पृथिवीज्ञानं

From Wikipedia

पर्यावरणम्‌ अधुना समस्त विश्‍वस्‍य समस्‍या वर्तते. यज्‍जलं यश्‍च वायु: उपलभ्‍यते, तत्‍सर्वं मलिनं दूषितं च दृश्‍यते.

आधुनिका: वैज्ञानिका: आणाविका: प्रयोगा: अपि पर्यावरणस्‍य प्रदूषकान् जायन्‍ते. प्रकृति-दोहनं कृत्वा अस्माभिः पर्यावरण-प्रदूषितं कृतम् । तरुवराः अत्र छिद्यन्ते बहु लताः गृहे विद्यन्ते ,रुक्षाः शुष्काश्च दुर्बलाः कुत्रचिद्दरीदृश्यन्ते ,नद्यः उद्योग मलेन मलिनाः अभवन् ।वायुरपि वाहनानां धूम्रेण प्रदूषितः। आधुनिक ध्वनियन्त्रैः ध्वनिप्रदूषणं संजातम्।