ज्योतिषं

From Wikipedia

ज्योतिषं

Contents

[edit] संहिताकाल:

ज्योतिषशास्त्रस्य परम्परा नितरां प्राचीना परिलक्ष्यते । ऋग्वेदस्य एकस्मिन् मन्त्रे (१.१६४.११) सूर्यसम्बन्धि द्वादश राशिचक्रस्य समुल्लेखो दृश्यते, तत्रैव च मन्त्रेऽहोरात्रस्य समुदितगणनया विंशत्युत्तरसप्तशत संख्यकानि (३६० x २ = ७२०) मिथुनानि निर्दिष्टानि सन्ति । ऋग्वेदस्यैवान्यस्मिन् मन्त्रे (१.१६४.४८) संवत्सरो रथचक्रेण उपमितो यत्र द्वादश (मासा:) प्रधय:, त्रीणि (ऋतुयुगलानि) नभ्यानि, षष्ट्यधिकत्रिशत संख्यका: (दिवसा:) शङ्कवो निरूपिता: सन्ति ।

[edit] ब्राह्मणकाल:

याज्ञवल्क्य:

[edit] वेदाङ्गकाल:

लगध:

[edit] सिद्घान्तकाल:


  • महावीर (ऽ ८५०)


[edit] केरल-गणितज्ञा: