotm06ubl
406124
405566
2024-12-20T10:54:48Z
JYOTIRMAYEE MISHRA RGC
9364
406124
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७४|center=विदग्धमुखमण्डनं ।}}</noinclude>
<poem>कीदृक्षः सकलजनो भवेत्सुराशः
कः कालो विदित इहांधकारहेतुः ।
कः प्रेयान् कुमुदवनस्य को निहन्ति
भ्रातृव्यं वद शिरसा जितस्त्वया कः ॥ ३६ ॥
विधुरविरहितः ॥
संग्रामे स्फुरदसिमा हतास्त्वया' के
के दुःखं वत निरये नरस्य कुर्युः ।
कस्मिन् उद्भवति कदापि नैव लोम
स्याताः के जगति महालघुत्व भाजः ॥ ३७ ॥
नरकरेणवः ॥ इति द्विः समस्तकव्यस्तजातिः ।
एकश्रुत्या वचो यच भिन्नार्थप्रतिपादकं ।
प्रभेदं द्विः समस्तस्य तमेकालापकं विदुः ॥ ३८ ॥
कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः ।
प्रेतराक्षस पिशाचसेविता कीदृशीच पितृकानन
नरकपालरचिता ॥ [स्थली ॥ ३८॥
केसरद्रुमतलेषु संस्थितः
कीदृशो भवति मत्तकुञ्जरः ।
तत्वतः शिवमपेक्ष्य लक्षणैर्
श्रर्जुनः समिति कीदृशो भवेत् ॥ ४० ॥
दानवकुलभ्रमरहितः ॥ इत्येकालापकजातिः ॥
शब्दार्थलिङ्गवचनैर्व्यस्तैर्यदा समस्तकः ।
विभक्तया च प्रभिन्नं यत् तत् प्रभिन्नकमुच्यते ॥ ४१ ॥</poem><noinclude></noinclude>
h2n2nkp9vjgha3oqjqyfg3y51d927iq
पृष्ठम्:काव्यसंग्रहः.pdf/२८८
104
144540
405602
379612
2024-12-20T09:09:20Z
PYALI PRIYADARSHANI SATHUA
9363
405602
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २७५
ब्विदग्धमुखमण्डनं</noinclude><poem>च्</poem>
निर्जितसकलारातिः पृछति
को को मृत्योर्भयछति ।
मेघात्ययकृतरुचिराशायाः
'''२७५'''
किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥
विहगपतिः कं इतवानहितं
कीदृग् भवति पुरं जनसहितं ।
किं कठिनं विदितं वद धीम्टद्यादः
पतिरपि कीदृग् भयकृत् ॥ ४३ ॥
अहिमकरमयः ॥ इति शब्दार्थलिप्रभिन्नकं ॥
अनुकुलविधायिदैवतो
arrat स्यान तु कीदृशो टयः ।
विरहिण्यपि जनकी वने
निवसन्ती मुदमाद्धौ कुतः ॥ ४४ ॥ कुशलवञ्चितः ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः ।
अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता ॥ ४५ ॥
सुरतरवे ॥ इति शब्दार्थभित्रं ॥
'कामुज्जहार हरिरंवुधिमध्यमनां
ates श्रुतं भवति निर्मलभागमानां ।
श्रामन्त्रयस्व वनमग्निशीखावलीढं
तचापि को दहति के मदयन्ति भृङ्गान् ॥ ४६ ॥
कुन्दमकरन्दविन्दवः ॥
वसति कुच सरोरुहसन्ततिर्
Digi: zed by
by Google<noinclude></noinclude>
5xffxzgstnzjl2d6l5xkap2uailzjig
405664
405602
2024-12-20T09:21:11Z
PYALI PRIYADARSHANI SATHUA
9363
405664
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २७५
ब्विदग्धमुखमण्डनं</noinclude><poem>विदग्धमुखमण्डनं ।
निर्जितसकलारातिः पृछति
को को मृत्योर्भयछति ।
मेघात्ययकृतरुचिराशायाः
२७५
किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥
विहगपतिः कं इतवानहितं
कीदृग् भवति पुरं जनसहितं ।
किं कठिनं विदितं वद धीम्टद्यादः
पतिरपि कीदृग् भयकृत् ॥ ४३ ॥
अहिमकरमयः ॥ इति शब्दार्थलिप्रभिन्नकं ॥
अनुकुलविधायिदैवतो
arrat स्यान तु कीदृशो टयः ।
विरहिण्यपि जनकी वने
निवसन्ती मुदमाद्धौ कुतः ॥ ४४ ॥ कुशलवञ्चितः ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः ।
अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता ॥ ४५ ॥
सुरतरवे ॥ इति शब्दार्थभित्रं ॥
'कामुज्जहार हरिरंवुधिमध्यमनां
ates श्रुतं भवति निर्मलभागमानां ।
श्रामन्त्रयस्व वनमग्निशीखावलीढं
तचापि को दहति के मदयन्ति भृङ्गान् ॥ ४६ ॥
कुन्दमकरन्दविन्दवः ॥
वसति कुच सरोरुहसन्ततिर्
Digi: zed by
by Google</poem><noinclude></noinclude>
3khpcosv94qmc24cryynbqfwuiy0rvk
406001
405664
2024-12-20T10:17:25Z
SUNITA BEHERA RGC
9367
406001
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २७५
ब्विदग्धमुखमण्डनं</noinclude><poem>विदग्धमुखमण्डनं ।
निर्जितसकलारातिः पृछति
को को मृत्योर्भयछति ।
मेघात्ययकृतरुचिराशायाः
किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥
विहगपतिः कं इतवानहितं
कीदृग् भवति पुरं जनसहितं ।
किं कठिनं विदितं वद धीम्टद्यादः
पतिरपि कीदृग् भयकृत् ॥ ४३ ॥
अहिमकरमयः ॥ इति शब्दार्थलिप्रभिन्नकं ॥
अनुकुलविधायिदैवतो
arrat स्यान तु कीदृशो टयः ।
विरहिण्यपि जनकी वने
निवसन्ती मुदमाद्धौ कुतः ॥ ४४ ॥ कुशलवञ्चितः ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः ।
अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता ॥ ४५ ॥
सुरतरवे ॥ इति शब्दार्थभित्रं ॥
'कामुज्जहार हरिरंवुधिमध्यमनां
ates श्रुतं भवति निर्मलभागमानां ।
श्रामन्त्रयस्व वनमग्निशीखावलीढं
तचापि को दहति के मदयन्ति भृङ्गान् ॥ ४६ ॥
कुन्दमकरन्दविन्दवः ॥
वसति कुच सरोरुहसन्ततिर्
Digi: zed by
by Google</poem><noinclude></noinclude>
5pagyv29y3f57mnfeqjh1fpa69608tw
406017
406001
2024-12-20T10:19:12Z
SUNITA BEHERA RGC
9367
406017
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /> २७५
ब्विदग्धमुखमण्डनं</noinclude><poem>विदग्धमुखमण्डनं ।
निर्जितसकलारातिः पृछति
को को मृत्योर्भयछति ।
मेघात्ययकृतरुचिराशायाः
किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥
विहगपतिः कं इतवानहितं
कीदृग् भवति पुरं जनसहितं ।
किं कठिनं विदितं वद धीम्टद्यादः
पतिरपि कीदृग् भयकृत् ॥ ४३ ॥
अहिमकरमयः ॥ इति शब्दार्थलिप्रभिन्नकं ॥
अनुकुलविधायिदैवतो
arrat स्यान तु कीदृशो टयः ।
विरहिण्यपि जनकी वने
निवसन्ती मुदमाद्धौ कुतः ॥ ४४ ॥ कुशलवञ्चितः ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः ।
अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता ॥ ४५ ॥
सुरतरवे ॥ इति शब्दार्थभित्रं ॥
'कामुज्जहार हरिरंवुधिमध्यमनां
ates श्रुतं भवति निर्मलभागमानां ।
श्रामन्त्रयस्व वनमग्निशीखावलीढं
तचापि को दहति के मदयन्ति भृङ्गान् ॥ ४६ ॥
कुन्दमकरन्दविन्दवः ॥
वसति कुच सरोरुहसन्ततिर्<noinclude></noinclude>
jh0ba5zqfni1h2pqfoqxms6ab41vrwc
406138
406017
2024-12-20T10:58:19Z
JYOTIRMAYEE MISHRA RGC
9364
406138
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
{{rh|left=|center=विदग्धमुखमण्डनं ।|right= २७५}}</noinclude><poem>
निर्जितसकलारातिः पृछति
को को मृत्योर्भयछति ।
मेघात्ययकृतरुचिराशायाः
किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥
विहगपतिः कं इतवानहितं
कीदृग् भवति पुरं जनसहितं ।
किं कठिनं विदितं वद धीम्टद्यादः
पतिरपि कीदृग् भयकृत् ॥ ४३ ॥
अहिमकरमयः ॥ इति शब्दार्थलिप्रभिन्नकं ॥
अनुकुलविधायिदैवतो
arrat स्यान तु कीदृशो टयः ।
विरहिण्यपि जनकी वने
निवसन्ती मुदमाद्धौ कुतः ॥ ४४ ॥ कुशलवञ्चितः ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः ।
अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता ॥ ४५ ॥
सुरतरवे ॥ इति शब्दार्थभित्रं ॥
'कामुज्जहार हरिरंवुधिमध्यमनां
ates श्रुतं भवति निर्मलभागमानां ।
श्रामन्त्रयस्व वनमग्निशीखावलीढं
तचापि को दहति के मदयन्ति भृङ्गान् ॥ ४६ ॥
कुन्दमकरन्दविन्दवः ॥
वसति कुच सरोरुहसन्ततिर्<noinclude></noinclude>
ifs6v4dc6an50se7mmz1ooi4rvhwd57
406145
406138
2024-12-20T10:59:30Z
JYOTIRMAYEE MISHRA RGC
9364
406145
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
{{rh|left=|center=विदग्धमुखमण्डनं ।|right= २७५}}</noinclude><poem>
निर्जितसकलारातिः पृछति
को को मृत्योर्भयछति ।
मेघात्ययकृतरुचिराशायाः
किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥
विहगपतिः कं इतवानहितं
कीदृग् भवति पुरं जनसहितं ।
किं कठिनं विदितं वद धीम्टद्यादः
पतिरपि कीदृग् भयकृत् ॥ ४३ ॥
अहिमकरमयः ॥ इति शब्दार्थलिप्रभिन्नकं ॥
अनुकुलविधायिदैवतो
arrat स्यान तु कीदृशो टयः ।
विरहिण्यपि जनकी वने
निवसन्ती मुदमाद्धौ कुतः ॥ ४४ ॥ कुशलवञ्चितः ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः ।
अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता ॥ ४५ ॥
सुरतरवे ॥ इति शब्दार्थभित्रं ॥
'कामुज्जहार हरिरंवुधिमध्यमनां
श्रुतं भवति निर्मलभागमानां ।
श्रामन्त्रयस्व वनमग्निशीखावलीढं
तचापि को दहति के मदयन्ति भृङ्गान् ॥ ४६ ॥
कुन्दमकरन्दविन्दवः ॥
वसति कुच सरोरुहसन्ततिर्
</poem><noinclude></noinclude>
phrxy2dyvv671agcjgmjojti1zbpbll
पृष्ठम्:काव्यसंग्रहः.pdf/२८९
104
144541
405658
379613
2024-12-20T09:19:51Z
SUNITA BEHERA RGC
9367
405658
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७६|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
दिनकतो ननु के तिमिरछिदः ।
पवनभक्षसपत्नरणोत्सुकं
पुरुषमाश्रय को जगति प्रियः ॥ ४७ ॥
केकिरणोत्कराः ॥ इति शब्दार्थवचनभिनं ॥
कीदृग् गृहं याम्यग्टहङ्गतस्य
कास्त्राणमंभस्तरणे जनानां ।
भूषा कथं कंठ न ते नु पृष्ठे
मुक्ताकलापैरिति चोत्तरं किं ॥४८॥ हाराविनावः ॥
कवयो बद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः ।
अधुना तव वैरियोषितां हृदि तापः प्रबलो
[विधाय काः ॥ ४८ ॥
गिरिसारमुषाः ॥ इति शब्दार्थलिङ्गवचनविभक्तिभिन्नं ॥
मेघात्यये भवति किं सुभगावगाहं
का वा विडंवयति धारणमलवेश्याः ।
दुर्वारवीर्यविभवस्य रणे भवेत् कः
काः स्मेरवक्तसुभगास्तरणि प्रभाभिः ॥५०॥ सरोजराजयः ॥
पृच्छति शिरोरुहो मधुमयमं
मधुमयनस्तं शिरोरुहश्च ।
कः खलु चपलतया भुवि विदितः
का ननु ग्रानतथा गवि विदिताः ॥ ५१ ॥
केशवनौकाः ॥ इति शब्दार्थलिङ्गबचनभिक्षं ॥
न भवति मलयस्य कीदृशी भूः
</poem><noinclude></noinclude>
qnmpt8ump468vbzgi58netq3qmsnpns
405660
405658
2024-12-20T09:20:10Z
SUNITA BEHERA RGC
9367
405660
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७६|center=विदग्धमुखमण्डनं ।|right=}}</noinclude>
<poem>
दिनकतो ननु के तिमिरछिदः ।
पवनभक्षसपत्नरणोत्सुकं
पुरुषमाश्रय को जगति प्रियः ॥ ४७ ॥
केकिरणोत्कराः ॥ इति शब्दार्थवचनभिनं ॥
कीदृग् गृहं याम्यग्टहङ्गतस्य
कास्त्राणमंभस्तरणे जनानां ।
भूषा कथं कंठ न ते नु पृष्ठे
मुक्ताकलापैरिति चोत्तरं किं ॥४८॥ हाराविनावः ॥
कवयो बद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः ।
अधुना तव वैरियोषितां हृदि तापः प्रबलो
[विधाय काः ॥ ४८ ॥
गिरिसारमुषाः ॥ इति शब्दार्थलिङ्गवचनविभक्तिभिन्नं ॥
मेघात्यये भवति किं सुभगावगाहं
का वा विडंवयति धारणमलवेश्याः ।
दुर्वारवीर्यविभवस्य रणे भवेत् कः
काः स्मेरवक्तसुभगास्तरणि प्रभाभिः ॥५०॥ सरोजराजयः ॥
पृच्छति शिरोरुहो मधुमयमं
मधुमयनस्तं शिरोरुहश्च ।
कः खलु चपलतया भुवि विदितः
का ननु ग्रानतथा गवि विदिताः ॥ ५१ ॥
केशवनौकाः ॥ इति शब्दार्थलिङ्गबचनभिक्षं ॥
न भवति मलयस्य कीदृशी भूः
</poem><noinclude></noinclude>
hcsw087txpvr1zxd8webfmavxfe8y64
406272
405660
2024-12-20T11:29:59Z
SUNITA BEHERA RGC
9367
406272
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७६|center=विदग्धमुखमण्डनं ।|right=}}</noinclude>
<poem>
दिनकृतो ननु के तिमिरछिदः ।
पवनभक्षसपत्नरणोत्सुकं
पुरुषमाश्रय को जगति प्रियः ॥ ४७ ॥
केकिरणोत्कराः ॥ इति शब्दार्थवचनभिन्नं ॥
कीदृग् गृहं याम्यग्टहङ्गतस्य
कास्त्राणमंभस्तरणे जनानां ।
भूषा कथं कंठ न ते नु पृष्ठे
मुक्ताकलापैरिति चोत्तरं किं ॥४८॥ हाराविनावः ॥
कवयो बद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः ।
अधुना तव वैरियोषितां हृदि तापः प्रबलो
विहाय का: ||४८ ॥
गिरिसारमुषाः ॥ कह्
का वा विडंवयति धारणमलवेश्याः ।
दुर्वारवीर्यविभवस्य रणे भवेत् कः
काः स्मेरवक्तसुभगास्तरणि प्रभाभिः ॥५०॥ सरोजराजयः ॥
पृच्छति शिरोरुहो मधुमयमं
मधुमयनस्तं शिरोरुहश्च ।
कः खलु चपलतया भुवि विदितः
का ननु ग्रानतथा गवि विदिताः ॥ ५१ ॥
केशवनौकाः ॥ इति शब्दार्थलिङ्गबचनभिक्षं ॥
न भवति मलयस्य कीदृशी भूः
</poem><noinclude></noinclude>
kl9o4c4czkfxwkcl28rezbz586damyp
पृष्ठम्:काव्यसंग्रहः.pdf/२९०
104
144542
405758
379614
2024-12-20T09:36:57Z
SUNITA BEHERA RGC
9367
405758
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=२७७}}</noinclude><poem>
कइछ कुचं न विभर्ति कं गता श्रीः ।
भवदरिनिवडेषु कास्ति नित्यं
वलमथनेन विपद् व्यधायि केषां ॥ ५२ ॥ विपन्नगानां ॥
समयमिह वदन्ति कं निशीथं
शमयति कान् वद बारिवाहहन्दं ।
वितरति जगतां मनःसु कीडङ्
मुदमतिमाचमयं महातडागः ॥ ५३॥ अरविन्दवान् ॥
इति शब्दार्थविभक्तिवचनभिन्नं ॥
कीदृक्षं समिति वलं निहन्ति शत्रुं
विष्णोः का मनसि मुदं सदा तनोति
तुद्धं सच्छरधिमुखं निगद्यते किं
पञ्चत्वैः सममपमान एव केषु ॥ ५४॥ अभिमानिषु ॥
घनसमये शिखिषु स्यानृत्यं
कीहक्षु किं घनात् पतति ।
प्रादृषि कस्य न गमनं
मानसगमनाय कीडशा हंसाः ॥ ५५ ॥ समुत्सुकमनसः
इति शब्दार्थलिङ्गवचनभिन्नं ॥ इति प्रभिन्नकजातिः ॥
अर्थमा चैक भेदेन भिन्नं वनंति केचन ।
सुकुमारधियस्तष विदग्धै र्नाहतं यथा ॥ ५६ ॥
आनन्दयति कोत्यर्थं सज्ञ्जमानेव भूतले ।
प्रवोधयति पद्मानि तमांसि च निहन्ति कः ॥ ५७ ॥
मित्रोदयः ॥
</poem><noinclude></noinclude>
4n2prpxm1hen15jx9yaqe17fbbnqxlx
406305
405758
2024-12-20T11:42:04Z
SUNITA BEHERA RGC
9367
406305
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=२७७}}</noinclude><poem>
कइछ कुचं न विभर्ति कं गता श्रीः ।
भवदरिनिवडेषु कास्ति नित्यं
वलमथनेन विपद् व्यधायि केषां ॥ ५२ ॥ विपन्नगानां ॥
समयमिह वदन्ति कं निशीथं
शमयति कान् वद बारिवाहहन्दं ।
वितरति जगतां मनःसु कीडङ्
मुदमतिमाचमयं महातडागः ॥ ५३॥ अरविन्दवान् ॥
इति शब्दार्थविभक्तिवचनभिन्नं ॥
कीदृक्षं समिति वलं निहन्ति स्स्विब्वि का मनसि मुदं सदा तनोति
तुद्धं सच्छरधिमुखं निगद्यते किं
पञ्चत्वैः सममपमान एव केषु ॥ ५४॥ अभिमानिषु ॥
घनसमये शिखिषु स्यानृत्यं
कीहक्षु किं घनात् पतति ।
प्रादृषि कस्य न गमनं
मानसगमनाय कीडशा हंसाः ॥ ५५ ॥ समुत्सुकमनसः
इति शब्दार्थलिङ्गवचनभिन्नं ॥ इति प्रभिन्नकजातिः ॥
अर्थमा चैक भेदेन भिन्नं वनंति केचन ।
सुकुमारधियस्तष विदग्धै र्नाहतं यथा ॥ ५६ ॥
आनन्दयति कोत्यर्थं सज्ञ्जमानेव भूतले ।
प्रवोधयति पद्मानि तमांसि च निहन्ति कः ॥ ५७ ॥
मित्रोदयः ॥
</poem><noinclude></noinclude>
o3qtcx0o50xuezhairv0kch4gelkxyy
पृष्ठम्:काव्यसंग्रहः.pdf/२९१
104
144543
405823
379615
2024-12-20T09:47:15Z
PYALI PRIYADARSHANI SATHUA
9363
405823
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७८|center=विदग्धमखमण्डनं
।|right=}}</noinclude><poem>
अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये ।
प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवं ॥ ५८ ॥
मदनवती ॥
भिन्नाषवश्यं कर्तव्यौ शब्दार्थो प्रश्नकोविदः ॥
लिङ्गादिषु यथा शक्ति भेदमाहुर्विपश्चितः ॥ ५८ ॥
इति श्रोधर्मदासविरचिते विदग्धमुखमण्डने
प्रथमः परिछेदः ॥
विशेषणं विशेष्यन्च यच प्रश्ने विधीयते ।
भेद्यभेदकमाहुस्तं प्रश्नं प्रनविदो यथा ॥ १ n
कोहक् किं स्यान्न मत्स्यानां हितं स्वेच्छाविहारिणां ।
गुणैः परेषामत्यर्थं मोदते कीदृशः पुमान् ॥ २॥ विमत्सरः ॥
अगस्त्येन पयोराशेः कियत् किं पीतमुझितं ।
त्वया वैरिकुलं वीर समरे कोदृशं कृतं ॥ ३ ॥
सकलङ्क ॥ इति भेद्यभेदकजातिः ॥
दीर्घवृतेन यत् पृष्टमुत्तरं कियदक्षरं ।
तदोजस्वीति विख्यातमूर्जितं चेति केचन ॥ ४ ॥
कामिन्यास्तनभारमंथरगतेर्लीलाचलञ्च क्षषः
कन्दर्पेकविलासनित्यवसतेः कीदृक् पुमान्बलभः ।
हेलाकृष्टकृपाणपाटिनगजानीकात्कुतस्तेऽरयः
श्वासायासविशुष्ककंठकुहरा निर्यान्ति जीवार्थिनः ॥ ५ ॥
समरतः ॥
</poem><noinclude></noinclude>
m66avv9omfwm40ues0m8ck61uq5xe9w
पृष्ठम्:काव्यसंग्रहः.pdf/२९२
104
144544
405866
379616
2024-12-20T09:55:29Z
PYALI PRIYADARSHANI SATHUA
9363
405866
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७८|center=विदग्धमुखमण्डनं ।
|right=}}</noinclude><poem>
दैत्यारातिरसौ वराइवपुषा कामुज्जदारांबुधेः.
का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः ।
स्वछन्दं नवशलकी कवलनैः पंपासरोमज्जनैः
के विंध्याद्रिवने वसन्त्यभिमतक्तीडाभिरामस्थिताः ॥ ६ ॥
कुञ्जराः ॥ इत्योजस्विजातिः ॥
उपमादिरलङ्कारो वहुधा परिकीर्तितः ।
यत्नेन कथ्यते सार्द्धं सालङ्कारं तदुच्यते ॥ ७ ॥
कल्याणवाक् त्वमिव किं पदमच कान्तं .
सद्भूपतेस्वमिव कः परितोषकारी ।
कः सर्वदा वृषगतिस्त्वमिवातिमाचं
भूत्याश्रितः कथय पालितसर्वभूत : ॥ ८ ॥ शंकरः ॥
सूर्यस्य का तिमिरकुंजरहन्दसिंही
सत्यस्य का सुकृतवारिधिचन्द्रलेखा ।
पार्थञ्च कीडगरिदाबहुताशनोभूत्
का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ८ ॥
भागीरथी ॥ रूपकं सालङ्कारजातिः ॥
लघुदृत्तेन यत् पृ॑ष्टं प्रभूताक्षरमुत्तरं ।
सकौतुकमिती च्छन्ति तद्धिदस्तदिदं यथा ॥ १० ॥
के स्थिराः के प्रियास्त्रीणां को ऽप्रियो नक्तमाशय ।
नृत्यभूः कीदृशी रम्या नदी की हग्घनागसे ॥११॥
अगाधवारिपूरजनिततरङ्गा ॥
का कृता विष्णुना की हग्योषितां कः प्रशस्यते ।
</poem><noinclude></noinclude>
22xpoaktoay3a88458nqy59rvelcp4k
405894
405866
2024-12-20T09:59:09Z
SUNITA BEHERA RGC
9367
405894
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२७९|center=विदग्धमुखमण्डनं ।
|right=}}</noinclude><poem>
दैत्यारातिरसौ वराइवपुषा कामुज्जदारांबुधेः.
का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः ।
स्वछन्दं नवशलकी कवलनैः पंपासरोमज्जनैः
के विंध्याद्रिवने वसन्त्यभिमतक्तीडाभिरामस्थिताः ॥ ६ ॥
कुञ्जराः ॥ इत्योजस्विजातिः ॥
उपमादिरलङ्कारो वहुधा परिकीर्तितः ।
यत्नेन कथ्यते सार्द्धं सालङ्कारं तदुच्यते ॥ ७ ॥
कल्याणवाक् त्वमिव किं पदमच कान्तं .
सद्भूपतेस्वमिव कः परितोषकारी ।
कः सर्वदा वृषगतिस्त्वमिवातिमाचं
भूत्याश्रितः कथय पालितसर्वभूत : ॥ ८ ॥ शंकरः ॥
सूर्यस्य का तिमिरकुंजरहन्दसिंही
सत्यस्य का सुकृतवारिधिचन्द्रलेखा ।
पार्थञ्च कीडगरिदाबहुताशनोभूत्
का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ८ ॥
भागीरथी ॥ रूपकं सालङ्कारजातिः ॥
लघुदृत्तेन यत् पृ॑ष्टं प्रभूताक्षरमुत्तरं ।
सकौतुकमिती च्छन्ति तद्धिदस्तदिदं यथा ॥ १० ॥
के स्थिराः के प्रियास्त्रीणां को ऽप्रियो नक्तमाशय ।
नृत्यभूः कीदृशी रम्या नदी की हग्घनागसे ॥११॥
अगाधवारिपूरजनिततरङ्गा ॥
का कृता विष्णुना की हग्योषितां कः प्रशस्यते ।
</poem><noinclude></noinclude>
pt1q8rp8xrxva5ecqprqmo067eozbf4
पृष्ठम्:काव्यसंग्रहः.pdf/२९३
104
144545
405886
379617
2024-12-20T09:58:15Z
PYALI PRIYADARSHANI SATHUA
9363
405886
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८०|center=
विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
श्रसेव्यः कीदृशः स्वामी को निहन्ति निशातमः ॥ १२ ॥
कुमुदवनवांधवोदयः ॥ इति सकौतुकजातिः ॥
प्रश्नवर्णश्रुतेस्तुल्यं यच स्वादुत्तरं वरं ।
प्रश्नोत्तरसमन्तज्ज्ञास्तदाहुः श्रूयतां यथा ॥ १३ ॥
कन्दर्पं मदजनकं प्राहुः काचघटी गदिताच्छतमेह ।
इत्यादि प्रश्ने युक्त यत तदुत्तरमाशु विचिन्त्य ॥ १४
पथिकस्तिष्ठति कष्टं विरही नाविक श्रास्ते तत्कृतरक्षः ।
इत्यादि प्रश्ने युक्तं यद्ब्रूहि तदुत्तरमुत्तमपुरुष ॥ १५ ॥
इति प्रश्नोत्तरसमजातिः ॥
यस्मिन्नुत्तरमुच्चार्य प्रश्नस्तस्यैव पृच्यते ।
पृष्टमनं तदिच्छन्ति प्रश्नोत्तरविदो यथा ॥ १६ ॥
लक्ष्मणेत्युत्तरं यच प्रश्नः स्यात्तच कीदृशः ।
ग्रो हिरदहंदाय बनाली कीदृशी हिता ॥ १७ ॥
कासारसहिता ॥
चादय इति यत्र स्यादुत्तरमथ तत्र कीदृशः प्रश्नः ।
कथय त्वरितं के स्युनैकाया वाहनोपायाः ॥ १८ ॥
केनिपाताः ॥ इति पृष्टप्रश्नजातिः ॥
कथयामुकमित्यादि भंक्ता यथोत्तरं भवेत् ।
भोत्तरं तदिच्छन्ति काकुमात्रेण गोपितं ॥ १८ ॥
भवत इवाति स्वच्छं कस्याभ्यन्तरमगाधमतिशिशिरं ।
काव्यामृतरस मग्नस्त्वमिव सदा कः कथय सरसः ॥ २० ॥
वीरे सरुषि रिपूणां नियतं का हृदयशालिनी भवति ।
</poem><noinclude></noinclude>
2yf3nx8fss2wjchtsyymbd61ike8ht4
पृष्ठम्:काव्यसंग्रहः.pdf/२९४
104
144546
405916
379618
2024-12-20T10:03:03Z
PYALI PRIYADARSHANI SATHUA
9363
405916
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८१|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
नभसि प्रस्थितजलदे का राजति देव वद तारा ॥ २१ ॥
इति भनोत्तरजातिः ॥
यत्पृष्टं प्रश्नवाक्ये स्यादादिमध्यान्तसंस्थितं ।
उत्तरं तत् चिधा प्रोक्तमादिमध्यान्तसशितं ॥ २२ ॥
भ्रमरहितः कीदृक्षो भवतितरां
विकसितः पद्मः |
ज्योतिषि कः कीदृक्ष: प्रायो
भुवि पूज्यते लोकैः ॥ २३ ॥
प्रभवः को गङ्गाया नगपतिरतिसुभगशृङ्गन्धरः ।
के से व्यन्ते सेवकसार्थैरत्यर्थ मर्थरतैः ॥ २४ ॥ आद्युत्तरजातिः ॥
अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः ।
नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ २५ ॥
गैरिकमनः शिलादिः
प्रायेणोत्पद्यते कुतो नगतः ।
यः खलु न चलति पुरुषः
स्थानादुक्तः स कीदृक्षः ॥ २६ ॥ इति मध्योत्तरजातिः ॥
- कस्मिन्वसन्ति वद मीनगणा विकल्पं
किं वा पदं वदति किं कुरुते विवस्वान् ।
विद्युल्लतावलयवान् पथिकाङ्गनानाम्
उद्देजको भवति कः खलु वारिवाहः ॥ २७ ॥
शब्दः प्रभुगत इति प्रचुराभिधायी
कीडग् भवेद्ददत शब्दविदो विचिन्त्य ।
</poem><noinclude></noinclude>
9hiz8a4lpyco8123r9fs566el5efz5q
406319
405916
2024-12-20T11:51:28Z
SUNITA BEHERA RGC
9367
406319
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८१|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
न्भसि प्रस्थितजलदे का राजति देव वद तारा ॥ २१ ॥
इति भनोत्तरजातिः ॥
यत्पृष्टं प्रश्नवाक्ये स्यादादिमध्यान्तसंस्थितं ।
उत्तरं तत् चिधा प्रोक्तमादिमध्यान्तसशितं ॥ २२ ॥
भ्रमरहितः कीदृक्षो भवतितरां
विकसितः पद्मः |
ज्योतिषि कः कीदृक्ष: प्रायो
भुवि पूज्यते लोकैः ॥ २३ ॥
प्रभवः को गङ्गाया नगपतिरतिसुभगशृङ्गन्धरः ।
के से व्यन्ते सेवकसार्थैरत्यर्थ मर्थरतैः ॥ २४ ॥ आद्युत्तरजातिः ॥
अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः ।
नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ २५ ॥
गैरिकमनः शिलादिः
प्रायेणोत्पद्यते कुतो नगतः ।
यः खलु न चलति पुरुषः
स्थानादुक्तः स कीदृक्षः ॥ २६ ॥ इति मध्योत्तरजातिः ॥
- कस्मिन्वसन्ति वद मीनगणा विकल्पं
किं वा पदं वदति किं कुरुते विवस्वान् ।
विद्युल्लतावलयवान् पथिकाङ्गनानाम्
उद्देजको भवति कः खलु वारिवाहः ॥ २७ ॥
शब्दः प्रभुगत इति प्रचुराभिधायी
कीडग् भवेद्ददत शब्दविदो विचिन्त्य ।
</poem><noinclude></noinclude>
arxk8zvshkrfut7ubiillbnuis2otwj
पृष्ठम्:काव्यसंग्रहः.pdf/२९५
104
144547
405740
379619
2024-12-20T09:33:36Z
PYALI PRIYADARSHANI SATHUA
9363
405740
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८२|center=
विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
कीडग् हृहस्पतिमते विदिताभियोगः
प्रायः पुमान् भवति नास्तिकवर्गमध्यः ॥ २८ ॥
इत्यन्तोत्तरजातिः ॥
पदान्तरादिसंबन्धात्प्रश्नवापि संस्थतं ।
कथितापइतिः सा स्यालक्ष्यते यत्र नोत्तरं ॥ २८ ॥
पृथ्वीसम्बोधनं कोहक कविना परिकीर्तितं ।
केनेदं मोहितं विश्वं प्रायः केनाप्यते यशः ॥ ३० ॥
कस्य मरौ दुरधिगमः
कमले कः कथय विरचितावासः ।
कैस्तुष्यति चामुण्डा
रिपवस्ते कुतो भ्रष्टाः ॥ ३१ ॥ इति कवितापतिजातिः ॥
यच भंगस्य वैषम्यं विषमन्तबिगद्यते ।
वृत्तं नामोत्तरं यच ग्रनं तहत्तनामकं ॥ ३२ ॥
कीहग्वनं स्थान भयाय पृष्टे
यदुत्तरं तस्य च कीदृशस्य ।अ
वाच्यं भवेदीक्षणजातमंबु
कं चाधिशेते गवि कोर्षनीयः ॥ ३३ ॥ अहिंमहिमः ॥
प्रायः कार्ये न मुह्यन्ति नराः सर्वच कीदृशाः ।
नाधाइति भवेच्छब्दो नौवाची वद कीदृशः ॥ ३४ ॥
सावधानाः ॥ इति विषमजातिः ॥
गतकशायासा विमलमनसः कुत्र मुनयस्
तपस्यन्ति स्वस्थाः सुररिपुरिपोः का च दयिता ।
</poem><noinclude></noinclude>
bg25c9bjmmp2a0tyvfte2nrhzgot9hw
पृष्ठम्:काव्यसंग्रहः.pdf/२९६
104
144548
405738
379620
2024-12-20T09:33:23Z
SMRUTI RANJAN PANDA RGC
9378
405738
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=t|center=विदग्धमुखमण्डनं |right=२९६}}</noinclude><poem>
कविप्रेयः किं स्यान्नवलघुयुतैरष्टगुरुभिर्
बुधावृत्तं वर्णैः स्फुटघटितवन्धं कथयत ॥ ३५॥ शिखरिणी ॥
उरसि मुरभिदः का गाढमालिङ्गितास्ते
सरसिजमकरंदामोदिता नन्दने का ।
गिरिसमलघुव खैरर्णवास्थातिसंस्थैर्
गुरुभिरपि कृता का छन्दसां हत्तिरम्या ॥ ३६॥
मालिनी ॥ इति वृत्तनामजातिः ॥
एकमेवोत्तरं यत्र सुस्लिष्टत्वादिधा भवेत् ।
सुप्तिङंतप्रभेदेन नामास्थातन्तदुच्यते ॥ ३७ ॥
समरशिरसि सैन्यं कोहशं दुर्निव
विगतघननिशीथे कीदृशे व्योति शोभा |
कमपि विधिवशेन प्राप्य योग्याभिमानं
जगदखिलममिंद्यन्दुर्जनः किं करोति ॥ ३८ ॥
पदमनन्तरवाचि किमिष्यते [[अभिभवति ॥
कपिपतिर्विजयी ननु कीदृशः ।
परगुणं गदितुङ्गतमत्सराः
कुरुत किं सततं भुवि सज्जनाः ॥३८॥ अनुसरामः ॥ लट् ॥
वदति रामममुष्य जघन्यजो
वसति कुच सदालसमानसः ।
:
अपि च शकसुतेन तिरस्कृतो
रविसुतः किमसौ विधे त्वया ॥ ४० ॥ अनुजग्गृहे ॥
भिवति गमनयोग्या कीदृशी भूरधानां
</poem><noinclude></noinclude>
kdcmsml3jsbr5bhrh8u1j525qbtplhm
405984
405738
2024-12-20T10:13:25Z
SUNITA BEHERA RGC
9367
405984
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=t|center=विदग्धमुखमण्डनं |right=२९६}}</noinclude><poem>
कविप्रेयः किं स्यान्नवलघुयुतैरष्टगुरुभिर्
बुधावृत्तं वर्णैः स्फुटघटितवन्धं कथयत ॥ ३५॥ शिखरिणी ॥
उरसि मुरभिदः का गाढमालिङ्गितास्ते
सरसिजमकरंदामोदिता नन्दने का ।
गिरिसमलघुव खैरर्णवास्थातिसंस्थैर्
गुरुभिरपि कृता का छन्दसां हत्तिरम्या ॥ ३६॥
मालिनी ॥ इति वृत्तनामजातिः ॥
एकमेवोत्तरं यत्र सुस्लिष्टत्वादिधा भवेत् ।
सुप्तिङंतप्रभेदेन नामास्थातन्तदुच्यते ॥ ३७ ॥
समरशिरसि सैन्यं कोहशं दुर्निव
विगतघननिशीथे कीदृशे व्योति शोभा |
कमपि विधिवशेन प्राप्य योग्याभिमानं
जगदखिलममिंद्यन्दुर्जनः किं करोति ॥ ३८ ॥
पदमनन्तरवाचि किमिष्यते [[अभिभवति ॥
कपिपतिर्विजयी ननु कीदृशः ।
परगुणं गदितुङ्गतमत्सराः
कुरुत किं सततं भुवि सज्जनाः ॥३८॥ अनुसरामः ॥ लट् ॥
वदति रामममुष्य जघन्यजो
वसति कुच सदालसमानसः ।
अपि च शकसुतेन तिरस्कृतो
रविसुतः किमसौ विधे त्वया ॥ ४० ॥ अनुजग्गृहे ॥
भिवति गमनयोग्या कीदृशी भूरधानां
</poem><noinclude></noinclude>
c9ptzgj0kl7413uglwu3fn87ktus8kc
406036
405984
2024-12-20T10:24:21Z
SMRUTI RANJAN PANDA RGC
9378
406036
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=t|center=विदग्धमुखमण्डनं |right=२८६}}</noinclude><poem>
कविप्रेयः किं स्यान्नवलघुयुतैरष्टगुरुभिर्
बुधावृत्तं वर्णैः स्फुटघटितवन्धं कथयत ॥ ३५॥ शिखरिणी ॥
उरसि मुरभिदः का गाढमालिङ्गितास्ते
सरसिजमकरंदामोदिता नन्दने का ।
गिरिसमलघुव खैरर्णवास्थातिसंस्थैर्
गुरुभिरपि कृता का छन्दसां हत्तिरम्या ॥ ३६॥
मालिनी ॥ इति वृत्तनामजातिः ॥
एकमेवोत्तरं यत्र सुस्लिष्टत्वादिधा भवेत् ।
सुप्तिङंतप्रभेदेन नामास्थातन्तदुच्यते ॥ ३७ ॥
समरशिरसि सैन्यं कोहशं दुर्निव
विगतघननिशीथे कीदृशे व्योति शोभा |
कमपि विधिवशेन प्राप्य योग्याभिमानं
जगदखिलममिंद्यन्दुर्जनः किं करोति ॥ ३८ ॥
पदमनन्तरवाचि किमिष्यते [[अभिभवति ॥
कपिपतिर्विजयी ननु कीदृशः ।
परगुणं गदितुङ्गतमत्सराः
कुरुत किं सततं भुवि सज्जनाः ॥३८॥ अनुसरामः ॥ लट् ॥
वदति रामममुष्य जघन्यजो
वसति कुच सदालसमानसः ।
अपि च शकसुतेन तिरस्कृतो
रविसुतः किमसौ विधे त्वया ॥ ४० ॥ अनुजग्गृहे ॥
भिवति गमनयोग्या कीदृशी भूरधानां
</poem><noinclude></noinclude>
t0xlgcaz9g4k1zndstx77rgfotu5y52
पृष्ठम्:काव्यसंग्रहः.pdf/२९७
104
144549
405757
379621
2024-12-20T09:36:50Z
SMRUTI RANJAN PANDA RGC
9378
405757
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९७|center=विदग्धमुखमण्डनं ।|right=}}</noinclude>
<poem>कमतिमधुरमम्बम्भोजनान्ते प्रदेयं ।
प्रियतम वद नीचामन्त्रणे किं पदं स्यात्
कुमतिकृतविवादाञ्चकिरे किं सदर्यैः ॥४१॥ समाधिर ॥
वदतानुत्तमवचनं ध्वनि रुचैरुच्यते स कीहक्षः । [ लिट
तब सुहृदो गुणनिवरिपुनिवहं किं नु कर्तारः ॥ ४२ ॥
२८४
अवमन्तारः ॥
कीदृक्तोयं दुस्तरं स्यान्तितीर्षोः
का पूज्यास्मिन् खड्ज मामन्त्रयस्व |
दृष्ट्वा धूमं दूरतो मानविज्ञाः
किं कर्तास्मि प्रातरेवाश्रयाशं ॥ ४३ ॥
अनुमातासे | लुट्लकारः ॥
कामुकाः स्युः कया नीचाः सर्वः कस्मिन् प्रमोदते ।
अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किं ॥ ४४ ॥
दास्यामहे ॥
को दुःखी सर्वकार्येषु किं भृणर्थस्य वाचकं ।
यो यत्र विरतो नित्यन्ततः किं स करिष्यति ॥ ४५ ॥
प्रयास्यति ॥ लृट् ॥
विद्यन्त इति समानार्थः शब्दः
को ऽचिरयति मुद्रां किं ।
कथमपि यदि कोपः स्यातं सुजनः
किं करोतु वद ॥ ४६ ॥ सन्त्यजतु
मेघात्यये भवति का सुभगांवगाहा
</poem><noinclude></noinclude>
5q0ekwd98oi9lhgbanny9so5mtekfb3
405759
405757
2024-12-20T09:37:06Z
SMRUTI RANJAN PANDA RGC
9378
405759
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९७|center=विदग्धमुखमण्डनं |right=}}</noinclude>
<poem>कमतिमधुरमम्बम्भोजनान्ते प्रदेयं ।
प्रियतम वद नीचामन्त्रणे किं पदं स्यात्
कुमतिकृतविवादाञ्चकिरे किं सदर्यैः ॥४१॥ समाधिर ॥
वदतानुत्तमवचनं ध्वनि रुचैरुच्यते स कीहक्षः । [ लिट
तब सुहृदो गुणनिवरिपुनिवहं किं नु कर्तारः ॥ ४२ ॥
२८४
अवमन्तारः ॥
कीदृक्तोयं दुस्तरं स्यान्तितीर्षोः
का पूज्यास्मिन् खड्ज मामन्त्रयस्व |
दृष्ट्वा धूमं दूरतो मानविज्ञाः
किं कर्तास्मि प्रातरेवाश्रयाशं ॥ ४३ ॥
अनुमातासे | लुट्लकारः ॥
कामुकाः स्युः कया नीचाः सर्वः कस्मिन् प्रमोदते ।
अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किं ॥ ४४ ॥
दास्यामहे ॥
को दुःखी सर्वकार्येषु किं भृणर्थस्य वाचकं ।
यो यत्र विरतो नित्यन्ततः किं स करिष्यति ॥ ४५ ॥
प्रयास्यति ॥ लृट् ॥
विद्यन्त इति समानार्थः शब्दः
को ऽचिरयति मुद्रां किं ।
कथमपि यदि कोपः स्यातं सुजनः
किं करोतु वद ॥ ४६ ॥ सन्त्यजतु
मेघात्यये भवति का सुभगांवगाहा
</poem><noinclude></noinclude>
o7rd1sircpaaymhzpl7taumlimu6f68
406039
405759
2024-12-20T10:25:24Z
SMRUTI RANJAN PANDA RGC
9378
406039
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८४|center=विदग्धमुखमण्डनं |right=}}</noinclude>
<poem>कमतिमधुरमम्बम्भोजनान्ते प्रदेयं ।
प्रियतम वद नीचामन्त्रणे किं पदं स्यात्
कुमतिकृतविवादाञ्चकिरे किं सदर्यैः ॥४१॥ समाधिर ॥
वदतानुत्तमवचनं ध्वनि रुचैरुच्यते स कीहक्षः । [ लिट
तब सुहृदो गुणनिवरिपुनिवहं किं नु कर्तारः ॥ ४२ ॥
२८४
अवमन्तारः ॥
कीदृक्तोयं दुस्तरं स्यान्तितीर्षोः
का पूज्यास्मिन् खड्ज मामन्त्रयस्व |
दृष्ट्वा धूमं दूरतो मानविज्ञाः
किं कर्तास्मि प्रातरेवाश्रयाशं ॥ ४३ ॥
अनुमातासे | लुट्लकारः ॥
कामुकाः स्युः कया नीचाः सर्वः कस्मिन् प्रमोदते ।
अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किं ॥ ४४ ॥
दास्यामहे ॥
को दुःखी सर्वकार्येषु किं भृणर्थस्य वाचकं ।
यो यत्र विरतो नित्यन्ततः किं स करिष्यति ॥ ४५ ॥
प्रयास्यति ॥ लृट् ॥
विद्यन्त इति समानार्थः शब्दः
को ऽचिरयति मुद्रां किं ।
कथमपि यदि कोपः स्यातं सुजनः
किं करोतु वद ॥ ४६ ॥ सन्त्यजतु
मेघात्यये भवति का सुभगांवगाहा
</poem><noinclude></noinclude>
akh9dgu10mv3q0drp8sddu96om6mahh
पृष्ठम्:काव्यसंग्रहः.pdf/२९८
104
144550
405770
379622
2024-12-20T09:38:44Z
SMRUTI RANJAN PANDA RGC
9378
405770
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं |right=२९८}}</noinclude><poem>
वृत्तं वसन्ततिलकं कियदक्षराणां ।
भो भोः कदर्यपुरुषा विषुवहिने च
वितञ्च नः सुवहु तत् क्रियतां किमेतत् ॥४७॥ नदीयतां
का माद्यति मकरंदै
[लोट् ॥
तनयं कमसूत जनकराजसुता ।
कथय कृषीवल सस्यं पक्कं
किमचीकरत्वमपि ॥ ४८ ॥ श्रलीलवं ॥
पृच्छति पुरुषः केऽस्यां
समभूवन्यज्जकृत्तपक्षतयः ।
वहुभयदेशं जिगमिषुरे
काकी वार्यते च कथं ॥ ४८ ॥ मानवनगाः ॥ लुङ् ॥
किमकरवमहं हरिर्महीभ्रं
स्वभुजवलेन गवां हितं विधित्सुः ।
प्रियतम वदने न पीयते कः
परिणतविम्बफलोपमः प्रियायाः ॥ ५० ॥ अधरः ॥
परिहरति भयात्तवाहितः किं
२८५
कमथ कदापि न विन्दती भीतः ।
कथय किमकरोरिमां धरिचीं
न्टपति गुणैर्नृपते स्वयं त्वमेकः ॥५१॥ समरंजयं ॥ लङ ॥
कीदृक् सेना भवति रणे दुवारा
वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् ।
का सम्बुद्धिर्भवति भुवः संग्रामे
</poem><noinclude></noinclude>
bstj2cm6vj7srfwrbsj1v9wlm4mvnxf
405787
405770
2024-12-20T09:41:31Z
PYALI PRIYADARSHANI SATHUA
9363
405787
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं |right=२८९}}</noinclude><poem>
वृत्तं वसन्ततिलकं कियदक्षराणां ।
भो भोः कदर्यपुरुषा विषुवहिने च
वितञ्च नः सुवहु तत् क्रियतां किमेतत् ॥४७॥ नदीयतां
का माद्यति मकरंदै
[लोट् ॥
तनयं कमसूत जनकराजसुता ।
कथय कृषीवल सस्यं पक्कं
किमचीकरत्वमपि ॥ ४८ ॥ श्रलीलवं ॥
पृच्छति पुरुषः केऽस्यां
समभूवन्यज्जकृत्तपक्षतयः ।
वहुभयदेशं जिगमिषुरे
काकी वार्यते च कथं ॥ ४८ ॥ मानवनगाः ॥ लुङ् ॥
किमकरवमहं हरिर्महीभ्रं
स्वभुजवलेन गवां हितं विधित्सुः ।
प्रियतम वदने न पीयते कः
परिणतविम्बफलोपमः प्रियायाः ॥ ५० ॥ अधरः ॥
परिहरति भयात्तवाहितः किं
२८५
कमथ कदापि न विन्दती भीतः ।
कथय किमकरोरिमां धरिचीं
न्टपति गुणैर्नृपते स्वयं त्वमेकः ॥५१॥ समरंजयं ॥ लङ ॥
कीदृक् सेना भवति रणे दुवारा
वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् ।
का सम्बुद्धिर्भवति भुवः संग्रामे
</poem><noinclude></noinclude>
pdsq20xxe8l69ufprwj4vtolrxemwdf
406040
405787
2024-12-20T10:25:44Z
SMRUTI RANJAN PANDA RGC
9378
406040
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं |right=२८५}}</noinclude><poem>
वृत्तं वसन्ततिलकं कियदक्षराणां ।
भो भोः कदर्यपुरुषा विषुवहिने च
वितञ्च नः सुवहु तत् क्रियतां किमेतत् ॥४७॥ नदीयतां
का माद्यति मकरंदै
[लोट् ॥
तनयं कमसूत जनकराजसुता ।
कथय कृषीवल सस्यं पक्कं
किमचीकरत्वमपि ॥ ४८ ॥ श्रलीलवं ॥
पृच्छति पुरुषः केऽस्यां
समभूवन्यज्जकृत्तपक्षतयः ।
वहुभयदेशं जिगमिषुरे
काकी वार्यते च कथं ॥ ४८ ॥ मानवनगाः ॥ लुङ् ॥
किमकरवमहं हरिर्महीभ्रं
स्वभुजवलेन गवां हितं विधित्सुः ।
प्रियतम वदने न पीयते कः
परिणतविम्बफलोपमः प्रियायाः ॥ ५० ॥ अधरः ॥
परिहरति भयात्तवाहितः किं
२८५
कमथ कदापि न विन्दती भीतः ।
कथय किमकरोरिमां धरिचीं
न्टपति गुणैर्नृपते स्वयं त्वमेकः ॥५१॥ समरंजयं ॥ लङ ॥
कीदृक् सेना भवति रणे दुवारा
वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् ।
का सम्बुद्धिर्भवति भुवः संग्रामे
</poem><noinclude></noinclude>
37k2j0wnjrf3bb6psmuggky0volt1wx
406050
406040
2024-12-20T10:27:53Z
SUNITA BEHERA RGC
9367
406050
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं |right=२८५}}</noinclude><poem>
वृत्तं वसन्ततिलकं कियदक्षराणां ।
भो भोः कदर्यपुरुषा विषुवहिने च
वितञ्च नः सुवहु तत् क्रियतां किमेतत् ॥४७॥ नदीयतां
का माद्यति मकरंदै
तनयं कमसूत जनकराजसुता ।
कथय कृषीवल सस्यं पक्कं
किमचीकरत्वमपि ॥ ४८ ॥ श्रलीलवं ॥
पृच्छति पुरुषः केऽस्यां
समभूवन्यज्जकृत्तपक्षतयः ।
वहुभयदेशं जिगमिषुरे
काकी वार्यते च कथं ॥ ४८ ॥ मानवनगाः ॥ लुङ् ॥
किमकरवमहं हरिर्महीभ्रं
स्वभुजवलेन गवां हितं विधित्सुः ।
प्रियतम वदने न पीयते कः
परिणतविम्बफलोपमः प्रियायाः ॥ ५० ॥ अधरः ॥
परिहरति भयात्तवाहितः किं
२८५
कमथ कदापि न विन्दती भीतः ।
कथय किमकरोरिमां धरिचीं
न्टपति गुणैर्नृपते स्वयं त्वमेकः ॥५१॥ समरंजयं ॥ लङ ॥
कीदृक् सेना भवति रणे दुवारा
वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् ।
का सम्बुद्धिर्भवति भुवः संग्रामे
</poem><noinclude></noinclude>
djqmxiaqjvejzw2595fd9tts7d4m996
पृष्ठम्:काव्यसंग्रहः.pdf/२९९
104
144551
405692
379623
2024-12-20T09:25:52Z
PYALI PRIYADARSHANI SATHUA
9363
405692
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८६|center=विदग्धमुखमण्डनं ।|right=}}</noinclude>
किं कुर्वीध्वं सुभटजना भ्रातृव्यान् ॥ ५२ ॥ पराजयेमहि ॥
कंसारातेवंद गमनं केन स्यात्
कस्मिन् हृष्टिं लभते स्वस्पेकुः ।
कं सर्वेषां शुभमूचुर्वीराः
किं कुर्यास्त्वं सुजन सशोकलोकं ॥ ५३॥ विनोदयेयं लिङ ॥
वारणेन्द्रो भवेत्कीहक् प्रीतये भृङ्गसंइतेः ।<poem></poem>
यद्ययथ्यं तदास्मै किमकरिष्यमहं धनं ॥ ५४॥ समदास्यः ॥
काले देशे यथा युक्त' नरः कुर्वनुपैति कां ।
भुक्तवन्तावलम्सेतां किमन्नमकरिष्यतां ॥ ५५ ॥
अहास्यतां ॥ लृङ् ॥ इति नामाख्यातजातिः ॥
ज्ञेयन्तार्क्सहशा ताक सौचं सूचोत्तरैस्तथा ।
शाब्दीयं शब्दसंज्ञाभिः शास्त्रजं शास्त्रभाषया ॥ ५६ ॥
हिमानीस्थगिरौ स्यातां कीदृशौ शशिभास्करौ ।
पूज्यः कः प्रमाणेभ्यो न प्रभाकरसंमतः ॥ ५७ ॥
अभावः ॥
के प्रवीणाः कुतो हीनं जीखें वासांशुमांञ्च कः ।
निराकरिष्णवो वाह्यं योगाचाराश्च कीदृशाः ॥ ५८ ॥
विज्ञानवादिनः ॥ ताईजातिः |
यो नयति जगदशेयं शयमथ विभरावभूव कं विष्णुः ।
नीचः कुजसगर्वःपाणीनिसूचंच कीदृशं ॥ ५८ ॥ यमोगंधने।
किं स्यादिशेष्यनिष्ठं का संख्या वदत पूरणी भवति ।
नीचः केन सवर्गः सूच' चन्द्रस्य कीदृक्षं ॥ ६० ॥<noinclude></noinclude>
3n0orfoj7x74efj5as1ov5urmv5mywd
405776
405692
2024-12-20T09:39:27Z
SMRUTI RANJAN PANDA RGC
9378
405776
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९९|center=विदग्धमुखमण्डनं ।|right=}}</noinclude>
<poem>किं कुर्वीध्वं सुभटजना भ्रातृव्यान् ॥ ५२ ॥ पराजयेमहि ॥
कंसारातेवंद गमनं केन स्यात्
कस्मिन् हृष्टिं लभते स्वस्पेकुः ।
कं सर्वेषां शुभमूचुर्वीराः
किं कुर्यास्त्वं सुजन सशोकलोकं ॥ ५३॥ विनोदयेयं लिङ ॥
वारणेन्द्रो भवेत्कीहक् प्रीतये भृङ्गसंइतेः ।<poem></poem>
यद्ययथ्यं तदास्मै किमकरिष्यमहं धनं ॥ ५४॥ समदास्यः ॥
काले देशे यथा युक्त' नरः कुर्वनुपैति कां ।
भुक्तवन्तावलम्सेतां किमन्नमकरिष्यतां ॥ ५५ ॥
अहास्यतां ॥ लृङ् ॥ इति नामाख्यातजातिः ॥
ज्ञेयन्तार्क्सहशा ताक सौचं सूचोत्तरैस्तथा ।
शाब्दीयं शब्दसंज्ञाभिः शास्त्रजं शास्त्रभाषया ॥ ५६ ॥
हिमानीस्थगिरौ स्यातां कीदृशौ शशिभास्करौ ।
पूज्यः कः प्रमाणेभ्यो न प्रभाकरसंमतः ॥ ५७ ॥
अभावः ॥
के प्रवीणाः कुतो हीनं जीखें वासांशुमांञ्च कः ।
निराकरिष्णवो वाह्यं योगाचाराश्च कीदृशाः ॥ ५८ ॥
विज्ञानवादिनः ॥ ताईजातिः |
यो नयति जगदशेयं शयमथ विभरावभूव कं विष्णुः ।
नीचः कुजसगर्वःपाणीनिसूचंच कीदृशं ॥ ५८ ॥ यमोगंधने।
किं स्यादिशेष्यनिष्ठं का संख्या वदत पूरणी भवति ।
नीचः केन सवर्गः सूच' चन्द्रस्य कीदृक्षं ॥ ६० ॥
</poem><noinclude></noinclude>
jv7xs372ax6uxvjftur37l2qtpf4heu
406308
405776
2024-12-20T11:44:12Z
PYALI PRIYADARSHANI SATHUA
9363
/* शोधितम् */
406308
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="PYALI PRIYADARSHANI SATHUA" />{{rh|left=२९९|center=विदग्धमुखमण्डनं ।|right=}}</noinclude>
<poem>किं कुर्वीध्वं सुभटजना भ्रातृव्यान् ॥ ५२ ॥ पराजयेमहि ॥
कंसारातेवंद गमनं केन
कस्मिन् हृष्टिं लभते ख्ल्य्शुः ।
कं सर्वेषां शुभमूचुर्वीराः
किं कुर्यास्त्वं सुजन सशोकलोकं ॥ ५३॥ विनोदयेयं लिङ ॥
वारणेन्द्रो भवेत्कीहक् प्रीतये भृङ्गसंइतेः ।
यद्ययख्यं तदास्मै किमकरिष्यमहं धनं ॥ ५४॥ समदास्यः ॥
काले देशे यथा युक्त्ं नरः कुर्वनुपैति कां ।
भुक्तवन्तावलम्सेतां किमन्नमकरिष्यतां ॥ ५५ ॥
अहास्यतां ॥ लृङ् ॥ इति नामाख्यातजातिः ॥
ज्ञेयन्तार्क्सहशा ताक्य सौचं सूचोत्तरैस्तथा ।
शाब्दीयं शब्दसंज्ञाभिः शास्त्रजं शास्त्रभाषया ॥ ५६ ॥
हिमानीस्थगिरौ स्यातां कीदृशौ शशिभास्करौ ।
कःफुज्य कः प्रमाणेभ्यो न प्रभाकरसंमतः ॥ ५७ ॥
अभावः ॥
के प्रवीणाः कुतो हीनं जीखें वासांशुमांञ्च कः ।
निराकरिष्णवो वाह्यं योगाचाराश्च कीदृशाः ॥ ५८ ॥
विज्ञानवादिनः ॥ ताईजातिः |
यो नयति जगदशेशं कं विष्णुः ।
नीचः कुजसगर्वःपाणीनिसूचंच कीदृशं ॥ ५८ ॥ यमोगंध।
किं स्यादिशेष्यनिष्ठं का संख्या वदत पूरणी भवति ।
नीचः केन सवर्गः सूच' चन्द्रस्य कीदृक्षं ॥ ६० ॥
</poem><noinclude></noinclude>
sua84n9krff0buiniav2kvmwa21dbc9
पृष्ठम्:काव्यसंग्रहः.pdf/३००
104
144552
405786
379624
2024-12-20T09:41:29Z
SMRUTI RANJAN PANDA RGC
9378
405786
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=क्विदग्धमुखमण्डनं|right=३००}}</noinclude><poem>क्विदग्धमुखमण्डनं ।
विशेषणमेकार्थेन ॥ इति सौषजातिः ॥
न श्लाघते खलः कस्मै सुप्तिङतं किमुच्यते ।
लादेशनां नवानांच तिङां किं नाम कथ्यतां ॥ ६१ ॥
परस्मैपदं ॥
किमव्ययतया स्थातं कस्य लोपो विधीयते ।
ब्रूत शब्दविदो ज्ञात्वा समाहारः कउच्यते ॥ ६२ ॥
स्वरितः ॥ शाब्दीयजातिः ॥
जलदात्यये भवति कः
समदः सुभगंच किं कमधरन्सुरभित् ।
कटुतैलमिश्रितो गुडो नियतं
विनिहन्ति कं चिगुणसप्तदिनैः ॥ ६३ ॥ श्वासरोगं ॥
कोहक प्रातर्दोपवर्तेः शिखा स्याद्
उनः पृच्छत्याभजन्ते मृगाः किं ।
देवामात्ये किं गते प्रायशोसौ
२८७
लोकः कुर्यान्नो विवाहं विविक्तः ॥ ६४ ॥ विभाकरभवनं ॥
वर्णण्वोत्तरं यत्र तहणेत्तरमुच्यते ।
वाक्यं यत्रोत्तरं तत्तु वाक्योत्तरमिति स्मृतं ॥ ६५ ॥
को शत्रू भुवि विख्याती शोकं वदति किं पदं ।
कोभीष्टोच दरिद्रस्य सेव्यन्ते केच भिक्षुभिः ॥६६॥ वीहासः ॥
किं मुञ्चन्ति पयोवाहाः कीदृशी हरिवल्लभा ।
पूजायां किं पदं कोग्निः कः कृष्णेन हतो रिपुः ॥ ६७ ॥
कंसासुरः | वर्णोत्तरजातिः ॥
</poem><noinclude></noinclude>
fvw1k8o0rejfih7os9f3muv8s7fyy8k
406326
405786
2024-12-20T11:53:07Z
PYALI PRIYADARSHANI SATHUA
9363
/* शोधितम् */
406326
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="PYALI PRIYADARSHANI SATHUA" />{{rh|left=|center=क्विदग्धमुखमण्डनं|right=२८७}}</noinclude><poem>
विशेषणमेकार्थेन ॥ इति सौषजातिः ॥
न श्लाघते खलः कस्मै सुप्तिङतं किमुच्यते ।
लादेशनां नवानांच तिङां किं नाम कथ्यतां ॥ ६१ ॥
परस्मैपदं ॥
किमव्ययतया स्थातं कस्य लोपो विधीयते ।
ब्रूत शब्दविदो ज्ञात्वा समाहारः कउच्यते ॥ ६२ ॥
स्वरितः ॥ शाब्दीयजातिः ॥
जलदात्यये भवति कः
समदः सुभगंच किं कमधरन्सुरभित् ।
कटुतैलमिश्रितो गुडो नियतं
विनिहन्ति कं चिगुणसप्तदिनैः ॥ ६३ ॥ श्वासरोगं ॥
कोहक प्रातर्दोपवर्तःशिखा मृगाः किं ।
देवामात्ये किं गते प्रायशोसौ
लोकः कुर्यान्नो विवाहं विविक्तः ॥ ६४ ॥ विभाकरभवनं ॥
वर्णण्वोत्तरं यत्र तहणेत्तरमुच्यते ।
वाक्यं यत्रोत्तरं तत्तु वाक्योत्तरमिति स्मृतं ॥ ६५ ॥
को शत्रू भुवि विख्याती शोकं वदति किं पदं ।
कोभीष्टोच दरिद्रस्य सेव्यन्ते केच भिक्षुभिः ॥६६॥ वीहासः ॥
किं मुञ्चन्ति पयोवाहाः कीदृशी हरिवल्लभा ।
पूजायां किं पदं कोग्निः कः कृष्णेन हतो रिपुः ॥ ६७ ॥
कंसासुरः | वर्णोत्तरजातिः ॥
</poem><noinclude></noinclude>
jhi39pdu7bilrnnlo5obhzw5vmzm92u
पृष्ठम्:काव्यसंग्रहः.pdf/३०१
104
144553
405950
379625
2024-12-20T10:08:45Z
PYALI PRIYADARSHANI SATHUA
9363
405950
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८८|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
दधौ हरिः कं शुचि कीदृगन्धं
पृच्छत्यकः किं कुरुते सशोकः ।
श्लोकं विधायापि किमित्युदारः
कविर्न तोषं समुपैति भूयः ॥६८॥ अगमकमकरोदिति ॥
लक्ष्मीधरः पृच्छति कीदृशः स्यात्
नृपः सपत्रैरपि दुर्निवारः ।
अकारि किं ब्रूहि नरेण सम्यक्
पितृत्वमारोपयितुं स्वकीयं ॥ ६८ ॥
समजनितनयः ॥ इति वाक्योत्तरजातिः ॥
इति श्रीधर्मंदासविरचिते विदग्धमुखमण्डने
द्वितीयः परिछेदः ॥
श्लोक एवोत्तरं यत्र तत् श्लोकोत्तरमुच्यते ।
खण्डोत्तरं भवेदर्धं श्लोकात् पादात्तंदुत्तरं ॥ १ ॥
कन्देव केयन्ति स्फुट रुचि निशि किं कीहशी दुःखिनी स्त्री
कीहक् चक्रं सदास्ते क्व च तव विजयी प्रादृषं कीदृशं खं ।
कामाहुः प्रेतयोग्यां कथय सकृतिनः कीदृशाः स्युः पुमांसः
कं धत्ते कच्च धत्ते गगनतलमलं प्रेक्षणीयं जनानां ॥२॥
लक्षः कोडक् चकास्ति स्फुटनवकुसुमाशोकमासाद्य कालं
किं मुञ्चन्त्यम्बुवाहा भवदरिनिवहे संञ्चरः किं भवश्च ।
किं नेत्रप्राङतिःस्यादतिशयलघवः के च को ब्रीहिभेदः
</poem><noinclude></noinclude>
c90jezth7cbzbt5yo79q5w3vmo8rf2u
406022
405950
2024-12-20T10:19:50Z
SMRUTI RANJAN PANDA RGC
9378
406022
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०१|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
दधौ हरिः कं शुचि कीदृगन्धं
पृच्छत्यकः किं कुरुते सशोकः ।
श्लोकं विधायापि किमित्युदारः
कविर्न तोषं समुपैति भूयः ॥६८॥ अगमकमकरोदिति ॥
लक्ष्मीधरः पृच्छति कीदृशः स्यात्
नृपः सपत्रैरपि दुर्निवारः ।
अकारि किं ब्रूहि नरेण सम्यक्
पितृत्वमारोपयितुं स्वकीयं ॥ ६८ ॥
समजनितनयः ॥ इति वाक्योत्तरजातिः ॥
इति श्रीधर्मंदासविरचिते विदग्धमुखमण्डने
द्वितीयः परिछेदः ॥
श्लोक एवोत्तरं यत्र तत् श्लोकोत्तरमुच्यते ।
खण्डोत्तरं भवेदर्धं श्लोकात् पादात्तंदुत्तरं ॥ १ ॥
कन्देव केयन्ति स्फुट रुचि निशि किं कीहशी दुःखिनी स्त्री
कीहक् चक्रं सदास्ते क्व च तव विजयी प्रादृषं कीदृशं खं ।
कामाहुः प्रेतयोग्यां कथय सकृतिनः कीदृशाः स्युः पुमांसः
कं धत्ते कच्च धत्ते गगनतलमलं प्रेक्षणीयं जनानां ॥२॥
लक्षः कोडक् चकास्ति स्फुटनवकुसुमाशोकमासाद्य कालं
किं मुञ्चन्त्यम्बुवाहा भवदरिनिवहे संञ्चरः किं भवश्च ।
किं नेत्रप्राङतिःस्यादतिशयलघवः के च को ब्रीहिभेदः
</poem><noinclude></noinclude>
7hvyrj3pg4tnvb1e1hsitb1fv837wcn
406334
406022
2024-12-20T11:56:44Z
PYALI PRIYADARSHANI SATHUA
9363
/* शोधितम् */
406334
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="PYALI PRIYADARSHANI SATHUA" />{{rh|left=२८८|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
दधौ हरिः कं शुचि कीदृगन्धं
पृच्छत्यकः किं कुरुते सशोकः ।
श्लोकं विधायापि किमित्युदारः
कविर्न तोषं समुपैति भूयः ॥६८॥ अगमकमकरोदिति ॥
लक्ष्मीधरः पृच्छति कीदृशः स्यात्
नृपः सपत्रैरपि दुर्निवारः ।
अकारि किं ब्रूहि नरेख् सम्यक्
पितृत्वमारोपयितुं स्वकीयं ॥ ६८ ॥
समजनितनयः ॥ इति वाक्योत्तरजातिः ॥
इति श्रीधर्मंदासविरचिते विदग्धमुखमण्डने
द्वितीयः परिछेदः ॥
श्लोक एवोत्तरं यत्र तत् श्लोकोत्तरमुच्यते ।
खण्डोत्तरं भवेदर्धं श्लोकात् पादात्तंदुत्तरं ॥ १ ॥
कन्देव केयन्ति स्फुट रुचि निशि किं कीहशी दुःखिनी स्त्री
कीहक् चक्रं सदास्ते क्व च तव विजयी प्रादृषं कीदृशं खं ।
कामाहुः प्रेतयोग्यां कथय सकृतिनः कीदृशाः स्युः पुमांसः
कं धत्ते कच्च धत्ते गगनतलमलं प्रेक्षणीयं जनानां ॥२॥
लक्षः कोडक् चकास्ति स्फुटनवकुसुमाशोकमासाद्य कालं
किं मुञ्चन्त्यम्बुवाहा भवदरिनिवहे संञ्चरः किं भवश्च ।
किं नेत्रप्राङतिःस्यादतिशयलघवः के च को ब्रीहिभेदः
</poem><noinclude></noinclude>
jliuax61q98ceu95orh7sec0nw4h46j
पृष्ठम्:काव्यसंग्रहः.pdf/३०२
104
144554
405971
379626
2024-12-20T10:11:49Z
PYALI PRIYADARSHANI SATHUA
9363
405971
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८६|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
प्रायेण प्रादृषेण्याः प्रियतमदिवसाः कीदृशाः कीदृशाच
अञ्जनाभमहावारिवाहौघनिचितांवराः ।
कदम्वकन्दलीकन्दरजः पश्मलवायवः ॥ ४ ॥
कुर्यादुद्देगवन्तं कमपि निशि सरः कीदृशं कास्ति व
वक्ता निंद्यः कया स्यात् परिषदि नियतं मन्दसम्बोधनं किं ।
वर्णोपांत्यमूचुः किमसुररिपुणा नन्दगोपालयेऽस्तं
कः प्रालेयाद्रिपुचीकुचकलशलुठत्पाणिरेणांकमौलिः ॥ ५ ॥
कीदृक् कस्येह वन्धुः सुकृतमपहरत् प्रेयसी कालयान्ते
कीदृग् भीतिं विधत्ते धनुरवनिरुहां कञ्चिदामन्त्रयस्व ।
दैत्यः कंसद्दिषा कः कथय विनिहतो गङ्गदः कः प्रतीतः
कीहक्कीहग्वसन्तः प्रियतम भवतः प्रीतये नित्यमस्तु ॥६॥
कोकिलालापवाचालसहकारमनोहरः ।
अशोकस्तवकालीनमत्तालिमधुरस्वनः ॥ ७ ॥
इति लोकोत्तरजातिः ॥
का चक्रे हरिणा धने कृपणधीः कीदृग् भुजङ्गेस्ति किं
कीदृक् कुंभसमुद्भवस्य जठरं कीदृग्यियासुर्वधूः ।
श्लोकः कीडगभीप्सितः सुकृतिनां कीहङ्गभो निर्मलं
क्षौणीमाय सर्वगं किमुदितं राचौ सरः कीदृशं ॥ ८ ॥
कुमुदवनपरागरंजितांभो विहितगमागमकोकमुग्धरेखं
वंधः पृच्छति किं मुरारिशयनं का हन्ति रूपं नृणां ।
कीडग्बीरजनश्च कोतिगहनः सम्बोधयावश्वितं
का धात्री जगतो दृहस्पतिवधूः कीदृक् कविः क्वादृतः
२ ग
</poem><noinclude></noinclude>
ps9uxqpo8mdcx7kz4m9bmxdn6y22d88
406025
405971
2024-12-20T10:20:26Z
SMRUTI RANJAN PANDA RGC
9378
406025
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=३०२}}</noinclude><poem>
प्रायेण प्रादृषेण्याः प्रियतमदिवसाः कीदृशाः कीदृशाच
अञ्जनाभमहावारिवाहौघनिचितांवराः ।
कदम्वकन्दलीकन्दरजः पश्मलवायवः ॥ ४ ॥
कुर्यादुद्देगवन्तं कमपि निशि सरः कीदृशं कास्ति व
वक्ता निंद्यः कया स्यात् परिषदि नियतं मन्दसम्बोधनं किं ।
वर्णोपांत्यमूचुः किमसुररिपुणा नन्दगोपालयेऽस्तं
कः प्रालेयाद्रिपुचीकुचकलशलुठत्पाणिरेणांकमौलिः ॥ ५ ॥
कीदृक् कस्येह वन्धुः सुकृतमपहरत् प्रेयसी कालयान्ते
कीदृग् भीतिं विधत्ते धनुरवनिरुहां कञ्चिदामन्त्रयस्व ।
दैत्यः कंसद्दिषा कः कथय विनिहतो गङ्गदः कः प्रतीतः
कीहक्कीहग्वसन्तः प्रियतम भवतः प्रीतये नित्यमस्तु ॥६॥
कोकिलालापवाचालसहकारमनोहरः ।
अशोकस्तवकालीनमत्तालिमधुरस्वनः ॥ ७ ॥
इति लोकोत्तरजातिः ॥
का चक्रे हरिणा धने कृपणधीः कीदृग् भुजङ्गेस्ति किं
कीदृक् कुंभसमुद्भवस्य जठरं कीदृग्यियासुर्वधूः ।
श्लोकः कीडगभीप्सितः सुकृतिनां कीहङ्गभो निर्मलं
क्षौणीमाय सर्वगं किमुदितं राचौ सरः कीदृशं ॥ ८ ॥
कुमुदवनपरागरंजितांभो विहितगमागमकोकमुग्धरेखं
वंधः पृच्छति किं मुरारिशयनं का हन्ति रूपं नृणां ।
कीडग्बीरजनश्च कोतिगहनः सम्बोधयावश्वितं
का धात्री जगतो दृहस्पतिवधूः कीदृक् कविः क्वादृतः
</poem><noinclude></noinclude>
qgekexsacap1xffecxciu2l7siqwm4x
पृष्ठम्:काव्यसंग्रहः.pdf/३०३
104
144555
405980
379627
2024-12-20T10:13:07Z
PYALI PRIYADARSHANI SATHUA
9363
405980
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९०|center=
विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
कोर्थः किं भवता छतं रिपुकुखं कीदृक् सरो वासरे ॥९॥
विकचवारिजराजिसमुद्भवोच्चखितभूरिपरागविराजितं ॥
इति खण्डोचतरजातिः ॥
विभर्ति वदनेन कि कइह सत्वर्पीडाकरं
कुलं भवति कीदृशं गलितयौवनं योषितां ।
बभार हरिरंवृधेरुपरि कांच केन स्तुतो इतः
कथय करूवया नगपते भयं कीदृशात् ॥१०॥
विषमपादनिकुञ्जगताहितः ॥
हरिर्वहति कान्तवास्यरिष कागताकच्च
काकमर्चयति रोगवान् धनवर्ती पुरी कीदृशी ।
हरिः कमधरद्दखिप्रभ्टतयो धरां किं व्यधुः
कया सदसि करूवया वद जितेाम्बुधिः कीदृशः ॥ ११ ॥
कुम्भीरमीनमकरागमदुर्गवारिः ॥ इति पादोत्तरजातिः॥
चत्वार्यराणि पादाभ्यां नेमिं पादद्दयेन च ।
लिखित्वा दक्षिणावर्ते चक्रं प्रश्नमवेहि मे ॥ १२ ॥
कच्चौरस्य छिनति क्षितिपतिरनघः किं पदं वक्ति कुत्सां
शैणीसम्बोधनं किं वदति कमलभूः काच विश्व विभर्ति ।
चक्रांगामन्त्रणं किं कथमपि सुजनः किं न कुर्यादनार्ये
कीदृग्मोक्रुःपुरं स्यात्पयसिवदकुतोमीनपंक्तिर्विभेति॥१३॥
किं खछं शारदं स्याद्ददति दृषगतिः केांशुमाखी पविचः
कोस्मिन् कि जीवन कां विरचयति कविर्वह्निसम्बोधनं किं।
नाकां क्षन्ति स्त्रियः कं तनुरसुररिपोः कीदृशी कञ्च मूकः
</poem><noinclude></noinclude>
ov335foc6wjt6s210mef6hwsjcdlkrz
पृष्ठम्:काव्यसंग्रहः.pdf/३०४
104
144556
405990
379628
2024-12-20T10:14:54Z
PYALI PRIYADARSHANI SATHUA
9363
405990
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९१|center=विदग्धमुखमनं ।|right=}}</noinclude><poem>
सम्यक् प्रीतिन्तडागः प्रियतम तनुते कीदृशः कीदृशस्ते ॥
करंकुकोककुररकलहंसकरवितः ।
[ १४ ॥
सरोजकोमलोहारनीरसंसलमारुतः ॥ १५ ॥ चक्रजातिः
सरो
THE
मलो
क कर र
स
वर्णदयद्दयैकैकदलभूतदलाष्टक |
सर्वोत्तराद्यवर्णेन पद्मं स्यात् कृतकर्णिकं ॥१६॥
पुण्यात्मा वद कीदृशः सरसिजैः के मोदिताः कीदृश स्
तडैरीगतचक्षुषः कुलमभूत्कीहक् त्वया के जिताः ।
वञ्चालिः सलिलाशयः कथय भोः कीदृक् च आक्षेपवाक्
शब्दः कुच न तस्करादिकभयं दत्ते भवेत्प्रायशः ॥ १७ ॥
अपित्तं गवि कीदृशं निगदितो मुक्तः पुमान् कीदृशः
कस्मादिभ्यति कौशिका भुवि कृतः कीदृक् त्वया तस्करः ।
इस्ती स्याम्ननु कीडशो वहुमतः शोच्यो रणः कीदृशः
कीहक्षः पुरुषः पराप्रतिहतः कीदृग् भवेदासुकिः ॥ १८ ॥
अलयः अपश्यत् अवन्धः अहस्तः अगञः अहोनः ॥
इति पद्मजातिः ॥
</poem><noinclude></noinclude>
gksh50a37zxivzielq7bs5agx6rlhkc
पृष्ठम्:काव्यसंग्रहः.pdf/३०५
104
144557
406006
379629
2024-12-20T10:18:00Z
PYALI PRIYADARSHANI SATHUA
9363
406006
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८२|cente=विदग्धमुखमण्डनं ।|right=}}</noinclude>
श्र
लयः
काकस्येव पदं यत्रं यत्तत्काकपदं मतं ।
तिर्यगन्योन्यरेखाभिर्गोमूची द्विपदीये ॥ १८ ॥
कुतः कः स्यात्कीदृक् कथय विषवैद्य स्फुटमिदं
रिपोः कः कीदृक्षो भवति बशगः कश्च करभः ।
प्रवीणः संवोध्यः सुभग वद कौ रत्नवचनौ
सुरूपे विख्यातिं जगति महती का गतवती ॥ २० ॥
नागदरतः ॥ नागतनयः ॥ नागरमणी ॥ इति काकपद :
[जाति:
तः यः णी
कामाहु युवतीममङ्गलवती की गुग्रहाणां गतिः
सम्बोध्या यत मत्स्यवेधनधरः कीदृग् भवेत्पामरः ।
कीदृग्बाल्मिकिबेश्म कोस्तनमुरोधत्ते सुरैरुच्यते<noinclude></noinclude>
qrakw84pcpbnvwqoxzoafuuhcx6vams
पृष्ठम्:काव्यसंग्रहः.pdf/३०६
104
144558
406018
379630
2024-12-20T10:19:16Z
PYALI PRIYADARSHANI SATHUA
9363
406018
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२९ ३|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
गीः कीडङ्गकदापि कवुरहितं वांछन्ति क योषितः ॥ २१ ॥
कीदृक् पान्थ कुलन्तमोहरति का किच्चकसम्बोधनं
रम्या चम्यकशाखिनां कथय का कश्वाटजथे भवेत् ।
किं क्षितं वलिवैरिणा मुररिपोः कान्ना श्मशानेस्ति का
व्झा कीडग् भवति स्म पूर्वमधुना कोडक् पुनर्वर्तते
अजरामशुभाचारवलिशीखविनोदिता ।
[॥२२॥
भुजङ्गमनिभासारकलिकाखजनोचिता ॥ गोमूचजातिः
[॥ २३ ॥
श्र ज रा म शुभा चा र व खि शी ल वि नो दि ता
<><><><><><><><><><><><><><><><>
भु जं ग म नि भा सा र क लि का ल ज नो चि ता
वणेनैकेन वा द्दाभ्यां सर्वेर्वा सर्वदिगातैः ।
उत्तरैः सर्वतो भद्रं दुष्करं तदिदं यथा ॥ २४॥
करुयागे धातुरुक्तस्तव रिपुह्वदि का भूषणं के स्तनानां
को दुःखी कञ्च शब्दो वदति वद शुचङ्गौरिपूख्यातवीयै ।
शृङ्गारी कीदृशः का रणशिरसिभयाङ्गङ्गमाप्नोति सेना
कोदानार्थाभिधायीशिरसिशिरसिकौयुध्यतःसंप्रह्वत्ध२५॥
कीदृक्नोयार्थिनी स्त्री भवति मदकरः प्रायशः कोदुराद्ये
कस्मिन्झन्दायतेऽसौ नियतमुडुपतिः प्रेयसी का मुरारेः ।
विख्यातौ वाहनौ कौ दुहिणमुरभिदोः कीदृगाखेटकखी
कोडङ्गेवाचिराभा समितिगतभयाः के गतौ कश्वधातुः२६॥
</poem><noinclude></noinclude>
jhg2ja6cjj03ortclv62wu8muqvzo5c
पृष्ठम्:काव्यसंग्रहः.pdf/३०७
104
144559
406026
379631
2024-12-20T10:20:27Z
PYALI PRIYADARSHANI SATHUA
9363
406026
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८४|center=विदग्धमुखमण्डनं ।|right=}}</noinclude><poem>
धारावी ॥ इति सर्वतोभद्रजातिः ॥
प्रतिलोमानुलोमाभ्यामुत्तरेख गतागगतं ।
मध्यवर्णविलोपेन तञ्चानेकप्रकारकं ॥ २७ ॥
वद वल्लभ सर्वच साधुर्भवति कीदृशः गोविन्दे
नानसिक्षिप्ते नंदवेश्मनि काभवत् ॥२८॥ दीनरक्षी ॥
यमादन्विष्य का ग्राह्या लेखकैर्मसिमल्लिका ।
घनान्धकारनिः शंकं मोदतेकेन वन्धकी ॥ २८॥ नारिकेरजा
असुरसुरनरेंद्ररुते का शिरोभिस्
तनुरपि शुचिवस्त्रे कोतिविस्तारमेति ।
वदति कमलयोनिः सेव्यते केम पुष्पं
मधुरमसृणम्हदी का भवेदुत्पलस्य ॥ ३० ॥
मा
ना
लि का
का
हिमांशुखण्डं कुटिलोज्वलप्रभं
भवेदराहप्रवरस्य कीदृशं ।
विहाय वर्षं पदमध्यसंस्थितं
म किं करोत्येष जिनः करोति किं ॥ ३१ ॥ दंघ्राभं |
</poem><noinclude></noinclude>
kiu9a333c3zh2l4uglasuvzxhxs7rrm
पृष्ठम्:काव्यसंग्रहः.pdf/३०८
104
144560
406031
379632
2024-12-20T10:22:25Z
PYALI PRIYADARSHANI SATHUA
9363
406031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२८५|center=विदग्धमुलमण्डनं ।|right=}}</noinclude>
वसन्तमासाद्य वनेषु कीदृशाः
पिकेन राजन्ति रसालभूरुहाः ।
निरस्य वर्णद्दयमच मध्यमं
तव द्विषां कान्त्यतमा तिथिश्च का ॥ ३२ ॥
कान्तगिरा ॥ गतप्रत्यागतजातिः ॥
श्रादौ मध्ये तथान्ते वा वर्धते वर्णजातयः ।
एकद्दिचादयो यत्र वर्द्धमानाक्षरं हि तत् ॥ ३३ ॥
किमनन्ततया स्थातं पादेन व्यङ्गमाय ।
जनानां लोचनानन्द सम्बन्ति घनात्यये ॥ ३४ ॥
डरःस्थलं कोच विना पयोधरं
विभर्ति सम्बोधय मारुताशनं ।
वदन्ति कं यत्तनसंभवं जनाः
[ खञ्जनाः॥
फलच्च किं गौडवधूकुचोपमं ॥ ३५ ॥ नागरङ्गं ॥
प्रायेण नीचलोकस्य कः करोती गर्वतां ।
श्रादौ वर्णदयं दत्वा ब्रूहि के वनवासिनः ॥ ३६ ॥ शवराः॥
सानुजः काननङ्गत्वा नैकषेयान् जघान कः ।
मध्ये वर्खचयं दत्वा रावणः कीदृशोवद ॥३७॥राक्षसोत्तमः ॥
धत्ते वियोगिनी गण्डस्थलपाण्डुफलानि का ।
वद वर्णो विधायान्ते शीता हृष्टा कयाभवत् ॥ ३८ ॥
विष्णोः का वल्लभा देवी खोकत्रितयपावनी। [लवलीलया ॥
वर्णमाचंतयोर्दत्वा कः शब्दस्तुल्यवाग्वद ॥ ३८ ॥ समानः ॥
इति वर्द्धमानाक्षरजातिः ॥<noinclude></noinclude>
1n2rhk0erw3k1kou0keu7m4qaqr2c0t
पृष्ठम्:काव्यसंग्रहः.pdf/३०९
104
144561
405544
379633
2024-12-20T07:36:04Z
117.255.17.30
405544
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>=विदङ्ग्धमुखमण्डनं ।{{rh|left|center|right}}
विदग्धमुखमण्डनं ।
श्रादितो मध्यतोन्ताद्दा हीयन्ते वर्णजातयः ।
एकद्दिचादयो यच हीयमानाक्षरं हि तत् ॥ ४० ॥
वसन्तमासाद्य विकासि राजते
वनेषु किं वल्लभ पुष्यमुच्यतां ।
विहङ्गमं कच्च परिस्फुटाक्षरं
वदन्ति कम्यकजसंभवं विदुः ॥ ४१ ॥ किं शुकं ॥
समुद्यते कुच भयं भवेज्जलात् ।
समुद्यते कुच तवापयात्यरिः
प्रहीनसम्बोधनवाचि किं पदं ॥ ४२॥ हिमकरे ॥
तपस्विनोऽत्यंतमहासुखाशया<ref></ref>
वनेषु कस्मै स्पृहयन्ति सत्तमाः ।
इहाद्यवणें द्वितयं निरस्य भोः
सदा स्थितं कुच च सत्त्वमुच्यतां ॥ ४३॥ तपसे ॥
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्दयं त्यक्का ब्रूहि कः स्यात्सुरालयः ॥४४॥
यजमानेन कः स्वर्गहेतोः सम्यग्विचार्यते । [ नागरिकः॥
विहायाद्यतयोर्वणैर्ग गोत्वं कुच स्थितं वद ॥ ४५ ॥
यागविधिः ॥ हीयमानाश्वरजातिः ॥
श्रन्धोन्धाक्षरवर्तिन्या चैकान्तरितयाथवा ।
शृङ्गखावन्ध इत्युक्तो ग्रन्थिमान्नागपाशकः ॥ ४६ ॥
पविचमतितृप्तिकृत् किमिह कि भटामंचणं<noinclude></noinclude>
mdlw6l89p8wcvk316qxsc34wgxu4bwe
406074
405544
2024-12-20T10:41:30Z
SMRUTI RANJAN PANDA RGC
9378
406074
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६६|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
श्रादितो मध्यतोन्ताद्दा हीयन्ते वर्णजातयः ।
एकद्दिचादयो यच हीयमानाक्षरं हि तत् ॥ ४० ॥
वसन्तमासाद्य विकासि राजते
वनेषु किं वल्लभ पुष्यमुच्यतां ।
विहङ्गमं कच्च परिस्फुटाक्षरं
वदन्ति कम्यकजसंभवं विदुः ॥ ४१ ॥ किं शुकं ॥
समुद्यते कुच भयं भवेज्जलात् ।
समुद्यते कुच तवापयात्यरिः
प्रहीनसम्बोधनवाचि किं पदं ॥ ४२॥ हिमकरे ॥
तपस्विनोऽत्यंतमहासुखाशया<ref></ref>
वनेषु कस्मै स्पृहयन्ति सत्तमाः ।
इहाद्यवणें द्वितयं निरस्य भोः
सदा स्थितं कुच च सत्त्वमुच्यतां ॥ ४३॥ तपसे ॥
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्दयं त्यक्का ब्रूहि कः स्यात्सुरालयः ॥४४॥
यजमानेन कः स्वर्गहेतोः सम्यग्विचार्यते । [ नागरिकः॥
विहायाद्यतयोर्वणैर्ग गोत्वं कुच स्थितं वद ॥ ४५ ॥
यागविधिः ॥ हीयमानाश्वरजातिः ॥
श्रन्धोन्धाक्षरवर्तिन्या चैकान्तरितयाथवा ।
शृङ्गखावन्ध इत्युक्तो ग्रन्थिमान्नागपाशकः ॥ ४६ ॥
पविचमतितृप्तिकृत् किमिह कि भटामंचणं
</poem><noinclude></noinclude>
noxjrm3ak4z5jkyp87t06yxkteicszv
406076
406074
2024-12-20T10:42:01Z
SMRUTI RANJAN PANDA RGC
9378
406076
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=२६६|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
श्रादितो मध्यतोन्ताद्दा हीयन्ते वर्णजातयः ।
एकद्दिचादयो यच हीयमानाक्षरं हि तत् ॥ ४० ॥
वसन्तमासाद्य विकासि राजते
वनेषु किं वल्लभ पुष्यमुच्यतां ।
विहङ्गमं कच्च परिस्फुटाक्षरं
वदन्ति कम्यकजसंभवं विदुः ॥ ४१ ॥ किं शुकं ॥
समुद्यते कुच भयं भवेज्जलात् ।
समुद्यते कुच तवापयात्यरिः
प्रहीनसम्बोधनवाचि किं पदं ॥ ४२॥ हिमकरे ॥
तपस्विनोऽत्यंतमहासुखाशया
वनेषु कस्मै स्पृहयन्ति सत्तमाः ।
इहाद्यवणें द्वितयं निरस्य भोः
सदा स्थितं कुच च सत्त्वमुच्यतां ॥ ४३॥ तपसे ॥
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्दयं त्यक्का ब्रूहि कः स्यात्सुरालयः ॥४४॥
यजमानेन कः स्वर्गहेतोः सम्यग्विचार्यते । [ नागरिकः॥
विहायाद्यतयोर्वणैर्ग गोत्वं कुच स्थितं वद ॥ ४५ ॥
यागविधिः ॥ हीयमानाश्वरजातिः ॥
श्रन्धोन्धाक्षरवर्तिन्या चैकान्तरितयाथवा ।
शृङ्गखावन्ध इत्युक्तो ग्रन्थिमान्नागपाशकः ॥ ४६ ॥
पविचमतितृप्तिकृत् किमिह कि भटामंचणं
</poem><noinclude></noinclude>
ezno610uh1568xxgokxdy5fwdperhtp
406174
406076
2024-12-20T11:03:26Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406174
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=२६६|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
श्रादितो मध्यतोन्ताद्दा हीयन्ते वर्णजातयः ।
एकद्दिचादयो यच हीयमानाक्षरं हि तत् ॥ ४० ॥
वसन्तमासाद्य विकासि राजते
वनेषु किं वल्लभ पुष्यमुच्यतां ।
विहङ्गमं कच्च परिस्फुटाक्षरं
वदन्ति कम्यकजसंभवं विदुः ॥ ४१ ॥ किं शुकं ॥
समुद्यते कुच भयं भवेज्जलात् ।
समुद्यते कुच तवापयात्यरिः
प्रहीनसम्बोधनवाचि किं पदं ॥ ४२॥ हिमकरे ॥
तपस्विनोऽत्यंतमहासुखाशया
वनेषु कस्मै स्पृहयन्ति सत्तमाः ।
इहाद्यवणें द्वितयं निरस्य भोः
सदा स्थितं कुच च सत्त्वमुच्यतां ॥ ४३॥ तपसे ॥
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्दयं त्यक्का ब्रूहि कः स्यात्सुरालयः ॥४४॥
यजमानेन कः स्वर्गहेतोः सम्यग्विचार्यते । [ नागरिकः॥
विहायाद्यतयोर्वणैर्ग गोत्वं कुच स्थितं वद ॥ ४५ ॥
यागविधिः ॥ हीयमानाश्वरजातिः ॥
श्रन्धोन्धाक्षरवर्तिन्या चैकान्तरितयाथवा ।
शृङ्गखावन्ध इत्युक्तो ग्रन्थिमान्नागपाशकः ॥ ४६ ॥
पविचमतितृप्तिकृत् किमिह कि भटामंचणं
</poem><noinclude></noinclude>
8ij5e8ilss2a78rnfy9te00557hbmo6
406196
406174
2024-12-20T11:06:41Z
SMRUTI RANJAN PANDA RGC
9378
406196
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=२६६|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
श्रादितो मध्यतोन्ताद्दा हीयन्ते वर्णजातयः ।
एकद्दिचादयो यच हीयमानाक्षरं हि तत् ॥ ४० ॥
वसन्तमासाद्य विकासि राजते
वनेषु किं वल्लभ पुष्यमुच्यतां ।
विहङ्गमं कच्च परिस्फुटाक्षरं
वदन्ति कम्यकजसंभवं विदुः ॥ ४१ ॥ किं शुकं ॥
समुद्यते कुच भयं भवेज्जलात् ।
समुद्यते कुच तवापयात्यरिः
प्रहीनसम्बोधनवाचि किं पदं ॥ ४२॥ हिमकरे ॥
तपस्विनोऽत्यंतमहासुखाशया
वनेषु कस्मै स्पृहयन्ति सत्तमाः ।
इहाद्यवणें द्वितयं निरस्य भोः
सदा स्थितं कुच च सत्त्वमुच्यतां ॥ ४३॥ तपसे ॥
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।
मध्यवर्णद्दयं त्यक्का ब्रूहि कः स्यात्सुरालयः ॥४४॥
यजमानेन कः स्वर्गहेतोः सम्यग्विचार्यते । [ नागरिकः॥
विहायाद्यतयोर्वणैर्ग गोत्वं कुच स्थितं वद ॥ ४५ ॥
यागविधिः ॥ हीयमानाश्वरजातिः ॥
श्रन्धोन्धाक्षरवर्तिन्या चैकान्तरितयाथवा ।
शृङ्गखावन्ध इत्युक्तो ग्रन्थिमान्नागपाशकः ॥ ४६ ॥
पविचमतितृप्तिकृत् किमिह कि भटामंचणं
</poem><noinclude></noinclude>
ktnbuebhafw1bskfmytmf396kf2t42i
पृष्ठम्:काव्यसंग्रहः.pdf/३१०
104
144562
406083
379634
2024-12-20T10:43:23Z
SMRUTI RANJAN PANDA RGC
9378
406083
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=२६७}}</noinclude><poem>विदग्धमुखमण्डनं ।
ब्रवीति धरणीधरस्तु किमजीर्णसम्बोधनं ।
चरिर्वदति को जितो मदनवैरिणा संयुगे।
तनोति ननु कः शिखण्डिकुलताण्डवाडम्बरं ॥ ४७ ॥
पयोधरसमयः ॥
भवति जयिनी काजौ सेनाह्नयाधरभूषणं
वहति किमहिः पुष्यं कीदृक् कुसुम्भसमुद्भवं ।
महति समरे वैरी वीर त्वया वद कि छतः
कमलमुकुले टङ्गः कीदृक् पिवन्मधु राजते ॥ ४८ ॥
परागरञ्जितः ॥ श्रृंखलाजातिः ॥
श्राह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः
प्रायः कार्ये किमपि न कुलौ कुर्वते के परेषां ।
पूर्णे चन्द्रं वहति ननु का पृच्छति स्वानचक्षुः
केनोदन्या जनितमसमं कष्टमाप्नोति लोकः ॥ ४९ ॥
नीरापकारेण ॥
का संवुडिः सुभट भवतो ब्रूहि पृच्छामि सम्यक्
प्रातः कीदृग्मवति विपिनं संप्रदृडैर्विहगैः ।
लोकः कस्मिन् प्रथयति मुदं का त्वदीया च जैची
प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ५० ॥
वीच्चारसेविना ॥ एकान्तरितशृङखलाजातिः ॥
गोष्ठी विदग्धजनवत्यपि शोचिनी या
कीदृक् भवेत्तरणिरश्मिषु का सदास्ति।
दुर्वारदर्पदखितामरनायकापि
</poem><noinclude></noinclude>
eol8ojji1v6wdchcyw62hd61kt90fae
406084
406083
2024-12-20T10:43:42Z
SMRUTI RANJAN PANDA RGC
9378
406084
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=२६७}}</noinclude><poem>
ब्रवीति धरणीधरस्तु किमजीर्णसम्बोधनं ।
चरिर्वदति को जितो मदनवैरिणा संयुगे।
तनोति ननु कः शिखण्डिकुलताण्डवाडम्बरं ॥ ४७ ॥
पयोधरसमयः ॥
भवति जयिनी काजौ सेनाह्नयाधरभूषणं
वहति किमहिः पुष्यं कीदृक् कुसुम्भसमुद्भवं ।
महति समरे वैरी वीर त्वया वद कि छतः
कमलमुकुले टङ्गः कीदृक् पिवन्मधु राजते ॥ ४८ ॥
परागरञ्जितः ॥ श्रृंखलाजातिः ॥
श्राह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः
प्रायः कार्ये किमपि न कुलौ कुर्वते के परेषां ।
पूर्णे चन्द्रं वहति ननु का पृच्छति स्वानचक्षुः
केनोदन्या जनितमसमं कष्टमाप्नोति लोकः ॥ ४९ ॥
नीरापकारेण ॥
का संवुडिः सुभट भवतो ब्रूहि पृच्छामि सम्यक्
प्रातः कीदृग्मवति विपिनं संप्रदृडैर्विहगैः ।
लोकः कस्मिन् प्रथयति मुदं का त्वदीया च जैची
प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ५० ॥
वीच्चारसेविना ॥ एकान्तरितशृङखलाजातिः ॥
गोष्ठी विदग्धजनवत्यपि शोचिनी या
कीदृक् भवेत्तरणिरश्मिषु का सदास्ति।
दुर्वारदर्पदखितामरनायकापि
</poem><noinclude></noinclude>
06l4jnhd2vsrwjd5guy7r8v4745njv5
406170
406084
2024-12-20T11:03:03Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406170
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=|center=विदग्धमुखमण्डनं|right=२६७}}</noinclude><poem>
ब्रवीति धरणीधरस्तु किमजीर्णसम्बोधनं ।
चरिर्वदति को जितो मदनवैरिणा संयुगे।
तनोति ननु कः शिखण्डिकुलताण्डवाडम्बरं ॥ ४७ ॥
पयोधरसमयः ॥
भवति जयिनी काजौ सेनाह्नयाधरभूषणं
वहति किमहिः पुष्यं कीदृक् कुसुम्भसमुद्भवं ।
महति समरे वैरी वीर त्वया वद कि छतः
कमलमुकुले टङ्गः कीदृक् पिवन्मधु राजते ॥ ४८ ॥
परागरञ्जितः ॥ श्रृंखलाजातिः ॥
श्राह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः
प्रायः कार्ये किमपि न कुलौ कुर्वते के परेषां ।
पूर्णे चन्द्रं वहति ननु का पृच्छति स्वानचक्षुः
केनोदन्या जनितमसमं कष्टमाप्नोति लोकः ॥ ४९ ॥
नीरापकारेण ॥
का संवुडिः सुभट भवतो ब्रूहि पृच्छामि सम्यक्
प्रातः कीदृग्मवति विपिनं संप्रदृडैर्विहगैः ।
लोकः कस्मिन् प्रथयति मुदं का त्वदीया च जैची
प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ५० ॥
वीच्चारसेविना ॥ एकान्तरितशृङखलाजातिः ॥
गोष्ठी विदग्धजनवत्यपि शोचिनी या
कीदृक् भवेत्तरणिरश्मिषु का सदास्ति।
दुर्वारदर्पदखितामरनायकापि
</poem><noinclude></noinclude>
ksunhh3ym453sznc0ctgmlfljcjgemy
406204
406170
2024-12-20T11:07:37Z
SMRUTI RANJAN PANDA RGC
9378
406204
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=|center=विदग्धमुखमण्डनं|right=२६७}}</noinclude><poem>
ब्रवीति धरणीधरस्तु किमजीर्णसम्बोधनं ।
चरिर्वदति को जितो मदनवैरिणा संयुगे।
तनोति ननु कः शिखण्डिकुलताण्डवाडम्बरं ॥ ४७ ॥
पयोधरसमयः ॥
भवति जयिनी काजौ सेनाह्नयाधरभूषणं
वहति किमहिः पुष्यं कीदृक् कुसुम्भसमुद्भवं ।
महति समरे वैरी वीर त्वया वद कि छतः
कमलमुकुले टङ्गः कीदृक् पिवन्मधु राजते ॥ ४८ ॥
परागरञ्जितः ॥ श्रृंखलाजातिः ॥
श्राह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः
प्रायः कार्ये किमपि न कुलौ कुर्वते के परेषां ।
पूर्णे चन्द्रं वहति ननु का पृच्छति स्वानचक्षुः
केनोदन्या जनितमसमं कष्टमाप्नोति लोकः ॥ ४९ ॥
नीरापकारेण ॥
का संवुडिः सुभट भवतो ब्रूहि पृच्छामि सम्यक्
प्रातः कीदृग्मवति विपिनं संप्रदृडैर्विहगैः ।
लोकः कस्मिन् प्रथयति मुदं का त्वदीया च जैची
प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ५० ॥
वीच्चारसेविना ॥ एकान्तरितशृङखलाजातिः ॥
गोष्ठी विदग्धजनवत्यपि शोचिनी या
कीदृक् भवेत्तरणिरश्मिषु का सदास्ति।
दुर्वारदर्पदखितामरनायकापि
</poem><noinclude></noinclude>
higysui721uoonzccthgvu45qek5757
पृष्ठम्:काव्यसंग्रहः.pdf/३११
104
144563
406168
379635
2024-12-20T11:02:48Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406168
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" /></noinclude>२८८
विदग्धमुखमण्डनं ।’
कीदृश्यकारि सुरशचुचमूगुहेन ॥ ५१ ॥
तारकविरहिता ॥
<कुX
«तो>
कीदृक परैरुपहतो भवति क्षितीशः
पृच्छत्यनुच्चइह किं विदितं पविचं ।
विछिन्नपाणिचरणो जनको यदीयः
कोडक् परैरभिहितः स पुमान् पुनः स्यात् ॥ ५२ ॥
व्यङ्गतनयः ॥ नागपाशजातिः ॥
भाषाभिश्विचितं यत् स्यात्संस्कृतग्राछतादिभिः ।
सन्तश्विचन्तदिच्छन्ति सुंशुडं त्वेकभाषया ॥ ५३॥
किं न स्यात्कीदृछ्रुं महतोपिच तादृशस्य जखराशेः ।
दिनश्ररकिरणष्यंसण पडिजडू होइ कि गोसे ॥ ५४ ॥
कमलवणं ॥
मत्स्यहितमम्वु कोडक् पृच्छति रोगी निशासु किं भाति।
कोऽनङ्गो वदति ग्टगः खे गममइ केरिसा रड्रणा ॥ ५५ ॥
श्रविसामभमिरेण ॥ संस्कृतप्राकृतजातिः ॥
प्रायो विम्यति कीदृशा दरिगजाद्दन्तप्रहीणा गजाः
पृथ्वी संप्रति कीदृशी न्टपतिना राजन्वती राजते ।
प्रायः प्रादृषि कीदृशी गिरितटी धत्ते च कः कञ्जले<noinclude></noinclude>
ts2jz8i9un3xcakchjls1iq561h8l80
406217
406168
2024-12-20T11:10:17Z
SMRUTI RANJAN PANDA RGC
9378
406217
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=२८८|center=िदग्धमुखमण्डनं|righ=}}</noinclude>
<poem>कीदृश्यकारि सुरशचुचमूगुहेन ॥ ५१ ॥
तारकविरहिता ॥
कीदृक परैरुपहतो भवति क्षितीशः
पृच्छत्यनुच्चइह किं विदितं पविचं ।
विछिन्नपाणिचरणो जनको यदीयः
कोडक् परैरभिहितः स पुमान् पुनः स्यात् ॥ ५२ ॥
व्यङ्गतनयः ॥ नागपाशजातिः ॥
भाषाभिश्विचितं यत् स्यात्संस्कृतग्राछतादिभिः ।
सन्तश्विचन्तदिच्छन्ति सुंशुडं त्वेकभाषया ॥ ५३॥
किं न स्यात्कीदृछ्रुं महतोपिच तादृशस्य जखराशेः ।
दिनश्ररकिरणष्यंसण पडिजडू होइ कि गोसे ॥ ५४ ॥
कमलवणं ॥
मत्स्यहितमम्वु कोडक् पृच्छति रोगी निशासु किं भाति।
कोऽनङ्गो वदति ग्टगः खे गममइ केरिसा रड्रणा ॥ ५५ ॥
श्रविसामभमिरेण ॥ संस्कृतप्राकृतजातिः ॥
प्रायो विम्यति कीदृशा दरिगजाद्दन्तप्रहीणा गजाः
पृथ्वी संप्रति कीदृशी न्टपतिना राजन्वती राजते ।
प्रायः प्रादृषि कीदृशी गिरितटी धत्ते च कः कञ्जले
</poem><noinclude></noinclude>
bbawvkdbubpfkmxmv2bgfgj769kyi63
पृष्ठम्:काव्यसंग्रहः.pdf/३१२
104
144564
406088
379636
2024-12-20T10:45:50Z
SMRUTI RANJAN PANDA RGC
9378
406088
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|righ=२६६}</noinclude><poem>
मज्जणेवलिये घणञ्चयदि जादं सरो केरिसं ॥ ५६ ॥
सरदादवताविवाहिरं ॥
कृत्तं की हशमङ्गं दन्तभवं कं वदन्ति विद्वांसः ।
अतिलघुवाचि पदं किं केरिसुः सुअणेसु होइ जणो॥ ५७॥
विसंतमणु ॥ इति संस्कृतापभ्रंशजातिः ||
किं सुखमाहुः प्रायः केशविकारच का हरेर्दयिता ।
कथमाभा कस्मिन्निशि को लुब्धइ वोरपुलिसाणं ॥ ५८ ॥
शमलकम्मालंभे ॥
कस्तंवेरमसुत इति विस्थातः पृच्छति स्फुटं हरिणः ।
अहिणवण अलोरखो असाहुणो केण उज्जलइ ॥ ५८ ॥
कस्लभएण ॥ संस्कृतमागधिकं ॥
कोपारुणं किमरुणाग्रसरस्य पूर्व
काष्ठाग्रनिष्ठिततनीरुपमानपाचं ।
पत्तं खणेष मरणं सारः सरणं
पुत्तेहि किं पविसिउण तुरङ्गमत्यं ॥ ६० | कपिलपणं ॥
कं प्रोणयन्ति जलदाः सैन्यं कीहक् पलायते समरात् ।
धत्ते शिरोधरा किं रुइसिरं केरिसम्भोदि ॥ ६१ ॥
चातकं कातरंकं । संस्कृतपैशाचिकं ॥
को वर्णाद्यः क च जलधिसुता कञ्च दीर्घादिसंज्ञं
प्राहुर्बुड्डाः कमजयदसौ तार्किकैः के क्रियन्ते ।
श्रामत्यो विः कथय विदितं किं पदं हेतुवाचि
जाणवेडं महइ महिला साविवोलेइ कीसे ॥ ६२ ॥
</poem><noinclude></noinclude>
p6c2h8n6w9d053f82oiy1jgfknovrcn
406093
406088
2024-12-20T10:46:58Z
SMRUTI RANJAN PANDA RGC
9378
406093
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />विदग्धमुखमण्डनं
{{rh|left=|center=विदग्धमुखमण्डनं|right=}}</noinclude><poem>
मज्जणेवलिये घणञ्चयदि जादं सरो केरिसं ॥ ५६ ॥
सरदादवताविवाहिरं ॥
कृत्तं की हशमङ्गं दन्तभवं कं वदन्ति विद्वांसः ।
अतिलघुवाचि पदं किं केरिसुः सुअणेसु होइ जणो॥ ५७॥
विसंतमणु ॥ इति संस्कृतापभ्रंशजातिः ||
किं सुखमाहुः प्रायः केशविकारच का हरेर्दयिता ।
कथमाभा कस्मिन्निशि को लुब्धइ वोरपुलिसाणं ॥ ५८ ॥
शमलकम्मालंभे ॥
कस्तंवेरमसुत इति विस्थातः पृच्छति स्फुटं हरिणः ।
अहिणवण अलोरखो असाहुणो केण उज्जलइ ॥ ५८ ॥
कस्लभएण ॥ संस्कृतमागधिकं ॥
कोपारुणं किमरुणाग्रसरस्य पूर्व
काष्ठाग्रनिष्ठिततनीरुपमानपाचं ।
पत्तं खणेष मरणं सारः सरणं
पुत्तेहि किं पविसिउण तुरङ्गमत्यं ॥ ६० | कपिलपणं ॥
कं प्रोणयन्ति जलदाः सैन्यं कीहक् पलायते समरात् ।
धत्ते शिरोधरा किं रुइसिरं केरिसम्भोदि ॥ ६१ ॥
चातकं कातरंकं । संस्कृतपैशाचिकं ॥
को वर्णाद्यः क च जलधिसुता कञ्च दीर्घादिसंज्ञं
प्राहुर्बुड्डाः कमजयदसौ तार्किकैः के क्रियन्ते ।
श्रामत्यो विः कथय विदितं किं पदं हेतुवाचि
जाणवेडं महइ महिला साविवोलेइ कीसे ॥ ६२ ॥
</poem><noinclude></noinclude>
ogqxhb0pis2448rkxwmnb1jklg32ntg
406095
406093
2024-12-20T10:47:17Z
SMRUTI RANJAN PANDA RGC
9378
406095
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
{{rh|left=|center=विदग्धमुखमण्डनं|right=}}</noinclude><poem>
मज्जणेवलिये घणञ्चयदि जादं सरो केरिसं ॥ ५६ ॥
सरदादवताविवाहिरं ॥
कृत्तं की हशमङ्गं दन्तभवं कं वदन्ति विद्वांसः ।
अतिलघुवाचि पदं किं केरिसुः सुअणेसु होइ जणो॥ ५७॥
विसंतमणु ॥ इति संस्कृतापभ्रंशजातिः ||
किं सुखमाहुः प्रायः केशविकारच का हरेर्दयिता ।
कथमाभा कस्मिन्निशि को लुब्धइ वोरपुलिसाणं ॥ ५८ ॥
शमलकम्मालंभे ॥
कस्तंवेरमसुत इति विस्थातः पृच्छति स्फुटं हरिणः ।
अहिणवण अलोरखो असाहुणो केण उज्जलइ ॥ ५८ ॥
कस्लभएण ॥ संस्कृतमागधिकं ॥
कोपारुणं किमरुणाग्रसरस्य पूर्व
काष्ठाग्रनिष्ठिततनीरुपमानपाचं ।
पत्तं खणेष मरणं सारः सरणं
पुत्तेहि किं पविसिउण तुरङ्गमत्यं ॥ ६० | कपिलपणं ॥
कं प्रोणयन्ति जलदाः सैन्यं कीहक् पलायते समरात् ।
धत्ते शिरोधरा किं रुइसिरं केरिसम्भोदि ॥ ६१ ॥
चातकं कातरंकं । संस्कृतपैशाचिकं ॥
को वर्णाद्यः क च जलधिसुता कञ्च दीर्घादिसंज्ञं
प्राहुर्बुड्डाः कमजयदसौ तार्किकैः के क्रियन्ते ।
श्रामत्यो विः कथय विदितं किं पदं हेतुवाचि
जाणवेडं महइ महिला साविवोलेइ कीसे ॥ ६२ ॥
</poem><noinclude></noinclude>
gd60npcs7c7z7wn55u8s10r3dpkzps8
406097
406095
2024-12-20T10:47:50Z
SMRUTI RANJAN PANDA RGC
9378
406097
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />
{{rh|left=|center=विदग्धमुखमण्डनं|right=२८८}}</noinclude><poem>
मज्जणेवलिये घणञ्चयदि जादं सरो केरिसं ॥ ५६ ॥
सरदादवताविवाहिरं ॥
कृत्तं की हशमङ्गं दन्तभवं कं वदन्ति विद्वांसः ।
अतिलघुवाचि पदं किं केरिसुः सुअणेसु होइ जणो॥ ५७॥
विसंतमणु ॥ इति संस्कृतापभ्रंशजातिः ||
किं सुखमाहुः प्रायः केशविकारच का हरेर्दयिता ।
कथमाभा कस्मिन्निशि को लुब्धइ वोरपुलिसाणं ॥ ५८ ॥
शमलकम्मालंभे ॥
कस्तंवेरमसुत इति विस्थातः पृच्छति स्फुटं हरिणः ।
अहिणवण अलोरखो असाहुणो केण उज्जलइ ॥ ५८ ॥
कस्लभएण ॥ संस्कृतमागधिकं ॥
कोपारुणं किमरुणाग्रसरस्य पूर्व
काष्ठाग्रनिष्ठिततनीरुपमानपाचं ।
पत्तं खणेष मरणं सारः सरणं
पुत्तेहि किं पविसिउण तुरङ्गमत्यं ॥ ६० | कपिलपणं ॥
कं प्रोणयन्ति जलदाः सैन्यं कीहक् पलायते समरात् ।
धत्ते शिरोधरा किं रुइसिरं केरिसम्भोदि ॥ ६१ ॥
चातकं कातरंकं । संस्कृतपैशाचिकं ॥
को वर्णाद्यः क च जलधिसुता कञ्च दीर्घादिसंज्ञं
प्राहुर्बुड्डाः कमजयदसौ तार्किकैः के क्रियन्ते ।
श्रामत्यो विः कथय विदितं किं पदं हेतुवाचि
जाणवेडं महइ महिला साविवोलेइ कीसे ॥ ६२ ॥
</poem><noinclude></noinclude>
j9b6qa6fewa4wptttr850oogoay2rdp
406167
406097
2024-12-20T11:02:34Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406167
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />
{{rh|left=|center=विदग्धमुखमण्डनं|right=२८८}}</noinclude><poem>
मज्जणेवलिये घणञ्चयदि जादं सरो केरिसं ॥ ५६ ॥
सरदादवताविवाहिरं ॥
कृत्तं की हशमङ्गं दन्तभवं कं वदन्ति विद्वांसः ।
अतिलघुवाचि पदं किं केरिसुः सुअणेसु होइ जणो॥ ५७॥
विसंतमणु ॥ इति संस्कृतापभ्रंशजातिः ||
किं सुखमाहुः प्रायः केशविकारच का हरेर्दयिता ।
कथमाभा कस्मिन्निशि को लुब्धइ वोरपुलिसाणं ॥ ५८ ॥
शमलकम्मालंभे ॥
कस्तंवेरमसुत इति विस्थातः पृच्छति स्फुटं हरिणः ।
अहिणवण अलोरखो असाहुणो केण उज्जलइ ॥ ५८ ॥
कस्लभएण ॥ संस्कृतमागधिकं ॥
कोपारुणं किमरुणाग्रसरस्य पूर्व
काष्ठाग्रनिष्ठिततनीरुपमानपाचं ।
पत्तं खणेष मरणं सारः सरणं
पुत्तेहि किं पविसिउण तुरङ्गमत्यं ॥ ६० | कपिलपणं ॥
कं प्रोणयन्ति जलदाः सैन्यं कीहक् पलायते समरात् ।
धत्ते शिरोधरा किं रुइसिरं केरिसम्भोदि ॥ ६१ ॥
चातकं कातरंकं । संस्कृतपैशाचिकं ॥
को वर्णाद्यः क च जलधिसुता कञ्च दीर्घादिसंज्ञं
प्राहुर्बुड्डाः कमजयदसौ तार्किकैः के क्रियन्ते ।
श्रामत्यो विः कथय विदितं किं पदं हेतुवाचि
जाणवेडं महइ महिला साविवोलेइ कीसे ॥ ६२ ॥
</poem><noinclude></noinclude>
solmxysbht3q0k62pcl01fn572pp23o
पृष्ठम्:काव्यसंग्रहः.pdf/३१३
104
144565
406099
379637
2024-12-20T10:49:01Z
SMRUTI RANJAN PANDA RGC
9378
406099
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=}}</noinclude> <poem>।
३००
अरोचम्मारं वादावेहि ॥
शब्दः कः स्यात्परुषवचनं कुण्डलौ को स्मरारेः
कामंभोधेईरिरुदहरडीवधः पृच्छतीदं ।
इण्डी कुण्डी श्रणसिणधरे कीस अम्हारअत्यं
ये पुछिल्ला सउणपरिहारुत्तरं कीसदेड ॥ ६३ ॥
नाही कुम्भार || संस्कृतलौकिकं इति चिचजातिः ॥
को निवसइ सच्छंद सुन्दरि गिरिगह कुञ्जमज्जमिम ।
सह प्रज्जुषेण योडुं सिहि ममणो केरिसो होइ ॥ ६४ ॥
सरहससवराहवग्गो ।
काहरइ मणं पइणो गुणगण जोवण सलाहणिगास्स |
कअचडचडेति सद्दाहुआ सना केरिसाहोन्ति ॥ ६५ ॥
सरिसवहुआ ॥ इति शुद्धप्राकृतं ॥
पाणिगाहणणि श्रंसणुसोहइ केहि मण्डि |
साहसु बहुवीर पइणो रिउवलं केहिं खण्डियं ॥ ६६ ॥
समरङ्गणेहिं ॥
रसिअहु केण उच्चाडणु किज्जइ
जुइ भागसु केण उविज्जाइ |
तिसिअलोअ खणु केण सुहिगाइ
एहुपहु मम भुअणे गिग्धइ ॥ ६७ ॥
गीरसरारण || शुद्धापभ्रंशं ॥
सुलो मेहं पुच्छइ पुच्छइ मेहोवि तन्तहा सुचलं ।
केगह आसअलसुआ केण जणी विसइ पांचाल ॥ ६८ ॥
</poem><noinclude></noinclude>
q86o5zdrsl75xf7qsmyllmi2u9o1k8m
406101
406099
2024-12-20T10:49:21Z
SMRUTI RANJAN PANDA RGC
9378
406101
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=}}</noinclude> <poem>
अरोचम्मारं वादावेहि ॥
शब्दः कः स्यात्परुषवचनं कुण्डलौ को स्मरारेः
कामंभोधेईरिरुदहरडीवधः पृच्छतीदं ।
इण्डी कुण्डी श्रणसिणधरे कीस अम्हारअत्यं
ये पुछिल्ला सउणपरिहारुत्तरं कीसदेड ॥ ६३ ॥
नाही कुम्भार || संस्कृतलौकिकं इति चिचजातिः ॥
को निवसइ सच्छंद सुन्दरि गिरिगह कुञ्जमज्जमिम ।
सह प्रज्जुषेण योडुं सिहि ममणो केरिसो होइ ॥ ६४ ॥
सरहससवराहवग्गो ।
काहरइ मणं पइणो गुणगण जोवण सलाहणिगास्स |
कअचडचडेति सद्दाहुआ सना केरिसाहोन्ति ॥ ६५ ॥
सरिसवहुआ ॥ इति शुद्धप्राकृतं ॥
पाणिगाहणणि श्रंसणुसोहइ केहि मण्डि |
साहसु बहुवीर पइणो रिउवलं केहिं खण्डियं ॥ ६६ ॥
समरङ्गणेहिं ॥
रसिअहु केण उच्चाडणु किज्जइ
जुइ भागसु केण उविज्जाइ |
तिसिअलोअ खणु केण सुहिगाइ
एहुपहु मम भुअणे गिग्धइ ॥ ६७ ॥
गीरसरारण || शुद्धापभ्रंशं ॥
सुलो मेहं पुच्छइ पुच्छइ मेहोवि तन्तहा सुचलं ।
केगह आसअलसुआ केण जणी विसइ पांचाल ॥ ६८ ॥
</poem><noinclude></noinclude>
ddomtq4zur92nmvwymn60inns0xenv6
406106
406101
2024-12-20T10:50:20Z
SMRUTI RANJAN PANDA RGC
9378
406106
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=}}</noinclude> <poem>
रोचम्मारं वादावेहि ॥
शब्दः कः स्यात्परुषवचनं कुण्डलौ को स्मरारेः
कामंभोधेईरिरुदहरडीवधः पृच्छतीदं ।
इण्डी कुण्डी श्रणसिणधरे कीस अम्हारअत्यं
ये पुछिल्ला सउणपरिहारुत्तरं कीसदेड ॥ ६३ ॥
नाही कुम्भार || संस्कृतलौकिकं इति चिचजातिः ॥
को निवसइ सच्छंद सुन्दरि गिरिगह कुञ्जमज्जमिम ।
सह प्रज्जुषेण योडुं सिहि ममणो केरिसो होइ ॥ ६४ ॥
सरहससवराहवग्गो ।
काहरइ मणं पइणो गुणगण जोवण सलाहणिगास्स |
कअचडचडेति सद्दाहुआ सना केरिसाहोन्ति ॥ ६५ ॥
सरिसवहुआ ॥ इति शुद्धप्राकृतं ॥
पाणिगाहणणि श्रंसणुसोहइ केहि मण्डि |
साहसु बहुवीर पइणो रिउवलं केहिं खण्डियं ॥ ६६ ॥
समरङ्गणेहिं ॥
रसिअहु केण उच्चाडणु किज्जइ
जुइ भागसु केण उविज्जाइ |
तिसिअलोअ खणु केण सुहिगाइ
एहुपहु मम भुअणे गिग्धइ ॥ ६७ ॥
गीरसरारण || शुद्धापभ्रंशं ॥
सुलो मेहं पुच्छइ पुच्छइ मेहोवि तन्तहा सुचलं ।
केगह आसअलसुआ केण जणी विसइ पांचाल ॥ ६८ ॥
</poem><noinclude></noinclude>
k79yc3k2toicvhi9v0ijz0o2ecrbqoa
406107
406106
2024-12-20T10:50:43Z
SMRUTI RANJAN PANDA RGC
9378
406107
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३००|center=विदग्धमुखमण्डनं|right=}}</noinclude> <poem>
रोचम्मारं वादावेहि ॥
शब्दः कः स्यात्परुषवचनं कुण्डलौ को स्मरारेः
कामंभोधेईरिरुदहरडीवधः पृच्छतीदं ।
इण्डी कुण्डी श्रणसिणधरे कीस अम्हारअत्यं
ये पुछिल्ला सउणपरिहारुत्तरं कीसदेड ॥ ६३ ॥
नाही कुम्भार || संस्कृतलौकिकं इति चिचजातिः ॥
को निवसइ सच्छंद सुन्दरि गिरिगह कुञ्जमज्जमिम ।
सह प्रज्जुषेण योडुं सिहि ममणो केरिसो होइ ॥ ६४ ॥
सरहससवराहवग्गो ।
काहरइ मणं पइणो गुणगण जोवण सलाहणिगास्स |
कअचडचडेति सद्दाहुआ सना केरिसाहोन्ति ॥ ६५ ॥
सरिसवहुआ ॥ इति शुद्धप्राकृतं ॥
पाणिगाहणणि श्रंसणुसोहइ केहि मण्डि |
साहसु बहुवीर पइणो रिउवलं केहिं खण्डियं ॥ ६६ ॥
समरङ्गणेहिं ॥
रसिअहु केण उच्चाडणु किज्जइ
जुइ भागसु केण उविज्जाइ |
तिसिअलोअ खणु केण सुहिगाइ
एहुपहु मम भुअणे गिग्धइ ॥ ६७ ॥
गीरसरारण || शुद्धापभ्रंशं ॥
सुलो मेहं पुच्छइ पुच्छइ मेहोवि तन्तहा सुचलं ।
केगह आसअलसुआ केण जणी विसइ पांचाल ॥ ६८ ॥
</poem><noinclude></noinclude>
q80hdsittr42xfk65n9e35o1b619ufu
406164
406107
2024-12-20T11:02:17Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406164
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=३००|center=विदग्धमुखमण्डनं|right=}}</noinclude> <poem>
रोचम्मारं वादावेहि ॥
शब्दः कः स्यात्परुषवचनं कुण्डलौ को स्मरारेः
कामंभोधेईरिरुदहरडीवधः पृच्छतीदं ।
इण्डी कुण्डी श्रणसिणधरे कीस अम्हारअत्यं
ये पुछिल्ला सउणपरिहारुत्तरं कीसदेड ॥ ६३ ॥
नाही कुम्भार || संस्कृतलौकिकं इति चिचजातिः ॥
को निवसइ सच्छंद सुन्दरि गिरिगह कुञ्जमज्जमिम ।
सह प्रज्जुषेण योडुं सिहि ममणो केरिसो होइ ॥ ६४ ॥
सरहससवराहवग्गो ।
काहरइ मणं पइणो गुणगण जोवण सलाहणिगास्स |
कअचडचडेति सद्दाहुआ सना केरिसाहोन्ति ॥ ६५ ॥
सरिसवहुआ ॥ इति शुद्धप्राकृतं ॥
पाणिगाहणणि श्रंसणुसोहइ केहि मण्डि |
साहसु बहुवीर पइणो रिउवलं केहिं खण्डियं ॥ ६६ ॥
समरङ्गणेहिं ॥
रसिअहु केण उच्चाडणु किज्जइ
जुइ भागसु केण उविज्जाइ |
तिसिअलोअ खणु केण सुहिगाइ
एहुपहु मम भुअणे गिग्धइ ॥ ६७ ॥
गीरसरारण || शुद्धापभ्रंशं ॥
सुलो मेहं पुच्छइ पुच्छइ मेहोवि तन्तहा सुचलं ।
केगह आसअलसुआ केण जणी विसइ पांचाल ॥ ६८ ॥
</poem><noinclude></noinclude>
f7zeoulham4of7ffl7xbfkpiwpusp6j
पृष्ठम्:काव्यसंग्रहः.pdf/३१४
104
144566
406113
379638
2024-12-20T10:52:18Z
SMRUTI RANJAN PANDA RGC
9378
406113
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=३०१}}</noinclude><poem>
बलाहकविलेन॥
धवलुज्जलेहिं केहिसौदइ धलणी मसाण देसस्स ।
लिअस्सर कवनाला केहिं पलिवेटि आहोन्ति ॥६६॥
गलकलकेहिं ॥ शुद्धमागधिकं ॥
वैरी पुच्छइ ककणे रोचइ कसणो घणो केहिं ।
सञ्चाइण केहिं समत्यन्ति सञ्च॑णि हितं कता इम्पि ॥ ७० ॥
अहितपकवेहिं ॥
पत्तूप
किं भड अणो धिणे इतामं
श्रद्दासणं फचति चंफणि सूअणस्स भोत्तूण ।
खोरतर तुक्खस आइ पावामोहं
धनकरणं लप किं लहन्ति ॥ ७१ ॥
विसमरणं ॥ शुद्धपैशाचिकं ॥
जाणी िभेद भलि
साकिसवुच्चइ वोलरे सम्भरि ।
जोतिलसरिस वपीडयि जाणी
कीस भगोज्जइ सोविस्माणी ॥ ७२ ॥
सुतेलीशुद्धलौकिकं ॥ इति संशुद्धजातिः ॥
एतावतापि दिङ्माचं प्रश्नानां दर्शितं मया ।
येन येन हि माद्यन्ति तदिदस्तत्तदूयतां ॥ ७३ ॥
इति श्रोधर्मदासविरचिते विदग्धमुखमण्डने
तृतीयःपरिच्छेदः ॥
</poem><noinclude></noinclude>
7obb4p300y978m4yxjqlgfwp6fk8tnq
406162
406113
2024-12-20T11:01:59Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406162
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=|center=विदग्धमुखमण्डनं|right=३०१}}</noinclude><poem>
बलाहकविलेन॥
धवलुज्जलेहिं केहिसौदइ धलणी मसाण देसस्स ।
लिअस्सर कवनाला केहिं पलिवेटि आहोन्ति ॥६६॥
गलकलकेहिं ॥ शुद्धमागधिकं ॥
वैरी पुच्छइ ककणे रोचइ कसणो घणो केहिं ।
सञ्चाइण केहिं समत्यन्ति सञ्च॑णि हितं कता इम्पि ॥ ७० ॥
अहितपकवेहिं ॥
पत्तूप
किं भड अणो धिणे इतामं
श्रद्दासणं फचति चंफणि सूअणस्स भोत्तूण ।
खोरतर तुक्खस आइ पावामोहं
धनकरणं लप किं लहन्ति ॥ ७१ ॥
विसमरणं ॥ शुद्धपैशाचिकं ॥
जाणी िभेद भलि
साकिसवुच्चइ वोलरे सम्भरि ।
जोतिलसरिस वपीडयि जाणी
कीस भगोज्जइ सोविस्माणी ॥ ७२ ॥
सुतेलीशुद्धलौकिकं ॥ इति संशुद्धजातिः ॥
एतावतापि दिङ्माचं प्रश्नानां दर्शितं मया ।
येन येन हि माद्यन्ति तदिदस्तत्तदूयतां ॥ ७३ ॥
इति श्रोधर्मदासविरचिते विदग्धमुखमण्डने
तृतीयःपरिच्छेदः ॥
</poem><noinclude></noinclude>
qq2a7h2ilqfk5849ky27pbgfnrjw2ie
406221
406162
2024-12-20T11:11:47Z
SMRUTI RANJAN PANDA RGC
9378
406221
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=|center=विदग्धमुखमण्डनं|right=३०१}}</noinclude><poem>
बलाहकविलेन॥
धवलुज्जलेहिं केहिसौदइ धलणी मसाण देसस्स ।
लिअस्सर कवनाला केहिं पलिवेटि आहोन्ति ॥६६॥
गलकलकेहिं ॥ शुद्धमागधिकं ॥
वैरी पुच्छइ ककणे रोचइ कसणो घणो केहिं ।
सञ्चाइण केहिं समत्यन्ति सञ्च॑णि हितं कता इम्पि ॥ ७० ॥
अहितपकवेहिं ॥
पत्तूपकिं भड अणो धिणे इतामं
श्रद्दासणं फचति चंफणि सूअणस्स भोत्तूण ।
खोरतर तुक्खस आइ पावामोहं
धनकरणं लप किं लहन्ति ॥ ७१ ॥
विसमरणं ॥ शुद्धपैशाचिकं ॥
जाणी िभेद भलि
साकिसवुच्चइ वोलरे सम्भरि ।
जोतिलसरिस वपीडयि जाणी
कीस भगोज्जइ सोविस्माणी ॥ ७२ ॥
सुतेलीशुद्धलौकिकं ॥ इति संशुद्धजातिः ॥
एतावतापि दिङ्माचं प्रश्नानां दर्शितं मया ।
येन येन हि माद्यन्ति तदिदस्तत्तदूयतां ॥ ७३ ॥
इति श्रोधर्मदासविरचिते विदग्धमुखमण्डने
तृतीयःपरिच्छेदः ॥
</poem><noinclude></noinclude>
fceuyayz2q0k6grc5rgda567hbvak0g
पृष्ठम्:काव्यसंग्रहः.pdf/३१५
104
144567
406122
379639
2024-12-20T10:54:40Z
SMRUTI RANJAN PANDA RGC
9378
406122
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०२|center=िदग्धमुखमण्डनं । ।|righ=t}}</noinclude><poem>
व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् ।
यच वायांतरावर्थो कथ्येते सा प्रहेलिका ॥ १ ॥
सा द्विधार्थी च शाब्दी च विस्थाता प्रशासने ।
श्रार्थी स्यादर्थविज्ञानाच्छाब्दीशब्दविभागतः ॥ २ ॥
तरुण्यालिङ्गितः कंठे नितम्बस्थलमाश्रितः ।
गुरूणां संमिधानेपि कः कूजति मुहुर्मुहुः ॥ ३ ॥
पानीयकुंभः ॥
आपाण्डु पीनकठिमं वर्तुलं सुमनोहरं ।
करैराकृष्यतेऽत्यर्थं किं हवैरपि सस्पृहं ॥ ४ ॥
पक्कविलफलं ॥ इत्यार्थीजातिः ॥
दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता
श्यामा सपत्नहृदये सुपयोधरा च ।
तुष्टे पुनः प्रणतशचुसरोजसूर्ये
सैवाद्यवर्णरहिता वद नाम का स्यात् ॥ ५ ॥ शस्त्री ॥
सदारिमध्यापि न वैरियुक्ता
नितान्तरक्तापि सितैवनित्यं ।
यथोक्तवादिन्यपि नैव दूतिका
का नाम कान्तेति निवेदयाशु ॥ ६ ॥
सारिका ॥ शाब्दीजातिः ॥
नीरस श्राउण सो बहुगुणवन्तउ भमइ
निरंतरु णीञ्चलहोतउ ।
तरुगिज्जइ उण फलुपन्तु ससु
</poem><noinclude></noinclude>
8t87nn5ytw6tmheomi0jdcn0ug5h54r
406126
406122
2024-12-20T10:55:22Z
SMRUTI RANJAN PANDA RGC
9378
406126
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०२|center=दग्धमुखमण्डनं । ।|righ=t}}</noinclude><poem>
व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् ।
यच वायांतरावर्थो कथ्येते सा प्रहेलिका ॥ १ ॥
सा द्विधार्थी च शाब्दी च विस्थाता प्रशासने ।
श्रार्थी स्यादर्थविज्ञानाच्छाब्दीशब्दविभागतः ॥ २ ॥
तरुण्यालिङ्गितः कंठे नितम्बस्थलमाश्रितः ।
गुरूणां संमिधानेपि कः कूजति मुहुर्मुहुः ॥ ३ ॥
पानीयकुंभः ॥
आपाण्डु पीनकठिमं वर्तुलं सुमनोहरं ।
करैराकृष्यतेऽत्यर्थं किं हवैरपि सस्पृहं ॥ ४ ॥
पक्कविलफलं ॥ इत्यार्थीजातिः ॥
दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता
श्यामा सपत्नहृदये सुपयोधरा च ।
तुष्टे पुनः प्रणतशचुसरोजसूर्ये
सैवाद्यवर्णरहिता वद नाम का स्यात् ॥ ५ ॥ शस्त्री ॥
सदारिमध्यापि न वैरियुक्ता
नितान्तरक्तापि सितैवनित्यं ।
यथोक्तवादिन्यपि नैव दूतिका
का नाम कान्तेति निवेदयाशु ॥ ६ ॥
सारिका ॥ शाब्दीजातिः ॥
नीरस श्राउण सो बहुगुणवन्तउ भमइ
निरंतरु णीञ्चलहोतउ ।
तरुगिज्जइ उण फलुपन्तु ससु
</poem><noinclude></noinclude>
iluotij0frtquz6hboigwednt92ozzd
406161
406126
2024-12-20T11:01:46Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406161
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=३०२|center=दग्धमुखमण्डनं । ।|righ=t}}</noinclude><poem>
व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् ।
यच वायांतरावर्थो कथ्येते सा प्रहेलिका ॥ १ ॥
सा द्विधार्थी च शाब्दी च विस्थाता प्रशासने ।
श्रार्थी स्यादर्थविज्ञानाच्छाब्दीशब्दविभागतः ॥ २ ॥
तरुण्यालिङ्गितः कंठे नितम्बस्थलमाश्रितः ।
गुरूणां संमिधानेपि कः कूजति मुहुर्मुहुः ॥ ३ ॥
पानीयकुंभः ॥
आपाण्डु पीनकठिमं वर्तुलं सुमनोहरं ।
करैराकृष्यतेऽत्यर्थं किं हवैरपि सस्पृहं ॥ ४ ॥
पक्कविलफलं ॥ इत्यार्थीजातिः ॥
दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता
श्यामा सपत्नहृदये सुपयोधरा च ।
तुष्टे पुनः प्रणतशचुसरोजसूर्ये
सैवाद्यवर्णरहिता वद नाम का स्यात् ॥ ५ ॥ शस्त्री ॥
सदारिमध्यापि न वैरियुक्ता
नितान्तरक्तापि सितैवनित्यं ।
यथोक्तवादिन्यपि नैव दूतिका
का नाम कान्तेति निवेदयाशु ॥ ६ ॥
सारिका ॥ शाब्दीजातिः ॥
नीरस श्राउण सो बहुगुणवन्तउ भमइ
निरंतरु णीञ्चलहोतउ ।
तरुगिज्जइ उण फलुपन्तु ससु
</poem><noinclude></noinclude>
djj06o3zbux9hbb6ubsn0gp38w03g0f
पृष्ठम्:काव्यसंग्रहः.pdf/३१६
104
144568
406130
379640
2024-12-20T10:56:47Z
SMRUTI RANJAN PANDA RGC
9378
406130
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=३०३}}</noinclude><poem>
योपरि आणइ पावइ सोविजसु ॥ ७ ॥ गुणरुकेवा ॥
घरघर चल्लइ सअलपि त्रारी
जीवन्ति होइ वैरियोः मारी ।
खावन्धद्र खण मुबइ खण एकली
तहजाखड़ जड़ जाइ खपेली ॥ ८ ॥
पाशासारी ॥ इति प्रहेलिकाजातिः ॥
कालसारादिकं हृद्यमअमरादिगूटकं ।
विदग्धा दुर्बिदग्धानां कुर्वते दर्पशान्तये ॥ ८ ॥
अनुनेतुं मानिन्धा दयितञ्चरणे सरागचरणायाः ।
यावत् पतितः स तथा तत्क्षणमवधीरितः कस्मात् ॥१०॥
रजस्वला यतः ॥
अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।
निःश्चस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी ॥ ११ ॥
असारस्तनयो यतः ॥ कालसारजातिः ॥
दरदिवुचूअमडलं पिच्छि असहि
आरा विरहिणी सहियं ।
मित्रोकं केलितरु
चूचोचलणाह ओकतो ॥ १२ ॥
पिच्छंत मिसच्छ पिच्छि
अवहुआ भक्तिभिरुक् वरं ।
दंसिश्रृकश्राइ सीसे
कतोदोजाइ कुसुमाइ ॥ १३ ॥
</poem><noinclude></noinclude>
l325visioltlk79a2u85c037wx5k4n9
406160
406130
2024-12-20T11:01:32Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406160
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=|center=विदग्धमुखमण्डनं|right=३०३}}</noinclude><poem>
योपरि आणइ पावइ सोविजसु ॥ ७ ॥ गुणरुकेवा ॥
घरघर चल्लइ सअलपि त्रारी
जीवन्ति होइ वैरियोः मारी ।
खावन्धद्र खण मुबइ खण एकली
तहजाखड़ जड़ जाइ खपेली ॥ ८ ॥
पाशासारी ॥ इति प्रहेलिकाजातिः ॥
कालसारादिकं हृद्यमअमरादिगूटकं ।
विदग्धा दुर्बिदग्धानां कुर्वते दर्पशान्तये ॥ ८ ॥
अनुनेतुं मानिन्धा दयितञ्चरणे सरागचरणायाः ।
यावत् पतितः स तथा तत्क्षणमवधीरितः कस्मात् ॥१०॥
रजस्वला यतः ॥
अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।
निःश्चस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी ॥ ११ ॥
असारस्तनयो यतः ॥ कालसारजातिः ॥
दरदिवुचूअमडलं पिच्छि असहि
आरा विरहिणी सहियं ।
मित्रोकं केलितरु
चूचोचलणाह ओकतो ॥ १२ ॥
पिच्छंत मिसच्छ पिच्छि
अवहुआ भक्तिभिरुक् वरं ।
दंसिश्रृकश्राइ सीसे
कतोदोजाइ कुसुमाइ ॥ १३ ॥
</poem><noinclude></noinclude>
62qcnpq5p0yo2eucb3wpsio83e0lp3e
पृष्ठम्:काव्यसंग्रहः.pdf/३१७
104
144569
406136
379641
2024-12-20T10:57:54Z
SMRUTI RANJAN PANDA RGC
9378
406136
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lef=३०४t|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
इति कालसारादिहणजातिः ॥
रविसुतकृतगोकर्णः श्रुतिविषयगुणांवरो वनात्मधरः ।
नरकशिरो जगदखिलञ्चिरमध्यादसमरुक्पाणिः ॥ १४ ॥
कुप्रेन सुप्रीनयनाश्रयास
दग्धोन्मदादरहर्घकाले ।
स्वजन्मभक्षप्रियभोजनाशा
नृत्यन्ति भीमानुजगोजभाजः ॥ १५ ॥
इत्यजमारादिगूढजातिः
बाताच्छीतिररिधोरं बोहरता महासुरीदयितः ।
वीड्ब्राह्मामौकाबार्वाहाभोसमस्तानाः ॥ १६ ॥
इति पदगूढजातिः ॥
दयावान् प्रयतः शुद्धः प्रवुद्धकमलेक्षणः ।
पापापहस्त्रिभुवनं बुद्धः पायादपायतः ॥ १७ ॥
न सज्जति क्वचिदोषे प्रीणाति जगतां मनः ।
य एकः स परं श्रीमांश्चिरं जयति सज्जनः ॥ १८ ॥
इति पादगूडजातिः ॥
दृष्टो मया सखि ब्रूहि रोदयित्वा गतोद्यमां ।
भद्रे कल्याणिनी भूयाः प्राचीं पश्यातिनिर्मलां ॥ १८ ॥
डाहिणपवणु विमासं मील लोणाइ पहि श्रवडू ।
णिउण सही उणतीएकस्सेविवरे ढक्के इठं ॥ २० ॥
अर्थगूढजातिः ॥
स्तुतिनिन्दा तदर्थत्वाद्यर्थमर्थदयोदयात् ।
Digited by Google
</poem><noinclude></noinclude>
dmtlsqukczs10itz7nmtojz9hb1rvcl
406137
406136
2024-12-20T10:58:18Z
SMRUTI RANJAN PANDA RGC
9378
406137
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|lefत्=३०४|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
इति कालसारादिहणजातिः ॥
रविसुतकृतगोकर्णः श्रुतिविषयगुणांवरो वनात्मधरः ।
नरकशिरो जगदखिलञ्चिरमध्यादसमरुक्पाणिः ॥ १४ ॥
कुप्रेन सुप्रीनयनाश्रयास
दग्धोन्मदादरहर्घकाले ।
स्वजन्मभक्षप्रियभोजनाशा
नृत्यन्ति भीमानुजगोजभाजः ॥ १५ ॥
इत्यजमारादिगूढजातिः
बाताच्छीतिररिधोरं बोहरता महासुरीदयितः ।
वीड्ब्राह्मामौकाबार्वाहाभोसमस्तानाः ॥ १६ ॥
इति पदगूढजातिः ॥
दयावान् प्रयतः शुद्धः प्रवुद्धकमलेक्षणः ।
पापापहस्त्रिभुवनं बुद्धः पायादपायतः ॥ १७ ॥
न सज्जति क्वचिदोषे प्रीणाति जगतां मनः ।
य एकः स परं श्रीमांश्चिरं जयति सज्जनः ॥ १८ ॥
इति पादगूडजातिः ॥
दृष्टो मया सखि ब्रूहि रोदयित्वा गतोद्यमां ।
भद्रे कल्याणिनी भूयाः प्राचीं पश्यातिनिर्मलां ॥ १८ ॥
डाहिणपवणु विमासं मील लोणाइ पहि श्रवडू ।
णिउण सही उणतीएकस्सेविवरे ढक्के इठं ॥ २० ॥
अर्थगूढजातिः ॥
स्तुतिनिन्दा तदर्थत्वाद्यर्थमर्थदयोदयात् ।
Digited by Google
</poem><noinclude></noinclude>
mqt94x5z2spppid7s7no5l5nsya121z
406142
406137
2024-12-20T10:58:50Z
SMRUTI RANJAN PANDA RGC
9378
406142
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०४|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
इति कालसारादिहणजातिः ॥
रविसुतकृतगोकर्णः श्रुतिविषयगुणांवरो वनात्मधरः ।
नरकशिरो जगदखिलञ्चिरमध्यादसमरुक्पाणिः ॥ १४ ॥
कुप्रेन सुप्रीनयनाश्रयास
दग्धोन्मदादरहर्घकाले ।
स्वजन्मभक्षप्रियभोजनाशा
नृत्यन्ति भीमानुजगोजभाजः ॥ १५ ॥
इत्यजमारादिगूढजातिः
बाताच्छीतिररिधोरं बोहरता महासुरीदयितः ।
वीड्ब्राह्मामौकाबार्वाहाभोसमस्तानाः ॥ १६ ॥
इति पदगूढजातिः ॥
दयावान् प्रयतः शुद्धः प्रवुद्धकमलेक्षणः ।
पापापहस्त्रिभुवनं बुद्धः पायादपायतः ॥ १७ ॥
