अंगकोर वाट

From Wikipedia

अंगकोर वाट (संस्कृतमूलम्: नगर-वाट) कम्बोजदेशे विश्व-विख्यातः विष्णुमन्दिरम् अस्ति। एतद् निर्माणं १२शताब्दीकाले सूर्यवर्मन् २ सम्राटेन् कृतम्।

अंगकोर वाटस्य  आकाशी दृश्यम्
अंगकोर वाटस्य आकाशी दृश्यम्
प्रवेशद्वारम्
प्रवेशद्वारम्
अंगकोर वाटस्य क्षेत्रम्
अंगकोर वाटस्य क्षेत्रम्
अंगकोर वाटस्य अप्सरा चित्रणं
अंगकोर वाटस्य अप्सरा चित्रणं
अंगकोर वाट मापचित्रम्
अंगकोर वाट मापचित्रम्

[edit] आधुनिक महत्वम्

अंगकोर वाट en:UNESCO World Heritage Siteअस्ति। विश्वे इदं पर्यटन स्थानम् अति लोकप्रियम् अस्ति। इदं वास्तुशास्त्रस्य अनुपमम् उदाहरणं। अत्र सूर्योदयं सूर्यास्तं च रमणीयम्।

सनातनधर्मस्य इदं महत्वपूर्णं तीर्थस्थानं।


[edit] संदर्भाः

दक्षिणपश्चिमे ग्रन्थालयम्
दक्षिणपश्चिमे ग्रन्थालयम्