सर्वपल्ली राधाकृष्णन्

From Wikipedia

सर्वपल्ली राधाकृष्णन् (१८८८-१९७५) भारतस्य द्वितीयो राष्ट्रपति: आसीत्। स:तमिलनाडुराज्‍ये तिरुतणोग्रामे जनिम्‌ अलभत। स: १९३१ तमे आन्ध्र विश्वविद्यालयस्य उपकुलपते: पदम् अलङ्कृतवान्। तत: (१९३९-१९४८)तमे तेन काशी हिन्दू विश्‍वविद्यालयस्‍य कुलपतिपदं सुशोभितम्‌।

राधाकृष्‍णन्‌ महोदय: भारतीयदर्शनानाम्‌ पाश्‍चात्‍यदर्शनानाम्‌ च महान्‌ पण्‍डित: आसीत्‌ । १९५०तमे वर्षे रूस देशे राजदूतस्य पदे तस्य नियुक्ति: जाता । स: १९५२तमे उपराष्ट्रपति: अभवत् । स: १९६२-१९६७तमे काले राष्ट्रपति: आसीत् । भवता संस्‍कृतभाषाया:हिन्‍दीभाषाया: च अध्‍ययनम्‌ कृतम्‌ ।भारतस्‍य प्राचीनासु भाषासु रुचि: आसीत्‌ ।