ऋग्वेद: मण्डल १
From Wikipedia
Hymns 1-191
1 अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम | होतारं रत्नधातमम || अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | स देवानेह वक्षति || अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | यशसं वीरवत्तमम || अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गछति || अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरा गमत || यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | तवेत तत सत्यमङगिरः || उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | नमो भरन्त एमसि || राजन्तमध्वराणां गोपां रतस्य दीदिविम | वर्धमानंस्वे दमे || स नः पितेव सूनवे.अग्ने सूपायनो भव | सचस्वा नः सवस्तये ||
2 वायवा याहि दर्शतेमे सोमा अरंक्र्ताः | तेषां पाहि शरुधी हवम || वाय उक्थेभिर्जरन्ते तवामछा जरितारः | सुतसोमा अहर्विदः || वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये || इन्द्रवायू इमे सुता उप परयोभिरा गतम | इन्दवो वामुशन्ति हि || वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप दरवत || वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम | मक्ष्वित्था धिया नरा || मित्रं हुवे पूतदक्षं वरुणं च रिशादसम | धियं घर्ताचीं साधन्ता || रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा | करतुं बर्हन्तमाशाथे || कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम ||
3 अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती | पुरुभुजाचनस्यतम || अश्विना पुरुदंससा नरा शवीरया धिया | धिष्ण्या वनतं गिरः || दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः | आ यातंरुद्रवर्तनी || इन्द्रा याहि चित्रभानो सुता इमे तवायवः | अण्वीभिस्तना पूतासः || इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः | उप बरह्माणि वाघतः || इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः | सुते दधिष्वनश्चनः || ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत | दाश्वांसो दाशुषः सुतम || विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः | उस्रा इवस्वसराणि || विश्वे देवासो अस्रिध एहिमायासो अद्रुहः | मेधं जुषन्त वह्नयः || पावका नः सरस्वती वाजेभिर्वाजिनीवती | यज्ञं वष्टु धियावसुः || चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम | यज्ञं दधे सरस्वती || महो अर्णः सरस्वती पर चेतयति केतुना | धियो विश्वा वि राजति ||
4 सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे | जुहूमसि दयवि-दयवि || उप नः सवना गहि सोमस्य सोमपाः पिब | गोदा इद रेवतोमदः || अथा ते अन्तमानां विद्याम सुमतीनाम | मा नो अति खय आगहि || परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम | यस्ते सखिभ्य आ वरम || उत बरुवन्तु नो निदो निरन्यतश्चिदारत | दधाना इन्द्र इद दुवः || उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः | सयामेदिन्द्रस्य शर्मणि || एमाशुमाशवे भर यज्ञश्रियं नर्मादनम | पतयन मन्दयत्सखम || अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः | परावो वाजेषु वाजिनम || तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो | धनानामिन्द्र सातये || यो रायो.अवनिर्महान सुपारः सुन्वतः सखा | तस्मा इन्द्राय गायत ||
5 आ तवेता नि षीदतेन्द्रमभि पर गायत | सखाय सतोमवाहसः || पुरूतमं पुरूणामीशानं वार्याणाम | इन्द्रं सोमे सचा सुते || स घा नो योग आ भुवत स राये स पुरन्ध्याम | गमद वाजेभिरा स नः || यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः | तस्मा इन्द्राय गायत || सुतपाव्ने सुता इमे शुचयो यन्ति वीतये | सोमासो दध्याशिरः || तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः | इन्द्र जयैष्ठ्याय सुक्रतो || आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः | शं ते सन्तु परचेतसे || तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो | तवां वर्धन्तु नो गिरः || अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम | यस्मिन विश्वानि पौंस्या || मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः | ईशानो यवया वधम ||
6 युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः | रोचन्तेरोचना दिवि || युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे | शोणा धर्ष्णू नर्वाहसा || केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे | समुषद्भिरजायथाः || आदह सवधामनु पुनर्गर्भत्वमेरिरे | दधाना नामयज्ञियम || वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः | अविन्द उस्रिया अनु || देवयन्तो यथा मतिमछा विदद्वसुं गिरः | महामनूषत शरुतम || इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा | मन्दू समानवर्चसा || अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति | गणैरिन्द्रस्य काम्यैः || अतः परिज्मन्ना गहि दिवो वा रोचनादधि | समस्मिन्न्र्ञ्जते गिरः || इतो वा सातिमीमहे दिवो वा पार्थिवादधि | इन्द्रं महोवा रजसः ||
7 इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः | इन्द्रं वाणीरनूषत || इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा | इन्द्रो वज्रीहिरण्ययः || इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि | वि गोभिरद्रिमैरयत || इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च | उग्र उग्राभिरूतिभिः || इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे | युजं वर्त्रेषु वज्रिणम || स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि | अस्मभ्यमप्रतिष्कुतः || तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः | न विन्धेस्य सुष्टुतिम || वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा | ईशानो अप्रतिष्कुतः || य एकश्चर्षणीनां वसूनामिरज्यति | इन्द्रः पञ्च कसितीनाम || इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः | अस्माकमस्तु केवलः ||
8 एन्द्र सानसिं रयिं सजित्वानं सदासहम | वर्षिष्ठमूतये भर || नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै | तवोतासो नयर्वता || इन्द्र तवोतास आ वयं वज्रं घना ददीमहि | जयेम सं युधि सप्र्धः || वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम | सासह्याम पर्तन्यतः || महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे | दयौर्नप्रथिना शवः || समोहे वा य आशत नरस्तोकस्य सनितौ | विप्रासो वा धियायवः || यः कुक्षिः सोमपातमः समुद्र इव पिन्वते | उर्वीरापो न काकुदः || एवा हयस्य सून्र्ता विरप्शी गोमती मही | पक्वा शाखा न दाशुषे || एवा हि ते विभूतय ऊतय इन्द्र मावते | सद्यश्चित सन्तिदाशुषे || एवा हयस्य काम्या सतोम उक्थं च शंस्या | इन्द्राय सोमपीतये ||
9 इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः | महानभिष्टिरोजसा || एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने | चक्रिं विश्वानि चक्रये || मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे | सचैषुसवनेष्वा || अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत | अजोषा वर्षभं पतिम || सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम | असदित ते विभु परभु || अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः | तुविद्युम्न यशस्वतः || सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत | विश्वायुर्धेह्यक्षितम || अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम | इन्द्र ता रथिनीरिषः || वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम | होम गन्तारमूतये || सुते-सुते नयोकसे बर्हद बर्हत एदरिः | इन्द्राय शूषमर्चति ||
10 गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे || यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम | तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति || युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा | अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || एहि सतोमानभि सवराभि गर्णीह्या रुव | बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय || उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे | शक्रो यथा सुतेषु णो रारणत सख्येषु च || तमित सखित्व ईमहे तं राये तं सुवीर्ये | स शक्र उत नः शकदिन्द्रो वसु दयमानः || सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः | गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः || नहि तवा रोदसी उभे रघायमाणमिन्वतः | जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि || आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः | इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम || विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम | वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम || आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब | नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम || परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः | वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||
11 इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः | रथीतमंरथीनां वाजानां सत्पतिं पतिम || सख्ये त इन्द्र वाजिनो मा भेम शवसस पते | तवामभि परणोनुमो जेतारमपराजितम || पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः | यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम || पुरां भिन्दुर्युवा कविरमितौजा अजायत | इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः || तवं वलस्य गोमतो.अपावरद्रिवो बिलम | तवां देवा अबिभ्युषस्तुज्यमानास आविषुः || तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन | उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः || मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः | विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर || इन्द्रमीशानमोजसाभि सतोमा अनूषत | सहस्रं यस्य रातय उत वा सन्ति भूयसीः ||
12 अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम | अस्य यज्ञस्य सुक्रतुम || अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम | हव्यवाहं पुरुप्रियम || अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे | असि होता न ईड्यः || तानुशतो वि बोधय यदग्ने यासि दूत्यम | देवैरा सत्सि बर्हिषि || घर्ताहवन दीदिवः परति षम रिषतो दह | अग्ने तवं रक्षस्विनः || अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा | हव्यवाड जुह्वास्यः || कविमग्निमुप सतुहि सत्यधर्माणमध्वरे | देवममीवचातनम || यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति | तस्य सम पराविता भव || यो अग्निं देववीतये हविष्मानाविवासति | तस्मै पावक मर्ळय || स नः पावक दीदिवो.अग्ने देवानिहा वह | उप यज्ञं हविश्च नः || स न सतवान आ भर गायत्रेण नवीयसा | रयिं वीरवतीमिषम || अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः | इमं सतोमं जुषस्व नः ||
13 सुसमिद्धो न आ वह देवानग्ने हविष्मते | होतः पावक यक्षि च || मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे | अद्या कर्णुहि वीतये || नराशंसमिह परियमस्मिन यज्ञ उप हवये | मधुजिह्वंहविष्क्र्तम || अग्ने सुखतमे रथे देवानीळित आ वह | असि होता मनुर्हितः || सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः | यत्राम्र्तस्य चक्षणम || वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः | अद्या नूनं च यष्टवे || नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये | इदं नो बर्हिरासदे || ता सुजिह्वा उप हवये होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || इळा सरस्वती मही तिस्रो देवीर्मयोभुवः | बर्हिः सीदन्त्वस्रिधः || इह तवष्टारमग्रियं विश्वरूपमुप हवये | अस्माकमस्तुकेवलः || अव सर्जा वनस्पते देव देवेभ्यो हविः | पर दातुरस्तु चेतनम || सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे | तत्र देवानुप हवये ||
14 ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये | देवेभिर्याहि यक्षि च || आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः | देवेभिरग्न आ गहि || इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम | आदित्यान्मारुतं गणम || पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः | दरप्सा मध्वश्चमूषदः || ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः | हविष्मन्तोरंक्र्तः || घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः | आ देवान सोमपीतये || तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि | मध्वः सुजिह्व पायय || ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया | मधोरग्ने वषट्क्र्ति || आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः | विप्रो होतेह वक्षति || विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना | पिबा मित्रस्य धामभिः || तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि | सेमं नो अध्वरं यज || युक्ष्वा हयरुषी रथे हरितो देव रोहितः | ताभिर्देवानिहा वह ||
15 इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः | मत्सरासस्तदोकसः || मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन | यूयं हि षठा सुदानवः || अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना | तवंहि रत्नधा असि || अग्ने देवानिहा वह सादया योनिषु तरिषु | परि भूष पिब रतुना || बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु | तवेद धि सख्यमस्त्र्तम || युवं दक्षं धर्तव्रत मित्रावरुण दूळभम | रतुना यज्ञमाशाथे || दरविणोदा दरविणसो गरावहस्तासो अध्वरे | यज्ञेषु देवमीळते || दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे | देवेषु ता वनामहे || दरविणोदाः पिपीषति जुहोत पर च तिष्ठत | नेष्ट्राद रतुभिरिष्यत || यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे | अध समा नो ददिर्भव || अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत | रतुना यज्ञवाहसा || गार्हपत्येन सन्त्य रतुना यज्ञनीरसि | देवान देवयते यज ||
16 आ तवा वहन्तु हरयो वर्षणं सोमपीतये | इन्द्र तवा सूरचक्षसः || इमा धाना घर्तस्नुवो हरी इहोप वक्षतः | इन्द्रं सुखतमे रथे || इन्द्रं परातर्हवामह इन्द्रं परयत्यध्वरे | इन्द्रं सोमस्य पीतये || उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः | सुते हि तवाहवामहे || सेमं न सतोमं आ गह्युपेदं सवनं सुतम | गौरो नत्र्षितः पिब || इमे सोमास इन्दवः सुतासो अधि बर्हिषि | तानिन्द्र सहसेपिब || अयं ते सतोमो अग्रियो हर्दिस्प्र्गस्तु शन्तमः | अथा सोमंसुतं पिब || विश्वमित सवनं सुतमिन्द्रो मदाय गछति | वर्त्रहा सोमपीतये || सेमं नः काममा पर्ण गोभिरश्वैः शतक्रतो | सतवाम तवा सवाध्यः ||
17 इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे | ता नो मर्ळातीद्र्शे || गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः | धर्ताराचर्षणीनाम || अनुकामं तर्पयेथामिन्द्रावरुण राय आ | ता वां नेदिष्ठमीमहे || युवाकु हि शचीनां युवाकु सुमतीनाम | भूयाम वाजदाव्नाम || इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम | करतुर्भवत्युक्थ्यः || तयोरिदवसा वयं सनेम नि च धीमहि | सयादुत पररेचनम || इन्द्रावरुण वामहं हुवे चित्राय राधसे | अस्मान सु जिग्युषस कर्तम || इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा | अस्मभ्यं शर्म यछतम || पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे | यां रधाथे सधस्तुतिम ||
18 सोमानं सवरणं कर्णुहि बरह्मणस पते | कक्षीवन्तं याुशिजः || यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः | स नः सिषक्तु यस्तुरः || मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य | रक्षा णो बरह्मणस पते || स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः | सोमो हिनोति मर्त्यम || तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम | दक्षिणा पात्वंहसः || सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम | सनिं मेधामयासिषम || यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन | स धीनां योगमिन्वति || आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम | होत्रा देवेषु गछति || नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम | दिवो नसद्ममखसम ||
19 परति तयं चारुमध्वरं गोपीथाय पर हूयसे | मरुद्भिरग्न आ गहि || नहि देवो न मर्त्यो महस्तव करतुं परः | म... || ये महो रजसो विदुर्विश्वे देवासो अद्रुहः | म... || य उग्रा अर्कमान्र्चुरनाध्र्ष्टास ओजसा | म... || ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः | म... || ये नाकस्याधि रोचने दिवि देवास आसते | म... || य ईङखयन्ति पर्वतान तिरः समुद्रमर्णवम | म... || आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा | म... || अभि तवा पूर्वपीतये सर्जामि सोम्यं मधु | म... ||
20 अयं देवाय जन्मने सतोमो विप्रेभिरासया | अकारि रत्नधातमः || य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी | शमीभिर्यज्ञमाशत || तक्षन नासत्याभ्यां परिज्मानं सुखं रथम | तक्षन धेनुं सबर्दुघाम || युवाना पितरा पुनः सत्यमन्त्रा रजूयवः | रभवो विष्ट्यक्रत || सं वो मदासो अग्मतेन्द्रेण च मरुत्वता | आदित्येभिश्च राजभिः || उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम | अकर्तचतुरः पुनः || ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते | एकम-एकंसुशस्तिभिः || अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया | भागं देवेषु यज्ञियम ||
21 इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि | ता सोमं सोमपातमा || ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः | ता गायत्रेषु गायत || ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे | सोमपा सोमपीतये || उग्रा सन्ता हवामह उपेदं सवनं सुतम | इन्द्राग्नी एह गछताम || ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम | अप्रजाःसन्त्वत्रिणः || तेन सत्येन जाग्र्तमधि परचेतुने पदे | इन्द्राग्नी शर्म यछतम ||
22 परातर्युजा वि बोधयाश्विनावेह गछताम | अस्य सोमस्य पीतये || या सुरथा रथीतमोभा देवा दिविस्प्र्शा | अश्विना ता हवामहे || या वां कशा मधुमत्यश्विना सून्र्तावती | तया यज्ञं मिमिक्षतम || नहि वामस्ति दूरके यत्रा रथेन गछथः | अश्विना सोमिनो गर्हम || हिरण्यपाणिमूतये सवितारमुप हवये | स चेत्ता देवतापदम || अपां नपातमवसे सवितारमुप सतुहि | तस्य वरतान्युश्मसि || विभक्तारं हवामहे वसोश्चित्रस्य राधसः | सवितारंन्र्चक्षसम || सखाय आ नि षीदत सविता सतोम्यो नु नः | दाता राधांसि शुम्भति || अग्ने पत्नीरिहा वह देवानामुशतीरुप | तवष्टारं सोमपीतये || आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम | वरूत्रीं धिषणां वह || अभी नो देवीरवसा महः शर्मणा नर्पत्नीः | अछिन्नपत्राः सचन्ताम || इहेन्द्राणीमुप हवये वरुणानीं सवस्तये | अग्नायीं सोमपीतये || मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम | पिप्र्तां नो भरीमभिः || तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः | गन्धर्वस्य धरुवे पदे || सयोना पर्थिवि भवान्र्क्षरा निवेशनी | यछा नः शर्म सप्रथः || अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे | पर्थिव्याः सप्तधामभिः || इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम | समूळ्हमस्य पांसुरे || तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः | अतो धर्माणि धारयन || विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे | इन्द्रस्य युज्यः सखा || तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः | दिवीव चक्षुराततम || तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते | विष्णोर्यत परमं पदम ||
23 तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे | वायो तान परस्थितान पिब || उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे | अस्य सोमस्य पीतये || इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये | सहस्राक्षा धियस पती || मित्रं वयं हवामहे वरुणं सोमपीतये | जज्ञाना पूतदक्षसा || रतेन याव रताव्र्धाव रतस्य जयोतिषस पती | ता मित्रावरुणा हुवे || वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः | करतां नः सुराधसः || मरुत्वन्तं हवामह इन्द्रमा सोमपीतये | सजूर्गणेन तरिम्पतु || इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः | विश्वे मम शरुता हवम || हत वर्त्रं सुदानव इन्द्रेण सहसा युजा | मा नो दुःशंस ईशत || विश्वान देवान हवामहे मरुतः सोमपीतये | उग्रा हि पर्श्निमातरः || जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया | यच्छुभं याथना नरः || हस्काराद विद्युतस पर्यतो जाता अवन्तु नः | मरुतो मर्ळयन्तु नः || आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः | आजा नष्टं यथा पशुम || पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम | अविन्दच्चित्रबर्हिषम || उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत | गोभिर्यवं न चर्क्र्षत || अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम | पर्ञ्चतीर्मधुना पयः || अमूर्या उप सूर्ये याभिर्वा सूर्यः सह | ता नो हिन्वन्त्वध्वरम || अपो देवीरुप हवये यत्र गावः पिबन्ति नः | सिन्दुभ्यः कर्त्वं हविः || अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये | देवाभवत वाजिनः || अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः || आपः पर्णीत भेषजं वरूथं तन्वे मम | जयोक च सूर्यं दर्शे || इदमापः पर वहत यत किं च दुरितं मयि | यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम || आपो अद्यान्वचारिषं रसेन समगस्महि | पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा || सं माग्ने वर्चसा सर्ज सं परजया समायुषा | विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ||
24 कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम | को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम | स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || अभि तवा देव सवितरीशानं वार्याणाम | सदावन भागमीमहे || यश्चिद धि त इत्था भगः शशमानः पुरा निदः | अद्वेषो हस्तयोर्दधे || भगभक्तस्य ते वयमुदशेम तवावसा | मूर्धानं राय आरभे || नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः | नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम || अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः | नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः || उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ | अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित || शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु | बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत || अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः | अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति || तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः | अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः || तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे | शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु || शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः | अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान || अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः | कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि || उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय | अथा वयमादित्य वरते तवानागसो अदितये सयाम ||
