अभिज्ञानशाकुन्तल

From Wikipedia

अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकमस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहः कृतवान्, तदा सः स्मृति चिन्हं(अभिज्ञानम्) दत्तवान्। तत् अभिज्ञानम् महर्षि विश्वामित्रस्य शापेन विलुप्तमभवत्। शाप वशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।

तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरत नामकं पुत्रमजायत् । द्वादश वर्षानन्तरं कश्चिद्धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् ।तं दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टु वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्वं वर्तते। साहित्य समीक्षकाः कथयन्ति यत् --

काव्येसु नाटकं रम्यं तत्र रम्यं शकुन्तला।

तत्रापि चतुर्थोंकः तत्र श्लोक चतुष्टयम् ।।

कालिदासस्य तुलना जनाः शेक्सपियर नाटककारेण सह कुर्वन्ति।

In other languages