अभिज्ञानशाकुन्तल
From Wikipedia
'Abhijansakunta' is the very popular drama written by Kalidasa. अभिज्ञान शाकुन्तलम् माहाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकमस्ति।अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति।दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहः कृतवान्, तदा सः स्मृति चिन्हं(अभिज्ञानम्) दत्तवान्। तत् अभिज्ञानम् महर्षि विश्वामित्रस्य शापेन विलुप्तमभवत्। शाप वशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्। तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरत नामकं पुत्रमजायत् ।द्वादश वर्षानन्तरं कश्चिद्धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् ।तं दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टु वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्वं वर्तते। साहित्य समीक्षकाः कथयन्ति यत् -- काव्येसु नाटकं रम्यं तत्र रम्यं शकुन्तला। तत्रापि चतुर्थोंकः तत्र श्लोक चतुष्टयम् ।। कालिदासस्य तुलना जनाः शेक्सपियर नाटककारेण सह कुर्वन्ति।