कालिदास
From Wikipedia
कालिदास - (कवि कुल गुरु) कालिदासः भारतस्य एकः महान् संस्कृतकविः, नाटककर्ता च आसीत्। कालिदासस्य कालः विषये बहु सन्देहाः सन्ति। तस्य जीवनकालः 100BC तः 400AD मध्ये कदाचित् आसीत् इति पण्डिताः तर्कयन्ति। सः उज्जैनी नगरे विक्रमादित्यस्य सभायां नवरत्नेषु एकः आसीत् इति वदन्ति। मालविकाग्निमित्र, विक्रमूर्वशीय,अभिज्ञानशाकुन्तल - विख़्यातनाटकान् , कुमारसंभव, रघुवंश - इतिहास कवितां, मेघदूत, ऋतुसंहार कवितां रचयितवान् । अभिज्ञानशाकुन्तलस्य अनेकभाषासु अनुवादं कृतवन्तः।
धन्वन्तरि, क्षपणक, अमरसिंह, शञ्कु, वेतालभट्ट, घटकर्पर, कालिदास, वराहमिहिर, वररुचि च नवरत्नानि विक्रमादित्यस्य सभायाम् आसन्।
("धन्वन्तरि क्षपणकामरसिंह शञ्कु वेतालभट्ट घटकर्पर कालिदासा:। ख्यातो वराहमिहिरो नृपते: सभायां रत्नानि वै वररुचिर्नव विक्रमस्य।।" इति कथ्यन्ते।)