अव्ययम्

From Wikipedia

अव्ययशब्दाः न परिवर्तति।

अथ (शुभारम्भे) अथ (अनन्तरम्) अपि अपि (प्रश्ने) अलम् इति इति (समाप्तिसूचकम्) इव उच्चैः (उपरि) उच्चैः (उच्चस्वरेण) एव कदा कुतः क्व (कुत्र) खलु चित् चेत् तूष्णीम् नूनम् पुरा मा (निषेधे) मिथ्या इतस्ततः यत् तत् अत्र तत्र यथा तथा यदा तदा यद्यपि यदि तर्हि यावत् तावत् यादृशं तादृशम् यादृशः तादृशः यादृशी तादृशी वरम् वा विना सहसा हि ह्यः

  • संस्कृत
  • व्याकरण
Retrieved from "http://sa.wikipedia.org../../../%E0%A4%85/%E0%A4%B5/%E0%A5%8D/%E0%A4%85%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%AE%E0%A5%8D.html"
Views
  • Article
  • Discussion
  • Current revision
Navigation
  • मुखपृष्ठं
  • Community portal
  • Current events
  • सहायता
  • Donations
MediaWiki
Wikimedia Foundation
  • This page was last modified 01:31, 7 December 2006 by Wikipedia user सहाय.
  • Content is available under GNU Free Documentation License.
  • About Wikipedia
  • Disclaimers