25 यच्चिद धि ते विशो यथा पर देव वरुण वरतम | मिनीमसिद्यवि-दयवि || मा नो वधाय हत्नवे जिहीळानस्य रीरधः | मा हर्णानस्य मन्यवे || वि मर्ळीकाय ते मनो रथीरश्वं न सन्दितम | गीर्भिर्वरुण सीमहि || परा हि मे विमन्यवः पतन्ति वस्यैष्टये | वयो न वसतीरुप || कदा कषत्रश्रियं नरमा वरुणं करामहे | मर्ळीकायोरुचक्षसम || तदित समानमाशाते वेनन्ता न पर युछतः | धर्तव्रताय दाशुषे || वेदा यो वीनां पदमन्तरिक्षेण पतताम | वेद नावः समुद्रियः || वेद मासो धर्तव्रतो दवादश परजावतः | वेदा य उपजायते || वेद वातस्य वर्तनिमुरोर्र्ष्वस्य बर्हतः | वेदा ये अध्यासते || नि षसाद धर्तव्रतो वरुणः पस्त्यास्वा | साम्राज्याय सुक्रतुः || अतो विश्वान्यद्भुता चिकित्वानभि पश्यति | कर्तानि या चकर्त्वा || स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत | पर ण आयूंषि तारिषत || बिभ्रद दरापिं हिरण्ययं वरुणो वस्त निर्णिजम | परि सपशो नि षेदिरे || न यं दिप्सन्ति दिप्सवो न दरुह्वाणो जनानाम | न देवमभिमातयः || उत यो मानुषेष्वा यशश्चक्रे असाम्या | अस्माकमुदरेष्वा || परा मे यन्ति धीतयो गावो न गव्यूतीरनु | इछन्तीरुरुचक्षसम || सं नु वोचावहै पुनर्यतो मे मध्वाभ्र्तम | होतेव कषदसे परियम || दर्शं नु विश्वदर्षतं दर्शं रथमधि कषमि | एता जुषत मे गिरः || इमं मे वरुण शरुधी हवमद्या च मर्ळय | तवामवस्युरा चके || तवं विश्वस्य मेधिर दिवश्च गमश्च राजसि | स यामनिप्रति शरुधि || उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चर्त | अवाधमानि जीवसे ||
26 वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते | सेमं नो अध्वरं यज || नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः | अग्ने दिवित्मता वचः || आ नि षमा सूनवे पितापिर्यजत्यापये | सखा सख्ये वरेण्यः || आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा | सीदन्तु मनुषो यथा || पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च | इमा उ षु शरुधी गिरः || यच्चिद धि शश्वता तना देवं-देवं यजामहे | तवे इद्धूयते हविः || परियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः | परियाः सवग्नयो वयम || सवग्नयो हि वार्यं देवासो दधिरे च नः | सवग्नयो मनामहे || अथा न उभयेषामम्र्त मर्त्यानाम | मिथः सन्तु परशस्तयः || विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः | चनो धाः सहसो यहो ||
27 अश्वं न तवा वारवन्तं वन्दध्या अग्निं नमोभिः | सम्राजन्तमध्वराणाम || स घा नः सूनुः शवसा पर्थुप्रगामा सुशेवः | मीढ्वानस्माकं बभूयात || स नो दूराच्चासाच्च नि मर्त्यादघायोः | पाहि सदमिद विश्वायुः || इममू षु तवमस्माकं सनिं गायत्रं नव्यांसम | अग्ने देवेषु पर वोचः || आ नो भज परमेष्वा वाजेषु मध्यमेषु | शिक्षा वस्वोन्तमस्य || विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ | सद्यो दाशुषे कषरसि || यमग्ने पर्त्सु मर्त्यमवा वाजेषु यं जुनाः | स यन्ताशश्वतीरिषः || नकिरस्य सहन्त्य पर्येता कयस्य चित | वाजो अस्ति शरवाय्यः || स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता | विप्रेभिरस्तु सनिता || जराबोध तद विविड्ढि विशे-विशे यज्ञियाय | सतोमं रुद्राय दर्शीकम || स नो महाननिमानो धूमकेतुः पुरुश्चन्द्रः | धिये वाजाय हिन्वतु || स रेवानिव विश्पतिर्दैव्यः केतुः शर्णोतु नः | उक्थैरग्निर्ब्र्हद्भानुः || नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः | यजाम देवान यदि शक्नवाम मा जयायसः शंसमा वर्क्षि देवाः ||
28 यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे | उलूखलसुतानामवेद विन्द्र जल्गुलः || यत्र दवाविव जघनाधिषवण्या कर्ता | उलू... || यत्र नार्यपच्यवमुपच्यवं च शिक्षते | उलू... || यत्र मन्थां विबध्नते रश्मीन यमितवा इव | उलू... || यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे | इह दयुमत्तमं वद यजतामिव दुन्दुभिः || उत सम ते वनस्पते वातो वि वात्यग्रमित | अथो इन्द्राय पातवे सुनु सोममुलूखल || आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः | हरी इवान्धांसि बप्सता || ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः | इन्द्राय मधुमत सुतम || उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज | नि धेहि गोरधि तवचि ||
29 यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि | आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ || शिप्रिन वाजानां पते शचीवस्तव दंसना | आ ... || नि षवापया मिथूद्र्शा सस्तामबुध्यमाने | आ ... || ससन्तु तया अरातयो बोधन्तु शूर रातयः | आ ... || समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया | आ ... || पताति कुण्ड्र्णाच्या दूरं वातो वनादधि | आ ... || सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम | आ ... ||
30 आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम | मंहिष्ठं सिञ्च इन्दुभिः || शतं वा यः शुचीनां सहस्रं वा समाशिराम | एदु निम्नं न रीयते || सं यन मदाय शुष्मिण एना हयस्योदरे | समुद्रो न वयचो दधे || अयमु ते समतसि कपोत इव गर्भधिम | वचस्तच्चिन न ओहसे || सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते | विभूतिरस्तुसून्र्ता || ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो | समन्येषु बरवावहै || योगे-योगे तवस्तरं वाजे-वाजे हवामहे | सखाय इन्द्रमूतये || आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः | वाजेभिरुप नो हवम || अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम | यं ते पूर्वं पिता हुवे || तं तवा वयं विश्ववारा शास्महे पुरुहूत | सखे वसो जरित्र्भ्यः || अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम | सखे वज्रिन सखीनाम || तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु | यथा त उश्मसीष्टये || रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः | कषुमन्तो याभिर्मदेम || आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः | रणोरक्षं न चक्र्योह || आ यद दुवः शतक्रतवा कामं जरितॄणाम | रणोरक्षं न शचीभिः || शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि | स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात || आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत || समानयोजनो हि वां रथो दस्रावमर्त्यः | समुद्रे अश्विनेयते || वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः | परि दयामन्यदीयते || कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये | कं नक्षसे विभावरि || वयं हि ते अमन्मह्यान्तादा पराकात | अश्वे न चित्रे अरुषि || तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः | अस्मे रयिं निधारय ||
31 तवमग्ने परथमो अङगिरा रषिर्देवो देवानामभवः शिवः सखा | तव वरते कवयो विद्मनापसो.अजायन्त मरुतो भराजद्र्ष्टयः || तवमग्ने परथमो अङगिरस्तमः कविर्देवानां परि भूषसिव्रतम | विभुर्विश्वस्मै भुवनाय मेधिरो दविमाता शयुः कतिधा चिदायवे || तवमग्ने परथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते | अरेजेतां रोदसी होत्र्वूर्ये.असघ्नोर्भारमयजो महोवसो || तवमग्ने मनवे दयामवाशयः पुरूरवसे सुक्र्ते सुक्र्त्तरः | शवात्रेण यत पित्रोर्मुच्यसे पर्या तवा पूर्वमनयन्नापरं पुनः || तवमग्ने वर्षभः पुष्टिवर्धन उद्यतस्रुचे भवसि शरवाय्यः | य आहुतिं परि वेदा वषट्क्र्तिमेकायुरग्रे विश आविवाससि || तवमग्ने वर्जिनवर्तनिं नरं सक्मन पिपर्षि विदथे विचर्षणे | यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित सम्र्ताहंसि भूयसः || तवं तमग्ने अम्र्तत्व उत्तमे मर्तं दधासि शरवसे दिवे दिवे | यस्तात्र्षाण उभयाय जन्मने मयः कर्णोषि परया च सूरये || तवं नो अग्ने सनये धनानां यशसं कारुं कर्णुहि सतवानः | रध्याम कर्मापसा नवेन देवैर्द्यावाप्र्थिवी परावतं नः || तवं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जाग्र्विः | तनूक्र्द बोधि परमतिश्च कारवे तवं कल्याण वसु विश्वमोपिषे || तवमग्ने परमतिस्त्वं पितासि नस्त्वं वयस्क्र्त तव जामयो वयम | सं तवा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति वरतपामदाभ्य || तवामग्ने परथममायुमायवे देवा अक्र्ण्वन नहुषस्य विश्पतिम | इळामक्र्ण्वन मनुषस्य शासनीं पितुर्यत पुत्रो ममकस्य जायते || तवं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य | तराता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव वरते || तवमग्ने यज्यवे पायुरन्तरो.अनिषङगाय चतुरक्ष इध्यसे | यो रातहव्यो.अव्र्काय धायसे कीरेश्चिन मन्त्रं मनसावनोषि तम || तवमग्न उरुशंसाय वाघते सपार्हं यद रेक्णः परमं वनोषि तत | आध्रस्य चित परमतिरुच्यसे पिता पर पाकंशास्सि पर दिशो विदुष्टरः || तवमग्ने परयतदक्षिणं नरं वर्मेव सयूतं परि पासि विश्वतः | सवादुक्षद्मा यो वसतौ सयोनक्र्ज्जीवयाजं यजते सोपमा दिवः || इमामग्ने शरणिं मीम्र्षो न इममध्वानं यमगाम दूरात | आपिः पिता परमतिः सोम्यानां भर्मिरस्य रषिक्र्न मर्त्यानाम || मनुष्वदग्ने अङगिरस्वदङगिरो ययातिवत सदने पूर्ववच्छुचे | अछ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च परियम || एतेनाग्ने बरह्मणा वाव्र्धस्व शक्ती वा यत ते चक्र्मा विदा वा | उत पर णेष्यभि वस्यो अस्मान सं नः सर्ज सुमत्या वाजवत्या ||
32 इन्द्रस्य नु वीर्याणि पर वोचं यानि चकार परथमानि वज्री | अहन्नहिमन्वपस्ततर्द पर वक्षणा अभिनत पर्वतानाम || अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष | वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः || वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य | आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम || यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः | आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से || अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन | सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः || अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम | नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः || अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान | वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः || नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः | याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव || नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार | उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः || अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम | वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः || दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः | अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार || अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः | अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून || नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च | इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये || अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत | नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि || इन्द्रो यातो.अवसितस्य राजा शमस्य च शर्ङगिणो वज्रबाहुः | सेदु राजा कषयति चर्षणीनामरान न नेमिः परि ता बभूव ||
33 एतायामोप गव्यन्त इन्द्रमस्माकं सु परमतिं वाव्र्धाति | अनाम्र्णः कुविदादस्य रायो गवां केतं परमावर्जते नः || उपेदहं धनदामप्रतीतं जुष्टं न शयेनो वसतिम्पतामि | इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः सतोत्र्भ्यो हव्यो अस्ति यामन || नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि | चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि परव्र्द्ध || वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र | धनोरधि विषुणक ते वयायन्नयज्वनः सनकाः परेतिमीयुः || परा चिच्छीर्षा वव्र्जुस्त इन्द्रायज्वानो यज्वभिः सपर्धमानाः | पर यद दिवो हरिव सथातरुग्र निरव्रतानधमोरोदस्योः || अयुयुत्सन्ननवद्यस्य सेनामयातयन्त कषितयो नवग्वाः | वर्षायुधो न वध्रयो निरष्टाः परवद्भिरिन्द्राच्चितयन्त आयन || तवमेतान रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे | अवादहो दिव आ दस्युमुच्चा पर सुन्वतः सतुवतः शंसमावः || चक्राणासः परीणहं पर्थिव्या हिरण्येन मणिना शुम्भमानाः | न हिन्वानासस्तितिरुस्त इन्द्रं परि सपशो अदधात सूर्येण || परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम | अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र || न ये दिवः पर्थिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन | युजं वज्रं वर्षभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत || अनु सवधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम | सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि दयून || नयाविध्यदिलीबिशस्य दर्ल्हा वि शर्ङगिणमभिनच्छुष्णमिन्द्रः | यावत तरो मघवन यावदोजो वज्रेण शत्रुमवधीः पर्तन्युम || अभि सिध्मो अजिगादस्य शत्रून वि तिग्मेन वर्षभेण पुरो.अभेत | सं वज्रेणास्र्जद वर्त्रमिन्द्रः पर सवां मतिमतिरच्छाशदानः || आवः कुत्सम इन्द्र यस्मि चाकन परावो युध्यन्तं वर्षभं दशद्युम | शफच्युतो रेणुर नक्षत दयाम उच छवैत्रेयो नर्षाह्याय तस्थौ || आवः शमं वर्षभं तुग्र्यासु कषेत्रजेषे मघवञ्छ्वित्र्यं गाम | जयोक चिद अत्र तस्थिवांसो अक्रञ्छत्रूयताम अधरा वेदनाकः ||
34 तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना | युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः || तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः | तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा || समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम | तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम || तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम | तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम || तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः | तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम || तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः | ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती || तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम | तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम || तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम | तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम || कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः | कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः || आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः | युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति || आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना | परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम | शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ ||
35 हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे | हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये || आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च | हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन || याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम | आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः || अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम | आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः || वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः | शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः || तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट | आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत || वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः | कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान || अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून | हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि || हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते | अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति || हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां | अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः || ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे | तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव ||
36 पर वो यह्वं पुरूणां विशां देवयतीनाम | अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते || जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते | स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य || पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम | महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः || देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते | विश्वं सो अग्ने जयति तवया धनं यस्ते ददाश मर्त्यः || मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि | तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत || तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः | सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या || तं घेमित्था नमस्विन उप सवराजमासते | होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः || घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे | भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु || सं सीदस्व महानसि शोचस्व देववीतमः | वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम || यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन | यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः || यमग्निं मेध्यातिथिः कण्व ईध रतादधि | तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि || रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम | तवंवाजस्य शरुत्यस्य राजसि स नो मर्ळ महानसि || ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता | ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे || ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह | कर्धी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः || पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः | पाहि रीषत उत वा जिघांसतो बर्हद्भानो यविष्ठ्य || घनेव विष्वग वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक | यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत || अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम | अग्निः परावन मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम || अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे | अग्निर्नयन नववास्त्वं बर्हद्रथं तुर्वीतिं दस्यवे सहः || नि तवामग्ने मनुर्दधे जयोतिर्जनाय शश्वते | दीदेथ कण्व रतजात उक्षितो यं नमस्यन्ति कर्ष्टयः || तवेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतये | रक्षस्विनः सदमिद यातुमावतो विश्वं समत्रिणं दह ||
37 करीळं वः शर्धो मारुतमनर्वाणं रथेशुभम | कण्वा अभि पर गायत || ये पर्षतीभिर्र्ष्टिभिः साकं वाशीभिरञ्जिभिः | अजायन्त सवभानवः || इहेव शर्ण्व एषां कशा हस्तेषु यद वदान | नि यामञ्चित्रं रञ्जते || पर वः शर्धाय घर्ष्वये तवेषद्युम्नाय शुष्मिणे | देवत्तं बरह्म गायत || पर शंसा गोष्वघ्न्यं करीळं यच्छर्धो मारुतम | जम्भे रसस्य वाव्र्धे || को वो वर्षिष्ठ आ नरो दिवश्च गमश्च धूतयः | यत सीम अन्तं न धूनुथ || नि वो यामाय मानुषो दध्र उग्राय मन्यवे | जिहीत पर्वतो गिरिः || येषाम अज्मेषु पर्थिवी जुजुर्वां इव विश्पतिः | भिया यामेषु रेजते || सथिरं हि जानम एषां वयो मातुर निरेतवे | यत सीम अनु दविता शवः || उद उ तये सूनवो गिरः काष्ठा अज्मेष्व अत्नत | वाश्रा अभिज्ञु यातवे || तयं चिद घा दीर्घम पर्थुम मिहो नपातम अम्र्ध्रम | पर चयावयन्ति यामभिः || मरुतो यद ध वो बलं जनां अचुच्यवीतन | गिरींर अचुच्यवीतन || यद ध यान्ति मरुतः सं ह बरुवते ऽधवन्न आ | शर्णोति कश चिद एषाम || पर यात शीभम आशुभिः सन्ति कण्वेषु वो दुवः | तत्रो षु मादयाध्वै || अस्ति हि षमा मदाय वः समसि षमा वयम एषाम | विश्वं चिद आयुर जीवसे ||
38 कद ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः | दधिध्वे वर्क्तबर्हिषः || कव नूनं कद वो अर्थं गन्ता दिवो न पर्थिव्याः | कव वो गावो न रण्यन्ति || कव वः सुम्ना नव्यांसि मरुतः कव सुविता | कव विश्वानि सौभगा || यद यूयम पर्श्निमातरो मर्तासः सयातन | सतोता वो अम्र्तः सयात || मा वो मर्गो न यवसे जरिता भूद अजोष्यः | पथा यमस्य गाद उप || मो षु णः परा-परा निर्र्तिर दुर्हणा वधीत | पदीष्ट तर्ष्णया सह || सत्यं तवेषा अमवन्तो धन्वञ चिद आ रुद्रियासः | मिहं कर्ण्वन्त्य अवाताम || वाश्रेव विद्युन मिमाति वत्सं न माता सिषक्ति | यद एषां वर्ष्टिर असर्जि || दिवा चित तमः कर्ण्वन्ति पर्जन्येनोदवाहेन | यत पर्थिवीं वयुन्दन्ति || अध सवनान मरुतां विश्वम आ सद्म पार्थिवम | अरेजन्त पर मानुषाः || मरुतो वीळुपाणिभिश चित्रा रोधस्वतीर अनु | यातेम अखिद्रयामभिः || सथिरा वः सन्तु नेमयो रथा अश्वास एषाम | सुसंस्क्र्ता अभीशवः || अछा वदा तना गिरा जरायै बरह्मणस पतिम | अग्निम मित्रं न दर्शतम || मिमीहि शलोकम आस्यपर्जन्य इव ततनः | गाय गायत्रम उक्थ्यम || वन्दस्व मारुतं गणं तवेषम पनस्युम अर्किणम | अस्मे वर्द्धा असन्न इह ||
39 पर यद इत्था परावतः शोचिर न मानम अस्यथ | कस्य करत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः || सथिरा वः सन्त्व आयुधा पराणुदे वीळू उत परतिष्कभे | युष्माकम अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः || परा ह यत सथिरं हथ नरो वर्तयथा गुरु | वि याथन वनिनः पर्थिव्या वय आशाः पर्वतानाम || नहि वः शत्रुर विविदे अधि दयवि न भूम्यां रिशादसः | युष्माकम अस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे || पर वेपयन्ति पर्वतान वि विञ्चन्ति वनस्पतीन | परो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा || उपो रथेषु पर्षतीर अयुग्ध्वम परष्टिर वहति रोहितः | आ वो यामाय पर्थिवी चिद अश्रोद अबीभयन्त मानुषाः || आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहे | गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे || युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते | वि तं युयोत शवसा वय ओजसा वि युष्माकाभिर ऊतिभिः || असामि हि परयज्यवः कण्वं दद परचेतसः | असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिं न विद्युतः || असाम्योजो बिभ्र्था सुदानवो.असामि धूतयः शवः | रषिद्विषे मरुतः परिमन्यव इषुं न सर्जत दविषम ||
40 उत तिष्ठ बरह्मणस पते देवयन्तस्त्वेमहे | उप पर यन्तु मरुतः सुदानव इन्द्र पराशूर्भवा सचा || तवामिद धि सहसस पुत्र मर्त्य उपब्रूते धने हिते | सुवीर्यं मरुत आ सवश्व्यं दधीत यो व आचके || परैतु बरह्मणस पतिः पर देव्येतु सून्र्ता | अछा वीरंनर्यं पङकतिराधसं देवा यज्ञं नयन्तु नः || यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति शरवः | तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम || पर नूनं बरह्मणस पतिर्मन्त्रं वदत्युक्थ्यम | यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे || तमिद वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम | इमां च वाचं परतिहर्यथा नरो विश्वेद वामा वो अश्नवत || को देवयन्तमश्नवज्जनं को वर्क्तबर्हिषम | पर-पर दाश्वान पस्त्याभिरस्थितान्तर्वावत कषयं दधे || उप कष्स्त्रं पर्ञ्चीत हन्ति राजभिर्भये चित सुक्षितिं दधे | नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ||
41 यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा | नू चित स दभ्यते जनः || यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः | अरिष्टः सर्व एधते || वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम | नयन्ति दुरिता तिरः || सुगः पन्था अन्र्क्षर आदित्यास रतं यते | नात्रावखादो अस्ति वः || यं यज्ञं नयथा नर आदित्या रजुना पथा | पर वः स धीतये नशत || स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना | अछा गछत्यस्त्र्तः || कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः | महि पसरो वरुणस्य || मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम | सुम्नैरिद व आ विवासे || चतुरश्चिद ददमानाद बिभीयादा निधातोः | न दुरुक्ताय सप्र्हयेत ||
42 सं पूषन्नध्वनस्तिर वयंहो विमुचो नपात | सक्ष्वा देवप्र णस पुरः || यो नः पूषन्नघो वर्को दुःशेव आदिदेशति | अप सम तम्पथो जहि || अप तयं परिपन्थिनं मुषीवाणं हुरश्चितम | दूरमधिस्रुतेरज || तवं तस्य दवयाविनो.अघशंसस्य कस्य चित | पदाभि तिष्ठ तपुषिम || आ तत ते दस्र मन्तुमः पूषन्नवो वर्णीमहे | येन पितॄनचोदयः || अधा नो विश्वसौभग हिरण्यवाशीमत्तम | धनानि सुषणा कर्धि || अति नः सश्चतो नय सुगा नः सुपथा कर्णु | पूषन्निहक्रतुं विदः || अभि सूयवसं नय न नवज्वारो अध्वने | पू... || शग्धि पूर्धि पर यंसि च शिशीहि परास्युदरम | पू... || न पूषणं मेथामसि सूक्तैरभि गर्णीमसि | वसूनि दस्ममीमहे ||
43 कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे | वोचेम शन्तमं हर्दे || यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे | यथा तोकाय रुद्रियम || यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति | यथा विश्वे सजोषसः || गाथपतिं मेधपतिं रुद्रं जलाषभेषजम | तच्छंयोः सुम्नमीमहे || यः शुक्र इव सूर्यो हिरण्यमिव रोचते | शरेष्ठो देवानां वसुः || शं नः करत्यर्वते सुगं मेषाय मेष्ये | नर्भ्यो नारिभ्यो गवे || अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम | महि शरवस्तुविन्र्म्णम || मा नः सोमपरिबाधो मारातयो जुहुरन्त | आ न इन्दो वाजे भज || यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य | मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ||
44 अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य | आ दाशुषे जातवेदो वहा तवमद्या देवानुषर्बुधः || जुष्टो हि दूतो असि हव्यवाहनो.अग्ने रथीरध्वराणाम | सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि शरवो बर्हत || अद्या दूतं वर्णीमहे वसुमग्निं पुरुप्रियम | धूमकेतुं भार्जीकं वयुष्टिषु यज्ञानामध्वरश्रियम || शरेष्ठं यविष्ठमतिथिं सवाहुतं जुष्टं जनाय दाशुषे | देवानछा यातवे जातवेदसमग्निमीळे वयुष्टिषु || सतविष्यामि तवामहं विश्वस्याम्र्त भोजन | अग्ने तरातारमम्र्तं मियेध्य यजिष्ठं हव्यवाहन || सुशंसो बोधि गर्णते यविष्ठ्य मधुजिह्वः सवाहुतः | परस्कण्वस्य परतिरन्नायुर्जीवसे नमस्या दैव्यं जनम || होतारं विश्ववेदसं सं हि तवा विश इन्धते | स आ वह पुरुहूत परचेतसो.अग्ने देवानिह दरवत || सवितारमुषसमश्विना भगमग्निं वयुष्टिषु कषपः | कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं सवध्वर || पतिर हि अध्वराणाम अग्ने दूतो विशाम असि | उषर्बुध आवह सोमपीतये देवानद्य सवर्द्र्शः || अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्षतः | असि गरामेष्वविता पुरोहितो.असि यज्ञेषु मानुषः || नि तवा यज्ञस्य साधनमग्ने होतारं रत्विजम | मनुष्वद देव धीमहि परचेतसं जीरं दूतममर्त्यम || यद देवानां मित्रमहः पुरोहितो.अन्तरो यासि दूत्यम | सिन्धोरिव परस्वनितास ऊर्मयो.अग्नेर्भ्राजन्ते अर्चयः || शरुधि शरुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः | आ सीदन्तु बर्हिषि मित्रो अर्यमा परातर्यावाणो अध्वरम || शर्ण्वन्तु सतोमं मरुतः सुदानवो.अग्निजिह्वा रताव्र्धः | पिबतु सोमं वरुणो धर्तव्रतो.अश्विभ्यामुषसा सजूः ||
45 तवमग्ने वसून्रिह रुद्रानादित्यानुत | यजा सवध्वरं जनं मनुजातं घर्तप्रुषम || शरुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः | तान रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह || परियमेधवदत्रिवज्जातवेदो विरूपवत | अङगिरस्वन महिव्रत परस्कण्वस्य शरुधी हवम || महिकेरव ऊतये परियमेधा अहूषत | राजन्तमध्वराणामग्निं शुक्रेण शोचिषा || घर्ताहवन सन्त्येमा उ षु शरुधी गिरः | याभिः कण्वस्य सूनवो हवन्ते.अवसे तवा || तवां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः | शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे || नि तवा होतारं रत्विजं दधिरे वसुवित्तमम | शरुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु || आ तवा विप्रा अचुच्यवुः सुतसोमा अभि परयः | बर्हद भा बिभ्रतो हविरग्ने मर्ताय दाशुषे || परातर्याव्णः सहस्क्र्त सोमपेयाय सन्त्य | इहाद्य दैव्यंजनं बर्हिरा सादया वसो || अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः | अयं सोमः सुदानवस्तं पात तिरोह्न्यम ||
46 एषो उषा अपूर्व्य वयुछति परिया दिवः | सतुषे वामश्विना बर्हत || या दस्रा सिन्धुमातरा मनोतरा रयीणाम | धिया देवा वसुविदा || वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि | यद वांरथो विभिष पतात || हविषा जारो अपां पिपर्ति पपुरिर्नरा | पिता कुटस्य चर्षणिः || आदारो वां मतीनां नासत्या मतवचसा | पातं सोमस्य धर्ष्णुया || या नः पीपरदश्विना जयोतिष्मती तमस्तिरः | तामस्मे रासाथामिषम || आ नो नावा मतीनां यातं पाराय गन्तवे | युञ्जाथामश्विना रथम || अरित्रं वां दिवस पर्थु तीर्थे सिन्धूनां रथः | धिया युयुज्र इन्दवः || दिवस कण्वास इन्दवो वसु सिन्धूनां पदे | सवं वव्रिं कुह धित्सथः || अभूदु भा उ अंशवे हिरण्यं परति सूर्यः | वयख्यज्जिह्वयासितः || अभूदु पारमेतवे पन्था रतय्स साधुया | अदर्शि वि सरुतिर्दिवः || तत-तदिदश्विनोरवो जरिता परति भूषति | मदे सोमस्यपिप्रतोः || वावसाना विवस्वति सोमस्य पीत्या गिरा | मनुष्वच्छम्भूा गतम || युवोरुषा अनु शरियं परिज्मनोरुपाचरत | रता वनथो अक्तुभिः || उभा पिबतमश्विनोभा नः शर्म यछतम | अविद्रियाभिरूतिभिः ||
47 अयं वां मधुमत्तमः सुतः सोम रताव्र्धा | तमश्विना पिबतं तिरोह्न्यं धत्तं रत्नानि दाशुशे || तरिवन्धुरेण तरिव्र्ता सुपेशसा रथेना यातमश्विना | कण्वासो वां बरह्म कर्ण्वन्त्यध्वरे तेषां सु शर्णुतं हवम || अश्विना मधुमत्तमं पातं सोमं रताव्र्धा | अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम || तरिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम | कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना || याभिः कण्वमभिष्टिभिः परावतं युवमश्विना | ताभिः षवस्मानवतं शुभस पती पातं सोमं रताव्र्धा || सुदासे दस्रा वसु बिभ्रता रथे पर्क्षो वहतमश्विना | रयिं समुद्रादुत वा दिवस पर्यस्मे धत्तं पुरुस्प्र्हम || यन नासत्या परावति यद वा सथो अधि तुर्वशे | अतो रथेन सुव्र्ता न आ गतं साकं सूर्यस्य रश्मिभिः || अर्वाञ्चा वां सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप | इषं पर्ञ्चन्ता सुक्र्ते सुदानव आ बर्हिः सीदतं नरा || तेन नासत्या गतं रथेन सूर्यत्वचा | येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये || उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि हवयामहे | शश्वत कण्वानां सदसि परिये हि कं सोमं पपथुरश्विना ||
48 सह वामेन न उषो वयुछा दुहितर्दिवः | सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती || अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे | उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम || उवासोषा उछाच्च नु देवी जीरा रथानाम | ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः || उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः | अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम || आ घा योषेव सूनर्युषा याति परभुञ्जती | जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः || वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती | वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति || एषायुक्त परावतः सूर्यस्योदयनादधि | शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान || विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी | अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः || उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः | आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु || विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि | सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम || उषो वाजं हि वंस्व यश्चित्रो मानुषे जने | तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः || विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम | सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम || यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत | सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम || ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि | सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा || उषो यदद्य भानुना वि दवाराव रणवो दिवः | पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः || सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा | सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ||
49 उषो भद्रेभिरा गहि दिवश्चिद रोचनादधि | वहन्त्वरुणप्सव उप तवा सोमिनो गर्हम || सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम | तेना सुश्रवसं जनं परावाद्य दुहितर्दिवः || वयश्चित ते पतत्रिणो दविपच्चतुष्पदर्जुनि | उषः परारन्न्र्तून्रनु दिवो अन्तेभ्यस परि || वयुछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम | तां तवामुषर्वसूयवो गीर्भिः कण्वा अहूषत ||
50 उदु तयं जातवेदसं देवं वहन्ति केतवः | दर्शे विश्वाय सूर्यम || अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः | सूराय विश्वचक्षसे || अद्र्श्रमस्य केतवो वि रश्मयो जनाननु | भराजन्तो अग्नयो यथा || तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य | विश्वमा भासिरोचनम || परत्यं देवानां विशः परत्यङङ उदेषि मानुषान | परत्यं विश्वं सवर्द्र्शे || येना पावक चक्षसा भुरण्यन्तं जनाननु | तवं वरुण पश्यसि || वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः | पश्यञ जन्मानि सूर्य || सप्त तवा हरितो रथे वहन्ति देव सूर्य | शोचिष्केशं विचक्षण || अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः | ताभिर्याति सवयुक्तिभिः || उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम | देवं देवत्रा सूर्यमगन्म जयोतिरुत्तमम || उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम | हर्द्रोगं ममसूर्य हरिमाणं च नाशय || शुकेषु मे हरिमाणं रोपणाकासु दध्मसि | अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि || उदगादयमादित्यो विश्वेन सहसा सह | दविषन्तं मह्यं रन्धयन मो अहम दविषते रधम ||
