कृष्णः

From Wikipedia

कृष्णः यादवकुलस्य राजा आसीत्। सः विष्णु-अवतारः आसीत्। तेन् भगवद्गीता संवाद प्रदत्तः।

गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनं स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः।