ऋग्‍वेद

From Wikipedia


ऋग्वेद: सनातन धर्मस्य (हिन्दुधर्मस्य) मूलग्रन्थ:. एतेन १०१७ सूक्तानि सन्ति. वेदस्य परिभाषा ज्ञानं अस्ति. पण्डितेन्‌ अनुमानेन्‌ ऋग्वेद: ५,००० वर्षानि प्राचीनं अस्ति.

[edit] बाह्य ग्रन्थय: