सुभाषितानि

From Wikipedia

सुभाषितानि

सर्वतीर्थमयी माता सर्वदेवमय: पिता
मातरं पितरं तस्‍मात्‌ सर्वयत्‍नेन पूजयेत्‌. १

माता शत्रुः पिता वैरी येन बालो न पाठित:
न शोभते सभामध्‍ये हंसमध्‍ये बको यथा. २

नास्‍ति लोभसमो व्‍याधि: नास्‍ति क्रोधसमो रिपु:
नास्‍ति दारिद्रयवद्‌ दु:खं नास्‍ति ज्ञानात्‍परं सुखम्‌. ३

भोजनांते च किं पेयम्‌।
जयंत: कस्‍य वै सुत:।
कथं विष्‍णुपदं प्रोक्‍तम्‌।
तक्रं शक्रस्‍य दुर्लभम्‌। ४

कस्‍तुरी जायते कस्‍मात्‌।
को हन्‍ति करीणां शतम्‌।
किं कुर्यात्‌ कातरो युद्धे।
मृगात्‌ सिंह: पलायते। ५

केशवं पतितं दृष्‍ट्वा‌ द्रोणो हर्षं उपागत:।
कौरवा: रूदन्‍ति हा हा केशव केशव। ६

द्वन्‍द्वोहम् द्विगुरपिचाहम्‌।
मद्गेहे नित्‍य अव्‍ययीभाव:।
तत्‍पुरुष कर्मधारय।
येनाहम्‌ स्‍याम् बहुव्रीही। ७

पुरा कविनां गणनाप्रसंगे कनिष्‍ठिकाधिष्‍ठितकालिदास: ।
अद्यापि तत्‍तुल्‍यकवेरभावात्‌ अनामिका सार्थवती बभूव । ९

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं ।
प्रियं च नानृतं ब्रूयात् एष धर्मस्सनातनः ॥ १०

दानेन पाणिर्नतु कंकणेन ।
स्नानेन शुध्दिर्नतु चन्दनेन ।
मानेन तृप्तिर्नतु भोजनेन ।
ज्ञानेन युक्तिर्नतु मुंडनेन ॥ ११

संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे‌ ।
सुभाषितरसास्वाद: संगति: सुजनै: सह‌ ॥ १२

गगनम् गगनाकारं सागरः सागरोपमः।
रामरावणयोर्युद्धमं रामरावणयोरिव॥ १३

निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥ १४
— भर्तृहरेः नीतिशतकम्

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरियसी॥ १५

इदानीं सुभाषितानां वर्गीकरणम्