लङ भूतकालः
एक वचनम् द्वि वचनम् बहु वचनम्
प्रथम पुरु़षः त (अत) एताम् अन्त
म़ध्यम पुरुषः थाः (अथाः) इथाम् ध्वम् (अध्वम्)
उत्तम पुरु़षः ए आवहि आमहि