कमलं

From Wikipedia

कमलं एकं पुष्‍पं अस्‍ति.

कमलं भारतस्‍य राष्‍ट्रिय पुष्‍पं. पङ्‍के उत्‍पन्‍नम्‌ अपि इदं पङ्‍कहीनं स्‍वच्‍छम्‌ भवति. इदं सौन्‍दर्यस्‍य, कोमलताया:, निर्मलताया: शान्‍ते: च सन्‍देशम्‌ वितरति.

A so-called "Indian lotus" of the genus Nelumbo (see Nymphaeaceae). Particularly the sacred lotus plant of Hinduism and Buddhism, Nelumbo nucifera. All parts of nucifera are edible and the plant is a popular ingredient in Asian cuisine.