राज्ञी: लक्ष्मीबाई

From Wikipedia

राज्ञी: लक्ष्मीबाई (१८३५-१८५८) अस्या: जन्म महाराष्ट्रे अभूत्‌, शैशवं बिठूरे व्‍यतीतम्‌. तत्र सा शास्‍त्रविद्यां शस्त्रविद्यां च अलभत्‌. विवाहानन्तरं मनुदेवी लक्ष्मीबाई इति प्रसिद्धा.

राज्ञया: राज्यं आंग्ला: अपाहरन्‌. राज्ञी आंग्लानाम्‌ विरुद्धम्‌ विरतया युद्घं अकरोत्‌. युद्घे सा द्वाभ्यामपि कराभ्यां खड्गमचालयत्‌. अल्प सेनाया: कारणेन्‌ सा पराजिता अभवत्‌.

राज्ञया: कीर्ति: अमरा अस्‍ति.

[edit] जालगवाक्षं