इन्दिरा गान्धी

From Wikipedia

इन्दिरा प्रियदर्शिनी गान्धी (१९१७-१९९३) प्रयागे जाता । पठितुं सा गुरुदेव रवीन्द्रनाथ ठाकुरस्य शान्तिनिकेतन विद्यापीठे एवं योरपमहाद्वीपे गतवती ।

१९६६-१९७७तमे एवं १९८०-१९८३तमे सा भारतस्य प्रधान मन्त्री आसीत् । भारतदेशे सा एका एव महिला वित्‍तमंत्रालये प्रमुखमंत्रिपदम्‌ भूषितवती । तस्‍या: प्रधानमंत्रिपदकाले भारतदेशे प्रथममेव अण्वस्‍त्रपरीक्षणम्‌ अभवत् ।