वनस्पति विज्ञानं

From Wikipedia

वनस्पति विज्ञानं वने ये लता वृक्षादयः सन्ति तेषां वनस्पतीनाम वशिष्टं ज्ञानं इति वनस्पति विज्ञानं कथ्यते। प्राचीन काले मनुष्याणां चिकित्सा वनस्पतिभिरेव भवत्यासीत्। वने स्थिताः सर्वाः वनस्पतयः अतिमहत्वपूर्णाः औषधयः सन्ति। भारतस्य आयुर्वेदम् चिकित्सा पद्धतिः वनस्पत्याधारितैवास्ति। चिकित्सा शास्त्रेषु सर्वाणां वनस्पतीनां महत्वमुपयोगिताञ्च उपलभ्यते।

[edit] सम्‍बद्घ विषया: