चन्द्रशेखर वेङ्कट रामन्

From Wikipedia

चन्द्रशेखर वेङ्कट रामन् (१८८८-१९७०) एक: भौतिक-शास्त्री आसीत्. स: १९३०तमे नोबल-पुरस्कारै अलंकृतवान्. तस्‍य जन्‍म: दक्षिण भारतस्‍य तिरुचिरापल्‍ली नामके स्‍थाने अभवत्‌. शिक्षानन्‍तरं स: राजकीय वित्त विभागे कार्यं अकरोत्‌. आशुतोष मुखोपाध्‍याय: तं कालिकाताम्‌ अनयत्‌.

'भारतरत्‍नम्‌' इत्‍युपाधिना स: विभूषित: अभवत.

[edit] बाह्य ग्रन्थिया: