बालगङ्गाधर तिलक

From Wikipedia

बालगङ्गाधर तिलक (1856-1920) भारतस्य स्वतन्त्रासङ्ग्रामे प्रमुख नेता आसीत्.

स्वतन्त्रताया: आन्दोलनस्य प्रसङ्गे स: अघोषयत्‌, "स्वराज्यम्‌ अस्माकम्‌ जन्मसिद्ध: अधिकार:."

समाचारपत्राणाम्‌ प्रकाशनम्‌ संपादनम्‌ च कृत्वा स: देशसेवाम्‌ करोति स्म. बहुबारम्‌ कारागारे निक्षिप्त:. स: संस्कृते विद्वान्‌ आसीत्‌.

In other languages