51 अभि तयं मेषं पुरुहूतं रग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम | यस्य दयावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत || अभीमवन्वन सवभिष्टिमूतयो.अन्तरिक्षप्रां तविषीभिराव्र्तम | इन्द्रं दक्षास रभवो मदच्युतं शतक्रतुं जवनी सून्र्तारुहत || तवं गोत्रमङगिरोभ्यो.अव्र्णोरपोतात्रये शतदुरेषु गातुवित | ससेन चिद विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयन || तवमपामपिधानाव्र्णोर अपाधारयः पर्वते दानुमद वसु | वर्त्रं यदिन्द्र शवसावधीरहिमादित सूर्यं दिव्यारोहयो दर्शे || तवं मायाभिरप मायिनो.अधमः सवधाभिर्ये अधि शुप्तावजुह्वत | तवं पिप्रोर्न्र्मणः परारुजः पुरः पर रजिश्वानं दस्युहत्येष्वाविथ || तवं कुत्सं शुष्णहत्येष्वाविथारन्धयो.अतिथिग्वाय शम्बरम | महान्तं चिदर्बुदं नि करमीः पदा सनादेव दस्युहत्याय जज्ञिषे || तवे विश्वा तविषी सध्र्यग घिता तव राधः सोमपीथाय हर्षते | तव वज्रश्चिकिते बाह्वोर्हितो वर्श्चा शत्रोरव विश्वानि वर्ष्ण्या || वि जानीह्यार्यान ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान | शाकी भव यजमानस्य चोदिता विश्वेत ता ते सधमादेषु चाकन || अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः शनथयन्ननाभुवः | वर्द्धस्य चिद वर्धतो दयामिनक्षत सतवानो वम्रो वि जघान सन्दिहः || तक्षद यत त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः | आ तवा वातस्य नर्मणो मनोयुज आ पूर्यमाणमवहन्नभि शरवः || मन्दिष्ट यदुशने काव्ये सचानिन्द्रो वङकू वङकुतराधि तिष्ठति | उग्रो ययिं निरपः सरोतसास्र्जद वि शुष्णस्य दरंहिता ऐरयत पुरः || आ समा रथं वर्षपाणेषु तिष्ठसि शार्यातस्य परभ्र्तायेषु मन्दसे | इन्द्र यथा सुतसोमेषु चाकनो.अनर्वाणंश्लोकमा रोहसे दिवि || अददा अर्भां महते वचस्यवे कक्षीवते वर्चयामिन्द्र सुन्वते | मेनाभवो वर्षणश्वस्य सुक्रतो विश्वेत ता ते सवनेषु परवाच्या || इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु सतोमो दुर्यो न यूपः | अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद रायः कषयति परयन्ता || इदं नमो वर्षभाय सवराजे सत्यशुष्माय तवसे.अवाचि | अस्मिन्निन्द्र वर्जने सर्ववीराः समत सूरिभिस्तव शर्मन सयाम ||
52 तयं सु मेषं महया सवर्विदं शतं यस्य सुभ्वः साकमीरते | अत्यं न वाजं हवनस्यदं रथमेन्द्रं वव्र्त्यामवसे सुव्र्क्तिभिः || स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वाव्र्धे | इन्द्रो यद वर्त्रमवधीन नदीव्र्तमुब्जन्नर्णांसिजर्ह्र्षाणो अन्धसा || स हि दवरो दवरिषु वव्र ऊधनि चन्द्रबुध्नो मदव्र्द्धो मनीषिभिः | इन्द्रं तमह्वे सवपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः || आ यं पर्णन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः सवा अभिष्टयः | तं वर्त्रहत्ये अनु तस्थुरूतयः शुष्मािन्द्रमवाता अह्रुतप्सवः || अभि सवव्र्ष्टिं मदे अस्य युध्यतो रघ्वीरिव परवणे सस्रुरूतयः | इन्द्रो यद वज्री धर्षमाणो अन्धसा भिनद वलस्य परिधीन्रिव तरितः || परीं घर्णा चरति तित्विषे शवो.अपो वर्त्वी रजसो बुध्नमाशयत | वर्त्रस्य यत परवणे दुर्ग्र्भिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम || हरदं न हि तवा नय्र्षन्त्यूर्मयो बरह्माणीन्द्र तव यानि वर्धना | तवष्टा चित ते युज्यं वाव्र्धे शवस्ततक्ष वज्रमभिभूत्योजसम || जघन्वानु हरिभिः सम्भ्र्तक्रतविन्द्र वर्त्रं मनुषे गातुयन्नपः | अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दर्शे || बर्हत सवश्चन्द्रममवद यदुक्थ्यमक्र्ण्वत भियसा रोहणं दिवः | यन मानुषप्रधना इन्द्रमूतयः सवर्न्र्षाचो मरुतो.अमदन्ननु || दयौश्चिदस्यामवानहेः सवनादयोयवीद भियसा वज्र इन्द्र ते | वर्त्रस्य यद बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः || यदिन नविन्द्र पर्थिवी दशभुजिरहानि विश्वा ततनन्तक्र्ष्टयः | अत्राह ते मघवन विश्रुतं सहो दयामनु शवसा बर्हणा भुवत || तवमस्य पारे रजसो वयोमनः सवभूत्योजा अवसे धर्षन्मनः | चक्र्षे भूमिं परतिमानमोजसो.अपः सवः परिभूरेष्या दिवम || तवं भुवः परतिमानं पर्थिव्या रष्ववीरस्य बर्हतः पतिर्भूः | विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान || न यस्य दयावाप्र्थिवी अनु वयचो न सिन्धवो रजसो अन्तमानशुः | नोत सवव्र्ष्टिं मदे अस्य युध्यत एको अन्यच्चक्र्षे विश्वमानुषक || आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा | वर्त्रस्य यद भर्ष्टिमता वधेन नि तवमिन्द्र परत्यानं जघन्थ ||
53 नयू षु वाचं पर महे भरामहे गिर इन्द्राय सदने विवस्वतः | नू चिद धि रत्नं ससतामिवाविदन न दुष्टुतिर्द्रविणोदेषु शस्यते || दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस पतिः | शिक्षानरः परदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गर्णीमसि || शचीव इन्द्र पुरुक्र्द दयुमत्तम तवेदिदमभितश्चेकिते वसु | अतः संग्र्भ्याभिभूत आ भर मा तवायतो जरितुः काममूनयीः || एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना | इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि || समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः | सं देव्या परमत्या वीरशुष्मया गोग्रयाश्वावत्या रभेमहि || ते तवा मदा अमदन तानि वर्ष्ण्या ते सोमासो वर्त्रहत्येषु सत्पते | यत कारवे दश वर्त्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः || युधा युधमुप घेदेषि धर्ष्णुया पुरा पुरं समिदं हंस्योजसा | नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम || तवं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी | तवं शता वङगर्दस्याभिनत पुरो.अनानुदः परिषूता रजिश्वना || तवमेताञ जनराज्ञो दविर्दशाबन्धुना सुश्रवसोपजग्मुषः | षष्टिं सहस्रा नवतिं नव शरुतो नि चक्रेण रथ्या दुष्पदाव्र्णक || तवमाविथ सुश्रवसं तवोतिभिस्तव तरामभिरिन्द्र तूर्वयाणम | तवमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः || य उद्र्चीन्द्र देवगोपाः सखायस्ते शिवतमा असाम | तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरं दधानाः ||
54 मा नो अस्मिन मघवन पर्त्स्वंहसि नहि ते अन्तः शवसः परीणशे | अक्रन्दयो नद्यो रोरुवद वना कथा न कषोणीर्भियसा समारत || अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रं महयन्नभि षटुहि | यो धर्ष्णुना शवसा रोदसी उभे वर्षा वर्षत्वा वर्षभो नय्र्ञ्जते || अर्चा दिवे बर्हते शूष्यं वचः सवक्षत्रं यस्य धर्षतो धर्षन मनः | बर्हच्छ्रवा असुरो बर्हणा कर्तः पुरो हरिभ्यां वर्षभो रथो हि षः || तवं दिवो बर्हतः सानु कोपयो.अव तमना धर्षता शम्बरं भिनत | यन मायिनो वरन्दिनो मन्दिना धर्षच्छितां गभस्तिमशनिं पर्तन्यसि || नि यद वर्णक्षि शवसनस्य मूर्धनि शुष्णस्य चिद वरन्दिनोरोरुवद वना | पराचीनेन मनसा बर्हणावता यदद्या चित कर्णवः कस्त्वा परि || तवमाविथ नर्यं तुर्वशं यदुं तवं तुर्वीतिं वय्यंशतक्रतो | तवं रथमेतशं कर्त्व्ये धने तवं पुरो नवतिं दम्भयो नव || स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः परति यः शासमिन्वति | उक्था वा यो अभिग्र्णाति राधसा दानुरस्मा उपरा पिन्वते दिवः || असमं कषत्रमसमा मनीषा पर सोमपा अपसा सन्तु नेमे | ये त इन्द्र ददुषो वर्धयन्ति महि कषत्रं सथविरं वर्ष्ण्यं च || तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः | वयश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कर्ष्व || अपामतिष्ठद धरुणह्वरं तमो.अन्तर्व्र्त्रस्य जठरेषुपर्वतः | अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः परवणेषु जिघ्नते || स शेव्र्धमधि धा दयुम्नमस्मे महि कषत्रं जनाषाळिन्द्र तव्यम | रक्षा च नो मघोनः पाहि सूरीन राये च नः सवपत्या इषे धाः ||
55 दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पर्थिवीचन परति | भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः || सो अर्णवो न नद्यः समुद्रियः परति गर्भ्णाति विश्रिता वरीमभिः | इन्द्रः सोमस्य पीतये वर्षायते सनात स युध्म ओजसा पनस्यते || तवं तमिन्द्र पर्वतं न भोजसे महो नर्म्णस्य धर्मणामिरज्यसि | पर वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः || स इद वने नमस्युभिर्वचस्यते चारु जनेषु परब्रुवाण इन्द्रियम | वर्षा छन्दुर्भवति हर्यतो वर्षा कषेमेण धेनाम्मघवा यदिन्वति || स इन महानि समिथानि मज्मना कर्णोति युध्म ओजसा जनेभ्यः | अधा चन शरद दधति तविषीमत इन्द्राय वज्रं निघनिघ्नते वधम || स हि शरवस्युः सदनानि कर्त्रिमा कष्मया वर्धान ओजसाविनाशयन | जयोतींषि कर्ण्वन्नव्र्काणि यज्यवे.अव सुक्रतुः सर्तवा अपः सर्जत || दानाय मनः सोमपावन्नस्तु ते.अर्वाञ्चा हरी वन्दनश्रुदा कर्धि | यमिष्ठासः सारथयो य इन्द्र ते न तवा केताा दभ्नुवन्ति भूर्णयः || अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि शरुतो दधे | आव्र्तासो.अवतासो न कर्त्र्भिस्तनूषु ते करतवैन्द्र भूरयः ||
56 एष पर पूर्वीरव तस्य चम्रिषो.अत्यो न योषामुदयंस्त भुर्वणिः | दक्षं महे पाययते हिरण्ययं रथमाव्र्त्या हरियोगं रभ्वसम || तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः | पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा || स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भ्र्ष्टिर्न भराजते तुजा शवः | येन शुष्णं मायिनमायसो मदे दुध्राभूषु रामयन नि दामनि || देवी यदि तविषी तवाव्र्धोतय इन्द्रं सिषक्त्युषसं न सूर्यः | यो धर्ष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः || वि यत तिरो धरुणमच्युतं रजो.अतिष्ठिपो दिव आतासुबर्हणा | सवर्मीळ्हे यन मद इन्द्र हर्ष्याहन वर्त्रं निरपामौब्जो अर्णवम || तवं दिवो धरुणं धिष ओजसा पर्थिव्या इन्द्र सदनेषु माहिनः | तवं सुतस्य मदे अरिणा अपो वि वर्त्रस्य समया पाष्यारुजः ||
57 पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे | अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम || अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः | यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः || अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे | यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे || इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो | नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः || भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण | अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे || तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ | अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||
58 नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः | वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति || आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति | अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत || कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः | रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति || वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः | तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर || तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः | अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः || दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः | होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने || होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु | अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम || अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ | अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः || भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म | उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात ||
59 वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते | वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ || मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः | तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय || आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि | या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा || बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः | सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः || दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम | राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ || पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते | वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत || वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा | शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान ||
60 वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम | दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा || अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः | दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः || तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः | यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त || उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु | दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम || तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः | आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात ||
61 अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय | रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा || अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति | इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त || अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन | मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै || अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय | गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय || अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे | वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम || अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय | वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः || अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना | मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता || अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः | परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः || अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात | सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय || अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः | गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः || अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत | ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः || अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः | गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै || अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः | युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून || अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते | उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः || अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः | परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः || एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन | ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात||
62 पर मन्महे शवसानाय शूषमाङगूषं गिर्वणसे अङगिरस्वत | सुव्र्क्तिभिः सतुवत रग्मियायार्चामार्कं नरे विश्रुताय || पर वो महे महि नमो भरध्वमाङगूष्यं शवसानाय साम | येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङगिरसो गा अविन्दन || इन्द्रस्याङगिरसां चेष्टौ विदत सरमा तनयाय धासिम | बर्हस्पतिर्भिनदद्रिं विदद गाः समुस्रियाभिर्वावशन्त नरः || स सुष्टुभा स सतुभा सप्त विप्रैः सवरेणाद्रिं सवर्यो नवग्वैः | सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः || गर्णानो अङगिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः | वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः || तदु परयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः | उपह्वरे यदुपरा अपिन्वन मध्वर्णसो नद्यश्चतस्रः || दविता वि वव्रे सनजा सनीळे अयास्य सतवमानेभिरर्कैः | भगो न मेने परमे वयोमन्नधारयद रोदसी सुदंसाः || सनाद दिवं परि भूमा विरूपे पुनर्भुवा युवती सवेभिरेवैः | कर्ष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या || सनेमि सख्यं सवपस्यमानः सूनुर्दाधार शवसा सुदंसाः | आमासु चिद दधिषे पक्वमन्तः पयः कर्ष्णासु रुशद रोहिणीषु || सनात सनीला अवनीरवाता वरता रक्षन्ते अम्र्ताः सहोभिः | पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति सवसारो अह्रयाणम || सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः | पतिं न पत्नीरुशतीरुशन्तं सप्र्शन्ति तवा शवसावन्मनीषाः || सनादेव तव रायो गभस्तौ न कषीयन्ते नोप दस्यन्ति दस्म | दयुमानसि करतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः || सनायते गोतम इन्द्र नव्यमतक्षद बरह्म हरियोजनाय | सुनीथाय नः शवसान नोधाः परातर मक्षू धियावसुर जगम्यात||
63 तवं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पर्थिवीमे धाः | यद ध ते विश्वा गिरयश्चिदभ्वा भिया दर्ळ्हासः किरणा नैजन || आ यद धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात | येनाविहर्यतक्रतो अमित्रान पुर इष्णासि पुरुहूत पूर्वीः || तवं सत्य इन्द्र धर्ष्णुरेतान तवं रभुक्षा नर्यस्त्वंषाट | तवं शुष्णं वर्जने पर्क्ष आणौ यूने कुत्सायद्युमते सचाहन || तवं ह तयदिन्द्र चोदीः सखा वर्त्रं यद वज्रिन वर्षकर्मन्नुभ्नाः | यद ध शूर वर्षमणः पराचैर्वि दस्यून्र्योनावक्र्तो वर्थाषाट || तवं ह तयदिन्द्रारिषण्यन दर्ळ्हस्य चिन मर्तानामजुष्टौ | वयस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान || तवां ह तयदिन्द्रार्णसातौ सवर्मीळ्हे नर आजा हवन्ते | तव सवधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत || तवं ह तयदिन्द्र सप्त युध्यन पुरो वज्रिन पुरुकुत्साय दर्दः | बर्हिर्न यत सुदासे वर्था वर्गंहो राजन वरिवः पूरवे कः || तवं तयां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन | यया शूर परत्यस्मभ्यं यंसि तमनमूर्जं न विश्वध कषरध्यै || अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम | सुपेशसं वाजमा भरा नः परातर मक्षू धियावसुर जगम्यात ||
64 वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः | अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः || ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः | पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः || युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव | दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना || चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे | अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः || ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत | दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः || पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः | अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम || महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः | मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम || सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः | कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः || रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः | आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः || विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः | अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः || हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान | मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः || घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि | रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये || पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत | अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति || चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन | धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः || नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त | सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात ||
65 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम | सजोषा धीराः पदैरनु गमन्नुप तवा सीदन विश्वेयजत्राः || रतस्य देवा अनु वरता गुर्भुवत परिष्टिर्द्यौर्न भूम | वर्धन्तीमापः पन्वा सुशिश्विं रतस्य योना गर्भे सुजातम || पुष्टिर्न रण्वा कषितिर्न पर्थिवी गिरिर्न भुज्म कषोदो न शम्भु | अत्यो नाज्मन सर्गप्रतक्तः सिन्धुर्न कषोदः क ईं वराते || जामिः सिन्धूनां भरातेव सवस्रामिभ्यान न राजा वनान्यत्ति | यद वातजूतो वना वयस्थादग्निर्ह दाति रोमा पर्थिव्याः || शवसित्यप्सु हंसो न सीदन करत्वा चेतिष्ठो विशामुषर्भुत | सोमो न वेधा रतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ||
66 रयिर्न चित्रा सूरो न सन्द्र्गायुर्न पराणो नित्यो नसूनुः | तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा || दाधार कषेममोको न रण्वो यवो न पक्वो जेता जनानाम | रषिर्न सतुभ्वा विक्षु परशस्तो वाजी न परीतो वयोदधति || दुरोकशोचिः करतुर्न नित्यो जायेव योनावरं विश्वस्मै | चित्रो यदभ्राट छवेतो न विक्षु रथो न रुक्मी तवेषः समत्सु || सेनेव सर्ष्टामं दधात्यस्तुर्न दिद्युत तवेषप्रतीका | यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम || तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम | सिन्धुर्न कषोदः पर नीचीरैनोन नवन्त गावः सवर्द्र्शीके ||
67 वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम | कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट || हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन | विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन || अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः | परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः || य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य | वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै || वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः | चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ||
68 शरीणन्नुप सथाद दिवं भुरण्यु सथातुश्चरथमक्तून्व्यूर्णोत | परि यदेषामेको विश्वेषां भुवद देवो देवानां महित्वा || आदित ते विश्वे करतुं जुषन्त शुष्काद यद देव जीवो जनिष्ठाः | भजन्त विश्वे देवत्वं नाम रतं सपन्तो अम्र्तमेवैः || रतस्य परेषा रतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः | यस्तुभ्यं दाशाद यो वा ते शिक्षात तस्मै चिकित्वान्रयिं दयस्व || होता निषत्तो मनोरपत्ये स चिन नवासां पती रयीणाम | इछन्त रेतो मिथस्तनूषु सं जानत सवैर्दक्षैरमूराः || पितुर्न पुत्राः करतुं जुषन्त शरोषन ये अस्य शासं तुरासः | वि राय और्णोद दुरः पुरुक्षुः पिपेश नाकं सत्र्भिर्दमूनाः ||
