हिन्दी

From Wikipedia

हिन्दी
Spoken भारत
वक्ता: 800 Million
Ranking 2
Genetic
classification
Indo-European

 आर्य-भाषा
  हिन्‍दी

Official status
Official language भारत
Regulated by -
Language codes
ISO 639-1 hi
ISO 639-2 hin
SIL HND

हिन्दी आर्य-भाषा परिवारस्‍य एका भाषा अस्‍ति. हिन्दीभाषा देवनागरीलिप्या लिख्यते.

हिन्दीभाषायां बहव: तद्भवशब्दा: व्यवह्रियन्ते.


Contents

[edit] तुलना

अधस्तात्‌ हिन्दीवाक्यम्‌, तस्य प्रचलितं संस्कृतरूपम्‌ प्रदत्तम्‌ -

  • नहीं, मिलता नहीं. / नहिं, न मिलति.
  • मित्र से मिल. / मित्रं मिल.
  • कितना मूल्य हुआ? / कति मूल्यम्‌ बभूव?
  • खरीदनें में बहुत रुपये लगेंगे. /

क्रयणे बहूनि रुप्यकाणि लगिष्यन्ति.

  • तुम सफाई पर ध्यान नहीं देते. /

त्वं स्वच्छताया उपरि ध्यानं न ददासि.

  • मैं चिन्तित हूं. /

अहं चिन्तितं अस्मि.

  • क्षण में सब करता हूं./

क्षणे सर्वं करोमि.

  • मैं आज गीता पढता हूं. / अहं अद्य गीतां पठामि.
  • यौवन में मकडी सुन्दरी. / यौवने मर्कटी सुन्दरी.
  • ग्राम में कृषक बसते हैं. / ग्रामे कृषका: वसन्ति.
  • काल की कुटिल गति. / कालस्य कुटिला गति:.
  • आशा दु:ख का कारण. आशा दु:खस्य कारणम्‌.
  • नष्ट मूल, न हीं फल, न पुष्प. / नष्टे मूले नैव फलं न पुष्पम्‌.


[edit] हिन्दी साहित्यं

[edit] लेखका:

[edit] बाह्य गवाक्षा: