अंगकोर वाट
From Wikipedia
अंगकोर वाट (संस्कृतमूलम्: नगर-वाट) कम्बोजदेशे विश्व-विख्यातः विष्णुमन्दिरम् अस्ति। एतद् निर्माणं १२शताब्दीकाले सूर्यवर्मन् २ सम्राटेन् कृतम्।
[edit] आधुनिक महत्वम्
अंगकोर वाट en:UNESCO World Heritage Siteअस्ति। विश्वे इदं पर्यटन स्थानम् अति लोकप्रियम् अस्ति। इदं वास्तुशास्त्रस्य अनुपमम् उदाहरणं। अत्र सूर्योदयं सूर्यास्तं च रमणीयम्।
सनातनधर्मस्य इदं महत्वपूर्णं तीर्थस्थानं।