69 शुक्रः शुशुक्वानुषो न जारः पप्रा समीची दिवो नज्योतिः | परि परजातः करत्वा बभूथ भुवो देवानां पिता पुत्रः सन || वेधा अद्र्प्तो अग्निर्विजानन्नूधर्न गोनां सवाद्मा पितूनाम | जने न शेव आहूर्यः सन मध्ये निषत्तो रण्वो दुरोणे || पुत्रो न जातो रण्वो दुरोणे वाजी न परीतो विशो वि तारीत | विशो यदह्वे नर्भिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः || नकिष ट एता वरता मिनन्ति नर्भ्यो यदेभ्यः शरुष्टिं चकर्थ | तत तु ते दंसो यदहन समानैर्न्र्भिर्यद युक्तो विवे रपांसि || उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै | तमना वहन्तो दुरो वय रण्वन नवन्त विश्वे सवर्द्र्शीके ||
70 वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः | आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म || गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम | अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः || स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः | एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान || वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम | अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या || गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः | वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त || साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ||
71 उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः | सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः || वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण | चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः || दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः | अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः || मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत | आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय || महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान | सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात || सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून | वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि || अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः | न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान || आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके | अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च || मनो न यो.अध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे | राजाना मित्रावरुणा सुपाणी गोषु परियमम्र्तं रक्षमाणा || मा नो अग्ने सख्या पित्र्याणि पर मर्षिष्ठा अभि विदुष कविः सन | नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ||
72 नि काव्या वेधसः शश्वतस कर्हस्ते दधानो नर्या पुरूणि | अग्निर्भुवद रयिपती रयीणां सत्रा चक्राणो अम्र्तानि विश्वा || अस्मे वत्सं परि षन्तं न विन्दन्निछन्तो विश्वे अम्र्ता अमूराः | शरमयुवः पदव्यो धियन्धास्तस्थुः पदे परमेचार्वग्नेः || तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घर्तेन शुचयः सपर्यान | नामानि चिद दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः || आ रोदसी बर्हती वेविदानाः पर रुद्रिया जभ्रिरे यज्ञियासः | विदन मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम || संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन | रिरिक्वांसस्तन्वः कर्ण्वत सवाः सखा सख्युर्निमिषिरक्षमाणाः || तरिः सप्त यद गुह्यानि तवे इत पदाविदन निहिता यज्ञियासः | तेभी रक्षन्ते अम्र्तं सजोषाः पशूञ्च सथातॄञ्चरथं च पाहि || विद्वानग्ने वयुनानि कषितीनां वयानुषक छुरुधो जीवसेधाः | अन्तर्विद्वानध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट || सवाध्यो दिव आ सप्त यह्वी रायो दुरो वय रतज्ञा अजानन | विदद गव्यं सरमा दर्ळ्हमूर्वं येना नु कं मानुषीभोजते विट || आ ये विश्वा सवपत्यानि तस्थुः कर्ण्वानासो अम्र्तत्वाय गातुम | मह्ना महद्भिः पर्थिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः || अधि सरियं नि दधुश्चारुमस्मिन दिवो यदक्षी अम्र्ता अक्र्ण्वन | अध कषरन्ति सिन्धवो न सर्ष्टाः पर नी चीरग्नेरुषीरजानन ||
73 रयिर्न यः पित्र्वित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः | सयोनाशीरतिथिर्न परीणानो होतेव सद्म विधतो वि तारीत || देवो न यः सविता सत्यमन्मा करत्वा निपाति वर्जनानि विश्वा | पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत || देवो न यः पर्थिवीं विश्वधाया उपक्षेति हितमित्रो न राजा | पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी || तं तवा नरो दम आ नित्यमिद्धमग्ने सचन्त कषितिषु धरुवासु | अधि दयुम्नं नि दधुर्भूर्यस्मिन भवा विश्वायुर्धरुणो रयीणाम || वि पर्क्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः | सनेम वाजं समिथेष्वर्यो भागं देवेषु शरवसेदधानाः || रतस्य हि धेनवो वावशानाः समदूध्नीः पीपयन्त दयुभक्ताः | परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम || तवे अग्ने सुमतिं भिक्षमाणा दिवि शरवो दधिरे यज्ञियासः | नक्ता च चक्रुरुषसा विरूपे कर्ष्णं च वर्णमरुणं च सं धुः || यान राये मर्तान सुषूदो अग्ने ते सयाम मघवानो वयं च | छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान रोदसी अन्तरिक्षम || अर्वद्भिरग्ने अर्वतो नर्भिर्नॄन वीरैर्वीरान वनुयामा तवोताः | ईशानासः पित्र्वित्तस्य रायो वि सूरयः शतहिमा नो अश्युः || एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हर्दे च | शकेम रायः सुधुरो यमं ते.अधि शरवो देवभक्तं दधानाः ||
74 उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये | आरे अस्मे च शर्ण्वते || यः सनीहितीषु पूर्व्यः संजग्मानासु कर्ष्टिषु | अरक्षद दाशुषे गयम || उत बरुवन्तु जन्तव उदग्निर्व्र्त्रहाजनि | धनंजयो रणे-रणे || यस्य दूतो असि कषये वेषि हव्यानि वीतये | दस्मत कर्णोष्यध्वरम || तमित सुहव्यमङगिरः सुदेवं सहसो यहो | जना आहुः सुबर्हिषम || आ च वहासि तानिह देवानुप परशस्तये | हव्या सुश्चन्द्र वीतये || न योरुपब्दिरश्व्यः शर्ण्वे रथस्य कच्चन | यदग्नेयासि दूत्यम || तवोतो वाज्यह्रयो.अभि पूर्वस्मादपरः | पर दाश्वानग्ने अस्थात || उत दयुमत सुवीर्यं बर्हदग्ने विवाससि | देवेभ्यो देव दाशुषे ||
75 जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम | हव्या जुह्वानासनि || अथा ते अङगिरस्तमाग्ने वेधस्तम परियम | वोचेम बरह्म सानसि || कस्ते जामिर्जनानामग्ने को दाश्वध्वरः | को ह कस्मिन्नसि शरितः || तवं जामिर्जनानामग्ने मित्रो असि परियः | सखा सखिभ्य ईड्यः || यजा नो मित्रावरुणा यजा देवान रतं बर्हत | अग्ने यक्षिस्वं दमम ||
76 का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा | को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम || एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः | अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान || पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा | अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने || परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः | वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम || यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन | एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व ||
77 कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः | यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान || यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम | अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति || स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः | तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः || स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम | तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म || एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः | स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान ||
78 अभि तवा गोतमा गिरा जातवेदो विचर्षणे | दयुम्नैरभि पर णोनुमः || तमु तवा गोतमो गिरा रायस्कामो दुवस्यति | दयुम्नैर... || तमु तवा वाजसातममङगिरस्वद धवामहे | दयुम्नैर... || तमु तवा वर्त्रहन्तमं यो दस्यून्रवधूनुषे | दयुम्नैर.. . || अवोचाम रहूगणा अग्नये मधुमद वचः | दयुम्नैर... ||
79 हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान | शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः || आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम | शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा || यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः | अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ || अग्ने वाजस्य गोमत ईशानः सहसो यहो | अस्मे धेहि जातवेदो महि शरवः || स इधनो वसुष कविरग्निरीळेन्यो गिरा | रेवदस्मभ्यम्पुर्वणीक दीदिहि || कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः | स तिग्मजम्भ रक्षसो दह परति || अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि | विश्वासु धीषु वन्द्य || आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम | विश्वासु पर्त्सुदुष्टरम || आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम | मार्डीकं धेहि जीवसे || पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये | भरस्व सुम्नयुर्गिरः || यो नो अग्ने.अभिदासत्यन्ति दूरे पदीष्ट सः | अस्माकमिद वर्धे भव || सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति | होता गर्णीत उक्थ्यः ||
80 इत्था हि सोम इन मदे बरह्मा चकार वर्धनम | शविष्ठ वज्रिन्नोजसा पर्थिव्या निः शशा अहिमर्चन्ननु सवराज्यम || स तवामदद वर्षा मदः सोमः शयेनाभ्र्तः सुतः | येनाव्र्त्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न... || परेह्यभीहि धर्ष्णुहि न ते वज्रो नि यंसते | इन्द्र नर्म्णं हि ते शवो हनो वर्त्रं जया अपो.अर्चन्न... || निरिन्द्र भूम्या अधि वर्त्रं जघन्थ निर्दिवः | सर्जा मरुत्वतीरव जीवधन्या इमा अपो.अर्चन्न... || इन्द्रो वर्त्रस्य दोधतः सानुं वज्रेण हीळितः | अभिक्रम्याव जिघ्नते.अपः सर्माय चोदयन्नर्चन्न... || अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा | मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न... || इन्द्र तुभ्यमिदद्रिवो.अनुत्तं वज्रिन वीर्यम | यद ध तयम्मायिनं मर्गं तमु तवं माययावधीरर्चन्न... || वि ते वज्रासो अस्थिरन नवतिं नाव्या अनु | महत त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न... || सहस्रं साकमर्चत परि षटोभत विंशतिः | शतैनमन्वनोनवुरिन्द्राय बरह्मोद्यतमर्चन्न... || इन्द्रो वर्त्रस्य तविषीं निरहन सहसा सहः | महत तदस्य पौंस्यं वर्त्रं जघन्वानस्र्जदर्चन्न... || इमे चित तव मन्यवे वेपेते भियसा मही | यदिन्द्र वज्रिन्नोजसा वर्त्रं मरुत्वानवधीरर्चन्न... || न वेपसा न तन्यतेन्द्रं वर्त्रो वि बीभयत | अभ्येनं वज्र आयसः सहस्रभ्र्ष्टिरायतार्चन्न... || यद वर्त्रं तव चशनिं वज्रेण समयोधयः | अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो.अर्चन्न... || अभिष्टने ते अद्रिवो यत सथा जगच्च रेजते | तवष्टा चित तव मन्यव इन्द्र वेविज्यते भियार्चन्न... || नहि नु यादधीमसीन्द्रं को वीर्या परः | तस्मिन नर्म्णमुत करतुं देवा ओजांसि सं दधुरर्चन्न... || यमथर्व मनुष पिता दध्यं धियमत्नत | तस्मिन बरह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न... ||
81