सूक्त

विकिपीडिया, एक मुक्त ज्ञानकोष से

[संपादित करें] Rig Veda Book 2 Hymn 4

हुवे वः सुदयोतमानं सुवरकतिं विशामगनिमतिथिं सुपरयसम |

मितर इव यो दिधिषाययो भूद देव आदेवे जने जातवेदाः ||

इमं विधनतो अपां सधसथे दवितादधुरभरगवो विकषवायोः |

एष विशवानयभयसतु भूमा देवानामगनिररतिरजीराशवः ||

अगनिं देवासो मानुषीषु विकषु परियं धुः कषेषयनतो नमितरम |

स दीदयदुशतीरूरमया आ दकषाययो यो दासवते दम आ ||

असय रणवा सवसयेव पुषटिः सनदरषटिरसय हियानसय दकषोः |

वि यो भरिभरदोषधीषु जिहवामतयो न रथयो दोधवीति वारान ||

आ यन मे अभवं वनदः पननतोशिगभयो नामिमीत वरणम |

स चितरेण चिकिते रंसु भासा जुजुरवान यो मुहुरा युवा भूत ||

आ यो वना तातरषाणो न भाति वारण पथा रथयेवसवानीत |

करषणाधवा तपू रणवशचिकेत दयौरिव समयमानो नभोभिः ||

स यो वयसथादभि दकषदुरवीं पशुरनैति सवयुरगोपाः |

अगनिः शोचिषमानतसानयुषणन करषणवयथिरसवदयन न भूम ||

नू ते पूरवसयावसो अधीतौ तरतीये विदथे मनम शंसि |

असमे अगने संयदवीरं बरहनतं कषुमनतं वाजं सवपतयंरयिं दाः ||

तवया यथा गरतसमदासो अगने गुहा वनवनत उपरानभि षयुः |

सुवीरासो अभिमातिषाहः समत सूरिभयो गरणते तद वयो धाः ||