ज्ञानपीठ

From Wikipedia

== ज्ञानपीठपारितोषिकम्‌ ==


भारतदेशे वाक्‌मयक्षेत्रे दत्‍तमेतद्‍ उच्‍चतमम्‌ पारितोषिकम्‌ अस्‍ति । पुरा भवद्‌भि: एतद्‌ पारितोषिकम्‌ स्‍वीकृतम्‌ ।

ताराशंकर बंडोपाध्‍याय (१९६६) बंगाली उमाशंकर जोशी (१९६७) गुजराती सुमित्रानंदन पंत (१९६९) हिंदी व्‍ही.सत्‍यनारायण (१९७०)तेलुगू बिष्‍णु डे (१९७१) बंगाली