मेघदूत
From Wikipedia
महाकवि कालिदासेन विरचितं मेघदूतमेकं खण्डकाव्यमस्ति। काव्यमिदं पूर्व मेघदूतमुत्तरमेघदूतम् खण्डद्वये विभक्तमस्ति। काव्येस्मिन् विरह-गुरुणा पीडितस्यैकस्य यक्षस्य कथाऽस्ति। यक्षः कुबेरस्य सेवकः आसीत् । सः स्वकार्येषु प्रमत्तः अभवत्। कुबेरस्य शापेन सः वर्षमेक-पर्यन्तं रामगिरि पर्वते न्यवसत्।
ततः स्व प्रेयसीं प्रति मेघेन संदेशं प्रेषितवान्।