विद्याप्रशंसा ज्ञानप्रशंसा

From Wikipedia

विद्या ददाति विनयम्, विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति, धनाद्धर्मं ततः सुखम्॥

विद्या नाम नरस्य रूपमधिकम्, प्रच्छन्नगुप्तं धनम्।
विद्या भोगकरी, यशःसुखकरी, विद्या गुरुणां गुरुः॥
विद्या बन्धुजनो विदेशगमने, विद्या परा देवता।
विद्या राजसु पूज्यते, नहि धनम्, विद्याविहीनः पशुः ॥

न चोरहार्यं, न राजहार्यं, न भ्रातृभाज्यं न च भारकारी।
व्यये कृते वर्धत एव नित्यं, विद्याधनं सर्वधनप्रधानम्॥

नहि ज्ञानेन सदृशं पवित्रं इह विद्यते।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