सर्वपल्ली राधाकृष्णन्

From Wikipedia

सर्वपल्ली राधाकृष्णन् (१८८८-१९७५) भारतस्य द्वितीयो राष्ट्रपति: आसीत्. तस्य जन्म तमिलनाडु राज्यस्य तिरुतणो नामके ग्रामे अभवत्. स: १९३१ तमे आन्ध्र विश्वविद्यालयस्य उपकुलपते: पदम् अलङ्कृतवान्. तत: (१९३९-१९४८)तमे तेन काशी हिन्दू विश्‍वविद्यालयस्‍य कुलपतिपदं सुशोभितम्‌.

राधाकृष्‍णन्‌ महाभाग: भारतीय दर्शनस्‍य पाश्‍चात्‍यदर्शनस्‍य च महान्‌ पण्‍डित: आसीत्‌.

१९५०तमे वर्षे रूस देशे राजदूतस्य पदे तस्य नियुक्ति: जाता. स: १९५२तमे उपराष्ट्रपति अभवत्. स: १९६२-१९६७तमे कालेन राष्ट्रपति: आसीत्.