तुलसीदास

From Wikipedia

तुलसीदास: रामचरितमानस्‌ अरचियत्‌. गोस्वामी तुलसीदास: भारतीय साहित्ये सर्वाधिकः लोकप्रियः कविः अस्ति।तेन कविना विरचिताः द्वादश ग्रन्थाः उपलब्धाः सन्ति। तेषु ग्रन्थेषु रामचरितमानस एकं विश्वस्य महत्तमं महाकाव्यमस्ति। अस्य काव्यस्य विषये केनचित् कविना लिखितम् -- चारहुं वेद पुराण अष्टदश छहों शास्त्र सब ग्रन्थन को रस अस्य महाकाव्यस्य अनेकासु भाषासु अनुवादः अभवत्। एतत् महाकाव्यम् आन्तर्जालेऽपि उपलब्धमस्ति।

[edit] पश्‍य