न सज्जति क्वचिदोषे प्रीणाति जगतां मनः ।
य एकः स परं श्रीमांश्चिरं जयति सज्जनः ॥ १८ ॥
इति पादगूडजातिः ॥
दृष्टो मया सखि ब्रूहि रोदयित्वा गतोद्यमां ।
भद्रे कल्याणिनी भूयाः प्राचीं पश्यातिनिर्मलां ॥ १८ ॥
डाहिणपवणु विमासं मील लोणाइ पहि श्रवडू ।
णिउण सही उणतीएकस्सेविवरे ढक्के इठं ॥ २० ॥
अर्थगूढजातिः ॥
स्तुतिनिन्दा तदर्थत्वाद्यर्थमर्थदयोदयात् ।
</poem><noinclude></noinclude>
2iedvx669xrf2vah71ff0hnj1p6x6ld
406156
406142
2024-12-20T11:01:16Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406156
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=३०४|center=विदग्धमुखमण्डनं |right=}}</noinclude><poem>
इति कालसारादिहणजातिः ॥
रविसुतकृतगोकर्णः श्रुतिविषयगुणांवरो वनात्मधरः ।
नरकशिरो जगदखिलञ्चिरमध्यादसमरुक्पाणिः ॥ १४ ॥
कुप्रेन सुप्रीनयनाश्रयास
दग्धोन्मदादरहर्घकाले ।
स्वजन्मभक्षप्रियभोजनाशा
नृत्यन्ति भीमानुजगोजभाजः ॥ १५ ॥
इत्यजमारादिगूढजातिः
बाताच्छीतिररिधोरं बोहरता महासुरीदयितः ।
वीड्ब्राह्मामौकाबार्वाहाभोसमस्तानाः ॥ १६ ॥
इति पदगूढजातिः ॥
दयावान् प्रयतः शुद्धः प्रवुद्धकमलेक्षणः ।
पापापहस्त्रिभुवनं बुद्धः पायादपायतः ॥ १७ ॥
न सज्जति क्वचिदोषे प्रीणाति जगतां मनः ।
य एकः स परं श्रीमांश्चिरं जयति सज्जनः ॥ १८ ॥
इति पादगूडजातिः ॥
दृष्टो मया सखि ब्रूहि रोदयित्वा गतोद्यमां ।
भद्रे कल्याणिनी भूयाः प्राचीं पश्यातिनिर्मलां ॥ १८ ॥
डाहिणपवणु विमासं मील लोणाइ पहि श्रवडू ।
णिउण सही उणतीएकस्सेविवरे ढक्के इठं ॥ २० ॥
अर्थगूढजातिः ॥
स्तुतिनिन्दा तदर्थत्वाद्यर्थमर्थदयोदयात् ।
</poem><noinclude></noinclude>
7fowvnfq8lladsrr0f83eg5x85h2id0
पृष्ठम्:काव्यसंग्रहः.pdf/३१८
104
144570
406149
379642
2024-12-20T11:00:45Z
SMRUTI RANJAN PANDA RGC
9378
406149
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं|right=305}}</noinclude><poem>
निहवात्कथितस्यापि शब्दव्याजादपश्रुतिः ॥ २१ ॥
बहुदोषो गुणध्वंसी गोहन्ता जनपीडकः ।
करोतु विरथो लोकमस्तमाप्तमहोदयं ॥ २२ ॥
विष्पोः स्तुतिनिन्दे |
सततमहितजन वत्सलवहुभयपापक्रियापरिभ्रष्टः ।
इह कलिकाले कुपतिर्जगतस्त्वं परमदुःखकरः ॥ २३ ॥
राशः स्तुतिनिन्दे ॥ इति स्तुतिनिन्दाजातिः ॥
प्रसन्नवदनः श्रीमानयं लब्धगुणोदयः ।
करप्रचारसुभगो राजा नंदयति प्रजाः ॥ २४
चन्द्रभूपती ॥
विनायकाहितप्रीतिर्देवो गंगां बभार यः ।
सर्वदो माधवः स त्वामव्यादव्यर्थविक्रमः ॥ २५ ॥
शङ्करवासुदेवौ । व्यर्थजातिः ॥
शीत्कारं जनयति ब्रणयत्यधरं
तनोति रोमाञ्चं ।
नागरिकः किमु मिलितो नहि नहि
सखि चैमनः पवनः ॥ २६ ॥
रुचिरस्वरवर्णपदा
रसभाववती जगन्मनो हरति ।
तत्किं तरुणी नहि नहि
वाणी वापस्य मधुरशीलस्य ॥ २७ ॥
अपहतिजातिः ॥
</poem><noinclude></noinclude>
fqmdxlzceg5r1vvxdaq2aazetq2bgek
406153
406149
2024-12-20T11:00:57Z
SMRUTI RANJAN PANDA RGC
9378
/* शोधितम् */
406153
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=|center=विदग्धमुखमण्डनं|right=305}}</noinclude><poem>
निहवात्कथितस्यापि शब्दव्याजादपश्रुतिः ॥ २१ ॥
बहुदोषो गुणध्वंसी गोहन्ता जनपीडकः ।
करोतु विरथो लोकमस्तमाप्तमहोदयं ॥ २२ ॥
विष्पोः स्तुतिनिन्दे |
सततमहितजन वत्सलवहुभयपापक्रियापरिभ्रष्टः ।
इह कलिकाले कुपतिर्जगतस्त्वं परमदुःखकरः ॥ २३ ॥
राशः स्तुतिनिन्दे ॥ इति स्तुतिनिन्दाजातिः ॥
प्रसन्नवदनः श्रीमानयं लब्धगुणोदयः ।
करप्रचारसुभगो राजा नंदयति प्रजाः ॥ २४
चन्द्रभूपती ॥
विनायकाहितप्रीतिर्देवो गंगां बभार यः ।
सर्वदो माधवः स त्वामव्यादव्यर्थविक्रमः ॥ २५ ॥
शङ्करवासुदेवौ । व्यर्थजातिः ॥
शीत्कारं जनयति ब्रणयत्यधरं
तनोति रोमाञ्चं ।
नागरिकः किमु मिलितो नहि नहि
सखि चैमनः पवनः ॥ २६ ॥
रुचिरस्वरवर्णपदा
रसभाववती जगन्मनो हरति ।
तत्किं तरुणी नहि नहि
वाणी वापस्य मधुरशीलस्य ॥ २७ ॥
अपहतिजातिः ॥
</poem><noinclude></noinclude>
4siaccfc5vkwtz7wb7zpjebljutj77v
पृष्ठम्:काव्यसंग्रहः.pdf/३१९
104
144571
405714
379643
2024-12-20T09:30:42Z
ADARSH JAIN RGC
9350
405714
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>{{bold|<poem>{{bold|<poem>{{rh|left=|center=|right}}
विदग्धमुखमण्डमं ।
स्वरेषु बिंदुयुक्तेषु हलां यदवबोधनं ।
तहिंदुमदिति प्राहुः केचिद्धिंदुमतीमिति ॥ २८ ॥
मानसी नाभसीत्यायाः बुध्यादो न्यासतो हि याः ।
वाहुल्येनाप्रयोगात्तु नेह तासां प्रदर्शनं ॥ २८ ॥
नियमचूडारलं मित्रं सिंधोः कुमुद्दतीदयीतः ।
अयमुदयति घुसृणारुणरमणीवदनोपमञ्चन्द्र ॥ ३० ॥
इति विन्दुमज्जातिः ॥
कियादिकं पदे व पदसाधनकौशलात् ।
स्फुटं न लक्ष्यते तत्स्यात् क्रियागुप्तादिकं यथा ॥ ३१
राजन्नव घनश्याम निस्त्रिंशाकर्षदुर्जय ।
आकल्यं वसुधामेतां विडिषो च रणे बहून् ॥ ३२ ॥
पुंस्कोकिलकुलस्यैते नितांतं मधुरारखैः ।
सहकारमारम्यां वसन्ते कामपि श्रियं ॥ ३३ ॥
इति क्रियागुप्तजातिः |
न करोतु नाम रोषं न वदतु परुषं नहन्तु वाशत्रून् ।
रक्षयति महीमखिलां तथापि धीरस्य वीरस्य ॥ ३४ ॥
शरदिंदुकुंदधवलं नगनिस्लयरतं मनोहरन्देवं ।
यैः सुकृतं कृतमनिशन्तेषामेव प्रसादयति ॥ ३५ ॥
कर्तृगुप्तं ॥
शीत्करासारसंवाहो सरोजवनमारुतः ।
प्रक्षोभयति पांथस्त्री निश्वासैरिव मांसलः ॥ ३६॥
सुभगतवाननपञदर्शनसंजातनिर्भरप्रीतेः
।
</poem><noinclude></noinclude>
5fqnvxvg0fby2o5bm21do6i612jxf77
405772
405714
2024-12-20T09:39:15Z
ADARSH JAIN RGC
9350
405772
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०६|center=विदग्धमुखमण्डमं ।|right=}}</noinclude>
<poem>स्वरेषु बिंदुयुक्तेषु हलां यदवबोधनं ।
तहिंदुमदिति प्राहुः केचिद्धिंदुमतीमिति ॥ २८ ॥
मानसी नाभसीत्यायाः बुध्यादो न्यासतो हि याः ।
वाहुल्येनाप्रयोगात्तु नेह तासां प्रदर्शनं ॥ २८ ॥
नियमचूडारलं मित्रं सिंधोः कुमुद्दतीदयीतः ।
अयमुदयति घुसृणारुणरमणीवदनोपमञ्चन्द्र ॥ ३० ॥
इति विन्दुमज्जातिः ॥
कियादिकं पदे व पदसाधनकौशलात् ।
स्फुटं न लक्ष्यते तत्स्यात् क्रियागुप्तादिकं यथा ॥ ३१
राजन्नव घनश्याम निस्त्रिंशाकर्षदुर्जय ।
आकल्यं वसुधामेतां विडिषो च रणे बहून् ॥ ३२ ॥
पुंस्कोकिलकुलस्यैते नितांतं मधुरारखैः ।
सहकारमारम्यां वसन्ते कामपि श्रियं ॥ ३३ ॥
इति क्रियागुप्तजातिः |
न करोतु नाम रोषं न वदतु परुषं नहन्तु वाशत्रून् ।
रक्षयति महीमखिलां तथापि धीरस्य वीरस्य ॥ ३४ ॥
शरदिंदुकुंदधवलं नगनिस्लयरतं मनोहरन्देवं ।
यैः सुकृतं कृतमनिशन्तेषामेव प्रसादयति ॥ ३५ ॥
कर्तृगुप्तं ॥
शीत्करासारसंवाहो सरोजवनमारुतः ।
प्रक्षोभयति पांथस्त्री निश्वासैरिव मांसलः ॥ ३६॥
सुभगतवाननपञदर्शनसंजातनिर्भरप्रीतेः
।
</poem><noinclude></noinclude>
7lu8k9th1ciscxyphb4sdd78wzdyk6q
406256
405772
2024-12-20T11:24:02Z
SMRUTI RANJAN PANDA RGC
9378
/* परिष्कृतम् */
406256
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=३०६|center=विदग्धमुखमण्डमं ।|right=}}</noinclude>
<poem>स्वरेषु बिंदुयुक्तेषु हलां यदवबोधनं ।
तहिंदुमदिति प्राहुः केचिद्धिंदुमतीमिति ॥ २८ ॥
मानसी नाभसीत्यायाः बुध्यादो न्यासतो हि याः ।
वाहुल्येनाप्रयोगात्तु नेह तासां प्रदर्शनं ॥ २८ ॥
नियमचूडारलं मित्रं सिंधोः कुमुद्दतीदयीतः ।
अयमुदयति घुसृणारुणरमणीवदनोपमञ्चन्द्र ॥ ३० ॥
इति विन्दुमज्जातिः ॥
कियादिकं पदे व पदसाधनकौशलात् ।
स्फुटं न लक्ष्यते तत्स्यात् क्रियागुप्तादिकं यथा ॥ ३१
राजन्नव घनश्याम निस्त्रिंशाकर्षदुर्जय ।
आकल्यं वसुधामेतां विडिषो च रणे बहून् ॥ ३२ ॥
पुंस्कोकिलकुलस्यैते नितांतं मधुरारखैः ।
सहकारमारम्यां वसन्ते कामपि श्रियं ॥ ३३ ॥
इति क्रियागुप्तजातिः |
न करोतु नाम रोषं न वदतु परुषं नहन्तु वाशत्रून् ।
रक्षयति महीमखिलां तथापि धीरस्य वीरस्य ॥ ३४ ॥
शरदिंदुकुंदधवलं नगनिस्लयरतं मनोहरन्देवं ।
यैः सुकृतं कृतमनिशन्तेषामेव प्रसादयति ॥ ३५ ॥
कर्तृगुप्तं ॥
शीत्करासारसंवाहो सरोजवनमारुतः ।
प्रक्षोभयति पांथस्त्री निश्वासैरिव मांसलः ॥ ३६॥
सुभगतवाननपञदर्शनसंजातनिर्भरप्रीतेः
।
</poem><noinclude></noinclude>
1se2ijqm6givtft6sz81vmwrjnrq9pl
406303
406256
2024-12-20T11:41:29Z
117.255.17.30
406303
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="SMRUTI RANJAN PANDA RGC" />{{rh|left=३०६|center=विदग्धमुखमण्डमं ।|right=}}</noinclude>
<poem>स्वरेषु बिंदुयुक्तेषु हलां यदवबोधनं ।
तहिंदुमदिति प्राहुः केचिद्धिंदुमतीमिति ॥ २८ ॥
मानसी नाभसीत्यायाः बुध्यादो न्यासतो हि याः ।
वाहुल्येनाप्रयोगात्तु नेह तासां प्रदर्शनं ॥ २८ ॥
नियमचूडारलं मित्रं सिंधोः कुमुद्दतीदयीतः ।
अयमुदयति घुसृणारुणरमणीवदनोपमञ्चन्द्र ॥ ३० ॥
इति विन्दुमज्जातिः ॥
कियादिकं पदे व पदसाधनकौशलात् ।
स्फुटं न लक्ष्यते तत्स्यात् क्रियागुप्तादिकं यथा ॥ ३१
राजन्नव घनश्याम निस्त्रिंशाकर्षदुर्जय ।
आकल्यं वसुधामेतां विडिषो च रणे बहून् ॥ ३२ ॥
पुंस्कोकिलकुलस्यैते नितांतं मधुरारखैः ।
सहकारमारम्यां वसन्ते कामपि श्रियं ॥ ३३ ॥
इति क्रियागुप्तजातिः |
न करोतु नाम रोषं न वदतु परुषं नहन्तु वाशत्रून् ।
रक्षयति महीमखिलां तथापि धीरस्य वीरस्य ॥ ३४ ॥
शरदिंदुकुंदधवलं नगनिस्लयरतं मनोहरन्देवं ।
यैः सुकृतं कृतमनिशन्तेषामेव प्रसादयति ॥ ३५ ॥
कर्तृगुप्तं ॥
शीत्करासारसंवाहो सरोजवनमारुतः ।
प्रक्षोभयति पांथस्त्री निश्वासैरिव मांसलः ॥ ३६॥
सुभगतवाननपञदर्शनसंजातनिर्भरप्रीतेः।
</poem><noinclude></noinclude>
hyd089wlxr8ldjcgo0burwfdcm7kqm1
पृष्ठम्:काव्यसंग्रहः.pdf/३२०
104
144572
405848
379644
2024-12-20T09:52:14Z
ADARSH JAIN RGC
9350
405848
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=३०७}}</noinclude>
शमयति कुर्वन् दिवसः पुण्यवतः कस्य रमणीयः ॥ ३७॥
कर्मगुप्तं
यूतिपंकमयेऽत्यर्थं कासारे दुःखिता अमो ।
दुर्वारा मानसं हंसाः गमिष्यन्ति घनागमे ॥ ३८ ॥
श्रहं महानसायातः कल्पितो नरकस्तव |
मया मांसादिकं भुक्तं भीमं जानीहि मां वक ॥ ३८ ॥
करणगुप्तं |
अम्भोरुहमये खात्या वायीपयसि कामिनी ।
ददाति भक्तिसंपन्ना पुष्यंसौभाग्यकामया ॥ ४० ॥
प्रशस्यायुक्तमार्गस्थ तव संमानिताश्रिताः ।
स्पृहयन्ति न के नाम गुणरत्नालय प्रभो ॥ ४१ ॥
संप्रदानगुप्तं ॥
शिलीमुखैस्त्वया वीर दुर्वारैर्निर्जितो रिपुः ।
विभेत्यत्यन्तमलिनोः वनेपि कुसुमाकुणे ॥ ४२ ॥
सरसीतोयमुहृत्य अनः कन्दर्पकारकं ।
पिवत्यंभोजसुरभिस्वच्छ मेकान्तशीतलं ॥ ४३ ॥
अपादानगुप्तं ॥
या कटाक्ष छंटापातैः पविषयति मानवं ।
एकान्तरोपितप्रीतिरस्ति सा कमलालया ॥ ४४ ॥
विपद्यमानता सिद्धा सर्वस्यैवनिरुमणः |
तथाहि भस्मपादाभ्यां निर्वाणं इंत्ययं जनः ॥ ४५ ॥
अधिकरणगुप्तं | कारकगुप्तजातिः ॥
Google
Digized by
</poem>}}<noinclude></noinclude>
sr070c5jvi6sx1zjv4cxxxbtwhy1kxt
405857
405848
2024-12-20T09:53:22Z
ADARSH JAIN RGC
9350
405857
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=३०७}}</noinclude>{{center|<poem>
शमयति कुर्वन् दिवसः पुण्यवतः कस्य रमणीयः ॥ ३७॥
कर्मगुप्तं
यूतिपंकमयेऽत्यर्थं कासारे दुःखिता अमो ।
दुर्वारा मानसं हंसाः गमिष्यन्ति घनागमे ॥ ३८ ॥
श्रहं महानसायातः कल्पितो नरकस्तव |
मया मांसादिकं भुक्तं भीमं जानीहि मां वक ॥ ३८ ॥
करणगुप्तं |
अम्भोरुहमये खात्या वायीपयसि कामिनी ।
ददाति भक्तिसंपन्ना पुष्यंसौभाग्यकामया ॥ ४० ॥
प्रशस्यायुक्तमार्गस्थ तव संमानिताश्रिताः ।
स्पृहयन्ति न के नाम गुणरत्नालय प्रभो ॥ ४१ ॥
संप्रदानगुप्तं ॥
शिलीमुखैस्त्वया वीर दुर्वारैर्निर्जितो रिपुः ।
विभेत्यत्यन्तमलिनोः वनेपि कुसुमाकुणे ॥ ४२ ॥
सरसीतोयमुहृत्य अनः कन्दर्पकारकं ।
पिवत्यंभोजसुरभिस्वच्छ मेकान्तशीतलं ॥ ४३ ॥
अपादानगुप्तं ॥
या कटाक्ष छंटापातैः पविषयति मानवं ।
एकान्तरोपितप्रीतिरस्ति सा कमलालया ॥ ४४ ॥
विपद्यमानता सिद्धा सर्वस्यैवनिरुमणः |
तथाहि भस्मपादाभ्यां निर्वाणं इंत्ययं जनः ॥ ४५ ॥
अधिकरणगुप्तं | कारकगुप्तजातिः ॥
</poem>}}<noinclude></noinclude>
46ypn395e2jf9rrzd1ibvyheebg13dn
पृष्ठम्:काव्यसंग्रहः.pdf/३२१
104
144573
405881
379645
2024-12-20T09:57:58Z
ADARSH JAIN RGC
9350
405881
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०८|center=विदग्धमुखमण्डनं|right=}}</noinclude> {{center|<poem>।
तूणीव मधुमासेस्मिन् रसालद्रुममंजरी ।
इयमुद्भिन्नमुकुलैः भाति न्यस्तशिलीमुखा ॥ ४६॥
प्राप्तमदो मधुमासः प्रबलारुक् प्रियतमो विदूरस्थः ।
असतीयं संनिहिता हा इतशोला सखी नियतं ॥ ४७ ॥
संबन्धगुप्तजातिः ॥
सर्वशेन त्वया किंचिन्नास्यविज्ञातमीदृशं ।
मिथ्या वचस्तथा हि त्वमसत्यं वेत्सि न क्वचित् ॥ ४८ ॥
कमले कमले नित्यं मधूनि पिवतस्तव ।
भविष्यति न सन्देहः कष्टं दोषाकरोदये ॥ ४८ ॥
आमन्त्रितगुप्तजातिः ॥
विषादी भैथ्यमति सदारोगं न मुष्यति ।
रुष्टेनापि त्वया वीर शभुनारिः समः कृतः ॥ ५० ॥
नित्यमाराधिता देवैः कंसस्य दियतस्तनुः ।
मण्डलाग्रं गदां शंखं चक्रं जयति विभ्रती ॥ ५१
समासगुप्तजातिः |
नितान्तस्वच्छहृदयं सखि प्रेयांन् समागतः ।
त्वां चिरादर्शनप्रीत्या यः समालिंग्य र॑स्यते ॥ ५२ ॥
कलिकालमियन्तावदगस्त्यस्य मुनेरपि ।
मानसं खण्डयत्यच शशिखण्डानुकारिणी ॥ ५३॥
लिङ्गगुप्तजातिः ॥
प्रमोद जनयन्त्येव सदाराः गृहमेधिनः ।
यदि धर्मश्च कामश्च भवेतां सङ्गतावुभौ ॥ ५४ ॥
</poem>}}<noinclude></noinclude>
8nyx8ty7hr1l5mvb8snei5f2aadb2jn
405889
405881
2024-12-20T09:58:31Z
ADARSH JAIN RGC
9350
405889
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०८|center=विदग्धमुखमण्डनं||right=}}</noinclude> {{center|<poem>।
तूणीव मधुमासेस्मिन् रसालद्रुममंजरी ।
इयमुद्भिन्नमुकुलैः भाति न्यस्तशिलीमुखा ॥ ४६॥
प्राप्तमदो मधुमासः प्रबलारुक् प्रियतमो विदूरस्थः ।
असतीयं संनिहिता हा इतशोला सखी नियतं ॥ ४७ ॥
संबन्धगुप्तजातिः ॥
सर्वशेन त्वया किंचिन्नास्यविज्ञातमीदृशं ।
मिथ्या वचस्तथा हि त्वमसत्यं वेत्सि न क्वचित् ॥ ४८ ॥
कमले कमले नित्यं मधूनि पिवतस्तव ।
भविष्यति न सन्देहः कष्टं दोषाकरोदये ॥ ४८ ॥
आमन्त्रितगुप्तजातिः ॥
विषादी भैथ्यमति सदारोगं न मुष्यति ।
रुष्टेनापि त्वया वीर शभुनारिः समः कृतः ॥ ५० ॥
नित्यमाराधिता देवैः कंसस्य दियतस्तनुः ।
मण्डलाग्रं गदां शंखं चक्रं जयति विभ्रती ॥ ५१
समासगुप्तजातिः |
नितान्तस्वच्छहृदयं सखि प्रेयांन् समागतः ।
त्वां चिरादर्शनप्रीत्या यः समालिंग्य र॑स्यते ॥ ५२ ॥
कलिकालमियन्तावदगस्त्यस्य मुनेरपि ।
मानसं खण्डयत्यच शशिखण्डानुकारिणी ॥ ५३॥
लिङ्गगुप्तजातिः ॥
प्रमोद जनयन्त्येव सदाराः गृहमेधिनः ।
यदि धर्मश्च कामश्च भवेतां सङ्गतावुभौ ॥ ५४ ॥
</poem>}}<noinclude></noinclude>
876eucaw4d4iioczmrxp96a6zzufpry
405893
405889
2024-12-20T09:59:08Z
ADARSH JAIN RGC
9350
405893
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०८|center=विदग्धमुखमण्डनं|right=}}</noinclude> {{center<poem>।
तूणीव मधुमासेस्मिन् रसालद्रुममंजरी ।
इयमुद्भिन्नमुकुलैः भाति न्यस्तशिलीमुखा ॥ ४६॥
प्राप्तमदो मधुमासः प्रबलारुक् प्रियतमो विदूरस्थः ।
असतीयं संनिहिता हा इतशोला सखी नियतं ॥ ४७ ॥
संबन्धगुप्तजातिः ॥
सर्वशेन त्वया किंचिन्नास्यविज्ञातमीदृशं ।
मिथ्या वचस्तथा हि त्वमसत्यं वेत्सि न क्वचित् ॥ ४८ ॥
कमले कमले नित्यं मधूनि पिवतस्तव ।
भविष्यति न सन्देहः कष्टं दोषाकरोदये ॥ ४८ ॥
आमन्त्रितगुप्तजातिः ॥
विषादी भैथ्यमति सदारोगं न मुष्यति ।
रुष्टेनापि त्वया वीर शभुनारिः समः कृतः ॥ ५० ॥
नित्यमाराधिता देवैः कंसस्य दियतस्तनुः ।
मण्डलाग्रं गदां शंखं चक्रं जयति विभ्रती ॥ ५१
समासगुप्तजातिः |
नितान्तस्वच्छहृदयं सखि प्रेयांन् समागतः ।
त्वां चिरादर्शनप्रीत्या यः समालिंग्य र॑स्यते ॥ ५२ ॥
कलिकालमियन्तावदगस्त्यस्य मुनेरपि ।
मानसं खण्डयत्यच शशिखण्डानुकारिणी ॥ ५३॥
लिङ्गगुप्तजातिः ॥
प्रमोद जनयन्त्येव सदाराः गृहमेधिनः ।
यदि धर्मश्च कामश्च भवेतां सङ्गतावुभौ ॥ ५४ ॥
</poem>}}<noinclude></noinclude>
hnsr4tu68j3gpd5i536ybuaejtw4mts
405897
405893
2024-12-20T09:59:44Z
ADARSH JAIN RGC
9350
405897
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०८|center=विदग्धमुखमण्डनं||right=}}</noinclude> {{center<poem>।
तूणीव मधुमासेस्मिन् रसालद्रुममंजरी ।
इयमुद्भिन्नमुकुलैः भाति न्यस्तशिलीमुखा ॥ ४६॥
प्राप्तमदो मधुमासः प्रबलारुक् प्रियतमो विदूरस्थः ।
असतीयं संनिहिता हा इतशोला सखी नियतं ॥ ४७ ॥
संबन्धगुप्तजातिः ॥
सर्वशेन त्वया किंचिन्नास्यविज्ञातमीदृशं ।
मिथ्या वचस्तथा हि त्वमसत्यं वेत्सि न क्वचित् ॥ ४८ ॥
कमले कमले नित्यं मधूनि पिवतस्तव ।
भविष्यति न सन्देहः कष्टं दोषाकरोदये ॥ ४८ ॥
आमन्त्रितगुप्तजातिः ॥
विषादी भैथ्यमति सदारोगं न मुष्यति ।
रुष्टेनापि त्वया वीर शभुनारिः समः कृतः ॥ ५० ॥
नित्यमाराधिता देवैः कंसस्य दियतस्तनुः ।
मण्डलाग्रं गदां शंखं चक्रं जयति विभ्रती ॥ ५१
समासगुप्तजातिः |
नितान्तस्वच्छहृदयं सखि प्रेयांन् समागतः ।
त्वां चिरादर्शनप्रीत्या यः समालिंग्य र॑स्यते ॥ ५२ ॥
कलिकालमियन्तावदगस्त्यस्य मुनेरपि ।
मानसं खण्डयत्यच शशिखण्डानुकारिणी ॥ ५३॥
लिङ्गगुप्तजातिः ॥
प्रमोद जनयन्त्येव सदाराः गृहमेधिनः ।
यदि धर्मश्च कामश्च भवेतां सङ्गतावुभौ ॥ ५४ ॥
</poem>}}<noinclude></noinclude>
qoryhkrdqv3zubbxqtpm4hawax6fzyw
405906
405897
2024-12-20T10:01:03Z
ADARSH JAIN RGC
9350
405906
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३०८|center=विदग्धमुखमण्डनं||right=}}</noinclude>
तूणीव मधुमासेस्मिन् रसालद्रुममंजरी ।
इयमुद्भिन्नमुकुलैः भाति न्यस्तशिलीमुखा ॥ ४६॥
प्राप्तमदो मधुमासः प्रबलारुक् प्रियतमो विदूरस्थः ।
असतीयं संनिहिता हा इतशोला सखी नियतं ॥ ४७ ॥
संबन्धगुप्तजातिः ॥
सर्वशेन त्वया किंचिन्नास्यविज्ञातमीदृशं ।
मिथ्या वचस्तथा हि त्वमसत्यं वेत्सि न क्वचित् ॥ ४८ ॥
कमले कमले नित्यं मधूनि पिवतस्तव ।
भविष्यति न सन्देहः कष्टं दोषाकरोदये ॥ ४८ ॥
आमन्त्रितगुप्तजातिः ॥
विषादी भैथ्यमति सदारोगं न मुष्यति ।
रुष्टेनापि त्वया वीर शभुनारिः समः कृतः ॥ ५० ॥
नित्यमाराधिता देवैः कंसस्य दियतस्तनुः ।
मण्डलाग्रं गदां शंखं चक्रं जयति विभ्रती ॥ ५१
समासगुप्तजातिः |
नितान्तस्वच्छहृदयं सखि प्रेयांन् समागतः ।
त्वां चिरादर्शनप्रीत्या यः समालिंग्य र॑स्यते ॥ ५२ ॥
कलिकालमियन्तावदगस्त्यस्य मुनेरपि ।
मानसं खण्डयत्यच शशिखण्डानुकारिणी ॥ ५३॥
लिङ्गगुप्तजातिः ॥
प्रमोद जनयन्त्येव सदाराः गृहमेधिनः ।
यदि धर्मश्च कामश्च भवेतां सङ्गतावुभौ ॥ ५४ ॥
</poem>}}<noinclude></noinclude>
89cl7kj4udbw52bm1v1fw6s36k48elr
पृष्ठम्:काव्यसंग्रहः.pdf/३२२
104
144574
405926
379646
2024-12-20T10:04:38Z
ADARSH JAIN RGC
9350
405926
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डमं ।|right=३०९}}</noinclude>विदग्धमुखमण्डमं ।
सुब्बचनगुप्तं |
कस्मात्त्वं दुर्वलासीति सस्वस्तां परिपृच्छति ।
त्वयि सन्निहिते तासु दद्यात् किं कथयोत्तरं ॥ ५५॥
लिङ्गवचमगुप्त’ ॥ वचनगुप्तजातिः ॥
अन्योप्यर्थः स्फुटो यत्र मानादिच्युतकेचपि ।
प्रतीयते विदुस्तज्यास्तन्माचाच्युतकादिकं । ६६ ॥
महाशयमतिस्वच्छं नीरं सन्तापशांतये ।
खलावासादतिश्रान्ताः समाश्रयत हे जमाः ॥ ५७ ॥
तुषारधवलः स्फुर्जन्महामणिधरोऽनघः ।
नागराजो जयत्येकः पृथिवीधरणक्षमः ॥ ५८ ॥
माजाच्युतकजातिः ॥
सुश्यामा चन्दनवती कान्ता तिलकभूषिता ।
कस्यैषा नगभूः प्रीतिं भुजंगस्प करोतिन ॥ ५८ ॥
यथा सत्प्रसवः स्निग्धः सन्मार्गविहितस्थितः ।
तथा सर्वाश्रयः सत्यमयमेव कुलद्रुमः ॥ ६० ॥
विंदुच्युतकजातिः ॥
महीरुहो विहङ्गानामेते हृद्यैः कलापिनां ।
विरुतैः स्वागतानीव नीरवाहाय कुर्वते ॥ ६१ ॥
अगस्त्यस्य मुनेः शापाग्रस्मस्पन्दनमाश्रितः ।
महासुखात् परिभ्रष्टो नषः सर्पतां गतः ॥ ६२ ॥
विसर्गच्युतकजातिः ॥
महानपि सुधोरोपि वंहुरत्वयुतोपि सन् ।
Google<noinclude></noinclude>
mgcp3a9mr5g2u18kwqb99bc3mfzc7h1
पृष्ठम्:काव्यसंग्रहः.pdf/३२३
104
144575
405936
379647
2024-12-20T10:06:40Z
ADARSH JAIN RGC
9350
405936
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३१०|center=विदग्धमुखमण्डनं ।|righ=}}</noinclude>{{center|<poem>
विरसः कुपरीवारः नदीनः केन सेव्यते ॥ ६३ ॥
सुशीलः स्वर्णगौराभः पूर्णचन्द्रनिभाननः ।
सुगतः कस्य न प्रीतिं तनोति हृदि संस्थितः ॥ ६४ ॥
अक्षरच्युतकजातिः
तनोतु ते यस्य फणी गरुत्मान्
पाणी मुरारिर्दयिता च शय्या ।
नाभ्यां स्फुरन् भद्र दमशुभ्रदेहः
पद्मा गतिश्चक्रमसौ विरंचिः ॥ ६५ ॥
हरः क्षयी तापकरः सुरेशः
शान्तो हरिर्गोपरिपुर्विवस्वान् ।
चन्द्रो डिजिच्याश्रित इत्युपेक्ष्य
लक्ष्या वृतः पातु विधिर्जगन्ति ॥ ६६ ॥
स्थानच्युतकजातिः ॥
भिक्षवो रुचिराः सर्वे सुरसाञ्च जनप्रियाः ।
क्षमायामतिसम्पन्ना दृश्यन्ते मगधे परं ॥ ६७ ॥
सत्यशीखो दयोपेतो दाता शुचिरमत्सरः ।
जिनः सर्वात्मना सेव्यः पदमुभीता ॥ ६८ ॥
व्यंजनच्युतजातिः ॥
स्फोटयित्वाक्षरं किंचित् पुनरन्यस्य दानतः ।
यत्रापरो भवेदर्थयुतदत्ताक्षरं हि तत् ॥ ६८ ॥
सदागतिहतोच्छ्रायस्तमसो वशतां गतः ।
अस्तमेष्यति दीनोयं विधुरेकः शिवंस्थितः ॥ ७० ॥
</poem>}}<noinclude></noinclude>
qchon73fndu6lmmdk2in48ko1zteb1u
पृष्ठम्:काव्यसंग्रहः.pdf/३२४
104
144576
405955
379648
2024-12-20T10:09:14Z
ADARSH JAIN RGC
9350
405955
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=विदग्धमुखमण्डनं ।|right=३११}}</noinclude>
पूर्णचन्द्रमुखी रम्या कामिनी निर्मलाम्बरा ।
करोति कस्य न स्वान्तमेकान्तमदनोत्तरं ॥ ७१ ॥
इति युतदत्ताक्षरजातिः ॥
इति श्रीधर्मंदासविरचिते विदग्धमुखमण्डने
चतुर्थः परिछेदः ॥
समाप्तः ॥
</poem>}}<noinclude></noinclude>
g3dawk2ue28idf9yxomtckkhqgc5zsg
पृष्ठम्:काव्यसंग्रहः.pdf/३२५
104
144577
405975
379649
2024-12-20T10:12:25Z
ADARSH JAIN RGC
9350
405975
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३१२|center=चाणक्य शतकं ।|right=}}</noinclude>
नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्छयं ।
सर्ववीजमिदं शास्त्रं चाणकां सारसंग्रहं ॥ १ n
मूलसूचं प्रवक्ष्यामि चाणकोन यथोदितं ।
यस्य विज्ञानमात्रेण मूर्खो भवति पण्डितः ॥ २ ॥
विद्यत्त्वञ्च टपत्वञ्च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्दान् सर्वच पूज्यते ॥ ३ ॥
पण्डिते च गुणाः सर्वे मूर्खो दोषा हि केवलं ।
तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥ ४ ॥
मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥ ५ ॥
किं कुलेन विशालेन गुणहीनस्तु यो नरः ।
अकुलीमोऽपि शास्त्रज्ञो दैवतैरपि पूज्यते ॥ ६ ॥
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किं शुकाः ॥ ७
नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥ ८ ॥
माता शत्रुः पिता वैरी येन वालो न पाठितः ।
सभामध्ये न शोभन्ते हंसमध्ये वका यथा ॥ ८ ॥
</poem>}}<noinclude></noinclude>
k0optq6xvzr3byv3qrn63qjjrl0tryt
405986
405975
2024-12-20T10:13:33Z
ADARSH JAIN RGC
9350
405986
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३१२|center=चाणक्य शतकं ।|right=}}</noinclude>
नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्छयं ।
सर्ववीजमिदं शास्त्रं चाणकां सारसंग्रहं ॥ १ n
मूलसूचं प्रवक्ष्यामि चाणकोन यथोदितं ।
यस्य विज्ञानमात्रेण मूर्खो भवति पण्डितः ॥ २ ॥
विद्यत्त्वञ्च टपत्वञ्च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्दान् सर्वच पूज्यते ॥ ३ ॥
पण्डिते च गुणाः सर्वे मूर्खो दोषा हि केवलं ।
तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥ ४ ॥
मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥ ५ ॥
किं कुलेन विशालेन गुणहीनस्तु यो नरः ।
अकुलीमोऽपि शास्त्रज्ञो दैवतैरपि पूज्यते ॥ ६ ॥
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किं शुकाः ॥ ७
नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥ ८ ॥
माता शत्रुः पिता वैरी येन वालो न पाठितः ।
सभामध्ये न शोभन्ते हंसमध्ये वका यथा ॥ ८ ॥<noinclude></noinclude>
9izyboik10hx2xkgakuem2azmsvr7lf
पृष्ठम्:काव्यसंग्रहः.pdf/३२६
104
144578
405991
379650
2024-12-20T10:15:26Z
ADARSH JAIN RGC
9350
405991
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|centerचाणक्यशतकं ।|right=३१३}}</noinclude>
वरमेको गुणी पुत्रो नच मूर्खशतैरपि ।
एकञ्चन्द्रस्तमो हन्ति नच तारागखैरपि ॥ १० ॥
खालयेत पश्च वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ ११ ॥
लालने वहवो दोषास्ताडने वहवो गुणाः ।
तस्मात् पुत्रञ्च शिष्यच्च साडयेनतु खालयेत् ॥ १२ ॥
एकेनापि सुरक्षेण पुष्पितेन सुगन्धिना |
वासितं तद्दनं सर्वे सुपुत्रेण कुलं यथा ॥ १३ ॥
एकेनापि कुरक्षेण कोटरस्थेन वहिना |
दच्यते तद्दनं सर्वं कुपुत्रेण कुलं यथा ॥ १४ ॥
दूरतः शोभते मूर्खो लम्बशाटपटादृतः ।
तावच्च शोभते मूर्खो यावत् किश्चिन्न भाषते ॥ १५ ॥
विषादप्यमृतं ब्रायममेध्यादपि काञ्चनं ।
नीचादयुतमां विद्यां स्त्रीरत्वं दुष्कुलादपि ॥ १६ ॥
उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे ।
राजद्वारे श्मसाने च यस्तिष्ठति स वान्धवः ॥ १७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्षं प्रियवादिनं ।
वर्जयेतादृशं मिश्र’ बिषकुम्भं पयोमुखं ॥ १८ ॥
सलहुष्टश्च मिचं यः पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृहाति गर्भमश्वतरी यथा ॥ १८ ॥
न विश्वसेदविश्वस्तं मित्रञ्चापि न विश्वसेत् ।
कदाचित् कुपितं मित्रं सर्वदोषं प्रकाशयेत् ॥ २० ॥
व
</poem>}}<noinclude></noinclude>
5syt0m90edzewzomeatf7104gq1lsmn
405996
405991
2024-12-20T10:15:55Z
ADARSH JAIN RGC
9350
405996
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चाणक्यशतकं ।|right=३१३}}</noinclude>
वरमेको गुणी पुत्रो नच मूर्खशतैरपि ।
एकञ्चन्द्रस्तमो हन्ति नच तारागखैरपि ॥ १० ॥
खालयेत पश्च वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ ११ ॥
लालने वहवो दोषास्ताडने वहवो गुणाः ।
तस्मात् पुत्रञ्च शिष्यच्च साडयेनतु खालयेत् ॥ १२ ॥
एकेनापि सुरक्षेण पुष्पितेन सुगन्धिना |
वासितं तद्दनं सर्वे सुपुत्रेण कुलं यथा ॥ १३ ॥
एकेनापि कुरक्षेण कोटरस्थेन वहिना |
दच्यते तद्दनं सर्वं कुपुत्रेण कुलं यथा ॥ १४ ॥
दूरतः शोभते मूर्खो लम्बशाटपटादृतः ।
तावच्च शोभते मूर्खो यावत् किश्चिन्न भाषते ॥ १५ ॥
विषादप्यमृतं ब्रायममेध्यादपि काञ्चनं ।
नीचादयुतमां विद्यां स्त्रीरत्वं दुष्कुलादपि ॥ १६ ॥
उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे ।
राजद्वारे श्मसाने च यस्तिष्ठति स वान्धवः ॥ १७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्षं प्रियवादिनं ।
वर्जयेतादृशं मिश्र’ बिषकुम्भं पयोमुखं ॥ १८ ॥
सलहुष्टश्च मिचं यः पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृहाति गर्भमश्वतरी यथा ॥ १८ ॥
न विश्वसेदविश्वस्तं मित्रञ्चापि न विश्वसेत् ।
कदाचित् कुपितं मित्रं सर्वदोषं प्रकाशयेत् ॥ २० ॥
व<noinclude></noinclude>
heqizo5g7fjch09ojq8rj6ig1t6s98r
पृष्ठम्:काव्यसंग्रहः.pdf/३२७
104
144579
406000
379651
2024-12-20T10:17:24Z
ADARSH JAIN RGC
9350
406000
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=३१४|center=चाणक्यशतकं ।|right=}}</noinclude>
जानीयात् प्रेषणे भृत्यान् वान्धवान् व्यसनागमे ।
मिचम्चापदि काले च भार्यान्च विभवक्षये ॥ २१ ॥
उपकारग्टहीतेन शत्रुणा शचुमुहरेत् ।
पादलग्नं करस्थेन कंटकेनेव कंटकं ॥ २२ ॥
न कश्चित् कस्यचिम्मिच न कश्चित् कस्यचिद्रिपुः ।
कारणेन हि जानाति मित्राणि च रिपुंस्तथा ॥ २३ ॥
दुर्जनः प्रियवादी च नैतविश्वासकारणं ।
मधु तिष्ठति जियाये हृदये तु इलाहलं ॥ २४ ॥
दुर्जनः परिहर्तव्यो विद्ययालकृतोऽपि सः ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ २५ ॥
सर्पः क्रूरः : खलः क्रूरः सर्पात् क्रूरतरः खलः ।
मन्त्रौषधिषशः सर्पः खलः केन निवार्यते ॥ २६ ॥
नखिनाच नदीनाच शृङ्गियां शस्त्रपाणिनां ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ २७॥
इस्ती इस्तसहस्त्रेण प्रशतहस्तेम वाजिनः ।
शृङ्गणो दशहस्तेन स्थानत्यागेन दुर्जनः ॥ २८ ॥
आपदर्थं धनं रक्षेत् दारान् रक्षेचनैरपि ।
आत्मानं सततं रक्षेदारैरपि धनैरपि ॥ २८ ॥
परदारं परद्रव्यं परीवादं परस्य च ।
परीहासं गुरोः स्थाने चापल्यञ्च विवर्जयेत् ॥ ३० ॥
त्यजेदेकङ्गुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ३१ ॥<noinclude></noinclude>
gsfwpx8f0xslpkjtgo1m5dint2hczi3
पृष्ठम्:काव्यसंग्रहः.pdf/३२८
104
144580
406013
379652
2024-12-20T10:18:40Z
ADARSH JAIN RGC
9350
406013
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चाणक्यशतकं ।|right=३१५}}</noinclude>
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ३२ ॥
सुन्धमर्थेन ग्रहीयात् कुहमञ्जलिकर्मणा ।
मूर्ख इन्दोनुहत्तेन तथा तथ्येन पण्डितं ॥ ३३ ॥
अर्थनाशं मनस्तापं गृहे दुञ्चरितानि च ।
वश्चनच्चापमानञ्च मतिमान् न प्रकाशयेत् ॥ ३४ ॥
धनधान्यप्रयोगेषु तथा विद्यागमेषु च ।
३१५
व्यवहारेच त्यक्तलग्नः सदा भवेत् ॥ ३५ ॥
धनिनः श्रोजियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र म विद्यन्ते तत्र वासं न कारयेत् ॥ ३६ ॥
यस्मिन् देशे न सम्मानं न प्रीतिर्न च वान्धवाः ।
नच विद्यागमः कच्चित् तंदेशं परिवर्जयेत् ॥ ३७
मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् ।
अन्यलक्षित कार्यस्य यतः सिडिर्न जायते ॥ ३८ ॥
कुदेशञ्च कुरत्तिच कुभाय कुनदीं तथा ।
कुद्रव्यश्च कुभोज्यश्च वर्जयेच विचक्षणः ॥ ३८ ॥
ऋणशेषो ऽमिशेषश्च व्याधिशेषस्तथैव च ।
पुनश्च वर्द्धते यस्मात्तस्मात् शेषं न कारयेत् ॥ ४० ॥
चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपो ज्वरः ।
असौभाग्य' ज्वरः स्त्रीणामश्वानां मैथुनं ज्वरः ॥ ४१ ॥
स्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च ।
भावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले ॥ ४२ ॥<noinclude></noinclude>
bdwwzb2q3veq1puegtdnh92e9ctjykw
406058
406013
2024-12-20T10:29:38Z
ADARSH JAIN RGC
9350
406058
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=|center=चाणक्यशतकं ।|right=३१५}}</noinclude>{{center|<poem>
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ३२ ॥
सुन्धमर्थेन ग्रहीयात् कुहमञ्जलिकर्मणा ।
मूर्ख इन्दोनुहत्तेन तथा तथ्येन पण्डितं ॥ ३३ ॥
अर्थनाशं मनस्तापं गृहे दुञ्चरितानि च ।
वश्चनच्चापमानञ्च मतिमान् न प्रकाशयेत् ॥ ३४ ॥
धनधान्यप्रयोगेषु तथा विद्यागमेषु च ।
३१५
व्यवहारेच त्यक्तलग्नः सदा भवेत् ॥ ३५ ॥
धनिनः श्रोजियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र म विद्यन्ते तत्र वासं न कारयेत् ॥ ३६ ॥
यस्मिन् देशे न सम्मानं न प्रीतिर्न च वान्धवाः ।
नच विद्यागमः कच्चित् तंदेशं परिवर्जयेत् ॥ ३७
मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् ।
अन्यलक्षित कार्यस्य यतः सिडिर्न जायते ॥ ३८ ॥
कुदेशञ्च कुरत्तिच कुभाय कुनदीं तथा ।
कुद्रव्यश्च कुभोज्यश्च वर्जयेच विचक्षणः ॥ ३८ ॥
ऋणशेषो ऽमिशेषश्च व्याधिशेषस्तथैव च ।
पुनश्च वर्द्धते यस्मात्तस्मात् शेषं न कारयेत् ॥ ४० ॥
चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपो ज्वरः ।
असौभाग्य' ज्वरः स्त्रीणामश्वानां मैथुनं ज्वरः ॥ ४१ ॥
स्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च ।
भावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले ॥ ४२ ॥
</poem>}}<noinclude></noinclude>
seagoztxix76grw94g8mhd90hl9z79q
सदस्यः:SMRUTI RANJAN PANDA RGC
2
163395
406313
2024-12-20T11:46:27Z
117.255.17.30
रिक्तं पृष्ठं निर्मितम्
406313
wikitext
text/x-wiki
phoiac9h4m842xq45sp7s6u21eteeq1