अव्ययम्
From Wikipedia
अव्ययशब्दाः न परिवर्तति।
अथ (शुभारम्भे) अथ (अनन्तरम्) अपि अपि (प्रश्ने) अलम् इति इति (समाप्तिसूचकम्) इव उच्चैः (उपरि) उच्चैः (उच्चस्वरेण) एव कदा कुतः क्व (कुत्र) खलु चित् चेत् तूष्णीम् नूनम् पुरा मा (निषेधे) मिथ्या इतस्ततः यत् तत् अत्र तत्र यथा तथा यदा तदा यद्यपि यदि तर्हि यावत् तावत् यादृशं तादृशम् यादृशः तादृशः यादृशी तादृशी वरम् वा विना सहसा हि ह्यः