ऋतुसंहार

From Wikipedia

ऋतुसंहारम् महाकवि कालिदसेन विरचितमेकमत्यधिकं प्रसिद्धं काव्यमस्ति। काव्येस्मिन् ग्रीष्म, वर्षा, शरद, हेमन्त, शिशिर, वसन्तानां षड ऋतूणां सुमनोहरं विस्तृतं वर्णनमस्ति। अस्मिन् काव्ये प्रकृत्याः विराट् स्वरूपस्य दर्शनं भवति।

In other languages