ऋतुसंहार

From Wikipedia

ऋतुसंहारम् महाकवि कालिदसेन विरचितमेकमत्यधिकं प्रसिद्धं काव्यमस्ति। काव्येस्मिन् ग्रीष्म ,वर्षा,शरद हेमन्त,शिशिर, वसन्तानां षड ऋतूणां सुमनोहरं विस्तृतं वर्णनमस्ति। अस्मिन् काव्ये प्रकृत्याः विराट् स्वरूपस्य दर्शनं भवति।